०१७ सुरक्षा ...{Loading}...
Whitney subject
- For protection: to various gods.
VH anukramaṇī
सुरक्षा।
१-१० अथर्वा। मन्त्रोक्ताः। जगती, ५, ७, १० अतिजगती, ६ भुरिक्, ९ पञ्चपदाऽतिशक्वरी।
Whitney anukramaṇī
[Atharvan.—daśakam. pratyṛcam mantroktadevatyam. jāgatam: 5, 7, 10. atijagatī; 6. bhurij; 9. 5-p. atiśakvarī.]
Whitney
Comment
⌊Prose.⌋ ⌊Not found in Pāipp.⌋ This hymn and the next are used, the comm. points out, in the same ceremony as 16, with other hymns, as detailed in Pariśiṣṭa 4. 4; both are also prescribed in Par. 19. 1 (see note to Kāuś. 140. 9), in a ceremony against danger from the various quarters. ⌊See introd. to next hymn.⌋ ⌊Note that the vss. of this hymn group themselves in 5 dyads (comm., paryāya-dvayas), one for each cardinal point and a fifth for the ‘fixed and upward points’; and that those of h. 18 do likewise and are so grouped by the comm. also.⌋
Translations
Translated: Griffith, ii. 276.
Griffith
A prayer for protection from dangers in all directions
०१ अग्निर्मा पातु
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒ग्निर्मा॑ पातु॒ वसु॑भिः पु॒रस्ता॒त्तस्मि॑न्क्रमे॒ तस्मि॑ञ्छ्रये॒ तां पुरं॒ प्रैमि॑।
स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाह॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒ग्निर्मा॑ पातु॒ वसु॑भिः पु॒रस्ता॒त्तस्मि॑न्क्रमे॒ तस्मि॑ञ्छ्रये॒ तां पुरं॒ प्रैमि॑।
स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाह॑ ॥
०१ अग्निर्मा पातु ...{Loading}...
Whitney
Translation
- Let Agni with the Vasus protect me on the east: in him I step, in him
I take refuge (śri), to that stronghold I go forward; let him defend
me, let him guard me; to him I commit myself: hail!
Notes
The comm. first understands and explains krame and śraye as nouns in
the locative, qualified by tasmin! then he again makes them verbs,
quoting from vs. 6 tāsu krame tāsu śraye, to support this
understanding of them; no one less superficial and blundering could
possibly suggest the former explanation, against the accent and the
sense.
Griffith
Agni from eastward guard me with the Vasus! To him I go, in him I rest: this fort I seek for refuge. May he protect me, may he be my guardian. I give my soul–All hail! into his keeping.
पदपाठः
अ॒ग्निः। मा॒। पा॒तु॒। वसु॑ऽभिः। पु॒रस्ता॑त्। तस्मि॑न्। क्र॒मे॒। तस्मि॑न्। श्र॒ये॒। ताम्। पुर॑म्। प्र। ए॒मि॒। सः। मा॒। र॒क्ष॒तु॒। सः। मा॒। गो॒पा॒य॒तु॒। तस्मै॑। आ॒त्मान॑म्। परि॑। द॒दे॒। स्वाहा॑। १७.१।
अधिमन्त्रम् (VC)
- मन्त्रोक्ताः
- अथर्वा
- उपजगती
- सुरक्षा सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
