०१३ एकवीरः

०१३ एकवीरः ...{Loading}...

Whitney subject
  1. For success in war: ⌊Apratiratha hymn⌋.
VH anukramaṇī

एकवीरः।
१-११ अप्रतिरथः। इन्द्रः। त्रिष्टुप्, ३-६, ११ भुरिक्।

Whitney anukramaṇī

[Apratiratha.—ekādaśa. āindram. trāiṣṭubham: 3-6, 11. bhurij.]

Whitney

Comment

The hymn is, with slight variations, identical for the most part with the familiar Apratiratha hymn of the Rig-Veda (x. 103), found also in other texts: VS. xvii. 33 ff.; SV. ii. 1199 ff.; TS. iv. 6. 4; MS. ii. 10. 4. ⌊The readings of VS. and SV. agree with those of RV., as noted under vs. 2.⌋ Our first verse is peculiar, being found elsewhere only in SV. (ii. 1219); and vss. 10, 12, 13 of the RV. hymn-are here wanting. ⌊The RV. vss. here occur in the order 1-3, 5-7, 4, 8-9, 11.⌋ The hymn occurs also in Pāipp. vii. In Vāit. 1. 18, the selected brahman-priest is directed to recite the Apratiratha hymn; this probably means our hymn; GB. (ii. 1. 18) quotes the pratīka of our vs. 1 as the apratiratha. ⌊Varāhamihira’s Yogayātrā (8. 6) prescribes the hymn for use by a king just about to march forth to war: Ind. Stud. xv. 170.⌋

Translations

Translated: Griffith, ii. 273; and by the RV. translators.—Cf. also Oldenberg, Die Hymnen des RV., i. 247.

Griffith

A prayer for aid and victory in battle

०१ इन्द्रस्य बाहू

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्र॑स्य बा॒हू स्थवि॑रौ॒ वृषा॑णौ चि॒त्रा इ॒मा वृ॑ष॒भौ पा॑रयि॒ष्णू।
तौ यो॑क्षे प्रथ॒मो योग॒ आग॑ते॒ याभ्यां॑ जि॒तमसु॑राणां॒ स्व१॒॑र्यत् ॥

०१ इन्द्रस्य बाहू ...{Loading}...

Whitney
Translation
  1. Indra’s two arms [are] stout, virile (vṛ́ṣan), these two wondrous
    successful bulls; them will I first yoke when the conjuncture (yóga)
    arrives—they by which was conquered the heaven (svàr) that is the
    Asuras'.
Notes

The SV. text (ii. 121 9) is considerably different: in a, b,
yúvānāv anādhṛsyāú supratīkā́v asahyāú; in c, tāú yuñjīta
prathamāú;
at the end, sáho mahát. Vṛ́ṣāṇāu (instead of the regular
vṛ́ṣaṇāu) is read also by Ppp., and the meter demands it ⌊cf.
Noun-Inflection, p. 537, 523⌋. The combination citrā́ imā́ vṛṣ-, if
representing, as the sense clearly requires, citrāú: imāú: vṛṣ-, is
anomalous in AV., though regular for some of the other Vedic texts (cf.
Prāt. ii. 22 note); and the pada-text shows a sense of this, by
reading citrā́ḥ: imā́: vṛṣ-. SPP. gives as his pada-text citrā́: imā́,
which leaves the saṁhitā reading unaccounted for; the comm. assumes
citrāu and imā. In c, all the mss. (whence also SPP.) read
yokṣe, for which our yokṣye is an emendation, plainly demanded by
both sense and meter; it is one of the common cases of a y lost after
ṣ; Ppp., too, has yokṣye (before it, ta for tāu); the comm. has
the senseless yakṣe. All the mss., again, read prathamás (-mó
yó-
), and the comm. likewise, with, of course, SPP.; our emendation to
-māú (with SV.) is an improvement, but not a necessity. The comm.
foolishly declares āgate = kṣeme, in order to bring about the
ordinary combination of yoga and kṣema, here quite out of place. He
also takes svàr yát, against accent and pada-text, as one word ⌊cf.
15. 4, note⌋, and explains -yat as a participle, = gacchat! Ppp.
reads and combines in c prathamayogā ”gate.

Griffith

These the two sturdy, manly arms of Indra, these that are won- drous, mighty, and successful First, when the need hath come will I employ them by which the heaven of Asuras was conquered.

पदपाठः

इन्द्र॑स्य। बा॒हू इति॑। स्थवि॑रौ। वृषा॑णौ। चि॒त्रा। इ॒मा। वृ॒ष॒भौ। पा॒र॒यि॒ष्णू इति॑। तौ। यो॒क्षे॒। प्र॒थ॒मः। योगे॑। आऽग॑ते। याभ्या॑म्। जि॒तम्। असु॑राणाम्। स्वः᳡। यत्। १३.१।

अधिमन्त्रम् (VC)
  • इन्द्रः
  • अप्रतिरथः
  • त्रिष्टुप्
  • एकवीर सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

सेनापति के कर्तव्य का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (इन्द्रस्य) इन्द्र [परम ऐश्वर्यवान् पुरुष सेनापति] के (इमौ) ये दोनों (बाहू) भुजाएँ (स्थविरौ) पुष्ट, (वृषाणौ) वीर्ययुक्त, (चित्रा) अद्भुत (वृषभौ) श्रेष्ठ और (पारयिष्णू) पार लगानेवाले होवें। (तौ) उन दोनों को (योगे) अवसर (आगते) आने पर (प्रथमः) मुखिया तू (योक्षे) काम में लाता है, (याभ्याम्) जिन दोनों से (असुराणाम्) असुरों [प्राण लेनेवाले शत्रुओं] का (यत्) जो (स्वः) सुख है, [वह] (जितम्) जीता जाता है ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्यों को सेनापति ऐसा बनाना चाहिये, जो विद्यावान्, धनी, महाप्रतापी, शरीर से पुष्ट, शत्रुओं का दमन करनेवाला और प्रजापालक हो ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: यह मन्त्र कुछ भेद से सामवेद में है−उ० ९।३।७ ॥ १−(इन्द्रस्य) परमैश्वर्यवतः सेनापतेः (बाहू) भुजौ (स्थविरौ) अजिरशिशिरशिथिल०। उ० १।५३। ष्ठा गतिनिवृत्तौ−किरच्, वुगागमः। स्थूला। पुष्टौ (वृषाणौ) वीर्ययुक्तौ (चित्रा) चित्रौ। श्लाघनीयौ। अद्भुतौ (इमा) इमौ (वृषभौ) श्रेष्ठौ (पारयिष्णू) पारयितारौ (तौ) भुजौ (योक्षे) युजिर् योगे मध्यमपुरुषस्य लटि छान्दसं रूपम्। त्वं युङ्क्षे। प्रयोगं करोषि (प्रथमः) मुख्यः सन् त्वम् (योगे) अवसरे (आगते) प्राप्ते (याभ्याम्) बाहुभ्याम् (जितम्) जयेन प्राप्तम् (असुराणाम्) असूनां प्राणानां ग्रहीतॄणां शत्रूणाम् (स्वः) सुखम् (यत्) ॥

