०३६ शतवारो मणिः ...{Loading}...
Whitney subject
- With a śatávāra-amulet: for protection etc.
VH anukramaṇī
शतवारो मणिः।
१-६ ब्रह्मा। शतवारः। अनुष्टुप्।
Whitney anukramaṇī
[Brahman.—ṣaḍṛcam. śatavāradāivatam. ānuṣṭubham.]
Whitney
Comment
Found also ⌊except 4 c, d, 5 a, b⌋ in Pāipp. ii. The comm. quotes its use from Nakṣ.K. 19, in the mahāśānti ceremony called saṁtati, performed for a failure of family, with the śatavāra amulet.
Translations
Translated: Griffith, ii. 294.
Griffith
A charm against disease and evil spirits
०१ शतवारो अनीनशद्यक्ष्मान्रक्षांसि
विश्वास-प्रस्तुतिः ...{Loading}...
श॒तवा॑रो अनीनश॒द्यक्ष्मा॒न्रक्षां॑सि॒ तेज॑सा।
आ॒रोह॒न्वर्च॑सा स॒ह म॒णिर्दु॑र्णाम॒चात॑नः ॥
मूलम् ...{Loading}...
मूलम् (VS)
श॒तवा॑रो अनीनश॒द्यक्ष्मा॒न्रक्षां॑सि॒ तेज॑सा।
आ॒रोह॒न्वर्च॑सा स॒ह म॒णिर्दु॑र्णाम॒चात॑नः ॥
०१ शतवारो अनीनशद्यक्ष्मान्रक्षांसि ...{Loading}...
Whitney
Translation
- The śatávāra hath by its keenness (téjas) made to vanish the
yákṣmas, the demons, mounting together with splendor, an amulet that
expels the ill-named.
Notes
Our maṇís in d was an emendation, all the mss. having maṇím;
SPP. also has -ís, on the authority of the comm.; Ppp. reads -ṇiṁ
and -śātanam. What śatávāra really means is very questionable; the
Pet. Lexx. conjecture “consisting of a hundred hairs,” which does not
seem probable; the comm. says “having a hundred roots, or awns”; and he
further adds, on the authority of vs. 6, where the accordance with
vāraya- is played upon, “warding off a hundred diseases”; moreover,
there is no reason apparent why it should not signify ‘bringing a
hundred choice things’ (cf. viśvávāra). The comm. declares ‘ill-named’
to denote a skin-disease. ⌊“Mounting”: i.e. being raised up to the neck
of the person on whom it is “bound”—so Griffith.⌋
Griffith
The Hundred-haired hath banished hence fiends and Consump- tions by its might. With splendour hath the charm that scares demons of ill-name mounted up.
पदपाठः
श॒तऽवा॑रः। अ॒नी॒न॒श॒त्। यक्ष्मा॑न्। रक्षां॑सि। तेज॑सा। आ॒ऽरोह॑न्। वर्च॑सा। स॒ह। म॒णिः। दु॒र्ना॒म॒ऽचात॑नः। ३६.१।
अधिमन्त्रम् (VC)
- शतवारः
- ब्रह्मा
- अनुष्टुप्
- शतवारमणि सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
रोगों के नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (दुर्णामचातनः) दुर्नामों [बुरे नामवाले बवासीर आदि रोगों] को नाश करनेवाले (मणिः) प्रशंसनीय (शतवारः) शतवार [सैकड़ों से स्वीकार करने योग्य औषध विशेष] ने (वर्चसा सह) प्रकाश के साथ (आरोहन्) ऊँचे होते हुए (तेजसा) अपनी तीक्ष्णता से (यक्ष्मान्) राजरोगों [क्षयी आदि] और (रक्षांसि) राक्षसों [रोगजन्तुओं] को (अनीनशत्) नष्ट कर दिया है ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - शतवार औषध के सेवन से क्षयी, बवासीर आदि रोग नष्ट होते हैं, और वे रोगजन्तु भी नष्ट होते हैं, जो शरीर में दाद बवासीर आदि के कारण हैं ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: शतवार और शतावरी एक ही औषध जान पड़ते हैं, जिसके नाम शतमूली आदि हैं ॥१−(शतवारः) शत+वृण् वरणे-घञ्। बहुभिर्वरणीयः स्वीकरणीयः। विश्ववारः-अ०५।२७।३। औषधविशेषः (अनीनशत्) नाशितवान् (यक्ष्मान्) अ०२।१०।५ राजरोगान्। क्षयरोगान् (तेजसा) प्रभावेण (आरोहन्) अधितिष्ठन् (वर्चसा) प्रकाशेन (सः) (मणिः) प्रशस्तः (दुर्णामचातनः) अ०८।६।३। दुर्णाम्नामर्शआदिरोगाणां नाशकः ॥
०२ शृङ्गाभ्यां रक्षो
विश्वास-प्रस्तुतिः ...{Loading}...
