०१८ सुरक्षा ...{Loading}...
Whitney subject
- For protection: to various gods.
VH anukramaṇī
सुरक्षा।
१-१० अथर्वा। मन्त्रोक्ताः। १, ८ साम्नी त्रिष्टुप्, २-३ आर्च्यनुष्टुप्, ( ५ सम्राडार्च्यनुष्टुप्) ७, ९-१० (द्विपदाः)
Whitney anukramaṇī
[Atharvan.—daśaham. pratyṛcam mantroktadevatyam. dvāipadam: 1, 8. sāmnī triṣṭubh; 2-6. ārcy anuṣṭubh (5. samrāj ⌊intending svarāj?⌋); 7, 9, 10. prājāpatyā triṣṭubh.]
Whitney
Comment
⌊Prose.⌋ ⌊Not found in Pāipp.⌋ See note to the preceding hymn ⌊for ritual uses⌋. The gods etc. are throughout the same as in that hymn. ⌊The two hymns are closely accordant in general and special peculiarities of structure.⌋ ⌊A similar passage is found at MS. i. 5. 4, p. 719-15, as W. notes in the Collation Book: he also says “cf. K. vii. 2.” AV. v. 10 presents some analogies with our hymn, and iv. 40 still more.⌋
Translations
Translated: Griffith, ii. 277.
Griffith
A prayer for security and peace on all sides
०१ अग्निं ते
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒ग्निं ते वसु॑वन्तमृच्छन्तु।
ये मा॑ऽघा॒यवः॒ प्राच्या॑ दि॒शो᳡ऽभि॒दासा॑त् ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒ग्निं ते वसु॑वन्तमृच्छन्तु।
ये मा॑ऽघा॒यवः॒ प्राच्या॑ दि॒शो᳡ऽभि॒दासा॑त् ॥
०१ अग्निं ते ...{Loading}...
Whitney
Translation
- Let those malignants (aghāyú) who shall attack (abhi-dās) me from
the eastern quarter come upon (ṛch) Agni with (-vant) the Vasus.
Notes
The comm. has the more regular vasumantam. All the mss., and the
comm., have at the end of all the verses ‘bhidā́sāt, which SPP.
accordingly retains; our edition makes the absolutely necessary
emendation to -sān. ⌊Is -dā́sāt a faulty reminiscence of AV. v. 10?⌋
Most of the saṁhitā-mss. also accent diśó ‘bhi-. Some of the mss.
leave té unaccented. ‘With’ is represented throughout the hymn by
-vant or -mant, not by the instrumental case. As usual, ṛch
signifies a coming into hostile or detrimental contact or collision. ⌊W.
interlines “run against” as alternative for “come upon."⌋
Griffith
Let those who vex me from the eastern region, sinners, praise Agni followed by the Vasus.
पदपाठः
अ॒ग्निम्। ते। वसु॑ऽवन्तम्। ऋ॒च्छ॒न्तु॒। ये। मा॒। अ॒घ॒ऽयवः॑। प्राच्याः॑। दि॒शः। अ॒भि॒ऽदासा॑त्। १८.१।
अधिमन्त्रम् (VC)
- मन्त्रोक्ताः
- अथर्वा
- साम्नी त्रिष्टुप्
- सुरक्षा सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
रक्षा के प्रयत्न का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ते) वे [दुष्ट] (वसुवन्तम्) श्रेष्ठ गुणों के स्वामी (अग्निम्) ज्ञानस्वरूप परमेश्वर की (ऋच्छन्तु) सेवा करें। (ये) जो (अघायवः) बुरा चीतनेवाले (मा) मुझे (प्राच्याः) पूर्व वा सामनेवाली (दिशः) दिशा से (अभिदासात्) सताया करें ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य प्रयत्न करें कि पापी लोग दुष्टाचरण छोड़कर सर्वनियन्ता परमेश्वर की आज्ञा में रहकर सर्वत्र सबको सुख देवें ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: इस सूक्त के मन्त्रों को यथाक्रम गत सूक्त के मन्त्रों से मिलाओ ॥१−(अग्निम्) ज्ञानस्वरूप परमेश्वरम् (ते) अघायवः (वसुवन्तम्) संज्ञायाम्। पा०८।२।११। इति मतोर्वः। श्रेष्ठगुणस्य स्वामिनम् (ऋच्छन्तु) ऋच्छतिः परिचरणकर्मा-निघ०३।५। परिचरन्तु। सेवन्ताम् (ये) (मा) माम् (अघायवः) अघ-क्यच् परेच्छायाम्। अश्वाघस्यात्। पा०७।४।३७। इत्यात्त्वम्। क्याच्छन्दसि। पा०३।२।१७०। इति उ प्रत्ययः। पापमिच्छन्तः। जिघांसवः। (प्राच्याः) पूर्वस्याः। अभिमुखीभूतायाः (दिशः) (अभिदासात्) लेटि बहुवचनस्यैकवचनम्। सर्वतो दासेयुः। हिंस्युः ॥
०२ वायुं तेन्तरिक्षवन्तमृच्छन्तु
विश्वास-प्रस्तुतिः ...{Loading}...
