०५३ कालः ...{Loading}...
Whitney subject
- Praise of time (kālá).
VH anukramaṇī
कालः।
१-१० भृगुः। कालः। अनुष्टुप्, १-४ त्रिष्टुप्, ५ निचृत् पुरस्ताद्बृहती।
Whitney anukramaṇī
[Bhṛgu.—daśakam. mantroktasarvātmakakāladevatyam. ānuṣṭubham: 1-4. triṣṭubh; 5. nicṛt purastādbṛhatī.]
Whitney
Comment
This hymn and the following, which (as even the Anukr. ⌊cf. introd. to h. 56⌋ points out) are only two divided parts of one hymn, occur also in Pāipp. xiv. and xii. (53. 1-6 in xiv.; 53. 7 to 54. 6 in xii.). They are translated together by Muir, Ludwig, Scherman, and Bloomfield. As kālasūkta, they are used by Pariś. 10. 1 in connection with the preceding hymn (kāmasūkta): see under that hymn.
Translations
Translated: Muir, v. 407; Ludwig, p. 191; Scherman, Philosophische Hymnen, p. 78; Grill, 73, 193; Deussen, Geschichte, i. 1. 210; Griffith, ii. 309; Bloomfield, 224, 681.—Cf. also Monier-Williams, Indian Wisdom3, p. 25; Hillebrandt, Veda-Chrestomathie, p. 41.—The epic kāla-verses are in rather a different vein: cf. Böhtlingk, Ind. Sprüche, 1688-1709, 3193-6; Hopkins, in AJP. xx. 25, etc.
Griffith
A hymn to Kama or Time
०१ कालो अश्वो
विश्वास-प्रस्तुतिः ...{Loading}...
का॒लो अश्वो॑ वहति स॒प्तर॑श्मिः सहस्रा॒क्षो अ॒जरो॒ भूरि॑रेताः।
तमा रो॑हन्ति क॒वयो॑ विप॒श्चित॒स्तस्य॑ च॒क्रा भुव॑नानि॒ विश्वा॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
का॒लो अश्वो॑ वहति स॒प्तर॑श्मिः सहस्रा॒क्षो अ॒जरो॒ भूरि॑रेताः।
तमा रो॑हन्ति क॒वयो॑ विप॒श्चित॒स्तस्य॑ च॒क्रा भुव॑नानि॒ विश्वा॑ ॥
०१ कालो अश्वो ...{Loading}...
Whitney
Translation
- Time (kālá) drives (vah) [as] a horse with seven reins,
thousand-eyed, unaging, possessing much seed; him the inspired poets
mount; his wheels are all beings (bhúvana).
Notes
The ‘wheels’ in d show that the ‘mounting’ in c is not on the
back of the horse, but on the chariot drawn by him. Ppp. combines in
a kālo ‘śvo v-, and reads in b akṣaras, and in c
vipaśyatas. There is nothing at all noteworthy in the exposition of
the comm. ⌊In d, read cakrā́ṇi?⌋
Griffith
Prolific, thousand-eyed, and undecaying, a horse with seven reins Time bears us onward. Sages inspired with holy knowledge mount him: his chariot wheels are all the worlds of creatures.
पदपाठः
का॒लः। अश्वः॑। व॒ह॒ति॒। स॒प्तऽर॑श्मिः। स॒ह॒स्र॒ऽअ॒क्षः। अ॒जरः॑। भूरि॑ऽरेताः। तम्। आ। रो॒ह॒न्ति॒। क॒वयः॑। वि॒पः॒चितः॑। तस्य॑। च॒क्रा। भुव॑नानि। विश्वा॑। ५३.१।
अधिमन्त्रम् (VC)
- कालः
- भृगुः
- त्रिष्टुप्
- काल सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
काल की महिमा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सप्तरश्मिः) सात प्रकार की किरणोंवाले सूर्य [के समान प्रकाशमान], (सहस्राक्षः) सहस्रों नेत्रवाला, (अजरः) बूढ़ा न होनेवाला, (भूरिरेताः) बड़े बलवाला (कालः) काल [समयरूपी] (अश्वः) घोड़ा (वहति) चलता रहता है। (तम्) उस पर (कवयः) ज्ञानवान् (विपश्चितः) बुद्धिमान् लोग (आ रोहन्ति) चढ़ते हैं, (तस्य) उस [काल] के (चक्रा) चक्र [चक्र अर्थात् घूमने के स्थान] (विश्वा) सब (भुवनानि) सत्तावाले हैं ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - महाबलवान् काल सर्वत्र व्यापी और अति शीघ्रगामी, शुक्ल, नील, पीत, रक्त, हरित, कपिश, चित्र वर्ण किरणोंवाले सूर्य के समान प्रकाशमान है, उस काल को बुद्धिमान् लोग सब अवस्थाओं में घोड़े के समान सहायक जान कर अपना कर्तव्य सिद्ध करते हैं ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(कालः) कल संख्याने प्रेरणे च-ण्यन्तात् पचाद्यच्। कालयति संख्याति सर्वान् पदार्थानिति। समयः। परमेश्वरः (अश्वः) अशू व्याप्तौ-क्वन्। अशनो व्यापनः सर्वभूतानां परमेश्वरः। व्यापनो मार्गस्य वा तुरङ्गः (वहति) गच्छति (सप्तरश्मिः) अश्नोतेरश्च। उ० ४।४६। अशू व्याप्तौ-मिप्रत्ययः, धातोरशादेशः। शुक्लनीलपीतादिकिरणयुक्तः सूर्यवत् प्रकाशमानः (सहस्राक्षः) बहुलोचनः। अमितदर्शनसामर्थ्यः (अजरः) जरारहितः। नित्ययुवा (भूरिरेताः) प्रभूतवीर्यः (तम्) (आ रोहन्ति) अधितिष्ठन्ति (कवयः) ज्ञानिनः (विपश्चितः) मेधाविनः (तस्य) कालस्य (चक्रा) चक्राणि। भ्रमणस्थानानि (भुवनानि) सत्तायुक्तानि भूतजातानि (विश्वानि) सर्वाणि ॥
०२ सप्त चक्रान्वहति
विश्वास-प्रस्तुतिः ...{Loading}...