शृङ्गा॑भ्यां॒ रक्षो॑ नुदते॒ मूले॑न यातुधा॒न्यः᳡।
मध्ये॑न॒ यक्ष्मं॑ बाधते॒ नैनं॑ पा॒प्माति॑ तत्रति ॥
मूलम् ...{Loading}...
मूलम् (VS)
शृङ्गा॑भ्यां॒ रक्षो॑ नुदते॒ मूले॑न यातुधा॒न्यः᳡।
मध्ये॑न॒ यक्ष्मं॑ बाधते॒ नैनं॑ पा॒प्माति॑ तत्रति ॥
०२ शृङ्गाभ्यां रक्षो ...{Loading}...
Whitney
Translation
- With its two horns it thrusts away the demon, with its root the
sorceresses; with its middle it drives off (bādh) the yákṣma; no
evil overpasses it.
Notes
All the mss., the comm., and Ppp., read at the end tatrati, which we
emended to tarati, as the other seems an inconceivable 3d sing.; the
comm. glosses it with atikrāmati, and explains the form by śluḥ śaś
ce ’ti vikaraṇadvayam. The comm. explains the ’two horns’ as “the two
parts of its apex, set on like horns.” The mention of a “root” is, of
course, an indication (though not a certain one) that a plant is
intended.
Griffith
It drives off demons with its horns and sorceresses with its root, It stays Consumption with its waist: from this no wickedness escapes.
पदपाठः
शृङ्गा॑भ्याम्। रक्षः॑। नु॒द॒ते॒। मूले॑न। या॒तु॒ऽधा॒न्यः᳡। मध्ये॑न। यक्ष्म॑म्। बा॒ध॒ते॒। न। ए॒न॒म्। पा॒प्मा। अति॑। त॒त्र॒ति॒। ३६.२।
अधिमन्त्रम् (VC)
- शतवारः
- ब्रह्मा
- अनुष्टुप्
- शतवारमणि सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सबकी रक्षा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - वह [शतवार] (शृङ्गाभ्याम्) अपने दोनों सींगों [अगले भागों] से (रक्षः) राक्षस और (मूलेन) जड़ से (यातुधान्यः) दुःखदायिनी पीड़ाओं को (नुदते) ढकेलता है। (मध्येन) मध्य भाग से (यक्ष्मम्) राजरोग को (बाधते) हटाता है, (एनम्) इसको (पाप्मा) [कोई] अनहित (न) नहीं (अति तत्रति) दबा सकता है ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - इस सर्वौषध का प्रत्येक अङ्ग प्रत्येक रोग को हराता है ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(शृङ्गाभ्याम्) शृङ्गवदग्रभागाभ्याम् (रक्षः) राक्षसम्। रोगजन्तुम् (नुदते) प्रेरयति (मूलेन) अधःप्रदेशेन (यातुधान्यः) यातुधानीः। दुःखप्रदाः पीडाः (मध्येन) मध्यभागेन (यक्ष्मम्) राजरोगम् (बाधते) विलोडयति (न) निषेधे (एनम्) शतवारम् (पाप्मा) दुष्टव्यवहारः (अति) अतीत्य (तत्रति) तॄ प्लवनतरणयोः-श्लुः शश्चेति विकरणद्वयम्। तरति। अभिभवति ॥
०३ ये यक्ष्मासो
विश्वास-प्रस्तुतिः ...{Loading}...
ये यक्ष्मा॑सो अर्भ॒का म॒हान्तो॒ ये च॑ श॒ब्दिनः॑।
सर्वा॑न् दुर्णाम॒हा म॒णिः श॒तवा॑रो अनीनशत् ॥
मूलम् ...{Loading}...
मूलम् (VS)
ये यक्ष्मा॑सो अर्भ॒का म॒हान्तो॒ ये च॑ श॒ब्दिनः॑।
सर्वा॑न् दुर्णाम॒हा म॒णिः श॒तवा॑रो अनीनशत् ॥
०३ ये यक्ष्मासो ...{Loading}...
Whitney
Translation
- The yákṣmas that are petty, and they that are great, noisy—all of
them the śatávāra amulet, slayer of the ill-named, hath made vanish.