रक्षा करने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अग्निः) ज्ञानस्वरूप परमेश्वर (वसुभिः) श्रेष्ठ गुणों के साथ (मा) मुझे (पुरस्तात्) पूर्व वा सामने से (पातु) बचावे, (तस्मिन्) उसमें [उस परमेश्वर के विश्वास में] (क्रमे) मैं पद बढ़ाता हूँ, (तस्मिन्) उसमें (श्रये) आश्रय लेता हूँ, (ताम्) उस (पुरम्) अग्रगामिनी शक्ति [वा दुर्गरूप परमेश्वर] को (प्र) अच्छे प्रकार (एमि) प्राप्त होता हूँ। (सः) वह [ज्ञानस्वरूप परमेश्वर] (मा) मुझे (रक्षतु) बचावे, (सः) वह (मा) मुझे (गोपायतु) पाले, (तस्मै) उसको (आत्मानम्) अपना आत्मा [मनसहित देह और जीव] (स्वाहा) सुन्दर वाणी [दृढ़ प्रतिज्ञा] के साथ (परि ददे) मैं सौंपता हूँ ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो मनुष्य परमेश्वर की आज्ञा पालने में आत्मसमर्पण करते हैं, वे प्रत्येक स्थान पर उस परमात्मा की छत्र-छाया में ऐसे सुरक्षित रहते हैं, जैसे शूरवीर पुरुष दुर्ग में सुरक्षित होते हैं ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: इस सूक्त का मिलान करो-अ०३।२७।१-६ तथा १२।३।२४॥१−(अग्निः) ज्ञानस्वरूपः परमेश्वरः (मा) माम् (पातु) रक्षतु (वसुभिः) श्रेष्ठगुणैः (पुरस्तात्) पूर्वस्यां दिशि, अभिमुखीभूतायां वा (तस्मिन्) ज्ञानस्वरूपे परमेश्वरे (क्रमे) क्रमु पादविक्षेपे। पादं विक्षिपामि (तस्मिन्) (श्रये) श्रिञ् सेवायाम्। आश्रयामि (ताम्) प्रसिद्धाम् (पुरम्) पुर अग्रगमने-क्विप्। अग्रगामिनीं दुर्गरूपां वा शक्तिं परमात्मानम् (प्र) प्रकर्षेण (एमि) गच्छामि। प्राप्नोमि (सः) ज्ञानस्वरूपपरमेश्वरः (मा) (रक्षतु) (सः) (मा) (गोपायतु) पालयतु (तस्मै) परमेश्वराय (आत्मानम्) स्वात्मानम्। मनःसहितं देहं जीवं च (परि ददे) समर्पयामि (स्वाहा) अ०२।१६।१। सु+आङ्+ह्वेञ् आह्वाने-डा, वलोपः स्वाहा वाङ्नाम-निघ०१।११। सुवाण्या। दृढप्रतिज्ञया ॥
०२ वायुर्मान्तरिक्षेणैतस्या दिशः
विश्वास-प्रस्तुतिः ...{Loading}...
वा॒युर्मा॒न्तरि॑क्षेणै॒तस्या॑ दि॒शः पा॑तु॒ तस्मि॑न्क्रमे॒ तस्मि॑ञ्छ्रये॒ तां पुरं॒ प्रैमि॑।
स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाहा॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
वा॒युर्मा॒न्तरि॑क्षेणै॒तस्या॑ दि॒शः पा॑तु॒ तस्मि॑न्क्रमे॒ तस्मि॑ञ्छ्रये॒ तां पुरं॒ प्रैमि॑।
स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाहा॑ ॥
०२ वायुर्मान्तरिक्षेणैतस्या दिशः ...{Loading}...
Whitney
Translation
- Let Vāyu with the atmosphere protect me from that quarter: in him I
etc. etc.
Notes
Griffith
Vayu with Air protect me from this region. To him I go, etc.
पदपाठः
वा॒युः। मा॒। अ॒न्तरि॑क्षेण। ए॒तस्याः॑। दि॒शः। पा॒तु॒। तस्मि॑न्। क्र॒मे॒। तस्मि॑न्। श्र॒ये॒। ताम्। पुर॑म्। प्र। ए॒मि॒। सः। मा॒। र॒क्ष॒तु॒। सः। मा॒। गो॒पा॒य॒तु॒। तस्मै॑। आ॒त्मान॑म्। परि॑। द॒दे॒। स्वाहा॑। १७.२।
अधिमन्त्रम् (VC)
- मन्त्रोक्ताः
- अथर्वा
- जगती
- सुरक्षा सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
रक्षा करने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (वायुः) सर्वव्यापक परमेश्वर (अन्तरिक्षेण) मध्यलोक के साथ [पवन, मेघ आदि के साथ] (मा) मुझे (एतस्याः) इस [बीचवाली] (दिशः) दिशा से (पातु) बचावे, (तस्मिन्) उसमें… [म०१] ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मन्त्र १ के समान है ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(वायुः) सर्वव्यापकः परमेश्वरः (अन्तरिक्षेण) मध्यलोकेन (एतस्याः) मध्यवर्तिन्याः (दिशः) दिशायाः सकाशात्। अन्यत् पूर्ववत्-म०१॥
०३ सोमो मा
विश्वास-प्रस्तुतिः ...{Loading}...
