०३० दर्भमणिः ...{Loading}...
Whitney subject
- For protection etc.: with an amulet of darbhá.
VH anukramaṇī
दर्भमणिः।
१-५ ब्रह्मा। दर्भमणिः। अनुष्टुप्।
Whitney anukramaṇī
[As 28. pañcakam.]
Whitney
Comment
Found also in Pāipp. xiii., with the two preceding, and, according to the comm., associated with them in use.
Translations
Translated: Griffith, ii. 287. ⌊☞ See p. 1045.⌋
Griffith
A protective charm accompanying investiture with an amulet of Darbha grass
०१ यत्ते दर्भ
विश्वास-प्रस्तुतिः ...{Loading}...
यत्ते॑ दर्भ ज॒रामृ॑त्युः श॒तं वर्म॑सु॒ वर्म॑ ते।
तेने॒मं व॒र्मिणं॑ कृ॒त्वा स॒पत्नां॑ ज॒हि वी॒र्यैः᳡ ॥
मूलम् ...{Loading}...
मूलम् (VS)
यत्ते॑ दर्भ ज॒रामृ॑त्युः श॒तं वर्म॑सु॒ वर्म॑ ते।
तेने॒मं व॒र्मिणं॑ कृ॒त्वा स॒पत्नां॑ ज॒हि वी॒र्यैः᳡ ॥
०१ यत्ते दर्भ ...{Loading}...
Whitney
Translation
- What thou hast that brings death in old age, O darbhá, that has
hundred-fold defense, good defense, therewith having made this man
defended (varmín), smite thou my rivals by thy heroisms.
Notes
The translation implies jarā́mṛtyu śatávarma suvárma te, which is the
text of neither edition, nor of the mss., nor of the comm., but simply
what makes best sense with least departure from the mss. The mss. all
give -tyuḥ śatáṁ vármasu ⌊W’s B. varmasu⌋ (p. várma॰su) várma
te; the comm. has jarāmṛtyuśatam marmasu (explaining jarasām
mṛtyūnāṁ ca śataṁ granthiṣu!). The te in b had to be omitted in
translating.
Griffith
Darbha, with that good shield of thine, of hundred guards tilt death in eld, Arm thou this man, and with thy might strike thou his adver- saries down.
पदपाठः
यत्। ते॒। द॒र्भ॒। ज॒राऽमृ॑त्युः। श॒तम्। वर्म॑ऽसु। वर्म॑। ते॒। तेन॑। इ॒मम्। व॒र्मिण॑म्। कृ॒त्वा। स॒ऽपत्ना॑न्। ज॒हि॒। वी॒र्यैः᳡। ३०.१।
अधिमन्त्रम् (VC)
- दर्भमणिः
- ब्रह्मा
- अनुष्टुप्
- दर्भमणि सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सेनापति के लक्षणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (दर्भ) हे दर्भ ! [शत्रुविदारक सेनापति] (यत्) जो (ते) तेरा (जरामृत्युः) जरा [निर्बलता] को मृत्यु [के समान दुःखदायी] समझना है, और [जो] (वर्मसु) कवचों के बीच (ते) तेरा (वर्म) कवच (शतम्) सौ प्रकार का है। (तेन) उसी [कारण] से (इमम्) इस [शूर] को (वर्मिणम्) कवचधारी (कृत्वा) करके (सपत्नान्) वैरियों को (वीर्यैः) वीरकर्मों से (जहि) नाश कर ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - पराक्रमी शूर सेनापति अपने दृष्टान्त से अन्य पुरुषों को वीर बनाकर शत्रुओं का नाश करे ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(यत्) यः (ते) तव (दर्भ) हे शत्रुविदारक सेनापते (जरामृत्युः) जरा निर्बलता मृत्युरिव दुःखदायिनी यस्मिन् स व्यवहारः (शतम्) बहुप्रकारम् (वर्मसु) कवचेषु (वर्म) कवचम्। रक्षासाधनम् (ते) तव (तेन) कारणेन (इमम्) (वर्मिणम्) कवचिनम् (कृत्वा) विधाय (सपत्नान्) शत्रून् (जहि) नाशय (वीर्यैः) वीरकर्मभिः ॥
०२ शतं ते
विश्वास-प्रस्तुतिः ...{Loading}...
श॒तं ते॑ दर्भ॒ वर्मा॑णि स॒हस्रं॑ वी॒र्या᳡णि ते।
तम॒स्मै विश्वे॒ त्वां दे॑वा ज॒रसे॒ भर्त॒वा अ॑दुः ॥
मूलम् ...{Loading}...