Notes
Ppp. reads in b śapathinas. The Anukr. takes no notice of the
deficiency of a syllable in a.
Griffith
Consumptions, light and serious, and those which sounds accompany, All these the Amulet, Hundred-haired, scarer of fiends, hath banished hence.
पदपाठः
ये। यक्ष्मा॑सः। अ॒र्भ॒काः। म॒हान्तः॑। ये। च॒। श॒ब्दिनः॑। सर्वा॑न्। दु॒र्ना॒म॒ऽहा। म॒णिः। श॒तऽवा॑रः। अ॒नी॒न॒श॒त्। ३६.३।
अधिमन्त्रम् (VC)
- शतवारः
- ब्रह्मा
- अनुष्टुप्
- शतवारमणि सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
रोगों के नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ये) जो (यक्ष्मासः) राजरोग (अर्भकाः) छोटे और [जो] (महान्तः) बड़े हैं, (च) और (ये) जो (शब्दिनः) महाशब्दकार हैं। (सर्वान्) उन सबको (दुर्णामहा) दुर्नामों [बुरे नामवाले बवासीर दाद आदि] के मिटाने हारे, (मणिः) प्रशंसनीय (शतवारः) शतवार [मन्त्र १] ने (अनीनशत्) नष्ट कर दिया है ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - छोटे-बड़े राजरोग आदि और वे रोग जिनसे शरीर में खुजली वा चरचराहट शब्द होता है, शतावर औषध से सब नष्ट हो जाते हैं ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(ये) (यक्ष्मासः) यक्ष्माः। राजरोगाः (अर्भकाः) क्षुद्राः (महान्तः) वृद्धिं गताः (ये) (च) (शब्दिनः) महाशब्दकारकाः (सर्वान्) (दुर्णामहा) दुर्णाम्नामर्शआदिरोगाणां हन्ता (मणिः) प्रशस्तः (शतवारः) म०१। (अनीनशत्) नाशितवान् ॥
०४ शतं वीरानजनयच्छतम्
विश्वास-प्रस्तुतिः ...{Loading}...
श॒तं वी॒रान॑जनयच्छ॒तं यक्ष्मा॒नपा॑वपत्।
दु॒र्णाम्नः॒ सर्वा॑न्ह॒त्वाव॒ रक्षां॑सि धूनुते ॥
मूलम् ...{Loading}...
मूलम् (VS)
श॒तं वी॒रान॑जनयच्छ॒तं यक्ष्मा॒नपा॑वपत्।
दु॒र्णाम्नः॒ सर्वा॑न्ह॒त्वाव॒ रक्षां॑सि धूनुते ॥
०४ शतं वीरानजनयच्छतम् ...{Loading}...
Whitney
Translation
- A hundred heroes it generated; a hundred yákṣmas it scattered away;
having slain all the ill-named ones, it shakes down the demons.
Notes
The mss. (both s. and p.) vary in a between vīrā́s and vīrā́n, the
decided majority of SPP’s giving the latter; of ours, none save one or
two of those collated since publication; SPP. reads vīrān aj-. Ppp.
has śataṁ vīrāṇi janayac ch-, which, with emendation to vīryāṇi
janayañ, is perhaps the true reading. About half, indeed, of the mss.
read -nayan, which also makes a possible text (śatáṁ vīrā́ ajanayan).
Griffith
A hundred men hath it produced, hundred Consumptions chased away, All fiends of evil-name it hath smitten, and shakes the Rakshasas.
पदपाठः
श॒तम्। वी॒रान्। अ॒ज॒न॒य॒त्। श॒तम्। यक्ष्मा॑न्। अप॑। अ॒व॒प॒त्। दुः॒ऽनाम्नः॑। सर्वा॑न्। ह॒त्वा। अव॑। रक्षां॑सि। धू॒नु॒ते॒। ३६.४।
अधिमन्त्रम् (VC)
- शतवारः
- ब्रह्मा
- अनुष्टुप्
- शतवारमणि सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
रोगों के नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - उस [शतवार] ने (शतम्) सौ [अनेक] (वीरान्) वीर (अजनयत्) उत्पन्न किये हैं, (शतम्) सौ [अनेक] (यक्ष्मान्) राजरोग (अप अवपत्) इतर-वितर किये हैं। वह (सर्वान्) सब (दुर्णाम्नः) दुर्नामों [बुरे नामवाले बवासीर आदि] को (हत्वा) मारकर (रक्षांसि) राक्षसों [रोगजन्तुओं] को (अव धूनुते) हिला डालता है ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - शतवार महौषध के सेवन से वीर्य पुष्ट होकर सब वीर सन्तान उत्पन्न होते हैं, और सब दुष्ट रोग नष्ट होते हैं ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−(शतम्) अनेकान् (वीरान्) शूरान् (अजनयत्) उदपादयत् विश्ववारः-अ०५ (यक्ष्मान्) राजरोगान् (अपावपत्) सर्वथा विक्षिप्तवान् (दुर्णाम्नः) अर्शआदिरोगान् (सर्वान्) (हत्वा) नाशयित्वा (रक्षांसि) रोगजन्तून् (अव धूनुते) सर्वथा कम्पयति ॥
०५ हिरण्यशृङ्ग ऋषभः
विश्वास-प्रस्तुतिः ...{Loading}...