वा॒युं ते॒३॒॑न्तरि॑क्षवन्तमृच्छन्तु।
ये मा॑घा॒यव॑ ए॒तस्या॑ दि॒शो᳡ऽभि॒दासा॑त् ॥
मूलम् ...{Loading}...
मूलम् (VS)
वा॒युं ते॒३॒॑न्तरि॑क्षवन्तमृच्छन्तु।
ये मा॑घा॒यव॑ ए॒तस्या॑ दि॒शो᳡ऽभि॒दासा॑त् ॥
०२ वायुं तेन्तरिक्षवन्तमृच्छन्तु ...{Loading}...
Whitney
Translation
- Let those malignants who shall attack me from that quarter come upon
Vāyu with the atmosphere.
Notes
Griffith
Let those who vex me from this quarter, sinners, praise Vayu compassed by the Air’s mid region.
पदपाठः
वा॒युम्। ते। अ॒न्तरि॑क्षऽवन्तम्। ऋ॒च्छ॒न्तु॒। ये। मा॒। अ॒घ॒ऽयवः॑। ए॒तस्याः॑। दि॒शः। अ॒भि॒ऽदासा॑त्। १८.२।
अधिमन्त्रम् (VC)
- मन्त्रोक्ताः
- अथर्वा
- आर्च्यनुष्टुप्
- सुरक्षा सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
रक्षा के प्रयत्न का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ते) वे [दुष्ट] (अन्तरिक्षवन्तम्) मध्यलोक के स्वामी (वायुम्) सर्वव्यापक परमेश्वर की (ऋच्छन्तु) सेवा करें। (ये) जो (अघायवः) बुरा चीतनेवाले (मा) मुझे (एतस्याः) इस [बीचवाली] (दिशः) दिशा से (अभिदासात्) सताया करें ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मन्त्र १ के समान है ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(वायुम्) सर्वव्यापकं परमात्मानम् (अन्तरिक्षवन्तम्) मध्यलोकस्य स्वामिनम् (एतस्याः) मध्यवर्तमानायाः। अन्यत् पूर्ववत् ॥
०३ सोमं ते
विश्वास-प्रस्तुतिः ...{Loading}...
सोमं॒ ते रु॒द्रव॑न्तमृच्छन्तु।
ये मा॑ऽघा॒यवो॒ दक्षि॑णाया दि॒शो᳡ऽभि॒दासा॑त् ॥
मूलम् ...{Loading}...
मूलम् (VS)
सोमं॒ ते रु॒द्रव॑न्तमृच्छन्तु।
ये मा॑ऽघा॒यवो॒ दक्षि॑णाया दि॒शो᳡ऽभि॒दासा॑त् ॥
०३ सोमं ते ...{Loading}...
Whitney
Translation
- Let those malignants who shall attack me from the southern quarter
come upon Soma with the Rudras.
Notes
Griffith
Let those who vex me from the southern quarter, sinners, sing praise to Soma with the Rudras.