०२ आशुः शिशानो

विश्वास-प्रस्तुतिः ...{Loading}...

आ॒शुः शिशा॑नो वृष॒भो न भी॒मो घ॑नाघ॒नः क्षोभ॑णश्चर्षनीनाम्।
सं॒क्रन्द॑नोऽनिमि॒ष ए॑कवी॒रः श॒तं सेना॑ अजयत्सा॒कमिन्द्रः॑ ॥

०२ आशुः शिशानो ...{Loading}...

Whitney
Translation
  1. Swift, sharp, terrible like a bull, greatly smiting, disturber of men
    (carṣaṇí), roaring, unwinking, sole hero, Indra conquered a hundred
    armies together.
Notes

This verse ⌊RV. vs. 1⌋ agrees throughout with the RV. text; SV. and VS.
show no variants from RV. through the whole hymn; TS.MS. read here in
a yudhmás for bhīmás, and MS. has also kṣóbhanas. The mss.
also vary in this last word between -ṇas and -nas; SPP. adopts
-ṇas, as does our text.

Griffith

Swift, like a dread bull sharpening his weapons, rapidly striking, stirring up the people, Loud shouting, vigilant, the one sole Hero, Indra subdued a hundred hosts together.

पदपाठः

आ॒शुः। शिशा॑नः। वृ॒ष॒भः। न। भी॒मः। घ॒ना॒घ॒नः। क्षोभ॑णः। च॒र्ष॒णी॒नाम्। स॒म्ऽक्रन्द॑नः। अ॒नि॒ऽमि॒षः। ए॒क॒ऽवी॒रः। श॒तम्। सेनाः॑। अ॒ज॒य॒त्। सा॒कम्। इन्द्रः॑। १३.२।

अधिमन्त्रम् (VC)
  • इन्द्रः
  • अप्रतिरथः
  • त्रिष्टुप्
  • एकवीर सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

सेनापति के कर्तव्य का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (चर्षणीनाम्) मनुष्यों में (आशुः) फुरतीले, (शिशानः) तीक्ष्ण, (वृषभः न) बैल के समान (भीमः) भयङ्कर, (घनाघनः) अत्यन्त चोट मारनेवाले, (क्षोभणः) हलचल मचानेवाले, (सङ्क्रन्दनः) ललकारनेवाले, (अनिमिषः) पलक न मूँदनेवाले (एकवीरः) एकवीर [अद्वितीय पराक्रमी], (इन्द्रः) इन्द्र [महाप्रतापी सेनापति] ने (शतम्) सौ (सेनाः) सेनाओं को (साकम्) एक साथ (अजयत्) जीता है ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - हे मनुष्यो ! यह पहिले से नियम चला आता है कि युद्धकुशल, पराक्रमी, अनालसी सेनापति शत्रुओं को नाश करता है, वैसा ही तुम भी करो ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: यह मन्त्र ऋग्वेद में है−१०।१०३।१, यजुर्वेद १७।३३ और सामवेद उ० ९।३।१ ॥ २−(आशुः) शीघ्रकारी (शिशानः) शो तनूकरणे−कानच्। तीक्ष्णस्वभावः (वृषभः) बलीवर्दः (न) इव (भीमः) भयङ्करः (घनाघनः) हन्तेर्घत्वं च। वा० पा० ६।१।१२। हन हिंसागत्योः-अचि प्रत्यये घत्वमभ्यासस्यागागमश्च। अतिशयेन प्रहर्ता (क्षोभणः) संचालयिता (चर्षणीनाम्) मनुष्याणाम् (संक्रन्दनः) शत्रूणामाह्वाता (अनिमिषः) अनिमेषचक्षुः। सदा सावधानः (एकवीरः) अद्वितीयशूरः (शतम्) असंख्याः (सेनाः) (अजयत्) जितवान् (साकम्) सार्धम् (इन्द्रः) महाप्रतापी सेनापतिः ॥

०३ सङ्क्रन्दनेनानिमिषेण जिष्णुनाऽयोध्येन

विश्वास-प्रस्तुतिः ...{Loading}...

सं॒क्रन्द॑नेनानिमि॒षेण॑ जि॒ष्णुना॑ऽयो॒ध्येन॑ दुश्च्यव॒नेन॑ धृ॒ष्णुना॑।
तदिन्द्रे॑ण जयत॒ तत्स॑हध्वं॒ युधो॑ नर॒ इषु॑हस्तेन॒ वृष्णा॑ ॥

०३ सङ्क्रन्दनेनानिमिषेण जिष्णुनाऽयोध्येन ...{Loading}...

Whitney
Translation
  1. With the roaring, unwinking, conquering, invincible, immovable, bold
    one—with Indra thus conquer, thus overpower the fighters, O men, with
    the arrow-armed bull (vṛ́ṣan).
Notes

RV. ⌊vs. 2⌋ begins b with yutkāréṇa, and all the other texts agree
with it. The comm. carelessly reads yodhyena instead of ay-,
explaining it by yuddhasaṁsaktena; he takes yúdhas in d as
vocative = yoddhāras; with tát (twice) in c he supplies
jetavyam ⌊and abhibhavanīyam⌋.

Griffith

With him loud-roaring, ever watchful, victor bold, hard to over- throw, whom none may vanquish, Indra the strong whose hand bears arrows, conquer, ye heroes now, now vanquish in the combat.