स॒प्त च॒क्रान्व॑हति का॒ल ए॒ष स॒प्तास्य॒ नाभी॑र॒मृतं॒ न्वक्षः॑।
स इ॒मा विश्वा॒ भुव॑नान्यञ्जत्का॒लः स ई॑यते प्रथ॒मो नु दे॒वः ॥
मूलम् ...{Loading}...
मूलम् (VS)
स॒प्त च॒क्रान्व॑हति का॒ल ए॒ष स॒प्तास्य॒ नाभी॑र॒मृतं॒ न्वक्षः॑।
स इ॒मा विश्वा॒ भुव॑नान्यञ्जत्का॒लः स ई॑यते प्रथ॒मो नु दे॒वः ॥
०२ सप्त चक्रान्वहति ...{Loading}...
Whitney
Translation
- Seven wheels doth this time drive; seven [are] his naves,
immortality (amṛ́ta) forsooth [his] axle; he, time, including (?) all
these beings, goes on as first god.
Notes
The principal difficulty is here in the third pāda, where our arvā́n̄
(though accepted by all the translators without any heed to the
ms.-readings given at the foot of the page) is a very bold and
questionable emendation, most of the mss. (with the comm. ⌊the ms. has
añjan*⌋ and SPP.) giving instead añjat, a few añját, and some of
ours anyat or ayat (evidently accidental and unimportant
variations); Ppp. has aṅjaṅ ⌊i.e. bhuvanānyaṅjaṅ⌋; arvā́ṅ̄ is not to
be accepted as at all satisfactory, much less authoritative; it is no
proper antithesis to pratyán̄† in 3 c, nor construable with the
accusative. The translation, for a venture, implies bhúvanā nyañján,
evolving a sense for nyañján out of nyàkta ‘inherent’; it may pass
for what it is worth. All the mss., and SPP., read in a cakrā́n
⌊and so does Ppp.⌋; the comm. has cakrā ’nu vahati. The redundancy of
syllables in d could be easily remedied either by omitting the
superfluous sá (left out in the translation) or by reading īrte for
īyate ⌊or by reading sé ”yate with double saṁdhi as Ppp.
suggests⌋. Ppp. reads kāle sāiyyate. The comm. has in b amṛtaṁ
tanv akṣaḥ. ⌊For the nú of d, the ms. of the comm. has in fact
u.⌋ *⌊The comm. has in one place añjat, explained as añjan; and,
in another, the ms. of the comm. has (as noted) añjan, which SPP.
prints as añjat = prerayan!⌋ †⌊It is a curious fact that Whitney
here anticipates and parries the very argument in favor of the
Roth-Whitney emendation arvā́n̄ which Bloomfield later adduces, SBE.
xlii. 684. W. may have written this in 1893 or thereabouts. Bl’s
translation appeared in 1897.⌋
Griffith
This Time hath seven rolling wheels and seven naves immorality is the chariot’s axle. This Time brings hitherward all worlds about us: as primal Deity is he entreated.