सोमो॑ मा रु॒द्रैर्दक्षि॑णाया दि॒शः पा॑तु॒ तस्मि॑न्क्रमे॒ तस्मि॑ञ्छ्रये॒ तां पुरं॒ प्रैमि॑।
स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाहा॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
सोमो॑ मा रु॒द्रैर्दक्षि॑णाया दि॒शः पा॑तु॒ तस्मि॑न्क्रमे॒ तस्मि॑ञ्छ्रये॒ तां पुरं॒ प्रैमि॑।
स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाहा॑ ॥
०३ सोमो मा ...{Loading}...
Whitney
Translation
- Let Soma with the Rudras protect me from the southern quarter: in
him I etc. etc.
Notes
Griffith
May Soma from the south, with Rudras, guard me. To him, etc.
पदपाठः
सोमः॑। मा॒। रु॒द्रैः। दक्षि॑णायाः। दि॒शः। पा॒तु॒। तस्मि॑न्। क्र॒मे॒। तस्मि॑न्। श्र॒ये॒। ताम्। पुर॑म्। प्र। ए॒मि॒। सः। मा॒। र॒क्ष॒तु॒। सः। मा॒। गो॒पा॒य॒तु॒। तस्मै॑। आ॒त्मान॑म्। परि॑। द॒दे॒। स्वाहा॑। १७.३।
अधिमन्त्रम् (VC)
- मन्त्रोक्ताः
- अथर्वा
- जगती
- सुरक्षा सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
रक्षा करने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सोमः) सबका उत्पन्न करनेवाला परमेश्वर (रुद्रैः) दुष्टनाशक गुणों के साथ (मा) मुझे (दक्षिणायाः) दक्षिण वा दाहिनी (दिशः) दिशा से (पातु) बचावे, (तस्मिन्) उसमें…. [म०१] ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मन्त्र १ के समान है ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(सोमः) सर्वोत्पादकः परमेश्वरः (रुद्रैः) रुङ् गतौ वधे च-क्विप् तुक् च+रु वधे-ड प्रत्ययः। दुष्टनाशकैर्गुणैः (दक्षिणायाः) दक्षिणस्याः। दक्षिणहस्तस्थितायाः। अन्यत् पूर्ववत् ॥
०४ वरुणो मादित्यैरेतस्या
विश्वास-प्रस्तुतिः ...{Loading}...
वरु॑णो मादि॒त्यैरे॒तस्या॑ दि॒शः पा॑तु॒ तस्मि॑न्क्रमे॒ तस्मि॑ञ्छ्रये॒ तां पुरं॒ प्रैमि॑।
स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाहा॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
वरु॑णो मादि॒त्यैरे॒तस्या॑ दि॒शः पा॑तु॒ तस्मि॑न्क्रमे॒ तस्मि॑ञ्छ्रये॒ तां पुरं॒ प्रैमि॑।
स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाहा॑ ॥
०४ वरुणो मादित्यैरेतस्या ...{Loading}...
Whitney
Translation
- Let Varuṇa with the Ādityas protect me from that quarter: in him I
etc. etc.
Notes
The comm. quotes AśS. ii. 11. 12 to show that elsewhere also Soma is
associated with the Rudras and Varuṇa with the Ādityas.
Griffith
Varuna with Adityas guard me from this region! To him etc.