पदपाठः

स॒म्ऽक्रन्द॑नेन। अ॒नि॒ऽमि॒षेण॑। जि॒ष्णुना॑। अ॒यो॒ध्येन॑। दुः॒ऽच्य॒व॒नेन॑। धृ॒ष्णुना॑। तत्। इन्द्रे॑ण। ज॒य॒त॒। तत्। स॒ह॒ध्व॒म्। युधः॑। न॒रः॒। इषु॑ऽहस्तेन। वृष्णा॑। १३.३।

अधिमन्त्रम् (VC)
  • इन्द्रः
  • अप्रतिरथः
  • भुरिक्त्रिष्टुप्
  • एकवीर सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

सेनापति के कर्तव्य का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (नरः) हे नरो ! [नेता लोगो] (सङ्क्रन्दनेन) ललकारनेवाले, (अनिमिषेण) पलक न मूँदनेवाले (जिष्णुना) विजयी, (अयोध्येन) अजेय (दुश्च्यवनेन) न हटनेवाले, (धृष्णुना) निडर [बड़े उत्साही], (इषुहस्तेन) तीर [अस्त्र-शस्त्र] हाथ में रखनेवाले, (वृष्णा) वीर्यवान्, (इन्द्रेण) इन्द्र [महाप्रतापी सेनापति] के साथ (युधः) लड़ाकाओं को (तत्) इस प्रकार (जयत) तुम जीतो और (तत्) इस प्रकार (सहध्वम्) हराओ ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मन्त्र २ में जो सेनापति के लक्षण कहे हैं, वैसे युद्धकुशल, सदा सावधान महाप्रतापी पुरुष को सेनानी बनाकर वीर पुरुष शत्रुओं को मारें ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: मन्त्र ३, ४ कुछ भेद से ऋग्वेद में हैं−१०।१०३।२, ३ तथा यजुर्वेद १७।३४, ३५ और सामवेद उ० ९।३।१ ॥ ३−(सङ्क्रन्दनेन) आह्वानशीलेन (अनिमिषेण) अनिमिषचक्षुषा। सदासावधानेन (जिष्णुना) विजयिना (अयोध्येन) केनापि योद्धुमशक्येन। अजेयेन (दुश्च्यवनेन) दुर्विचाल्येन। दुर्निवार्येण (धृष्णुना) प्रगल्भेन (तत्) अनेन प्रकारेण (इन्द्रेण) महाप्रतापिना सेनापतिना (जयत) (तत्) एवम् (सहध्वम्) अभिभवत (युधः) योद्धॄन्। शत्रून् (नरः) हे नेतारः (इषुहस्तेन) इषवो बाणा शस्त्राणि हस्तयोर्यस्य तेन (वृष्णा) वीर्यवता ॥

०४ स इषुहस्तैः

विश्वास-प्रस्तुतिः ...{Loading}...

स इषु॑हस्तैः॒ स नि॑ष॒ङ्गिभि॑र्व॒शी संस्र॑ष्टा॒ स युध॒ इन्द्रो॑ ग॒णेन॑।
सं॑सृष्ट॒जित्सो॑म॒पा बा॑हुश॒र्ध्यु१॒॑ग्रध॑न्वा॒ प्रति॑हिताभि॒रस्ता॑ ॥

०४ स इषुहस्तैः ...{Loading}...

Whitney
Translation
  1. He with the arrow-armed, he with the quiver-hung, [is] controller;
    he, Indra with his train, brings together the fighters—[he,]
    conquering those brought together, soma-drinker, defiant with his arms,
    of formidable bow, shooting with fitted [arrows].
Notes

⌊Vs. 3 in RV.⌋ TS.MS. read in d ūrdhvádhanvā; and MS. has a very
different b, sáṁsṛṣṭāsu yutsv índro gaṇéṣu. Many of the mss. (as
often in such words) read in b sáṁsṛṣṭā; some (as also elsewhere)
lengthen the u in kampa at beginning of d; all have at the end
ástāt—which, however, even SPP. emends to ástā, with the comm. The
pada-text give in c soma॰pā́ (RV. -pā́ḥ). ⌊The comm. notes as an
alternative that yudhas in b (both ed’s, yúdhas) may be taken as
yudhás, oxytone and abl. sing, (he cites Pāṇini, vi. 1. 168)—which is
a regard for the accent (cf. note to vs. 9) that is unusual with him.⌋
⌊For prátihitā used pregnantly of an arrow, cf. the citations under
vi. 65. 1.⌋

Griffith

He rules with those who carry shafts and quivers, Indra who with his hand brings hosts together, Foe-conquering, strong of arm, the Soma-drinker, with mighty bow, shooting with well-laid arrows.

पदपाठः

सः। इषु॑ऽहस्तैः। सः। नि॒ष॒ङ्गिऽभिः॑। व॒शी। सम्ऽस्र॑ष्टा। सः। युधः॑। इन्द्रः॑। ग॒णेन॑। सं॒सृ॒ष्ट॒ऽजित्। सो॒म॒ऽपाः। बा॒हु॒ऽश॒र्धी। उ॒ग्रऽध॑न्वा। प्रति॑ऽहिताभिः। अ॑स्ता। १३.४।

अधिमन्त्रम् (VC)
  • इन्द्रः
  • अप्रतिरथः
  • भुरिक्त्रिष्टुप्
  • एकवीर सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