पदपाठः
स॒प्त। च॒क्रान्। व॒ह॒ति॒। का॒लः। ए॒षः। स॒प्त। अ॒स्य। नाभीः॑। अ॒मृत॑म्। नु। अक्षः॑। सः। इ॒मा। विश्वा॑। भुव॑नानि। अ॒ञ्ज॒त्। का॒लः। सः। ई॒य॒ते॒। प्र॒थ॒मः। नु। दे॒वः। ५३.२।
अधिमन्त्रम् (VC)
- कालः
- भृगुः
- त्रिष्टुप्
- काल सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
काल की महिमा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (एषः कालः) यह काल [समय] (सप्त) [तीन काल और चार दिशाओं रूपी] सात (चक्रान्) पहियों को (वहति) चलाता है, (अस्य) इसकी (सप्त) [वे ही] सात (नाभीः) नाभि [पहिये के मध्य] हैं, और (अक्षः) [इसका] धुरा (नु) निश्चय करके (अमृतम्) अमरपन है। (सः) वह (इमा) इन (विश्वा) सब (भुवनानि) सत्तावालों को (अञ्जत्) प्रकट करता हुआ [है], (सः कालः) वह काल (नु) निश्चय करके (प्रथमः) पहिला (देवः) देवता [दिव्य पदार्थ] (ईयते) जाना जाता है ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - काल व्यापक और नित्य है, काल से ही संसार के सब कार्य सिद्ध होते हैं, मनुष्य काल के यथावत् उपयोग से उन्नति को प्राप्त होवें ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(सप्त) त्रयः कालाश्चतस्रो दिशश्चेति सप्तसंख्याकान् (चक्रान्) रथाङ्गविशेषान् (वहति) चालयति (कालः) समयः (एषः) सर्वत्र व्यापकः (सप्त) पूर्वोक्ताः (नाभीः) नाभयः। अक्षबन्धकानि मध्यच्छिद्राणि (अमृतम्) अमरत्वम्। अक्षयम् (नु) निश्चयेन (अक्षः) रथावयवः (सः) कालः (इमा) व्याकृतानि (विश्वा) सर्वाणि (भुवनानि) भवनवन्ति चराचरात्मकानि जगन्ति (अञ्जत्) अनक्तेः-शतृ, छान्दसो नुमभावः। अञ्जन्। व्यक्तीकुर्वन् (कालः) (सः) (ईयते) इण् गतौ-कर्मणि यक्। ज्ञायते तत्वज्ञैः (प्रथमः) आदिमः (नु) निश्चयेन (देवः) दिव्यपदार्थः ॥
०३ पूर्णः कुम्भोऽधि
विश्वास-प्रस्तुतिः ...{Loading}...
पू॒र्णः कु॒म्भोऽधि॑ का॒ल आहि॑त॒स्तं वै पश्या॑मो बहु॒धा नु सन्तः॑।
स इ॒मा विश्वा॒ भुव॑नानि प्र॒त्यङ्का॒लं तमा॒हुः प॑र॒मे व्यो᳡मन् ॥
मूलम् ...{Loading}...
मूलम् (VS)
पू॒र्णः कु॒म्भोऽधि॑ का॒ल आहि॑त॒स्तं वै पश्या॑मो बहु॒धा नु सन्तः॑।
स इ॒मा विश्वा॒ भुव॑नानि प्र॒त्यङ्का॒लं तमा॒हुः प॑र॒मे व्यो᳡मन् ॥
०३ पूर्णः कुम्भोऽधि ...{Loading}...
Whitney
Translation
- A full vessel is set upon time; we indeed see it, being now
manifoldly; it [is] in front of all these beings; it call they time in
the highest firmament (vyòman).
Notes
⌊For ‘[is] in front of’ W. interlines the alternative ‘faces toward.’⌋
All the mss. ⌊save W’s P.: santúḥ⌋ read at end of b santás, and
SPP. retains it, without even changing its false accent; the comm.
glosses it with satpuruṣās, or, in an alternative explanation, with
sadrūpabrahmopāsakās. Our emendation to sántam is supported by Ppp.,
which gives ni santaṁ. We also emend the páśyāmas of the mss. (and
SPP.) to paśy-. Ppp. combines in a to adhi kālā ”hitas, and
reads in c pratyaṁ. The highly obscure ‘full vessel’ is thus
illuminated (?) by the comm.: pūrṇaḥ sarvatra vyāptaḥ kumbhaḥ kumbhavat
kumbho ’horātramāsartusaṁvatsarādirūpo ‘vacchinno janyaḥ kālaḥ.
Griffith
On Time is laid an overflowing beaker: this we behold in many a place appearing. He carries from us all these worlds of creatures. They call him Kala in the loftiest heaven.