पदपाठः
वरु॑णः। मा॒। आ॒दि॒त्यैः। ए॒तस्याः॑। दि॒शः। पा॒तु॒। तस्मि॑न्। क्र॒मे॒। तस्मि॑न्। श्र॒ये॒। ताम्। पुर॑म्। प्र। ए॒मि॒। सः। मा॒। र॒क्ष॒तु॒। सः। मा॒। गो॒पा॒य॒तु॒। तस्मै॑। आ॒त्मान॑म्। परि॑। द॒दे॒। स्वाहा॑। १७.४।
अधिमन्त्रम् (VC)
- मन्त्रोक्ताः
- अथर्वा
- जगती
- सुरक्षा सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
रक्षा करने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (वरुणः) सबमें उत्तम परमेश्वर (आदित्यैः) प्रकाशमान गुणों के साथ (मा) मुझे (एतस्याः) इस [बीचवाली] (दिशः) दिशा से (पातु) बचावे, (तस्मिन्) उसमें…. [म०१] ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मन्त्र १ समान है ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−(वरुणः) सर्वोत्तमः परमेश्वरः (आदित्यैः) अ०१।९।१। आङ्+दीपी दीप्तौ-यक्, पृषोदरादिरूपम्। आदीप्यमानैः प्रकाशमानेर्गुणैः। अन्यत् पूर्ववत् ॥
०५ सूर्यो मा
विश्वास-प्रस्तुतिः ...{Loading}...
सूर्यो॑ मा॒ द्यावा॑पृथि॒वीभ्यां॑ प्र॒तीच्या॑ दि॒शः पा॑तु॒ तस्मि॑न्क्रमे॒ तस्मि॑ञ्छ्रये॒ तां पुरं॒ प्रैमि॑।
स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाहा॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
सूर्यो॑ मा॒ द्यावा॑पृथि॒वीभ्यां॑ प्र॒तीच्या॑ दि॒शः पा॑तु॒ तस्मि॑न्क्रमे॒ तस्मि॑ञ्छ्रये॒ तां पुरं॒ प्रैमि॑।
स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाहा॑ ॥
०५ सूर्यो मा ...{Loading}...
Whitney
Translation
- Let the sun with heaven-and-earth protect me from the western
quarter: in him I etc. etc.
Notes
Griffith
Surya with Earth and Heaven from the western region guard me well. To him, etc.
पदपाठः
सूर्यः॑। मा॒। द्यावा॑पृथि॒वीभ्या॑म्। प्र॒तीच्याः॑। दि॒शः। पा॒तु॒। तस्मि॑न्। क्र॒मे॒। तस्मि॑न्। श्र॒ये॒। ताम्। पुर॑म्। प्र। ए॒मि॒। सः। मा॒। र॒क्ष॒तु॒। सः। मा॒। गो॒पा॒य॒तु॒। तस्मै॑। आ॒त्मान॑म्। परि॑। द॒दे॒। स्वाहा॑। १७.५।
अधिमन्त्रम् (VC)
- मन्त्रोक्ताः
- अथर्वा
- अतिजगती
- सुरक्षा सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
रक्षा करने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सूर्यः) सर्वप्रेरक परमात्मा (द्यावापृथिवीभ्याम्) दोनों सूर्य और पृथिवी के साथ (मा) मुझे (प्रतीच्याः) पश्चिम वा पीछेवाली (दिशः) दिशा से (पातु) बचावे, (तस्मिन्) उसमें….. [म०१] ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मन्त्र १ के समान है ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५−(सूर्य) सुवतेः क्यप्। सर्वप्रेरकः परमेश्वरः। (द्यावापृथिवीभ्याम्)। सूर्यभूमिभ्याम् (प्रतीच्याः) पश्चिमायाः। पश्चाद् भवायाः। अन्यत् पूर्ववत् ॥
०६ आपो मौषधीमतीरेतस्या
विश्वास-प्रस्तुतिः ...{Loading}...