सेनापति के कर्तव्य का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (सः सः) वही (इन्द्रः) इन्द्र [महाप्रतापी सेनापति] (इषुहस्तैः) तीर [अस्त्र-शस्त्र] हाथों में रखनेवालों, और (निषङ्गिभिः) खड्गवालों के साथ (वशी) वश में करनेवाला, (सः) वही (गणेन) अपने गण [अधिकारी लोगों] सहित (युधः) [अपने] योद्धाओं को (संस्रष्टा) एकत्र करनेवाला, (संसृष्टजित्) एकत्र हुए [शत्रुओं] को जीतनेवाला, (सोमपाः) ऐश्वर्य की रक्षा करनेवाला, (बाहुशर्धी) भुजाओं में बल रखनेवाला, (उग्रधन्वा) प्रचण्ड धनुषवाला, (प्रतिहिताभिः) सन्मुख ठहरायी हुई [सेनाओं] से (अस्ता) [वैरियों का] गिरानेवाला है ॥४॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जो युद्धकुशल मनुष्य अपनी वीर सेनाओं को व्यूहरचना से खड़ा करके शत्रुओं को मारने में समर्थ हो, वही सेनाध्यक्ष बनाया जावे ॥४॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ४−(सः) (इषुहस्तैः) शस्त्रपाणिभिः (सः) (निषङ्गिभिः) खड्गधारिभिः (वशी) वशयिता (संस्रष्टा) संयोजकः (सः) (युधः) स्वयोद्धॄन् (इन्द्रः) महाप्रतापी सेनापतिः (गणेन) अधिकारिसमूहेन (संसृष्टजित्) संयुक्तानां शत्रूणां जेता (सोमपाः) ऐश्वर्यस्य पाता रक्षकः (बाहुशर्धी) बाह्वोः शर्धो बलं यस्य सः (उग्रधन्वा) प्रचण्डधनुर्धरः (प्रतिहिताभिः) प्रत्यक्षेण व्यूहेन स्थिताभिः सेनाभिः (अस्ता) शत्रूणां क्षेप्ता मारयिता ॥

०५ बलविज्ञायः स्थविरः

विश्वास-प्रस्तुतिः ...{Loading}...

ब॑लविज्ञा॒यः स्थवि॑रः॒ प्रवी॑रः॒ सह॑स्वान्वा॒जी सह॑मान उ॒ग्रः।
अ॒भिवी॑रो अ॒भिष॑त्वा सहो॒जिज्जैत्र॑मिन्द्र॒ रथ॒मा ति॑ष्ठ गो॒विद॑म् ॥

०५ बलविज्ञायः स्थविरः ...{Loading}...

Whitney
Translation
  1. To be known by his strength, stout, foremost hero, powerful, vigorous
    (vājín), overpowering, formidable, excelling heroes, excelling
    warriors, conquering with power—mount, O Indra, the victorious
    kine-winning chariot.
Notes

The fourth verse of the RV. hymn is transposed ⌊in the AV. text so as⌋
to follow our vs. 7, and vs. 5 AV. is vs. 5 RV. The other texts ⌊RV.
etc.⌋ all read at the end govít; and all except MS. have in c
sahojā́s. SPP. retains in a the visarga before stháv-, with the
majority of the mss.; he also accepts in c abhíṣatvā, with half
the mss., but against all the parallel texts, apparently because the
comm. has . Ppp. reads for d jāitrāyāi ā ratham ā tiṣṭha
kovidam
. ⌊The govídam of the Berlin text seems to be an emendation.
Nearly all the authorities of W. and of SPP., and SPP’s text as well,
and the comm., have govídan; but one or two have govít, with RV.
etc.⌋

Griffith

Conspicuous by thy strength, firm, foremost fighter, mighty and fierce, victorious, all-subduing, O’ercoming might, excelling men and heroes, mount the kine- winning conquering car, O Indra.

पदपाठः

ब॒ल॒ऽवि॒ज्ञा॒यः। स्थवि॑रः। प्रऽवी॑रः। सह॑स्वान्। वा॒जी। सह॑मानः। उ॒ग्रः। अ॒भिऽवी॑रः। अ॒भिऽस॑त्वा। स॒हः॒ऽजित्। जैत्र॑म्। इ॒न्द्र॒। रथ॑म्। आ। ति॒ष्ठ॒। गो॒ऽविद॑न्। १३.५।

अधिमन्त्रम् (VC)
  • इन्द्रः
  • अप्रतिरथः
  • भुरिक्त्रिष्टुप्
  • एकवीर सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

सेनापति के कर्तव्य का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (बलविज्ञायः) बल का जाननेहारा (स्थविरः) पुष्टाङ्ग [वा वृद्ध अर्थात् अनुभवी], (प्रवीरः) बड़ा वीर, (सहस्वान्) बड़ा बली, (वाजी) बड़ा ज्ञानी [वा अन्नवाला], (सहमानः) हरानेवाला, (उग्रः) प्रचण्ड, (अभिवीरः) सब ओर वीरों को रखनेवाला, (अभिसत्वा) सब ओर युद्धकुशल विद्वानों को रखनेवाला, (सहोजित्) बल से जीतनेवाला, (गोविदन्) पृथिवी के देशों [वा वाणियों] को जाननेवाला होकर, (इन्द्रः) हे इन्द्र ! [महाप्रतापी सेनापति] (जैत्रम्) विजयी (रथम्) रथ पर (आ तिष्ठ) बैठ ॥५॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - अपने और शत्रु के बल को जाननेवाला सेनाध्यक्ष अपने युद्धकुशल वीरों और युद्ध सामग्री के साथ चढ़ाई करे ॥५॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: यह मन्त्र कुछ भेद से ऋग्वेद में है−१०।१०३।५, यजुर्वेद १७।३५ और सामवेद−उ० ९।३।२ ॥ ५−(बलविज्ञायः) कर्मण्यण्। पा० ३।२।१। इत्यण्। आतो युक् चिण्कृतोः। पा० ७।३।३३। इति युगागमः। बलस्य ज्ञाता (स्थविरः) म० १। पुष्टाङ्गः। बलविद्यावृद्धः (प्रवीरः) प्रकृष्टो वीरः शूरः (सहस्वान्) महाबली (वाजी) ज्ञानवान्। अन्नवान् (सहमानः) अभिभवनशीलः (उग्रः) तीव्रतेजाः (अभिवीरः) अभितो वीरा यस्य सः (अभिसत्वा) अ० ५।२०।८। अन्येभ्योऽपि दृश्यन्ते। पा० ३।२।७५। षद्लृ विशरणगत्यवसादनेषु-क्वनिप्, दस्य तः। अभितः सत्वानो युद्धविद्वांसो यस्य सः (सहोजित्) बलेन जेता (जैत्रम्) जेतृ-अण् प्रज्ञादिः। जेतारम्। विजयिनम् (इन्द्र) हे महाप्रतापिन् सेनापते (रथम्) युद्धयानम् (आ तिष्ठ) आरोह (गोविदन्) गाः पृथिवीदेशान् वाचो वा जानन् सन् ॥

०६ इमं वीरमनु

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒मं वी॒रमनु॑ हर्षध्वमु॒ग्रमिन्द्रं॑ सखायो॒ अनु॒ सं र॑भध्वम्।
ग्रा॑म॒जितं॑ गो॒जितं॒ वज्र॑बाहुं॒ जय॑न्त॒मज्म॑ प्रमृ॒णन्त॒मोज॑सा ॥

०६ इमं वीरमनु ...{Loading}...