पदपाठः
सोम॑म्। ते। रु॒द्रऽव॑न्तम्। ऋ॒च्छ॒न्तु॒। ये। मा॒। अ॒घ॒ऽयवः॑। दक्षि॑णायाः। दि॒शः। अ॒भि॒ऽदासा॑त्। १८.३।
अधिमन्त्रम् (VC)
- मन्त्रोक्ताः
- अथर्वा
- आर्च्यनुष्टुप्
- सुरक्षा सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
रक्षा के प्रयत्न का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ते) वे [दुष्ट] (रुद्रवन्तम्) दुष्टनाशक गुणों के स्वामी (सोमम्) सबके उत्पन्न करनेवाले परमेश्वर की (ऋच्छन्तु) सेवा करें। (ये) जो (अघायवः) बुरा चीतनेवाले (मा) मुझे (दक्षिणायाः) दक्षिण वा दाहिनी (दिशः) दिशा से (अभिदासात्) सताया करें ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मन्त्र १ के समान है॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(सोमम्) सर्वोत्पादकं परमात्मानम् (रुद्रवन्तम्) रुङ् हिंसायाम्-क्विप् तुक् च+रुङ् हिंसायाम्-ड। रुद्राणां दुष्टनाशकगुणानां स्वामिनम् (दक्षिणायाः) दक्षिणस्याः। दक्षिणहस्तभवायाः। अन्यत् पूर्ववत् ॥
०४ वरुणं त
विश्वास-प्रस्तुतिः ...{Loading}...
वरु॑णं॒ त आ॑दि॒त्यव॑न्तमृच्छन्तु।
ये मा॑ऽघा॒यव॑ ए॒तस्या॑ दि॒शो᳡ऽभि॒दासा॑त् ॥
मूलम् ...{Loading}...
मूलम् (VS)
वरु॑णं॒ त आ॑दि॒त्यव॑न्तमृच्छन्तु।
ये मा॑ऽघा॒यव॑ ए॒तस्या॑ दि॒शो᳡ऽभि॒दासा॑त् ॥
०४ वरुणं त ...{Loading}...
Whitney
Translation
- Let those malignants who shall attack me from that quarter come upon
Varuṇa with the Ādityas.
Notes
The Anukr. ought properly to call this verse bhurij.
Griffith
Let those who vex me from this quarter, sinners, praise Varuna connected with Adityas.
पदपाठः
वरु॑णम्। ते। आ॒दि॒त्यऽव॑न्तम्। ऋ॒च्छ॒न्तु॒। ये। मा॒। अ॒घ॒ऽयवः॑। ए॒तस्याः॑। दि॒शः। अ॒भि॒ऽदासा॑त्। १८.४।
अधिमन्त्रम् (VC)
- मन्त्रोक्ताः
- अथर्वा
- आर्च्यनुष्टुप्
- सुरक्षा सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
रक्षा के प्रयत्न का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ते) वे [दुष्ट] (आदित्यवन्तम्) प्रकाशमान गुणों के स्वामी (वरुणम्) सबमें उत्तम परमेश्वर की (ऋच्छन्तु) सेवा करें। (ये) जो (अघायवः) बुरा चीतनेवाले (मा) मुझे (एतस्याः) इस [बीचवाली] (दिशः) दिशा से (अभिदासात्) सताया करें ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मन्त्र १ के समान है॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−(वरुणम्) सर्वोत्तमं परमेश्वरम् (आदित्यवन्तम्) प्रकाशमानगुणानां स्वामिनम्। अन्यत् पूर्ववत् ॥
०५ सूर्यं ते
विश्वास-प्रस्तुतिः ...{Loading}...
सूर्यं॒ ते द्यावा॑पृथि॒वीव॑न्तमृच्छन्तु।
ये मा॑ऽघा॒यव॑ प्र॒तीच्याः॑ दि॒शो᳡ऽभि॒दासा॑त् ॥
मूलम् ...{Loading}...
मूलम् (VS)
सूर्यं॒ ते द्यावा॑पृथि॒वीव॑न्तमृच्छन्तु।
ये मा॑ऽघा॒यव॑ प्र॒तीच्याः॑ दि॒शो᳡ऽभि॒दासा॑त् ॥
०५ सूर्यं ते ...{Loading}...
Whitney
Translation
- Let those malignants who shall attack me from the western quarter
come upon the sun with heaven-and-earth.
Notes
⌊The accent of dyā́vā- is noted by W., Skt. Gram. §94 b.⌋
Griffith
Let those who vex me from the western quarter, sinners, praise Surya linked with Earth and Heaven.
