०११ शान्तिः

०११ शान्तिः ...{Loading}...

Whitney subject
  1. For well-being.
VH anukramaṇī

शान्तिः।
१-६ वसिष्ठः। बहुदैवत्यम्। त्रिष्टुप्।

Whitney anukramaṇī

[Brahman (śāntikāmaḥ).—ṣaṭ. sāumyam. trāiṣṭubham.]

Whitney

Comment

The hymn is made up of the remaining verses of RV. vii. 35, ⌊vss. 11-15,⌋ with another RV. verse (v. 47. 7) added. Among the former the differences of order and reading are very slight. ⌊The hymn is found, as noted under hymn 10, in Pāipp. xiii.⌋

Translations

Translated: Griffith, ii. 272; and also, of course, by the RV. translators.

Griffith

A continuation of Hymn 10

०१ शं नः

विश्वास-प्रस्तुतिः ...{Loading}...

शं नः॑ स॒त्यस्य॒ पत॑यो भवन्तु॒ शं नो॒ अर्व॑न्तः॒ शमु॑ सन्तु॒ गावः॑।
शं न॑ ऋ॒भवः॑ सु॒कृतः॑ सु॒हस्ताः॒ शं नो॑ भवन्तु पि॒तरो॒ हवे॑षु ॥

०१ शं नः ...{Loading}...

Whitney
Translation
  1. Weal for us be the lords of truth; weal for us the coursers and weal
    be the kine; weal for us the Ṛibhus, well-doers, having good hands; weal
    for us be the Fathers at our invocations.
Notes

This verse and the following one are found in RV. in inverted order (as
vss. 12 and 11). The comm. quotes sundry RV. verses illustrating the
character of the Ṛibhus, and is uncertain whether háva at the end
comes from root or from hu.

Griffith

May the great Lords of Truth protect and aid us: blest to us be our horses and our cattle. Kind be the pious, skilful-handed Ribhus, kind be the Fathers at our invocations

पदपाठः

शम्। नः॒। स॒त्यस्य॑। पत॑यः। भ॒व॒न्तु॒। शम्। नः॒। अर्व॑न्तः। शम्। ऊं॒ इति॑। स॒न्तु॒। गावः॑। शम्। नः॒। ऋ॒भवः॑। सु॒ऽकृतः॑। सु॒ऽहस्ताः॑। शम्। नः॒। भ॒व॒न्तु॒। पि॒तरः॑। हवे॑षु। ११.१।

अधिमन्त्रम् (VC)
  • मन्त्रोक्ताः
  • ब्रह्मा
  • त्रिष्टुप्
  • शान्ति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

इष्ट की प्राप्ति का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (सत्यस्य) सत्य के (पतयः) पालन करनेवाले पुरुष (नः) हमें (शम्) सुखदायक (भवन्तु) हों, (अर्वन्तः) घोड़े (नः) हमें (शम्) सुखदायक, (उ) और (गावः) गौएँ और बैल (शम्) सुखदायक (सन्तु) हों। (ऋभवः) बुद्धिमान् (सुकृतः) बड़े काम करनेवाले (सुहस्ताः) हस्तक्रिया में चतुर लोग (नः) हमें (शम्) सुखदायक हों, (पितरः) पितर [पिता आदि रक्षक पुरुष] (नः) हमें (हवेषु) बुलावों पर [यज्ञों वा संग्रामों में] (शम्) सुखदायक (भवन्तु) हों ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्यों को सत्यव्रती पुरुषों का अनुकरण करके ऐसा प्रयत्न करना चाहिये कि घोड़े शीघ्रगामी और गौवें दुधैल, बैल रथादि चलानेवाले, बुद्धिमान् लोग हस्तक्रिया में चतुर और कर्तव्यपरायण हों ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: यह मन्त्र ऋग्वेद में है−७।३५।१२ ॥ १−(शम्) सुखप्रदाः (नः) अस्मभ्यम् (सत्यस्य) यथार्थव्यवहारस्य (पतयः) पालकाः (भवन्तु) (शम्) (नः) (अर्वन्तः) अश्वाः (शम्) (उ) चार्थे (सन्तु) (गावः) धेनवो वृषभाश्च (शम्) (नः) (ऋभवः) मेधाविनः (सुकृतः) महाकर्माणः (सुहस्ताः) हस्तक्रियायां कुशलाः (शम्) (नः) (भवन्तु) (पितरः) पित्रादिरक्षकाः (हवेषु) आह्वानेषु। यज्ञेषु। सङ्ग्रामेषु ॥

०२ शं नो

विश्वास-प्रस्तुतिः ...{Loading}...