पदपाठः
पू॒र्णः। कु॒म्भः। अधि॑। का॒ले। आऽहि॑तः। तम्। वै। पश्या॑मः। ब॒हु॒ऽधा। नु। स॒न्तः। सः। इ॒मा। विश्वा॑। भुव॑नानि। प्र॒त्यङ्। का॒लम्। तम्। आ॒हुः॒। प॒र॒मे। विऽओ॑मन्। ५३.३।
अधिमन्त्रम् (VC)
- कालः
- भृगुः
- त्रिष्टुप्
- काल सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
काल की महिमा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (काले अधि) काल [समय] के ऊपर (पूर्णः) भरा हुआ (कुम्भः) घड़ा [सम्पत्तियों का कोश] (आहितः) रक्खा है, (तम्) उस [घड़े] को (वै) निश्चय करके (सन्तः) वर्त्तमान हम (नु) ही (बहुधा) अनेक प्रकार (पश्यामः) देखते हैं। (सः) वह [काल] (इमा) इन (विश्वा) सब (भुवनानि) सत्तावालों के (प्रत्यङ्) सामने चलता हुआ है, (तम्) उस (कालम्) काल को (परमे) अति ऊँचे (व्योमन्) विविध रक्षास्थान [ब्रह्म] में [वर्तमान] (आहुः) वे [बुद्धिमान् लोग] बताते हैं ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - समय के सुप्रयोग से धर्मात्मा लोग अनेक सम्पत्तियों के साथ सद्गति प्राप्त करते हैं, वह महाप्रबल सब स्थानों में परमात्मा के सामर्थ्य के बीच वर्तमान है, उसकी महिमा को बुद्धिमान् जानते हैं ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(पूर्णः) पूरितः (कुम्भः) घटः। सम्पत्तीनां कोशः (अधि) उपरि (काले) म० १। समये (आहितः) स्थापितः (तम्) पूर्णं कुम्भम् (वै) निश्चयेन (पश्यामः) अनुभवामः (बहुधा) नानाप्रकारेण (नु) निश्चयेन (सन्तः) वर्त्तमाना वयम् (सः) कालः (इमा) दृश्यमानानि (भुवनानि) भवनवन्ति जगन्ति (प्रत्यङ्) प्रति प्रत्यक्षम् अञ्जन् गच्छन् वर्तते (कालम्) (तम्) तादृशम् (आहुः) कथयन्ति (परमे) सर्वोत्कृष्टे (व्योमन्) व्योमनि। विविधं रक्षके परमात्मनि वर्तमानम् ॥
०४ स एव
विश्वास-प्रस्तुतिः ...{Loading}...
स ए॒व सं भुव॑ना॒न्याभ॑र॒त्स ए॒व सं भुव॑नानि॒ पर्यै॑त्।
पि॒ता सन्न॑भवत्पु॒त्र ए॑षां॒ तस्मा॒द्वै नान्यत्पर॑मस्ति॒ तेजः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
स ए॒व सं भुव॑ना॒न्याभ॑र॒त्स ए॒व सं भुव॑नानि॒ पर्यै॑त्।
पि॒ता सन्न॑भवत्पु॒त्र ए॑षां॒ तस्मा॒द्वै नान्यत्पर॑मस्ति॒ तेजः॑ ॥
०४ स एव ...{Loading}...
Whitney
Translation
- He indeed together brought beings; he indeed together went about
(pari-i) beings; being father, he became son of them; than him verily
there is no other brilliancy that is higher (pára).
Notes
The position of sám in a and in b is so strange that we are
tempted to emend both times to sán ‘being’;* one pada-ms. reads
sán in a, but this can count for nothing. The comm’s exposition
omits sám in a ⌊there seems to be a gap in the ms.⌋, but duly
treats it (samyak parigacchati) in b. Ppp. reads in b sa yava
saṁ parīyāiḥ. ⌊With c (pitā́…putrás), cf. the note to 54. 3
a.⌋ The Anukr. takes no notice of the metrical irregularities. *⌊In
that case, perhaps we might render sá evá by ’the same.’⌋
Griffith
He only made the worlds of life, he only gathered the worlds of living things together. Their son did he become who was their Father: no other higher power than he existeth.
पदपाठः
सः। ए॒व। सम्। भुव॑नानि। आ। अ॒भ॒र॒त्। सः। ए॒व। सम्। भुव॑नानि। परि॑। ऐ॒त्। पि॒ता। सन्। अ॒भ॒व॒त्। पु॒त्रः। ए॒षा॒म्। तस्मा॑त्। वै। न। अ॒न्यत्। पर॑म्। अ॒स्ति॒। तेजः॑। ५३.४।
अधिमन्त्रम् (VC)
- कालः
- भृगुः
- त्रिष्टुप्
- काल सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
काल की महिमा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सः एव) उसने ही (भुवनानि) सत्ताओं को (सम्) अच्छे प्रकार (आ) सब ओर से (अभरत्) पुष्ट किया है, (सः एव) उसने ही (भुवनानि) सत्ताओं को (सम्) अच्छे प्रकार (परि ऐत्) घेर लिया है। वह (एषाम्) इन [सत्ताओं] का (पिता) पिता [पिता समान पहिले] (सन्) होकर (पुत्रः) पुत्र [पुत्र समान पीछे] (अभवत्) हुआ है, (तस्मात्) उससे (परम्) बड़ा (अन्यत्) दूसरा (तेजः) तेज [सृष्टि के बीच] (वै) निश्चय करके (न) नहीं (अस्ति) है ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - काल सब सत्ताओं में व्यापक है, काल ही सृष्टि का पिता और पुत्र है, अर्थात् पहिली, वर्तमान और आगामी सृष्टि काल से ही है, अर्थात् नित्य होने से वही पहिले और वही पीछे है, इसीसे वह संसार में बड़ा प्रताप है ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−(सः) कालः (एव) निश्चयेन (सम्) सम्यक् (भुवनानि) सत्तावन्ति जगन्ति (आ) समन्तात् (अभरत्) भृञ् भरणे भौवादिकः-लङ्। पोषितवान् (सः) (एव) (सम्) (भुवनानि) (परि ऐत्) इण् गतौ-लङ्। आच्छादितवान् (पिता) पितृवत् पूर्वभावी (सन्) वर्तमानः (अभवत्) (पुत्रः) पुत्र इव पितुः। पश्चाद् भावी (एषाम्) भुवनानाम् (तस्मात्) कालात् (वै) (न) निषेधे (अन्यत्) इतरत् (परम्) उत्कृष्टम् (अस्ति) भवति (तेजः) ज्योतिः ॥
०५ कालोऽमूं दिवमजनयत्काल
विश्वास-प्रस्तुतिः ...{Loading}...