पदपाठः
सूर्य॑म्। ते। द्यावा॑पृथि॒वीऽव॑न्तम्। ऋ॒च्छ॒न्तु॒। ये। मा॒। अ॒घ॒ऽयवः॑। प्र॒तीच्याः॑। दि॒शः। अ॒भि॒ऽदासा॑त्। १८.५।
अधिमन्त्रम् (VC)
- मन्त्रोक्ताः
- अथर्वा
- स्वराडार्च्यनुष्टुप्
- सुरक्षा सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
रक्षा के प्रयत्न का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ते) वे [दुष्ट] (द्यावापृथिवीवन्तम्) सूर्य और पृथिवी के स्वामी (सूर्यम्) सर्वप्रेरक परमात्मा की (ऋच्छन्तु) सेवा करें। (ये) जो (अघायवः) बुरा चीतनेवाले (मा) मुझे (प्रतीच्याः) पश्चिम वा पीछेवाली (दिशः) दिशा से (अभिदासात्) सताया करें ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मन्त्र १ के समान है ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५−(सूर्यम्) सर्वप्रेरकं परमात्मानम् (द्यावापृथिवीवन्तम्) छन्दसीरः। पा०८।२।१५। मतुपो मस्य वः। सूर्यपृथिव्योः स्वामिनम् (प्रतीच्याः) पश्चिमायाः। पृष्ठतः स्थितायाः। अन्यत् पूर्ववत् ॥
०६ अपस्त ओषधीमतीरृच्छन्तु
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒पस्त ओष॑धीमतीरृच्छन्तु।
ये मा॑ऽघा॒यव॑ ए॒तस्या॑ दि॒शो᳡ऽभि॒दासा॑त् ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒पस्त ओष॑धीमतीरृच्छन्तु।
ये मा॑ऽघा॒यव॑ ए॒तस्या॑ दि॒शो᳡ऽभि॒दासा॑त् ॥
०६ अपस्त ओषधीमतीरृच्छन्तु ...{Loading}...
Whitney
Translation
- Let those malignants who shall attack me from that quarter come upon
the waters with the herbs.
Notes
Griffith
Let those who vex me from this quarter, sinners give praise to plants’ associates the Waters.
पदपाठः
अ॒पः। ते। ओष॑धीऽमतीः। ऋ॒च्छ॒न्तु॒। ये। मा॒। अ॒घ॒ऽयवः॑। ए॒तस्याः॑। दि॒शः। अ॒भि॒ऽदासा॑त्। १८.६।
अधिमन्त्रम् (VC)
- मन्त्रोक्ताः
- अथर्वा
- आर्च्यनुष्टुप्
- सुरक्षा सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
रक्षा के प्रयत्न का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ते) वे [दुष्ट] (ओषधीमतीः) ओषधियों [अन्न सोमलता आदि] वाली (अपः) श्रेष्ठ गुणों में व्याप्त प्रजाओं की (ऋच्छन्तु) सेवा करें। (ये) जो (अघायवः) बुरा चीतनेवाले (मा) मुझे (एतस्याः) इस [बीचवाली] (दिशः) दिशा से (अभिदासात्) सताया करें ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मन्त्र १ के समान है ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: सूचना−(अपः) शब्द के लिये गत सूक्त का मन्त्र ६ देखो ॥६−(अपः) सू०१७ म०६। आप्ताः प्रजाः (ओषधीमतीः) अन्नसोमलतायुक्ताः। अन्यत् पूर्ववत् ॥
०७ विश्वकर्माणं ते
विश्वास-प्रस्तुतिः ...{Loading}...
वि॒श्वक॑र्माणं॒ ते स॑प्तऋ॒षिव॑न्तमृच्छन्तु।
ये मा॑ऽघा॒यव॒ उदी॑च्या दि॒शो᳡ऽभि॒दासा॑त् ॥
मूलम् ...{Loading}...
मूलम् (VS)
वि॒श्वक॑र्माणं॒ ते स॑प्तऋ॒षिव॑न्तमृच्छन्तु।
ये मा॑ऽघा॒यव॒ उदी॑च्या दि॒शो᳡ऽभि॒दासा॑त् ॥
०७ विश्वकर्माणं ते ...{Loading}...
Whitney
Translation
- Let those malignants who shall attack me from the northern quarter
come upon Viśvakarman with the seven seers.
Notes
In our text there has dropped out an accent-sign under va before
údīcyā.
Griffith
Let those who from the north side vex me, sinners, praise Visvakarman with the Seven Rishis.