मूलम् (VS)
श॒तं ते॑ दर्भ॒ वर्मा॑णि स॒हस्रं॑ वी॒र्या᳡णि ते।
तम॒स्मै विश्वे॒ त्वां दे॑वा ज॒रसे॒ भर्त॒वा अ॑दुः ॥
०२ शतं ते ...{Loading}...
Whitney
Translation
- A hundred are thy defenses, O darbhá, a thousand thy heroisms; as
such, all the gods have given thee to this man to wear, in order to
[attain] old age.
Notes
Ppp. has at the end dadus. The comm. (with two of SPP’s mss.) again
reads in a marmāṇi. The decided majority of mss. have tvám at
beginning of c; none of ours collated before publication had tám,
which is doubtless the true text, and is read ⌊by W’s O. and⌋ by SPP.
and by the comm.
Griffith
Darbha, thou hast a hundred shields, thou hast a thousand. manly powers. All Gods have given thee to him to bear thee till extreme old age.
पदपाठः
श॒तम्। ते॒। द॒र्भ॒। वर्मा॑णि। स॒हस्र॑म्। वी॒र्या᳡णि। ते॒। तम्। अ॒स्मै। विश्वे॑। त्वाम्। दे॒वाः। ज॒रसे॑। भर्त॒वै। अ॒दुः॒। ३०.२।
अधिमन्त्रम् (VC)
- दर्भमणिः
- ब्रह्मा
- अनुष्टुप्
- दर्भमणि सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सेनापति के लक्षणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (दर्भ) हे दर्भ ! [शत्रुविदारक सेनापति] (ते) तेरे (वर्माणि) कवच (शतम्) सौ और (ते) तेरे (वीर्याणि) वीर कर्म (सहस्रम्) सहस्र हैं। (तम्) उस (त्वाम्) तुझे (विश्वे) सब (देवाः) विद्वानों ने (अस्मै) इस [पुरुष] को (जरसे) स्तुति के लिये और (भर्तवै) पालन करने के लिये (अदुः) दिया है ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो सेनापति अनेक प्रकार से अपनी और प्रजा की रक्षा कर सके, विद्वान् लोग प्रधान पुरुष के सामने उस महान् पुरुष का आदर करें ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(शतम्) असंख्यानि (ते) तव (दर्भ) हे शत्रुविदारक सेनापते (वर्माणि) कवचानि (सहस्रम्) अपरिमितानि (वीर्याणि) वीरकर्माणि (ते) (तम्) तादृशम् (अस्मै) प्रधानाय (विश्वे) सर्वे (त्वाम्) शूरम् (देवाः) विद्वांसः (जरसे) स्तुतये (भर्तवै) तवैप्रत्ययः। भरणाय। पोषणाय (अदुः) दतवन्तः ॥
०३ त्वामाहुर्देववर्म त्वाम्
विश्वास-प्रस्तुतिः ...{Loading}...
त्वामा॑हुर्देव॒वर्म॒ त्वां द॑र्भ॒ ब्रह्म॑ण॒स्पति॑म्।
त्वामिन्द्र॑स्याहु॒र्वर्म॒ त्वं रा॒ष्ट्राणि॑ रक्षसि ॥
मूलम् ...{Loading}...
मूलम् (VS)
त्वामा॑हुर्देव॒वर्म॒ त्वां द॑र्भ॒ ब्रह्म॑ण॒स्पति॑म्।
त्वामिन्द्र॑स्याहु॒र्वर्म॒ त्वं रा॒ष्ट्राणि॑ रक्षसि ॥
०३ त्वामाहुर्देववर्म त्वाम् ...{Loading}...
Whitney
Translation
- Thee they call the gods’ defense, thee, O darbhá, Brahmaṇaspati;
thee they call Indra’s defense; thou defendest kingdoms.
Notes
The majority of mss. leave devavarma unaccented. We are tempted to
emend to -páteḥ in b. Ppp. reads ⌊presumably in c⌋ tvām
indrād devavarmā ”hus.
Griffith
They call thee, ‘Darbha, shield of Gods, they call the Brahmanas- pati. They call thee shield of Indra: thou protectest kingdoms from attack.