शं नो॑ दे॒वा वि॒श्वदे॑वा भवन्तु॒ शं सर॑स्वती स॒ह धी॒भिर॑स्तु।
शम॑भि॒षाचः॒ शमु॑ राति॒षाचः॒ शं नो॑ दि॒व्याः पार्थि॑वाः॒ शं नो॒ अप्याः॑ ॥

०२ शं नो ...{Loading}...

Whitney
Translation
  1. Weal for us be the gods, the all-gods; weal be Sarasvatī with the
    prayers (dhī́); weal the followers (? abhiṣác) and weal the
    gift-following (rātiṣác); weal for us they of the sky, they of the
    earth, weal for us they of the waters.
Notes

This verse is found, without variant, also in TB. ii. 8. 6³ and MS. iv.
14. 11. The comm. declares devā́ viśvádevās to mean bahustotrakā
indrādayaḥ; abhiṣā́cas, yajñam abhitaḥ samavayanto devāḥ;
and
rātiṣā́cas, dānārthaṁ saṁgacchamānā devāḥ—these two epithets
belonging to the viśve devāḥ. Ppp. reads at the end āpyāḥ.

Griffith

Kind to us be the Gods and Visve Devas, Sarasvati with Holy Thoughts be gracious. Friendly be they, the Liberal Ones, who seek us, yea, those who dwell in-heaven, on earth, in waters.

पदपाठः

शम्। नः॒। दे॒वाः। वि॒श्वऽदे॑वाः। भ॒व॒न्तु॒। शम्। सर॑स्वती। स॒ह॒। धी॒भिः। अ॒स्तु॒। शम्। अ॒भि॒ऽसाचः॑। शम्। ऊं॒ इति॑। रा॒ति॒ऽसाचः॑। शम्। नः॒। दि॒व्याः। पार्थि॑वाः। शम्। नः॒। अप्याः॑। ११.२।

अधिमन्त्रम् (VC)
  • मन्त्रोक्ताः
  • ब्रह्मा
  • त्रिष्टुप्
  • शान्ति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

इष्ट की प्राप्ति का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (विश्वदेवाः) सब विजय चाहनेवाले, (देवाः) विद्वान् लोग (नः) हमें (शम्) सुखदायक (भवन्तु) हों, (सरस्वती) विज्ञानवती वेदविद्या (धीभिः सह) अनेक क्रियाओं के साथ (शम्) सुखदायक (अस्तु) हो। (अभिषाचः) सब ओर से मिलनसार लोग (शम्) सुखदायक हों, (उ) और (रातिषाचः) दानों की वर्षा करनेहारे (शम्) सुखदायक हों, (दिव्याः) आकाशसम्बन्धी पदार्थ [वायु, मेघ, विमान आदि] और (पार्थिवाः) पृथिवीसम्बन्धी पदार्थ [राज्य, सुवर्ण, अग्नि, रथ आदि] (नः) हमें (शम्) सुखदायक हों, (अप्याः) जलसम्बन्धी पदार्थ [मोती, मूँगा, नौका आदि] (नः) हमें (शम्) सुखदायक हों ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जो मनुष्य विजयी आप्त विद्वानों को प्राप्त होकर सब विद्याओं की वृद्धि करते हैं, वे ही सब संसार पर शासन करते हैं ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: यह मन्त्र ऋग्वेद में है−७।३५।११ ॥ २−(शम्) सुखप्रदाः (नः) अस्मभ्यम् (देवाः) विद्वांसः (विश्वदेवाः) सर्वे विजिगीषवः (भवन्तु) (शम्) (सरस्वती) विज्ञानवती वेदविद्या (सह) साकम् (धीभिः) क्रियाभिः (अस्तु) (शम्) (अभिषाचः) अभि+षच समवाये-ण्वि। सर्वतः संगच्छमानाः पुरुषाः (रातिषाचः) राति+षच सेचने-ण्वि। दानानां वृष्टिकर्तारः (शम्) (नः) (दिव्याः) आकाशसम्बन्धिनो वायुमेघविमानादयः (पार्थिवाः) पृथिव्यां विद्यमाना राज्यसुवर्णादयः (शम्) (नः) (अप्याः) जलसम्बन्धिनो मुक्ताविद्रुमनौकादयः ॥

०३ शं नो

विश्वास-प्रस्तुतिः ...{Loading}...