Whitney
Translation
  1. Be ye excited after this formidable hero; take hold, O companions,
    after Indra, the troop-conqueror, kine-conqueror, thunderbolt-armed,
    conquering in the race, slaughtering with force.
Notes

We had this verse ⌊which is RV. vs. 6⌋ above, as vi. 97. 3; the reversal
in the other texts of the order of the two lines, and the other
variants, were there noticed. TS. and MS. alter a little the order of
verses: RV. 4 is followed in TS. by RV. 6, 5, 7, and in MS. by RV. 7, 5,
6. The Anukr. reckons vss. 3-6 alike as bhurij, although 3 is
redundant by two syllables. ⌊Ppp. reads satvānas for sakhāyas in
b.⌋

Griffith

Troop-vanquisher, kine-winner, armed with thunder, who quells an army and with might destroys it, Follow him, comrades! quit yourselves like heroes, and like this Indra show your zeal and courage.

पदपाठः

इ॒मम्। वी॒रम्। अनु॑। ह॒र्ष॒ध्व॒म्। उ॒ग्रम्। इन्द्र॑म्। स॒खा॒यः॒। अनु॑। सम्। र॒भ॒ध्व॒म्। ग्रा॒म॒ऽजित॑म्। गो॒ऽजित॑म्। वज्र॑ऽबाहुम्। जय॑न्तम्। अज्म॑। प्र॒ऽमृ॒णन्त॑म्। ओज॑सा। १३.६।

अधिमन्त्रम् (VC)
  • इन्द्रः
  • अप्रतिरथः
  • भुरिक्त्रिष्टुप्
  • एकवीर सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

सेनापति के कर्तव्य का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (सखायः) हे मित्रो ! (इमम्) इस (वीरम् अनु) वीर [सेनापति] के साथ (हर्षध्वम्) हर्ष करो, (ग्रामजितम्) शत्रुओं के समूह को जीतनेवाले, (गोजितम्) उनकी भूमि को जीतनेवाले, (वज्रबाहुम्) भुजाओं में शस्त्र रखनेवाले, (जयन्तम्) विजयी, (ओजसा) [अपने शरीर, बुद्धि और सेना के] बल से (अज्म) संग्राम को (प्रमृणन्तम्) मिटानेवाले, (उग्रम्) तेजस्वी (इन्द्रम् अनु) इन्द्र [महाप्रतापी सेनाध्यक्ष] के साथ (सम्) अच्छे प्रकार (रभध्वम्) उद्योग करो ॥६॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - युद्धकुशल सैनिक लोग चतुर सेनापति के अनुगामी होकर शत्रुओं का राज्य आदि लेकर प्रजापालन करें ॥६॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: यह मन्त्र कुछ भेद से ऋग्वेद में है−१०।१०३।६, यजुर्वेद १७।३८ और सामवेद, उ० ९।३।२ और ऊपर आ चुका है-अथ० ६।९७।३ ॥ ६−अयं मन्त्रो व्याख्यातः-अ० ६।९७।३। (इमम्) प्रसिद्धम् (वीरम्) सेनाध्यक्षम् (अनु) अनुसृत्य (हर्षध्वम्) हर्षं प्राप्नुत (उग्रम्) प्रचण्डम् (इन्द्रम्) परमैश्वर्यवन्तं सेनाध्यक्षम् (सखायः) हे सुहृद्गणाः (अनु) अनुगत्य (सम्) सम्यक् (रभध्वम्) रभ राभस्ये। उद्योगं कुरुत (ग्रामजितम्) शत्रुसमूहजेतारम् (गोजितम्) शत्रुभूमिविजयिनम् (वज्रबाहुम्) वज्राः शस्त्राणि बाह्वोर्यस्य तम् (जयन्तम्) जि जये−झच्। विजयिनम् (अज्म) संग्रामम् (प्रमृणन्तम्) विनाशयन्तम् (ओजसा) स्वस्य शरीरबुद्धिसेनाबलेन ॥

०७ अभि गोत्राणि

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒भि गो॒त्राणि॒ सह॑सा॒ गाह॑मानोऽदा॒य उ॒ग्रः श॒तम॑न्यु॒रिन्द्रः॑।
दु॑श्च्यव॒नः पृ॑तना॒षाड॑यो॒ध्यो॒३॒॑ऽस्माकं॒ सेना॑ अवतु॒ प्र यु॒त्सु ॥

०७ अभि गोत्राणि ...{Loading}...

Whitney
Translation
  1. Plunging with power into the cow-stalls, Indra, pitiless, formidable,
    of hundred-fold fury, immovable, overpowering fighters, invincible—let
    him favor our armies in the fights.
Notes

The stalls, namely, in which the kine are shut up by the Asuras. All the
saṁhitā-mss. read ‘dāyá ugráḥ at beginning of b, but all the
pada-mss. (except one of SPP’s) give adayáḥ, and one of ours puts
after it the sign that is wont to be used when a word shows an anomalous
change in saṁhitā. RV. ⌊vs. 7⌋ SV.VS. (also K.Kap.: see Schröder’s
note to MS.) read adayás, and our text follows their authority; but
TS. has adāyás (of which the Pet. Lexx. take no notice), and MS. has
ādāyás; the comm. reads adāyas, but explains it by nirdayas, as if
it were adayás. Adāyás is doubtless the established AV. reading. All
the other texts have after it vīrás instead of ugrás. In c, all
the others except MS. have ayudhyás. Most of the pada-mss. accent
ayodhyàḥ, ⌊and so the pada-reading of MS.⌋. The first pāda is
bhurij ⌊read gotrā́?⌋.

Griffith

Piercing the cow-stalls with surpassing vigour, Indra the pitiless hero, wild with anger, Victor in fight, unshaken and resistless,–may he protect our armies in our battles.