पदपाठः
वि॒श्वऽक॑र्माणम्। ते। स॒प्त॒ऋ॒षिऽव॑न्तम्। ऋ॒च्छ॒न्तु॒। ये। मा॒। अ॒घ॒ऽयवः॑। उदी॑च्याः। दि॒शः। अ॒भि॒ऽदासा॑त्। १८.७।
अधिमन्त्रम् (VC)
- मन्त्रोक्ताः
- अथर्वा
- प्राजापत्या त्रिष्टुप्
- सुरक्षा सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
रक्षा के प्रयत्न का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ते) वे [दुष्ट] (सप्तऋषिवन्तम्) सात ऋषियों [हमारे कान आँख, नाक, जिह्वा, त्वचा पाँच ज्ञानेन्द्रियों मन, बुद्धि] के स्वामी (विश्वकर्माणम्) विश्वकर्मा [सबके बनानेवाले परमेश्वर] की (ऋच्छन्तु) सेवा करें। (ये) जो (अघायवः) बुरा चीतनेवाले (मा) मुझे (उदीच्याः) उत्तर वा बायीं (दिशः) दिशा से (अभिदासात्) सताया करें ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मन्त्र १ के समान है ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ७−(विश्वकर्माणम्) सर्वस्रष्टारं परमेश्वरम् (सप्तऋषिवन्तम्) सू०१७। म०७। छन्दसीरः। पा०८।२।१५। मतुपो वः। मनोबुद्धिसहितपञ्चज्ञानेन्द्रियाणां स्वामिनम् (उदीच्याः) उत्तरस्याः वामस्थायाः। अन्यत् पूर्ववत् ॥
०८ इन्द्रं ते
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रं॒ ते म॒रुत्व॑न्तमृच्छन्तु।
ये मा॑ऽघा॒यव॑ ए॒तस्या॑ दि॒शो᳡ऽभि॒दासा॑त् ॥
मूलम् ...{Loading}...
मूलम् (VS)
इन्द्रं॒ ते म॒रुत्व॑न्तमृच्छन्तु।
ये मा॑ऽघा॒यव॑ ए॒तस्या॑ दि॒शो᳡ऽभि॒दासा॑त् ॥
०८ इन्द्रं ते ...{Loading}...
Whitney
Translation
- Let those malignants who shall attack me from that quarter come upon
Indra with the Maruts.
Notes
Griffith
Let those who vex me from this quarter, sinners, praise Indra with the Marut host about him.
पदपाठः
इन्द्र॑म्। ते। म॒रुत्ऽव॑न्तम्। ऋ॒च्छ॒न्तु॒। ये। मा॒। अ॒घ॒ऽयवः॑। ए॒तस्याः॑। दि॒शः। अ॒भि॒ऽदासा॑त्। १८.८।
अधिमन्त्रम् (VC)
- मन्त्रोक्ताः
- अथर्वा
- साम्नी त्रिष्टुप्
- सुरक्षा सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
रक्षा के प्रयत्न का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ते) वे [दुष्ट] (मरुत्वन्तम्) शूरों के स्वामी (इन्द्रम्) इन्द्र [परम ऐश्वर्यवान् परमात्मा] की (ऋच्छन्तु) सेवा करें। (ये) जो (अघायवः) बुरा चीतनेवाले (मा) मुझे (एतस्याः) इस [बीचवाली] (दिशः) दिशा से (अभिदासात्) सताया करें ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मन्त्र १ के समान है ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ८−(इन्द्रम्) परमैश्वर्यवन्तं परमात्मानम् (मरुत्वन्तम्) मरुतां शत्रुमारकाणां शूराणां स्वामिनम्। अन्यत् पूर्ववत्॥
०९ प्रजापतिं ते
विश्वास-प्रस्तुतिः ...{Loading}...
प्र॒जाप॑तिं॒ ते प्र॒जन॑नवन्तमृच्छन्तु।
ये मा॑ऽघा॒यवो॑ ध्रु॒वाया॑ दि॒शो᳡ऽभि॒दासा॑त् ॥
मूलम् ...{Loading}...
मूलम् (VS)
प्र॒जाप॑तिं॒ ते प्र॒जन॑नवन्तमृच्छन्तु।
ये मा॑ऽघा॒यवो॑ ध्रु॒वाया॑ दि॒शो᳡ऽभि॒दासा॑त् ॥
०९ प्रजापतिं ते ...{Loading}...