आपो॒ मौष॑धीमतीरे॒तस्या॑ दि॒शः पा॑न्तु॒ तासु॑ क्रमे॒ तासु॑ श्रये॒ तां पुरं॒ प्रैमि॑।
ता मा॑ रक्षन्तु॒ ता मा॑ गोपायन्तु॒ ताभ्य॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाहा॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
आपो॒ मौष॑धीमतीरे॒तस्या॑ दि॒शः पा॑न्तु॒ तासु॑ क्रमे॒ तासु॑ श्रये॒ तां पुरं॒ प्रैमि॑।
ता मा॑ रक्षन्तु॒ ता मा॑ गोपायन्तु॒ ताभ्य॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाहा॑ ॥
०६ आपो मौषधीमतीरेतस्या ...{Loading}...
Whitney
Translation
- Let the waters with (-mant) the herbs protect me from that
quarter: in them I…; let them defend…; to them I etc. etc.
Notes
Griffith
May Waters joined with Plants protect me from this region. To them I go, in them I rest: this fort I seek for refuge. May they protect me, may they be my guardians. I give my soul–All hail! –into their keeping.
पदपाठः
आपः॑। मा॒। ओष॑धीऽमतीः। ए॒तस्याः॑। दि॒शः। पा॒न्तु॒। तासु॑। क्र॒मे॒। तासु॑। श्र॒ये॒। ताम्। पुर॑म्। प्र। ए॒मि॒। ताः। मा॒। र॒क्ष॒न्तु॒। ताः। मा॒। गो॒पा॒य॒न्तु॒। ताभ्यः॑। आ॒त्मान॑म्। परि॑। द॒दे॒। स्वाहा॑। १७.६।
अधिमन्त्रम् (VC)
- मन्त्रोक्ताः
- अथर्वा
- भुरिग्जगती
- सुरक्षा सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
रक्षा करने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ओषधीमतीः) ओषधियों [अन्न सोमरस आदि] वाली (आपः) श्रेष्ठ गुणों में व्याप्त प्रजाएँ [उत्पन्न जीव] (मा) मुझे (एतस्याः) इस [बीचवाली] (दिशः) दिशा से (पान्तु) बचावें, (तासु) उनमें [प्रजाओं के विश्वास में] (क्रमे) मैं पद बढ़ाता हूँ, (तासु) उनमें (श्रये) आश्रय लेता हूँ, (ताम्) उस (पुरम्) अग्रगामिनी शक्ति [वा दुर्गरूप परमेश्वर] को (प्र) अच्छे प्रकार (एमि) मैं प्राप्त होता हूँ। (ताः) वे [प्रजाएँ] (मा) मुझे (रक्षन्तु) बचावें, (ताः) वे (मा) मुझे (गोपायन्तु) पालें, (ताभ्यः) उनको (आत्मानम्) अपना आत्मा [मन-सहित देह और जीव] (स्वाहा) सुन्दर वाणी [दृढ़ प्रतिज्ञा] के साथ (परि ददे) मैं सौंपता हूँ ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मन्त्र १ के समान है ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ६−(आपः) आप्लृ-व्याप्तौ-क्विप्, आप्ताः प्रजाः-दयानन्दभाष्ये-यजु०६।२७ (मा) माम् (ओषधीमतीः) ओषधीमत्यः। अन्नसोमरसादियुक्ताः (पान्तु) रक्षन्तु (तासु) अप्सु। प्रजासु (ताः) आपः। प्रजाः (रक्षन्तु) (गोपायन्तु) पालयन्तु (ताभ्यः) प्रजाभ्यः। अन्यत् पूर्ववत् ॥
०७ विश्वकर्मा मा
विश्वास-प्रस्तुतिः ...{Loading}...
वि॒श्वक॑र्मा मा सप्तऋ॒षिभि॒रुदी॑च्या दि॒शः पा॑तु॒ तस्मि॑न्क्रमे॒ तस्मि॑ञ्छ्रये॒ तां पुरं॒ प्रैमि॑।
स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाहा॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
वि॒श्वक॑र्मा मा सप्तऋ॒षिभि॒रुदी॑च्या दि॒शः पा॑तु॒ तस्मि॑न्क्रमे॒ तस्मि॑ञ्छ्रये॒ तां पुरं॒ प्रैमि॑।
स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाहा॑ ॥
०७ विश्वकर्मा मा ...{Loading}...