का॒लोऽमूं दिव॑मजनयत्का॒ल इ॒माः पृ॑थि॒वीरु॒त।
का॒ले ह॑ भू॒तं भव्यं॑ चेषि॒तं ह॒ वि ति॑ष्ठते ॥
मूलम् ...{Loading}...
मूलम् (VS)
का॒लोऽमूं दिव॑मजनयत्का॒ल इ॒माः पृ॑थि॒वीरु॒त।
का॒ले ह॑ भू॒तं भव्यं॑ चेषि॒तं ह॒ वि ति॑ष्ठते ॥
०५ कालोऽमूं दिवमजनयत्काल ...{Loading}...
Whitney
Translation
- Time generated yonder sky, time also these earths; what is and what
is to be stands out sent forth by time.
Notes
SPP. reads in a amū́m with a small minority of the authorities, and
with the comm.; Ppp. also has it, ⌊combining ‘mūm⌋. For b, Ppp.
gives kālāi ’māṁ pṛthivīm uta. In c, our kāléna was an
emendation, for the kālé ha* of the mss. (which SPP. follows); we
find the former now supported by Ppp. In d, the mss. have havís
(p. havíḥ) for ha ví; the text of SPP. follows us in emending to the
latter, which the comm. also gives; Ppp. reads (ca) eṣataṁ ha vi
ti-. The metrical definition of the Anukr. is not to be approved.
*⌊Probably a faulty assimilation to the reading of vs. 6 c.⌋
Griffith
Kala created yonder heaven, and Kala made these realms of earth. By Kala, stirred to motion, both what is and what shall be expand.
पदपाठः
का॒लः। अ॒भूम्। दिव॑म्। अ॒ज॒न॒य॒त्। का॒लः। इ॒माः। पृ॒थि॒वीः। उ॒त। का॒ले। ह॒। भू॒तम्। भव्य॑म्। च॒। इ॒षि॒तम्। ह॒। वि। ति॒ष्ठ॒ते॒। ५३.५।
अधिमन्त्रम् (VC)
- कालः
- भृगुः
- निचृत्पुरस्ताद्बृहती
- काल सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
काल की महिमा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (कालः) काल [समय] ने (अमूम्) उस (दिवम्) आकाश को (उत) और (कालः) काल ने (इमाः) इन (पृथिवीः) पृथिवियों को (अजनयत्) उत्पन्न किया है। (काले) काल में (ह) ही (भूतम्) बीता हुआ (च) और (भव्यम्) होनेवाला (इषितम्) प्रेरा हुआ (ह) ही (वि) विशेष करके (तिष्ठते) ठहरता है ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - काल को पाकर ही यह दीखता हुआ आकाश और पृथिवी आदि लोक उत्पन्न हुए हैं और परमेश्वर के नियम से भूत और भविष्यत् भी काल के भीतर हैं ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५−(कालः) म० १। समयः (अमूम्) दृश्यमानाम् (दिवम्) आकाशम् (अजनयत्) उदपादयत् (कालः) (इमाः) दृश्यमानाः (पृथिवीः) पृथिव्यादिलोकान् (उत) अपि च (काले) (ह) एव (भूतम्) अतीतम् (भव्यम्) भविष्यत् (च) (इषितम्) प्रेरितम् (ह) (वि) विशेषेण (तिष्ठते) वर्तते ॥
०६ कालो भूतिमसृजत
विश्वास-प्रस्तुतिः ...{Loading}...
का॒लो भू॒तिम॑सृजत का॒ले तप॑ति॒ सूर्यः॑।
का॒ले ह॒ विश्वा॑ भू॒तानि॑ का॒ले चक्षु॒र्वि प॑श्यति ॥
मूलम् ...{Loading}...