Whitney
Translation
- Let those malignants who shall attack me from the fixed quarter come
upon Prajāpati with generative qualities.
Notes
Griffith
Let those who vex me from the nadir, sinners, extol Prajapati of genial power.
पदपाठः
प्र॒जाऽप॑तिम्। ते। प्र॒जन॑नऽवन्तम्। ऋ॒च्छ॒न्तु॒। ये। मा॒। अ॒घ॒ऽयवः॑। ध्रु॒वायाः॑। दि॒शः। अ॒भि॒ऽदासा॑त्। १८.९।
अधिमन्त्रम् (VC)
- मन्त्रोक्ताः
- अथर्वा
- प्राजापत्या त्रिष्टुप्
- सुरक्षा सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
रक्षा के प्रयत्न का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ते) (वे) [दुष्ट] (प्रजननवन्तम्) सृजन सामार्थ्य के स्वामी (प्रजापतिम्) प्रजापति [प्रजाओं के पालक परमेश्वर] की (ऋच्छन्तु) सेवा करें। (ये) जो (अघायवः) बुरा चीतनेवाले (मा) मुझे (ध्रुवायाः) स्थिर वा नीचेवाली (दिशः) दिशा से (अभिदासात्) सताया करें ॥९॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मन्त्र १ के समान है ॥९॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ९−(प्रजापतिम्) सर्वपालकं परमात्मानम् (प्रजननवन्तम्) सृजनसामर्थ्यस्वामिनम् (ध्रुवायाः) स्थिरायाः। अधःस्थितायाः। अन्यत् पूर्ववत् ॥
१० बृहस्पतिं ते
विश्वास-प्रस्तुतिः ...{Loading}...
बृह॒स्पतिं॒ ते वि॒श्वदे॑ववन्तमृच्छन्तु।
ये मा॑ऽघा॒यव॑ ऊ॒र्ध्वाया॑ दि॒शो᳡ऽभि॒दासा॑त् ॥
मूलम् ...{Loading}...
मूलम् (VS)
बृह॒स्पतिं॒ ते वि॒श्वदे॑ववन्तमृच्छन्तु।
ये मा॑ऽघा॒यव॑ ऊ॒र्ध्वाया॑ दि॒शो᳡ऽभि॒दासा॑त् ॥
१० बृहस्पतिं ते ...{Loading}...
Whitney
Translation
- Let those malignants who shall attack me from the upward quarter
come upon Bṛihaspati with all the gods.
Notes
Verse 8 is properly bhurij (23 syllables). Verses 9 and 10 are each
properly of 27 syllables; but by restoring elided initial a here and
there (with regard to which the Anukr. appears to acknowledge no rule)
the meters as defined can be made out.
Griffith
Let those who vex me from the zenith, sinners, extol Brihaspati with the Visve Devas.
पदपाठः
बृह॒स्पति॑म्। ते। वि॒श्वदे॑वऽवन्तम्। ऋ॒च्छ॒न्तु॒। ये। मा॒। अ॒घ॒ऽयवः॑। ऊ॒र्ध्वायाः॑। दि॒शः। अ॒भि॒ऽदासा॑त्। १८.१०।
अधिमन्त्रम् (VC)
- मन्त्रोक्ताः
- अथर्वा
- प्राजापत्या त्रिष्टुप्
- सुरक्षा सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
रक्षा के प्रयत्न का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ते) वे [दुष्ट] विश्वदेववन्तम् सब उत्तम गुण रखनेवाले (बृहस्पतिम्)। बृहस्पति [वेदवाणी के रक्षक परमात्मा] की (ऋच्छन्तु) सेवा करें। (ये) जो (अघायवः) बुरा चीतनेवाले (मा) मुझे (ऊर्ध्वायाः) ऊपरवाली (दिशः) दिशा से (अभिदासात्) सताया करें ॥१०॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मन्त्र १ के समान है ॥१०॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १०−(बृहस्पतिम्) बृहत्या वेदवाण्या रक्षकं परमात्मानम् (विश्वदेववन्तम्) सर्वश्रेष्ठगुणयुक्तम् (ऊर्ध्वायाः) उपरिस्थितायाः। अन्यत् पूर्ववत् ॥