Whitney
Translation
- Let Viśvakarman with the seven seers protect me from the northern
quarter: in him I etc. etc.
Notes
Griffith
May Visvakarman with the Seven Rishis be my protector from the northern region. To him, etc.
पदपाठः
वि॒श्वऽक॑र्मा। मा॒। स॒प्त॒ऋ॒षिऽभिः॑। उदी॑च्याः। दि॒शः। पा॒तु॒। तस्मि॑न्। क्र॒मे॒। तस्मि॑न्। श्र॒ये॒। ताम्। पुर॑म्। प्र। ए॒मि॒। सः। मा॒। र॒क्ष॒तु॒। सः। मा॒। गो॒पा॒य॒तु॒। तस्मै॑। आ॒त्मान॑म्। परि॑। द॒दे॒। स्वाहा॑। १७.७।
अधिमन्त्रम् (VC)
- मन्त्रोक्ताः
- अथर्वा
- अतिजगती
- सुरक्षा सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
रक्षा करने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (विश्वकर्मा) विश्वकर्मा [सब कर्म करनेवाला परमेश्वर] (सप्तऋषिभिः) सात ऋषियों सहित [कान, आँख, नाक, जिह्वा, त्वचा, पाँच ज्ञानेन्द्रिय, मन और बुद्धि सहित] (मा) मुझे (उदीच्याः) उत्तर वा बायीं (दिशः) दिशा से (पातु) बचावे, (तस्मिन्) उसमें…. [म०१] ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मन्त्र १ के समान है ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ७−(विश्वकर्मा) सर्वकर्मकर्ता परमेश्वरः (सप्तऋषिभिः) ऋत्यकः। पा०६।१।१२८। इति प्रकृतिभावः। मनोबुद्धिसहितैः श्रोत्रनेत्रनासिकाजिह्वात्वग्रूपैः पञ्चज्ञानेन्द्रियैः (उदीच्याः) उत्तरस्याः। वामभागस्थायाः। अन्यत् पूर्ववत्-म०२॥
०८ इन्द्रो मा
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रो॑ मा म॒रुत्वा॑ने॒तस्या॑ दि॒शः पा॑तु॒ तस्मि॑न्क्रमे॒ तस्मि॑ञ्छ्रये॒ तां पुरं॑ प्रैमि।
स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाहा॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
इन्द्रो॑ मा म॒रुत्वा॑ने॒तस्या॑ दि॒शः पा॑तु॒ तस्मि॑न्क्रमे॒ तस्मि॑ञ्छ्रये॒ तां पुरं॑ प्रैमि।
स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाहा॑ ॥
०८ इन्द्रो मा ...{Loading}...
Whitney
Translation
- Let Indra with (-vant) the Maruts protect me from that quarter: in
him I etc. etc.
Notes
The comm. quotes Bhagavad-Gītā x. 6 (rather futilely) to support the
association of the seven seers with Viśvakarman as highest self
(paramātman), and (most superfluously) RV. viii. 85 (96). 7 and AB.
iii. 20. 1 (part) to show that Indra and the Maruts go together.
Griffith
May Indra, Marut-girt, protect me from this region. To him, etc.