पदपाठः
त्वाम्। आ॒हुः॒। दे॒व॒ऽवर्म॑। त्वाम्। द॒र्भ॒। ब्रह्म॑णः। पति॑म्। त्वाम्। इन्द्र॑स्य। आ॒हुः॒। वर्म॑। त्वम्। रा॒ष्ट्राणि॑। र॒क्ष॒सि॒। ३०.३।
अधिमन्त्रम् (VC)
- दर्भमणिः
- ब्रह्मा
- अनुष्टुप्
- दर्भमणि सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सेनापति के लक्षणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (दर्भ) हे दर्भ ! [शत्रुविदारक सेनापति] (त्वाम्) तुझे (देववर्म) विद्वानों का कवच, (त्वाम्) तुझे (ब्रह्मणः) वेद का (पतिम्) रक्षक (आहुः) वे लोग कहते हैं। (त्वाम्) तुझे (इन्द्रस्य) इन्द्र [बड़े ऐश्वर्यवान् पुरुष] का (वर्म) कवच (आहुः) वे लोग कहते हैं, (त्वम्) तू (राष्ट्राणि) राज्यों की (रक्षसि) रक्षा करता है ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - पराक्रमी शूर सेनापति विद्वानों, वेदों और सब राज्यों की रक्षा करे ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(त्वाम्) (आहुः) कथयन्ति विद्वांसः (देववर्म) विदुषां कवचं रक्षासाधनम् (त्वाम्) (दर्भ) हे शत्रुविदारक सेनापते (ब्रह्मणः) वेदस्य (पतिम्) पालयितारम् (त्वाम्) (इन्द्रस्य) परमैश्वर्यवतः पुरुषस्य (आहुः) (वर्म) (त्वम्) (राष्ट्राणि) राज्यानि (रक्षसि) पालयसि ॥
०४ सपत्नक्षयणं दर्भ
विश्वास-प्रस्तुतिः ...{Loading}...
स॑पत्न॒क्षय॑णं दर्भ द्विष॒तस्तप॑नं हृ॒दः।
म॒णिं क्ष॒त्रस्य॒ वर्ध॑नं तनू॒पानं॑ कृणोमि ते ॥
मूलम् ...{Loading}...
मूलम् (VS)
स॑पत्न॒क्षय॑णं दर्भ द्विष॒तस्तप॑नं हृ॒दः।
म॒णिं क्ष॒त्रस्य॒ वर्ध॑नं तनू॒पानं॑ कृणोमि ते ॥
०४ सपत्नक्षयणं दर्भ ...{Loading}...
Whitney
Translation
- A destroyer of our rivals, O darbhá, burner of the heart of our
hater—an amulet, increaser of dominion, protector of thy body, I make
for thee.
Notes
Emendation to darbhám in a would relieve the anacoluthon of the verse.
The comm., to get rid of it, first explains te as = tvā; but then
secondly connects the whole verse into one sentence leaving darbha
out. ⌊I am not quite clear as to whether he means to leave it out. He
says: atha vā rakṣākāmaḥ puruṣaḥ sambodhyate: he rājan darbhamaṇiṁ
sapatnakṣayaṇādisāmarthyopetaṁ te tubhyaṁ kṣatrasya vardhanaṁ tanūpānaṁ
ca kṛṇomī ’ti sambandhanīyam.⌋
Griffith
Darbha, destroyer of the foe, vexing the hearts of enemies, An Amulet that strengthens rule I make thee, and the body’s. guard.
पदपाठः
स॒प॒त्न॒ऽक्षय॑णम्। द॒र्भ॒। द्वि॒ष॒तः। तप॑नम्। हृ॒दः। म॒णिम्। क्ष॒त्रस्य॑। वर्ध॑नम्। त॒नू॒ऽपान॑म्। कृ॒णो॒मि॒। ते॒। ३०.४।
अधिमन्त्रम् (VC)
- दर्भमणिः
- ब्रह्मा
- अनुष्टुप्
- दर्भमणि सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सेनापति के लक्षणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (दर्भ) हे दर्भ ! [शत्रुविदारक सेनापति] (ते=त्वाम्) तुझको (सपत्नक्षयणम्) वैरियों का नाश करनेवाला, (द्विषतः) शत्रु के (हृदः) हृदय का (तपनम्) तपानेवाला, (क्षत्रस्य) राज्य का (मणिम्) श्रेष्ठ (वर्धनम्) बढ़ानेवाला और (तनूपानम्) शरीरों की रक्षा करनेवाला (कृणोमि) मैं बनाता हूँ ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - शूर प्रतापी सेनापति को अधिकार दिया जावे कि वह शत्रु के जीतने और राज्य की उन्नति करने में सदा प्रयत्न करे ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−(सपत्नक्षयणम्) शत्रूणां नाशकम् (दर्भ) हे शत्रुविदारक सेनापते (द्विषतः) वैरिणः (तपनम्) तापकम् (हृदः) हृदयस्य (मणिम्) प्रशंसनीयम् (क्षत्रस्य) राज्यस्य (वर्धनम्) वर्धकम् (तनूपानम्) शरीराणां पातारं रक्षितारम् (कृणोमि) करोमि (ते) त्वामित्यर्थः ॥
०५ यत्समुद्रो अभ्यक्रन्दत्पर्जन्यो
विश्वास-प्रस्तुतिः ...{Loading}...