पदपाठः

अ॒भि। गो॒त्राणि॑। सह॑सा। गाह॑मानः। अ॒दा॒यः। उ॒ग्रः। श॒तऽम॑न्युः। इन्द्रः॑। दुः॒ऽच्य॒व॒नः। पृ॒त॒ना॒षाट्। अ॒यो॒ध्यः॑। अ॒स्माक॑म्। सेनाः॑। अ॒व॒तु॒। प्र। यु॒त्ऽसु। १३.७।

अधिमन्त्रम् (VC)
  • इन्द्रः
  • अप्रतिरथः
  • त्रिष्टुप्
  • एकवीर सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

सेनापति के कर्तव्य का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (गोत्राणि) शत्रुकुलों का (सहसा) बल से (अभि) सब ओर से (गाहमानः) गाहता हुआ [मथता हुआ] (अदायः) अखण्ड, (उग्रः) प्रचण्ड, (शतमन्युः) सैकड़ों प्रकार क्रोधवाला, (दुश्च्यवनः) न हटनेवाला (पृतनाषाट्) सेनाओं का हरानेवाला, (अयोध्यः) अजेय (इन्द्रः) इन्द्र [महाप्रतापी सेनापति] (अस्माकम्) हमारी (सेनाः) सेनाओं को (युत्सु) युद्धों में (प्र) प्रयत्न से (अवतु) बचावे ॥७॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जो मनुष्य अपनी अचूक बुद्धि और श्रेष्ठ गुणों से शत्रुओं को हराकर प्रजा की रक्षा कर सके, लोग उसी को सेनापति बनावें ॥७॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: यह मन्त्र कुछ भेद से ऋग्वेद में है−१०।१०३।७, यजु० १७।३९। और साम० उ० ९।३।३ ॥ ७−(अभि) सर्वतः (गोत्राणि) गुधृवीपचि०। उ० ४।१६७। गुङ् शब्दे-त्र प्रत्ययः। शत्रुकुलानि (सहसा) बलेन (गाहमानः) विलोडयन् (अदायः) दाप् लवने, दो अवखण्डने वा-घञ् युगागमः। अखण्डः (उग्रः) प्रचण्डः (शतमन्युः) शतधाकोपयुक्तः (इन्द्रः) परमैश्वर्यवान् सेनेशः (दुश्च्यवनः) छन्दसि गत्यर्थेभ्यः। पा० ३।३।१२९। दुर्+च्युङ् गतौ-युच्। दुर्निवार्यः (पृतनाषाट्) छन्दसि सहः। पा० ३।२।६३। पृतना+षह अभिभवे-ण्वि। सहेः साडः सः। पा० ८।३।५। इति मूर्धन्यादेशः। सेनानामभिभविता (अयोध्यः) योद्धुमशक्यः। अजेयः। अबाध्यः (अस्माकम्) (सेनाः) (अवतु) रक्षतु (प्र) प्रयत्नेन (युत्सु) युद्धेषु ॥

०८ बृहस्पते परि

विश्वास-प्रस्तुतिः ...{Loading}...

बृह॑स्पते॒ परि॑ दीया॒ रथे॑न रक्षो॒हामित्राँ॑ अप॒बाध॑मानः।
प्र॑भ॒ञ्जञ्छत्रू॑न्प्रमृ॒णन्न॒मित्रा॑न॒स्माक॑मेध्यवि॒ता त॒नूना॑म् ॥

०८ बृहस्पते परि ...{Loading}...

Whitney
Translation
  1. O Bṛihaspati, fly about with thy chariot, demon-slaying, forcing away
    our enemies; breaking up our foes, slaughtering our enemies, be thou the
    helper of ourselves.
Notes

Or, ‘of our bodies (tanū́).’ This verse corresponds to vs. 4 of all the
other texts; and they read in concert for c prabhañjánt sénāḥ
pramṛṇó yudhā́ jáyann
, and at the end ráthānām. The pada-mss. commit
the blunder of reading mítrān ⌊or mitrā́n⌋ in b; SPP. emends to
amítrān, which the comm. also gives. A number of SPP’s saṁhitā-mss.
have (after the fashion of MS.) -mitráṅ or -mítraṅ; ⌊cf. note to 27.
4, below⌋.

Griffith

Brihaspati, fly with thy chariot hither, slayer of demons, driving. off our foemen. Be thou protector of our bodies, crushing our enemies, destroy- ing those who hate us.

पदपाठः

बृह॑स्पते। परि॑। दी॒य॒। रथे॑न। र॒क्षः॒ऽहा। अ॒मित्रा॑न्। अ॒प॒ऽबाध॑मानः। प्र॒ऽभ॒ञ्जन्। शत्रू॑न्। प्र॒ऽमृ॒णन्। अ॒मित्रा॑न्। अ॒स्माक॑म्। ए॒धि॒। अ॒वि॒ता। त॒नूना॑म्। १३.८।

अधिमन्त्रम् (VC)
  • इन्द्रः
  • अप्रतिरथः
  • त्रिष्टुप्
  • एकवीर सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

सेनापति के कर्तव्य का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (बृहस्पते) हे बृहस्पति ! [बड़े-बड़े पुरुषों के रक्षक] (रक्षोहा) राक्षसों [दुष्टों] का मारनेवाला, (अमित्रान्) अमित्रों [वैरियों] को (अपबाधमानः) हटा देनेवाला होकर (रथेन) रथसमूह से (परि) सब ओर से (दीय) नाश कर। (शत्रून्) शत्रुओं को (प्रभञ्जन्) कुचलता हुआ और (अमित्रान्) अमित्रों को (प्रमृणन्) मार डालता हुआ तू (अस्माकम्) हमारे (तनूनाम्) शरीरों का (अविता) रक्षक (एधि) हो ॥८॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - अनुभवी योद्धाओं को उत्साह देने, वैरियों को मारने और प्रजा के बचाने में योग्य पुरुष ही सेनापति होवे ॥८॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: यह मन्त्र कुछ भेद से ऋग्वेद में है−१०।१०३।४। यजु०१७।३६ और साम०-उ०९।३।२॥८−(बृहस्पते) हे बृहतां महतां पुरुषाणां रक्षक (परि) सर्वतः (दीय) दीङ् क्षये, छान्दसो दीर्घः। नाशय (रथेन) युद्धरथसमूहेन (रक्षोहाः) रक्षसां दुष्टानां हन्ता (अमित्रान्) अमेर्द्विषति चित्। उ०४।१७४। अम पीडने-इत्र, चित्। पीडकान्। शत्रून् (अपबाधमानः) निवारयन् सन् (प्रभञ्जन्) प्रकर्षेण मर्दयन् (शत्रून्) (प्रमृणन्) अतिशयेन मारयन् (अमित्रान्) (अस्माकम्) (एधि) भव (अविता) रक्षकः (तनूनाम्) शरीराणाम् ॥

०९ इन्द्र एषाम्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्र॑ एषां ने॒ता बृह॒स्पति॒र्दक्षि॑णा य॒ज्ञः पु॒र ए॑तु॒ सोमः॑।
दे॑वसे॒नाना॑मभिभञ्जती॒नां जय॑न्तीनां म॒रुतो॑ यन्तु॒ मध्ये॑ ॥

०९ इन्द्र एषाम् ...{Loading}...