हिर॑ण्यशृङ्ग ऋष॒भः शा॑तवा॒रो अ॒यं म॒णिः।
दु॒र्णाम्नः॒ सर्वां॑स्तृ॒ड्ढ्वाव॒ रक्षां॑स्यक्रमीत् ॥
मूलम् ...{Loading}...
मूलम् (VS)
हिर॑ण्यशृङ्ग ऋष॒भः शा॑तवा॒रो अ॒यं म॒णिः।
दु॒र्णाम्नः॒ सर्वां॑स्तृ॒ड्ढ्वाव॒ रक्षां॑स्यक्रमीत् ॥
०५ हिरण्यशृङ्ग ऋषभः ...{Loading}...
Whitney
Translation
- A golden-horned bull [is] this amulet of śatávāra; having
shattered (tṛh) all the ill-named ones, it hath trodden down the
demons.
Notes
A few of the authorities ⌊some confusing the primary with the
vṛddhi-derivative⌋ read in b śatávāras or śatavārás or
śātávāras. In c, all the mss. ⌊save perhaps W’s B.⌋ read tṛḍhvā́,
which SPP. mistakenly emends to tṛḍḍhvā́ (as if one were to emend the
ḍhvā of rūḍhvā and līḍhvā to -ḍḍhvā). Ppp. is corrupt, giving
durṇās tris sarvās triḍhvā apa rakṣāṅsy apa kramīm. The second half of
vs. 4 and the first half of vs. 5 are wanting in Ppp.
Griffith
The Bull that weareth horns of gold, this Amulet with hundred hairs, Hath cleft the demons of ill-name and overcome the Rakshasas.
पदपाठः
हिर॑ण्यऽशृङ्गः। ऋ॒ष॒भः। शा॒त॒ऽवा॒रः। अ॒यम्। म॒णिः। दुः॒ऽनाम्नः॑। सर्वा॑न्। तृ॒ड्ढ्वा। अव॑। रक्षां॑सि। अ॒क्र॒मी॒त्। ३६.५।
अधिमन्त्रम् (VC)
- शतवारः
- ब्रह्मा
- अनुष्टुप्
- शतवारमणि सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
रोगों के नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (हिरण्यशृङ्गः) सोने के समान सींग [अगले भाग] वाला, (ऋषभः) ऋषभ [औषध विशेष के समान] (अयम्) इस (मणिः) प्रशंसनीय (शातवारः) शतवार ने (सर्वान्) सब (दुर्णाम्नः) दुर्नामों [बुरे नामवाले बवासीर आदि] को (तृड्ढ्वा) मार कर (रक्षांसि) राक्षसों [रोगजन्तुओं] को (अव अक्रमीत्) खूँद डाला है ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे ऋषभ औषध बहुत बलकारी और अनेक रोगनाशक है, वैसे ही यह शतवार औषध है ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५−(हिरण्यशृङ्गः) सुवर्णसमानशृङ्गमग्रभागो यस्य सः (ऋषभः) ऋषभौषधितुल्यः (पुष्टिकरः) (शातवारः) स्वार्थे-अण्। शतवारः-म०१। (अयम्) (मणिः) प्रशस्तः (दुर्णाम्नः) अर्शआदिरोगान् (सर्वान्) (तृड्ढ्वा) तृह हिंसायाम्-क्त्वा। हिंसित्वा (रक्षांसि) राक्षसान्। रोगजन्तून् (अव अक्रमीत्) पादेन यथा विक्षिप्तवान् ॥
०६ शतमहं दुर्णाम्नीनाम्
विश्वास-प्रस्तुतिः ...{Loading}...