यत्स॑मु॒द्रो अ॒भ्यक्र॑न्दत्प॒र्जन्यो॑ वि॒द्युता॑ स॒ह।
ततो॑ हिर॒ण्ययो॑ बि॒न्दुस्ततो॑ द॒र्भो अ॑जायत ॥
मूलम् ...{Loading}...
मूलम् (VS)
यत्स॑मु॒द्रो अ॒भ्यक्र॑न्दत्प॒र्जन्यो॑ वि॒द्युता॑ स॒ह।
ततो॑ हिर॒ण्ययो॑ बि॒न्दुस्ततो॑ द॒र्भो अ॑जायत ॥
०५ यत्समुद्रो अभ्यक्रन्दत्पर्जन्यो ...{Loading}...
Whitney
Translation
- What the ocean roared (krand) against, [and] Parjanya with the
lightning, therefrom was born the golden drop (bindú), therefrom the
darbhá.
Notes
Our edition emends in a to samudré, which is doubtless an
improvement, but not necessary. ⌊The translation follows the mss., SPP.,
and comm., which have samudró: Ppp. samudro ‘bhya-.⌋ The comm.
derives the word (as many times elsewhere) from sam-ud-dravanti, and
makes it an epithet of parjanyas, which he explains as meaning
meghas. Most of the mss. accent bíndus. The comm. makes the second
tatas refer to bindu, but gives no opinion as to the meaning of the
latter. ⌊Ppp. reads vindus in c.⌋ ⌊Cf. Pischel, ZDMG. xxxvi. 135,
who thinks the “drop” refers to pearl: cf. introduction to iv. 10.⌋
Griffith
What time Parjanya roared to it with lightning flashes in the sea, Thence came the drop, the golden drop, thence Darbha into being sprang.
पदपाठः
यत्। स॒मु॒द्रः। अ॒भि॒ऽक्र॑न्दत्। प॒र्जन्यः॑। वि॒ऽद्युता॑। स॒ह। ततः॑। हि॒र॒ण्ययः॑। बि॒न्दुः। ततः॑। द॒र्भः। अ॒जा॒य॒त॒। ३०.५।
अधिमन्त्रम् (VC)
- दर्भमणिः
- ब्रह्मा
- अनुष्टुप्
- दर्भमणि सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सेनापति के लक्षणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यत्) जिस [ईश्वरसामर्थ्य] से (समुद्रः) अन्तरिक्ष और (पर्जन्यः) बादल (विद्युता सह) बिजुली के साथ (अभ्यक्रन्दत्) सब ओर गरजा है। (ततः) उसी [सामर्थ्य] से (हिरण्ययः) झलकता हुआ (बिन्दुः) बूँद [शुद्ध मेह का जल] और (ततः) उसी [सामर्थ्य] से (दर्भः) दर्भ [शत्रुविदारक सेनापति] (अजायत) प्रकट हुआ है ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे परमेश्वर के सामर्थ्य से आकाश में बिजुली और बादल गरज कर वृष्टि करके उपकार करते हैं, वैसे ही उसी जगदीश्वर के नियम से शूर सेनापति उत्तम शिक्षा और उत्तम संस्कारों के द्वारा संसार में उपकार करके यशस्वी होता है ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५−(यत्) यस्मात्परमेश्वरसामर्थ्यात् (समुद्रः) अन्तरिक्षम् (अभ्यक्रन्दत्) अभितः स्तननं गर्जनमकार्षीत् (पर्जन्यः) मेघः (विद्युता) अशन्या (सह) (ततः) तस्मात् सामर्थ्यात् (हिरण्ययः) तेजोमयः (बिन्दुः) वृष्टिबिन्दुः (ततः) तस्मात् सामर्थ्यात् (दर्भः) शत्रुविदारकः सेनापतिः (अजायत) प्रादुरभवत् ॥