Whitney
Translation
  1. Indra [be] their leader; let Bṛihaspati, the sacrificial gift, the
    sacrifice, soma, go in front; in the midst of the smashing conquering
    armies of the gods let the Maruts go.
Notes

⌊RV. vs. 8⌋ The text of MS. agrees throughout with ours; the others read
āsām in a, and ágram (for mádhye) in d ⌊but TS. ágre⌋.
The comm. does here a thing which is hardly paralleled elsewhere in his
work: he points out that some explain dakṣiṇā in b as meaning “on
the south,” but that, as the word would in that case have to be accented
dakṣiṇā́, as shown by xviii. 1.42, it must signify here rather
‘sacrificial gift’ (yajñe dīyamānā gorūpā dakṣiṇā). A like attention
to the element of accent elsewhere would notably improve the character
of his lucubrations. ⌊Cf. note to vs. 4.⌋

Griffith

Indra guide these! Brihaspati, the Guerdon, and Soma, and the Sacrifice precede them! And let the banded Maruts march in forefront of heavenly hosts that conquer and demolish.

पदपाठः

इन्द्रः॑। ए॒षा॒म्। ने॒ता। बृह॒स्पतिः॑। दक्षि॑णा। य॒ज्ञः। पु॒रः। ए॒तु॒। सोमः॑। दे॒व॒ऽसे॒नाना॑म्। अ॒भि॒ऽभ॒ञ्ज॒ती॒नाम्। जय॑न्तीनाम्। म॒रुतः॑। य॒न्तु॒। मध्ये॑। १३.९।

अधिमन्त्रम् (VC)
  • इन्द्रः
  • अप्रतिरथः
  • त्रिष्टुप्
  • एकवीर सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

सेनापति के कर्तव्य का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (इन्द्रः) इन्द्र [महाप्रतापी मुख्य सेनापति] (एषाम्) इन [वीरों] का (नेता) नेता [होवे], (बृहस्पतिः) बृहस्पति [बड़े अधिकारों का स्वामी सेनानायक] (दक्षिणा) दाहिनी ओर और (यज्ञः) पूजनीय, (सोमः) सोम [प्रेरक, उत्साहक सेनाधिकारी] (पुरः) आगे (एतु) चले। (मरुतः) मरुद्गण [शूरवीर पुरुष] (अभिभञ्जतीनाम्) कुचल डालती हुई, (जयन्तीनाम्) विजयिनी (देवसेनानाम्) विजय चाहनेवालों की सेनाओं के (मध्ये) बीच में (यन्तु) चलें ॥९॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - व्यूहरचना में अपनी-अपनी सेना लेकर मुख्य सेनापति की दाहिनी ओर को बृहस्पति नाम सेनाधिकारी हो, सोम नाम सेनाध्यक्ष सबसे आगे और अन्य मरुद्गण शूरवीर योद्धा बीच में रहे। इसी प्रकार चक्रव्यूह, पद्मव्यूह आदि अनेक व्यूहरचनाओं से शत्रुओं को जीतें ॥९॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: यह मन्त्र कुछ भेद से ऋग्वेद में है−१०।१०३।८, यजु०१७।४० और साम०, उ०९।३।३॥९−(इन्द्रः) परमैश्वर्ययुक्तो मुख्यसेनापतिः (एषाम्) वीराणाम् (नेता) नायकः (बृहस्पतिः) बृहतामधिकाराणां रक्षकः सेनानायकः (दक्षिणा) दक्षिण-आच्। दक्षिणाहस्तदिशायाम् (यज्ञः) पूजनीयः (पुरः) अग्रे (एतु) गच्छतु (सोमः) प्रेरकाः सेनाध्यक्षः (देवसेनानाम्) विजिगीषूणां सेनानाम् (अभिभञ्जतीनाम्) सर्वतो मर्दयन्तीनाम् (जयन्तीनाम्) तॄभूवहिवसि०। उ०३।१२८। जि जये-झच्, ङीष् गौरादित्वात्। विजयिनीनाम्, (मरुतः) अ०१।२०।१। मृग्रोरुतिः। उ०१।९४। मृङ्, प्राणत्यागे-उति। मारयन्ति शत्रून् ये शूरपुरुषाः (यन्तु) गच्छन्तु (मध्ये)॥

१० इन्द्रस्य वृष्णो

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्र॑स्य॒ वृष्णो॒ वरु॑णस्य॒ राज्ञ॑ आदि॒त्यानां॑ म॒रुतां॒ शर्ध॑ उ॒ग्रम्।
म॒हाम॑नसां भुवनच्य॒वानां॒ घोषो॑ दे॒वानां॒ जय॑ता॒मुद॑स्थात् ॥

१० इन्द्रस्य वृष्णो ...{Loading}...

Whitney
Translation
  1. Of Indra the bull (vṛ́ṣan), of king Varuṇa, of the Ādityas, of the
    Maruts, the spirit (śárdhas) [is] formidable; the noise of the
    great-minded, creation-stirring, conquering gods hath arisen.
Notes

⌊RV. vs. 9.⌋ All the other texts agree with ours throughout.

Griffith

Ours be the potent host of mighty Indra, King Varuna, and Maruts and Adityas. Uplifted is the shout of Gods who conquer, high-minded God who cause the world to tremble.