मूलम् (VS)
का॒लो भू॒तिम॑सृजत का॒ले तप॑ति॒ सूर्यः॑।
का॒ले ह॒ विश्वा॑ भू॒तानि॑ का॒ले चक्षु॒र्वि प॑श्यति ॥
०६ कालो भूतिमसृजत ...{Loading}...
Whitney
Translation
- Time created the earth; in time burns (tap) the sun; in time
[are] all existences; in time the eye looks abroad.
Notes
Our bhū́mim in a is an emendation for the bhūtím of the mss.:
SPP. accepts bhūtím; the comm. explains it as = bhavanavaj jagat.
Ppp. reads bhūtam asṛjat; it also omits ha in c.
Griffith
Kala created land; the Sun in Kala hath his light and heat. In Kala rest all things that be: in Kala doth the eye discern.
पदपाठः
का॒लः। भू॒तिम्। अ॒सृ॒ज॒त॒। का॒ले। त॒प॒ति॒। सूर्यः॑। का॒ले। ह॒। विश्वा॑। भू॒तानि॑। का॒ले। चक्षुः॑। वि। प॒श्य॒ति॒। ५३.६।
अधिमन्त्रम् (VC)
- कालः
- भृगुः
- अनुष्टुप्
- काल सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
काल की महिमा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (कालः) काल [समय] ने (भूतिम्) ऐश्वर्य को (असृजत) उत्पन्न किया है, (काले) काल में (सूर्यः) सूर्य (तपति) तपता है। (काले) काल में (ह) ही (विश्वा) सब (भूतानि) सत्ताएँ हैं, (काले) काल में (चक्षुः) आँख (वि) विविध प्रकार (पश्यति) देखती है ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - काल ही पाकर सब ऐश्वर्य, प्रकाश और पदार्थ उत्पन्न होते हैं ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ६−(कालः) (भूतिम्) ऐश्वर्यम्। सत्ताम् (असृजत) अजनयत् (काले) (तपति) प्रकाशते (सूर्यः) प्रेरक आदित्यः (काले) (ह) (विश्वा) (भूतानि) सत्तायुक्तानि जगन्ति (काले) (चक्षुः) नेत्रम् (वि) विविधम् (पश्यति) अवलोकयति ॥
०७ काले मनः
विश्वास-प्रस्तुतिः ...{Loading}...
का॒ले मनः॑ का॒ले प्रा॒णः का॒ले नाम॑ स॒माहि॑तम्।
का॒लेन॒ सर्वा॑ नन्द॒न्त्याग॑तेन प्र॒जा इ॒माः ॥
मूलम् ...{Loading}...
मूलम् (VS)
का॒ले मनः॑ का॒ले प्रा॒णः का॒ले नाम॑ स॒माहि॑तम्।
का॒लेन॒ सर्वा॑ नन्द॒न्त्याग॑तेन प्र॒जा इ॒माः ॥
०७ काले मनः ...{Loading}...
Whitney
Translation
- In time is mind, in time is breath, in time is name collected
(sam-ā-dhā); by time, when arrived, all these creatures (prajā́) are
glad (nand).
Notes
This and the remaining three verses of the hymn are found in Ppp. xii.,
with the following hymn, without any ⌊real⌋ variants in the four verses.
Griffith
In Kala mind, in Kala breath, in Kala name are fixt and joined. These living creatures, one and all, rejoice when Kala hath approached.
पदपाठः
का॒ले। मनः॑। का॒ले। प्रा॒णः। का॒ले। नाम॑। स॒म्ऽआहि॑तम्। का॒लेन॑। सर्वाः॑। न॒न्द॒न्ति॒। आऽग॑तेन। प्र॒ऽजाः। इ॒माः। ५३.७।
अधिमन्त्रम् (VC)
- कालः
- भृगुः
- अनुष्टुप्
- काल सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
काल की महिमा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (काले) काल में (मनः) मन, (काले) काल में (प्राणः) प्राण, (काले) काल में (नाम) नाम (समाहितम्) संग्रह किया गया है। (आगतेन) आये हुए (कालेन) काल के साथ (इमाः) यह (सर्वाः) सब (प्रजाः) प्रजाएँ (नन्दन्ति) आनन्द पाती हैं ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - काल के उत्तम उपयोग से मन और प्राण अर्थात् सब इन्द्रियों का स्वास्थ्य और यश बढ़ता है, तब ही सब प्राणी सुख पाते हैं ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ७−(काले) (मनः) अन्तःकरणम् (काले) (प्राणः) श्वासः (काले) (नाम) नामधेयम्। यशः (समाहितम्) संगृहीतं वर्तते (कालेन) (सर्वाः) समस्ताः (नन्दति) संतुष्यन्ति (आगतेन) प्राप्तेन (प्रजाः) विविधसृष्टि-पदार्थाः (इमाः) दृश्यमानाः ॥
०८ काले तपः
विश्वास-प्रस्तुतिः ...{Loading}...