पदपाठः
इन्द्रः॑। मा॒। म॒रुत्ऽवा॑न्। ए॒तस्याः॑। दि॒शः। पा॒तु॒। तस्मि॑न्। क्र॒मे॒। तस्मि॑न्। श्र॒ये॒। ताम्। पुर॑म्। प्र। ए॒मि॒। सः। मा॒। र॒क्ष॒तु॒। सः। मा॒। गो॒पा॒य॒तु॒। तस्मै॑। आ॒त्मान॑म्। परि॑। द॒दे॒। स्वाहा॑। १७.८।
अधिमन्त्रम् (VC)
- मन्त्रोक्ताः
- अथर्वा
- जगती
- सुरक्षा सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
रक्षा करने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (मरुत्वान्) शूरों का अधिष्ठाता (इन्द्रः) इन्द्र [परम ऐश्वर्यवान् परमात्मा] (मा) मुझे (एतस्याः) इस [बीचवाली] (दिशः) दिशा से (पातु) बचावे, (तस्मिन्) उसमें…… [म०१] ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मन्त्र १ के समान है ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ८−(इन्द्रः) परमैश्वर्यवान् परमात्मा (मा) (मरुत्वान्) अ०१।२०।१। मरुतः शत्रुमारकाः शूराः तैस्तद्वान्। अन्यत् पूर्ववत् ॥
०९ प्रजापतिर्मा प्रजननवान्त्सह
विश्वास-प्रस्तुतिः ...{Loading}...
प्र॒जाप॑तिर्मा प्र॒जन॑नवान्त्स॒ह प्र॑ति॒ष्ठाया॑ ध्रु॒वाया॑ दि॒शः पा॑तु॒ तस्मि॑न्क्रमे॒ तस्मि॑ञ्छ्रये॒ तां पुरं॒ प्रैमि॑।
स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाहा॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
प्र॒जाप॑तिर्मा प्र॒जन॑नवान्त्स॒ह प्र॑ति॒ष्ठाया॑ ध्रु॒वाया॑ दि॒शः पा॑तु॒ तस्मि॑न्क्रमे॒ तस्मि॑ञ्छ्रये॒ तां पुरं॒ प्रैमि॑।
स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाहा॑ ॥
०९ प्रजापतिर्मा प्रजननवान्त्सह ...{Loading}...
Whitney
Translation
- Let Prajāpati, possessing generative powers (prajánanavant),
together with firm support (pratiṣṭhā́), protect me from the fixed
quarter: in him I etc. etc.
Notes
Many of the mss. give various other accents to prajánanavān; all read
pratiṣṭhā́yā (p. ॰sthā́yāḥ), which SPP. accordingly retains,*
although it is a palpable corruption; the comm. makes no difficulty of
it, viewing it simply as a case of the substitution of genitive for
instrumental; he adds, however, another interpretation, supplying
prajananena for sahá to govern, and making pratiṣṭhā́yās an
adjective qualifying diśás. *⌊W’s B. and all of SPP’s authorities
appear to accent pratíṣṭāyā, p. pratí॰sthāyāḥ, and this is in fact
the accentuation and reading in SPP’s text, although I do not see what
is to be made of it.⌋
Griffith
Prajapati, of generative power, with the Pratishlha save me from the nadir! To him, etc.
पदपाठः
प्र॒जाऽप॑तिः। मा॒। प्र॒जन॑नऽवान्। स॒ह। प्र॒तिऽस्था॑याः। ध्रु॒वायाः॑। दि॒शः। पा॒तु॒। तस्मि॑न्। क्र॒मे॒। तस्मि॑न्। श्र॒ये॒। ताम्। पुर॑म्। प्र। ए॒मि॒। सः। मा॒। र॒क्ष॒तु॒। सः। मा॒। गो॒पा॒य॒तु॒। तस्मै॑। आ॒त्मान॑म्। परि॑। द॒दे॒। स्वाहा॑। १७.९।
अधिमन्त्रम् (VC)
- मन्त्रोक्ताः
- अथर्वा
- पञ्चपदा विराडतिशक्वरी
- सुरक्षा सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
रक्षा करने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (प्रजननवान्) सृजन सामर्थ्यवाला (प्रजापतिः) प्रजापति [प्रजाओं का पालक परमेश्वर] (मा) मुझे (प्रतिष्ठायाः=प्रतिष्ठया) प्रतिष्ठा [गौरव] के (सह) साथ (ध्रुवायाः) स्थिर वा नीचेवाली (दिशः) दिशा से (पातु) बचावे, (तस्मिन्) उसमें….. [म०१] ॥९॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मन्त्र १ के समान है ॥९॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ९−(प्रजापतिः) प्रजापालकः परमात्मा (प्रजननवान्) उत्पादनसामर्थ्योपेतः (सः) (प्रतिष्ठायाः) तृतीयार्थे षष्ठी। प्रतिष्ठया। गौरवेण (ध्रुवायाः) स्थिरायाः। अधोभवायाः। अन्यत् पूर्ववत् ॥
१० बृहस्पतिर्मा विश्वैर्देवैरूर्ध्वाया
विश्वास-प्रस्तुतिः ...{Loading}...