शं नो॑ अ॒ज एक॑पाद्दे॒वो अ॑स्तु॒ शमहि॑र्बु॒ध्न्यः१॒॑ शं स॑मु॒द्रः।
शं नो॑ अ॒पां नपा॑त्पे॒रुर॑स्तु॒ शं नः॒ पृष्णि॑र्भवतु दे॒वगो॑पा ॥

०३ शं नो ...{Loading}...

Whitney
Translation
  1. Weal for us be the divine (devá) one-footed goat (ajá ékapad),
    weal the bottom snake (áhi budhnyà), weal the ocean; weal for us be
    Peru, grandson of the waters (apā́ṁ nápāt); weal for us be the spotted
    one (pṛ́śni), guarded by the gods.
Notes

The RV. version reads in b śáṁ nó ‘hir b-, and at the end -gopāḥ
⌊Müller’s 2d quarto ed. and Aufrecht’s 2d ed. have -gopā: as for the
form, see my Noun-Inflection, p. 445⌋; Ppp. agrees with RV. in b,
and has -gopāḥ at the end. The comm. explains perús as pārayitā
duḥkhebhyaḥ
, and pṛśni as mother of the Maruts. The omission of nas
in our b makes the meter defective, but the Anukr. takes no notice
of it.

Griffith

May Aja-Ekapad the God be gracious, gracious the Dragon of the Deep, and Ocean. Gracious be he, the swelling Child of Waters, gracious be Prisni who hath Gods to guard her.

पदपाठः

शम्। नः॒। अ॒जः। एक॑ऽपात्। दे॒वः। अ॒स्तु॒। शम्। अहिः॑। बु॒ध्न्यः᳡। शम्। स॒मु॒द्रः। शम्। नः॒। अ॒पाम्। नपा॑त्। पे॒रुः। अ॒स्तु॒। शम्। नः॒। पृश्निः॑। भ॒व॒तु॒। दे॒वऽगो॑पा। ११.३।

अधिमन्त्रम् (VC)
  • मन्त्रोक्ताः
  • ब्रह्मा
  • त्रिष्टुप्
  • शान्ति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

इष्ट की प्राप्ति का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (अजः) अजन्मा, (एकपात्) एक डगवाला [एकरस व्यापक], (देवः) प्रकाशमय परमात्मा (नः) हमें (शम्) शान्तिदायक (अस्तु) हो, (अहिः) न मारनेवाला, (बुध्न्यः) मूल तत्त्वों में रहनेवाला [आदि कारण जगदीश्वर] (शम्) शान्तिदायक हो, (समुद्रः) यथावत् सींचनेवाला ईश्वर (शम्) शान्तिदायक हो। (अपाम्) प्रजाओं का (नपात्) न गिरानेवाला, (पेरुः) पार लगानेवाला (नः) हमें (शम्) शान्तिदायक (अस्तु) हो, (देवगोपा) प्रकाशमय परमात्मा से रक्षा की गयी (पृश्निः) पूँछने योग्य प्रकृति [जगत्सामग्री] (नः) हमें (शम्) शान्तिदायक (भवतु) हो ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जगत्पिता परमात्मा की महिमा को विचारता हुआ मनुष्य प्रकृति के संयोग को खोजकर अपनी उन्नति करे ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: मन्त्र ३-५ कुछ भेद से ऋग्वेद में हैं−७।३५।१३-१५ ॥ ३−(शम्) शान्तिप्रदः (नः) अस्मभ्यम् (अजः) अजन्मा जगदीश्वरः (एकपात्) सर्वं जगदेकस्मिन् पादे पादगतिप्रमाणे अंशे वा यस्य सः (देवः) प्रकाशमयः परमात्मा (अस्तु) (शम्) (अहिः) आङि श्रिहनिभ्यां ह्रस्वश्च। उ० ४।१३८। इति बाहुलकात्, नञ्+हन वधे-इण्, डित्। अहन्ता। अमारकः (बुध्न्यः) बुध्नेषु तत्त्वमूलेषु विद्यमानः (शम्) (समुद्रः) समुद्र आदित्यः, समुद्र आत्मा-निरु० १४।१६। सर्वसेचकः परमात्मा (शम्) (नः) (अपाम्) प्रजानाम् (नपात्) न पातयिता। सर्वदा रक्षकः (पेरुः) मीपीभ्यां रुः। उ० ४।१०१। पीङ् पाने-रु प्रत्ययः। यद्वा पा रक्षणे-रु प्रत्ययः, आकारस्य एकारः। यद्वा पार कर्मसमाप्तौ−उ प्रत्ययः आकारस्य एकारः। पानकर्ता। रक्षकः। पारयिता (अस्तु) (शम्) (नः) (पृश्निः) प्रष्टव्या प्रकृतिः। जगत्सामग्री (भवतु) (देवगोपा) देव+गुपू रक्षणे-अच्, टाप्। देवः परमेश्वरो गोपो रक्षको यस्याः सा ॥