श॒तम॒हं दु॒र्णाम्नी॑नां गन्धर्वाप्स॒रसां॑ श॒तम्।
श॒तं श॒श्व॒न्वती॑नां श॒तवा॑रेण वारये ॥
मूलम् ...{Loading}...
मूलम् (VS)
श॒तम॒हं दु॒र्णाम्नी॑नां गन्धर्वाप्स॒रसां॑ श॒तम्।
श॒तं श॒श्व॒न्वती॑नां श॒तवा॑रेण वारये ॥
०६ शतमहं दुर्णाम्नीनाम् ...{Loading}...
Whitney
Translation
- With the śatávāra I ward off (vāraya-) a hundred of the ill-named
ones (f.), a hundred of the Gandharvas-and-Apsarases, and a hundred of
the doglike ones (f.).
Notes
Some of the mss. accent in b gandharvā́psarásām. All ⌊save W’s B.⌋
have in c śataṁ śaśvanvátīnām (varying to śaścatv-: p.
śaśvan॰vátīnām); our śatáṁ ca śvánva- is an emendation, and, as it
seems, an easy and necessary one, supported by Ppp., which reads śataṁ
ca śunvatīnāṁ ⌊Griffith renders by ‘dog-mated nymphs,’ referring it to
the Apsarases, and citing most appositely xi. g. 15 and iv. 37. 11⌋. The
comm. reads with the mss., and furnishes one of his characteristic
absurd explanations: the word comes from śaśvat ‘constantly,’ with n
substituted for d in the combination, and means muhurmuhuḥ pīḍārtham
āgantryo grahāpasmārādyā vyādhayaḥ! He declares the fem. durṇāmnī to
be used in a ⌊with reference to⌋ vyādhi, forgetting that vyādhi
is masculine. ⌊For the play in d, cf. my note to xviii. 3. 29.⌋
Griffith
Hundred she-fiends, a hundred of Gandharvas and Apsarasas, A hundred of dog-mated nymphs, I keep away with Hundred- Hair
पदपाठः
श॒तम्। अ॒हम्। दुः॒ऽनाम्नी॑नाम्। ग॒न्ध॒र्व॒ऽअ॒प्स॒र॒सा॑म्। श॒तम्। श॒तम्। श॒श्व॒न्ऽवती॑नाम्। श॒तऽवा॑रेण। वा॒र॒ये॒। ३६.६।
अधिमन्त्रम् (VC)
- शतवारः
- ब्रह्मा
- अनुष्टुप्
- शतवारमणि सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
रोगों के नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अहम्) मैं (दुर्णाम्नीनां शतम्) सौ दुर्नाम्नी [बवासीर आदि पीड़ाओं] को और (गन्धर्वाप्सरसां शतम्) सौ गन्धर्वों [पृथिवी पर धरे हुए] और अप्सराओं [आकाश में चलनेवाले रोगों] को और (शश्वन्वतीनां शतम्) सौ उछलती हुई [पीड़ाओं] को (शतवारेण) शतवार [औषध] से (वारये) हटाता हूँ ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो रोग शरीर की मलीनता से पृथिवी और आकाश में जल-वायु की मलीनता से और जो रोग एक दूसरे के लगाव से उत्पन्न होते हैं, वैद्य लोग उनको शतवार औषध से नाश करें ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ६−(शतम्) अनेकान् (अहम्) वैद्यः (दुर्णाम्नीनाम्) अन उपधालोपिनोऽन्यतरस्याम्। पा०४।१।२८। इति ङीप्। अर्शआदिरोगपीडानाम् (गन्धर्वाप्सरसाम्) अ०८।८।१५। कॄगॄशॄदॄभ्यो वः। उ०१।१५५। गो+धृञ् धारणे-व प्रत्ययः, गो शब्दस्य गमादेशः+सरतेरप्पूर्वादसिः। उ०४।२३७। अप+सृ गतौ-असि। गवि पृथिव्यां ध्रियन्ते ते गन्धर्वाः। अप्सु आकाशे सरन्ति गच्छन्तीति अप्सरसः। तादृशानां रोगाणाम् (शतम्) बहून् (शतम्) (शश्वन्वतीनाम्) स्नामदिपद्यर्ति०। उ०४।११३। शश प्लुतगतौ-वनिप्। शश्वन्-मतुप्। मादुपधायाश्च०। पा०८।२।९। इति वत्वम्। अनो नुट्। पा०८।२।१६। इति नुट्, ङीप्। प्लुतगतियुक्तानां पीडानाम् (शतवारेण) म०१। औषधविशेषेण (वारये) निवारयामि ॥