का॒ले तपः॑ का॒ले ज्येष्ठं॑ का॒ले ब्रह्म॑ स॒माहि॑तम्।
का॒लो ह॒ सर्व॑स्येश्व॒रो यः पि॒तासी॑त्प्र॒जाप॑तेः ॥
मूलम् ...{Loading}...
मूलम् (VS)
का॒ले तपः॑ का॒ले ज्येष्ठं॑ का॒ले ब्रह्म॑ स॒माहि॑तम्।
का॒लो ह॒ सर्व॑स्येश्व॒रो यः पि॒तासी॑त्प्र॒जाप॑तेः ॥
०८ काले तपः ...{Loading}...
Whitney
Translation
- In time is fervor, in time is what is chief, in time is the bráhman
collected; time is the lord (īśvará) of all, who was father of
Prajāpati.
Notes
All the pada-mss. except one, resolve pitā́sīt in d into pitā́:
āsīt; SPP. reads ā́sīt. In spite of the repetition of kālé between,
jyéṣṭam and bráhma may be conjectured to belong together: cf. x. 7.
24, 32-34; xi. 5. 5, 23. ⌊Note that the usual RV. accent is jyéṣṭha,
and that the usual AV. accent is jyeṣṭhá; and that AV. has the RV.
accent only in books xix. and xx. and in a RV. passage, at v. 2. 1.⌋
Griffith
Kala embraces Holy Fire, the Highest, Brahma in himself. Yea, Kala, who was father of Prajapati, is Lord of All.
पदपाठः
का॒ले। तपः॑। का॒ले। ज्येष्ठ॑म्। का॒ले। ब्रह्म॑। स॒म्ऽआहि॑तम्। का॒लः। ह॒। सर्व॑स्य। ई॒श्व॒रः। यः। पि॒ता। आसी॑त्। प्र॒जाऽप॑तेः। ५३.८।
अधिमन्त्रम् (VC)
- कालः
- भृगुः
- अनुष्टुप्
- काल सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
काल की महिमा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (काले) काल [समय] में (तपः) तप [ब्रह्मचर्यादि], (काले) काल में (ज्येष्ठम्) श्रेष्ठ कर्म, (काले) काल में (ब्रह्म) वेदज्ञान, (समाहितम्) संग्रह किया गया है। (कालः) काल (ह) ही (सर्वस्य) सबका (ईश्वरः) स्वामी है, (यः) जो [काल] (प्रजापतेः) प्रजापति [प्रजापालक मनुष्य] का (पिता) पिता [के समान पालक] (आसीत्) हुआ है ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - काल के ही उत्तम उपयोग से मनुष्य ब्रह्मचर्य के साथ श्रेष्ठ कर्म और वेदाध्ययन् आदि करते और प्रजापालक होते हैं ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ८−(काले) (तपः) ब्रह्मचर्यादितपश्चरणम् (काले) (ज्येष्ठम्) श्रेष्ठं कर्म (काले) (ब्रह्म) वेदज्ञानम् (समाहितम्) स्थापितम् (कालः) (ह) एव (सर्वस्य) जगतः (ईश्वरः) स्वामी (यः) कालः (पिता) पितृवत् पालकः (आसीत्) अभवत् (प्रजापतेः) प्रजापालकपुरुषस्य ॥
०९ तेनेषितं तेन
विश्वास-प्रस्तुतिः ...{Loading}...
तेने॑षि॒तं तेन॑ जा॒तं तदु॒ तस्मि॒न्प्रति॑ष्ठितम्।
का॒लो ह॒ ब्रह्म॑ भू॒त्वा बिभ॑र्ति परमे॒ष्ठिन॑म् ॥
मूलम् ...{Loading}...
मूलम् (VS)
तेने॑षि॒तं तेन॑ जा॒तं तदु॒ तस्मि॒न्प्रति॑ष्ठितम्।
का॒लो ह॒ ब्रह्म॑ भू॒त्वा बिभ॑र्ति परमे॒ष्ठिन॑म् ॥
०९ तेनेषितं तेन ...{Loading}...
Whitney
Translation
- Sent by it, born by it, in it is this (tát) set firm; time,
becoming the bráhman, bears the most exalted one.
Notes
We should expect janitam ‘generated’ in a. The comm. understands
understands as iṣitam or kāmitam.
Griffith
He made, he stirred this universe to motion, and on him it rests. He, Kala, having now become Brahma, holds Parameshthin up.