बृह॒स्पति॑र्मा॒ विश्वै॑र्दे॒वैरू॒र्ध्वाया॑ दि॒शः पा॑तु॒ तस्मि॑न्क्रमे॒ तस्मि॑ञ्छ्रये॒ तां पुरं॒ प्रैमि॑।
स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाहा॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
बृह॒स्पति॑र्मा॒ विश्वै॑र्दे॒वैरू॒र्ध्वाया॑ दि॒शः पा॑तु॒ तस्मि॑न्क्रमे॒ तस्मि॑ञ्छ्रये॒ तां पुरं॒ प्रैमि॑।
स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाहा॑ ॥
१० बृहस्पतिर्मा विश्वैर्देवैरूर्ध्वाया ...{Loading}...
Whitney
Translation
- Let Bṛihaspati with all the gods protect me from the upward quarter:
in him I etc. etc.
Notes
The comm. calls these prose “verses” and those of the next hymn
paryāyas; and the metrical definitions of the Anukr. are of course
worthless, although it is possible to read out something like the
numbers of syllables required by that treatise.
Griffith
Brihaspati, joined by the Visvedevas, protect me from the region of the zenith! To him, I go, in him I rest; this fort I seek for refuge. May he protect me, may he be my guardian. I give my soul– All hail!–into his keeping.
पदपाठः
बृह॒स्पतिः॑। मा॒। विश्वैः॑। दे॒वैः। ऊ॒र्ध्वायाः॑। दि॒शः। पा॒तु॒। तस्मि॑न्। क्र॒मे॒। तस्मि॑न्। श्र॒ये॒। ताम्। पुर॑म्। प्र। ए॒मि॒। सः। मा॒। र॒क्ष॒तु॒। सः। मा॒। गो॒पा॒य॒तु॒। तस्मै॑। आ॒त्मान॑म्। परि॑। द॒दे॒। स्वाहा॑। १७.१०।
अधिमन्त्रम् (VC)
- मन्त्रोक्ताः
- अथर्वा
- अतिजगती
- सुरक्षा सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
रक्षा करने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (बृहस्पतिः) बृहस्पति [बड़ी वेदवाणी का रक्षक परमात्मा] (विश्वैः) सब (देवैः) उत्तम गुणों के साथ (मा) मुझे (ऊर्ध्वायाः) ऊपरवाली (दिशः) दिशा से (पातु) बचावे, (तस्मिन्) उसमें [उस परमेश्वर के विश्वास में] (क्रमे) मैं पद बढ़ाता हूँ, (तस्मिन्) उसमें (श्रये) आश्रय लेता हूँ, (ताम्) उस (पुरम्) अग्रगामिनी शक्ति [वा दुर्गरूप परमेश्वर] को (प्र) अच्छे प्रकार (एमि) प्राप्त होता हूँ। (सः) वह [ज्ञानस्वरूप परमेश्वर] (मा) मुझे (रक्षतु) बचावे, (सः) वह (मा) मुझे (गोपायतु) पाले, (तस्मै) उसको (आत्मानम्) अपना आत्मा [मन-सहित देह और जीव] (स्वाहा) सुन्दर वाणी [दृढ़ प्रतिज्ञा] के साथ (परि ददे) मैं सौंपता हूँ ॥१०॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मन्त्र १ के समान है ॥१०॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १०−(बृहस्पतिः) बृहत्या वेदवाण्या रक्षकः परमात्मा (विश्वैः) सर्वैः (देवैः) श्रेष्ठगुणैः सह (ऊर्ध्वायाः) उपरिस्थितायाः। शिष्टं पूर्ववत् ॥