पदपाठः

इन्द्र॑स्य। वृष्णः॑। वरु॑णस्य। राज्ञः॑। आ॒दि॒त्याना॑म्। म॒रुता॑म्। शर्धः॑। उ॒ग्रम्। म॒हाऽम॑नसाम्। भु॒व॒न॒ऽच्य॒वाना॑म्। घोषः॑। दे॒वाना॑म्। जय॑ताम्। उत्। अ॒स्था॒त्। १३.१०।

अधिमन्त्रम् (VC)
  • इन्द्रः
  • अप्रतिरथः
  • त्रिष्टुप्
  • एकवीर सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

सेनापति के कर्तव्य का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (वृष्णः) वीर्यवान् (इन्द्रस्य) इन्द्र [महाप्रतापी मुख्य सेनापति] का, (वरुणस्य) वरुण [श्रेष्ठ गुणी मन्त्री] (राज्ञः) राजा [शासक] का, (आदित्यानाम्) अखण्डव्रती (मरुताम्) मरुद्गणों [शत्रुनाशक वीरों] का (शर्धः) बल (उग्रम्) उग्र [प्रचण्ड] होवे। (महामनसाम्) बड़े मनवाले, (भुवनच्यवानाम्) संसार को हिला देनेवाले, (जयताम्) जीतते हुए (देवानाम्) विजय चाहनेवाले वीरों का (घोषः) जय-जयकार (उत् अस्थात्) ऊँचा उठा है ॥१०॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - सेनापति, सेनाध्यक्ष और सब शूर वीर सेनादल, अस्त्र-शस्त्र मारू-बाजे आदि के साथ जय-जय ध्वनि करते हुए शत्रुओं को जीतें ॥१०॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: यह मन्त्र ऋग्वेद में है-१०।१०३।९, यजु०१७।४१ और साम०, उ०९।३।३॥१०−(इन्द्रस्य) परमैश्वर्यवतः सेनापतेः (वृष्णः) वीर्यवत् (वरुणस्य) श्रेष्ठस्य मन्त्रिणः (राज्ञः) शासकस्य (आदित्यानाम्) अखण्डव्रतानाम् (मरुताम्) म०९। शत्रुमारकाणां वीराणाम् (शर्धः) बलम् (उग्रम्) प्रचण्डम् (महामनसाम्) उदारचित्तानाम् परमोत्साहिनाम् (भुवनच्यवानाम्) संसारचालकानाम् (घोषः) जयध्वनिः (देवानाम्) विजिगीषूणाम् (जयताम्) विजयं कुर्वताम् (उत्) ऊर्ध्वम् (अस्थात्) स्थितवान् ॥

११ अस्माकमिन्द्रः समृतेषु

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒स्माक॒मिन्द्रः॒ समृ॑तेषु ध्व॒जेष्व॒स्माकं॒ या इष॑व॒स्ता ज॑यन्तु।
अ॒स्माकं॑ वी॒रा उत्त॑रे भवन्त्व॒स्मान्दे॑वासोऽवता॒ हवे॑षु ॥

११ अस्माकमिन्द्रः समृतेषु ...{Loading}...

Whitney
Translation
  1. Indra [is] ours when the banners meet [in conflict]; let the
    arrows that are ours conquer; let our heroes be superior; us, O gods,
    aid ye at the invocations.
Notes

All the other texts read in d asmā́ṅ u devās; and MS. has the
peculiar ending bháreṣv ā́. The verse is vs. 11 of the RV. hymn, RV.
vs. 10 being omitted in the Atharvan (save as it is found in part as
iii. 19. 6); RV. vs. 10 is omitted also by MS., which ends its hymn with
11; in TS., RV. vs. 10 is put after 11, and 13 follows, only 12 being
omitted; in the Atharvan, RV. vs. 12 occurs as iii. 2. 5, and 13 in part
at iii. 19. 7.

Griffith

May Indra aid us when our flags are gathered: victorious be th arrows of our army. May our brave men of war prevail in battle. Ye Gods, protect u in the shouts of onset.

पदपाठः

अ॒स्माक॑म्। इन्द्रः॑। सम्ऽऋ॑तेषु। ध्व॒जेषु॑। अ॒स्माक॑म्। याः। इष॑वः। ताः। ज॒य॒न्तु॒। अ॒स्माक॑म्। वी॒राः। उत्ऽत॑रे। भ॒व॒न्तु॒। अ॒स्मान्। दे॒वा॒सः॒। अ॒व॒त॒। हवे॑षु। १३.११।

अधिमन्त्रम् (VC)
  • इन्द्रः
  • अप्रतिरथः
  • भुरिक्त्रिष्टुप्
  • एकवीर सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

सेनापति के कर्तव्य का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (ध्वजेषु) ध्वजाओं के (समृतेषु) मिल जाने पर (इन्द्रः) इन्द्र [महाप्रतापी सेनापति] (अस्माकम्) हमारा है, (अस्माकम्) हमारे (याः) जो (इषवः) बाण हैं, (ताः) वे (जयन्तु) जीतें (अस्माकम्) हमारे (वीराः) वीर (उत्तरे) अधिक ऊँचे (भवन्तु) होवें, (देवासः) हे देवो ! [विजय चाहनेवाले शूरो] (हवेषु) ललकार के स्थानों [सङ्ग्रामों] में (अस्मान्) हमें (अवत) बचाओ ॥११॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जब युद्ध होने लगे और दोनों ओर की ध्वजाएँ परस्पर मिल जावें, सब वीर पुरुष मुख्य सेनापति की जय मनाते हुए, अस्त्र-शस्त्र चलाते हुए आगे बढ़ें और शत्रुओं को मारकर प्रजा की रक्षा करें ॥११॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: यह मन्त्र कुछ भेद से ऋग्वेद में है-१०।१०३।११, यजु०१७।४३ और साम०, उ०९।३।४॥११−(अस्माकम्) (इन्द्रः) मुख्यसेनाध्यक्षः-अस्तीति (शेषः (समृतेषु) शत्रुभिः संगतेषु (ध्वजेषु) पताकासु (अस्माकम्) (याः) (इषवः) बाणाः (जयन्तु) उत्कर्षं प्राप्नुवन्तु (अस्माकम्) (वीराः) (उत्तरे) उच्चतराः (भवन्तु) (अस्मान्) (देवासः) हे विजिगीषवः शूराः (अवत) रक्षत (हवेषु) स्पर्धास्थानेषु। संग्रामेषु ॥