पदपाठः
तेन॑। इ॒षि॒तम्। तेन॑। जा॒तम्। तत्। ऊं॒ इति॑। तस्मि॑न्। प्रति॑ऽस्थितम्। का॒लः। ह॒। ब्रह्म॑। भू॒त्वा। बिभ॑र्ति। प॒र॒मे॒ऽस्थिन॑म्। ५३.९।
अधिमन्त्रम् (VC)
- कालः
- भृगुः
- अनुष्टुप्
- काल सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
काल की महिमा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (तेन) उस [काल] करके (इषितम्) प्रेरा गया (तेन) उस करके (जातम्) उत्पन्न किया गया (तत्) यह [जगत्] (तस्मिन्) उस [काल] में (उ) ही (प्रतिष्ठितम्) दृढ़ ठहरा है। (कालः) काल (ह) ही (ब्रह्म) बढ़ता हुआ अन्न (भूत्वा) होकर (परमेष्ठिनम्) सबसे ऊँचे ठहरे हुए [मनुष्य] को (बिभर्ति) पालता है ॥९॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - यह जगत् काल के उत्तम उपयोग से उत्पन्न होकर ठहरा हुआ है और उसके ही उत्तम उपयोग से अन्न आदि पाकर मनुष्य उच्च पद पाते हैं ॥९॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ९−(तेन) कालेन (इषितम्) प्रेरितम् (तेन) (जातम्) उत्पादितम् (तत्) दृश्यमानं जगत् (उ) उवधारणे (तस्मिन्) काले (प्रतिष्ठितम्) दृढं स्थितम् (कालः) (ह) एव (ब्रह्म) प्रवृद्धमन्नम् (बिभर्ति) पालयति (परमेष्ठिनम्) सर्वोत्कृष्टे पदे स्थितं पुरुषम् ॥
१० कालः प्रजा
विश्वास-प्रस्तुतिः ...{Loading}...
का॒लः प्र॒जा अ॑सृजत का॒लो अग्रे॑ प्र॒जाप॑तिम्।
स्व॑यं॒भूः क॒श्यपः॑ का॒लात्तपः॑ का॒लाद॑जायत ॥
मूलम् ...{Loading}...
मूलम् (VS)
का॒लः प्र॒जा अ॑सृजत का॒लो अग्रे॑ प्र॒जाप॑तिम्।
स्व॑यं॒भूः क॒श्यपः॑ का॒लात्तपः॑ का॒लाद॑जायत ॥
१० कालः प्रजा ...{Loading}...
Whitney
Translation
- Time generated progeny, time in the beginning Prajāpati; the
self-existent Kaśyapa from time, fervor from time was born.
Notes
The comm. identifies Kaśyapa with the eighth sun as taught in TA. i.
7. 1. ⌊Cf. Bloomfield’s remarks, at AJP. xvii. 403, on the kaśyapaḥ
paśyako bhavati of TA. i. 8. 8.⌋ Ppp. combines in b kālo ‘gre.
Griffith
का॒लः प्र॒जा अ॑सृजत का॒लो अग्रे॑ प्र॒जाप॑तिम्।
स्व॒यं॒भूः क॒श्यपः॑ का॒लात् तपः॑ का॒लाद॑जायत ॥१०॥
पदपाठः
का॒लः। प्र॒ऽजाः। अ॒सृ॒ज॒त॒। का॒लः। अग्रे॑। प्र॒जाऽप॑तिम्। स्व॒य॒म्ऽभूः। क॒श्यपः॑। का॒लात्। तपः॑। का॒लात्। अ॒जा॒य॒त॒। ५३.१०।
अधिमन्त्रम् (VC)
- कालः
- भृगुः
- अनुष्टुप्
- काल सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
काल की महिमा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अग्रे) पहिले (कालः) काल ने (प्रजाः) प्रजाओं को, और (कालः) काल ने (प्रजापतिम्) प्रजापति [प्रजापालक मनुष्य] को (असृजत) उत्पन्न किया है। (कालात्) काल से (स्वयम्भूः) स्वयम्भू अपने आप उत्पन्न होनेवाला (कश्यपः) कश्यप [द्रष्टा परमेश्वर] और (कालात्) काल से (तपः) तप [ब्रह्मचर्य आदि नियम] (अजायत) प्रकट हुआ है ॥१०॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - प्रलय के पीछे सृष्टि की आदि में काल के प्रभाव से सब प्रजाएँ और प्रजापालक राजा आदि उत्पन्न होते हैं, और तभी अजन्मा परमात्मा अपने गुणों और अद्भुत रचनाओं और नियमों के कारण प्रसिद्ध होता है ॥१०॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १०−(कालः) (प्रजाः) जायमानान् जीवान् (असृजत) उदपादयत् (कालः) (अग्रे) सृष्ट्यादौ (प्रजापतिम्) प्रजापालकं मनुष्यम् (स्वयम्भूः) स्वयमुत्पन्नः परमेश्वरः (कश्यपः) पश्यकः। द्रष्टा (कालात्) (तपः) ब्रह्मचर्यादिव्रतम् (कालात्) (अजायत) प्रकटोऽभवत् ॥