०४ आदित्या रुद्रा

विश्वास-प्रस्तुतिः ...{Loading}...

आ॑दि॒त्या रु॒द्रा वस॑वो जुषन्तामि॒दं ब्रह्म॑ क्रि॒यमा॑णं॒ नवी॑यः।
शृ॒ण्वन्तु॑ नो दि॒व्याः पार्थि॑वासो॒ गोजा॑ता उ॒त ये य॒ज्ञिया॑सः ॥

०४ आदित्या रुद्रा ...{Loading}...

Whitney
Translation
  1. Let the Ādityas, the Rudras, the Vasus enjoy this very new worship
    (bráhman) as it is performed; let there hear us them of the sky, them
    of the earth, also the kine-born, who are worshipful.
Notes

The RV. version ⌊vs. 14⌋ reads at end of a juṣanta. The comm.
explains gojātās as the Maruts, born of Pṛśni.

Griffith

So may the Rudras, Vasus, and Adityas accept the new hymn we now are making. May all the Holy Ones of earth and heaven, and the Cow’s off- spring hear our invocation.

पदपाठः

आ॒दि॒त्याः। रु॒द्राः। वस॑वः। जु॒ष॒न्ता॒म्। इ॒दम्। ब्रह्म॑। क्रि॒यमा॑णम्। नवी॑यः। शृ॒ण्वन्तु॑। नः॒। दि॒व्याः। पार्थि॑वासः। गोऽजा॑ताः। उ॒त। ये। य॒ज्ञिया॑सः। ११.४।

अधिमन्त्रम् (VC)
  • मन्त्रोक्ताः
  • ब्रह्मा
  • त्रिष्टुप्
  • शान्ति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

इष्ट की प्राप्ति का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (आदित्याः) अखण्ड ब्रह्मचारी, (रुद्राः) ज्ञानदाता और (वसवः) श्रेष्ठ विद्वान् लोग (इदम्) इस (क्रियमाणम्) सिद्ध होते हुए (नवीयः) अधिक नवीन (ब्रह्म) धन वा अन्न को (जुषन्ताम्) सेवें। (दिव्याः) दिव्य [कामनायोग्य] गुणवाले, (पार्थिवासः) पृथिवी के स्वामी (उत) और (गोजाताः) वाणी में प्रसिद्ध [सत्यवक्ता] पुरुष, (ये) जो (यज्ञियासः) पूजायोग्य हैं, (नः) हमारी [प्रार्थना] (शृण्वन्तु) सुनें ॥४॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य धार्मिक विद्वानों को अच्छे प्रकार प्रसन्न करके मनोरथ सिद्ध करें ॥४॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ४−(आदित्याः) अदिति-ण्य। अखण्डब्रह्मचारिणः (रुद्राः) रुतो ज्ञानस्य रातारो दातारः (वसवः) श्रेष्ठपुरुषाः (जुषन्ताम्) सेवन्ताम् (इदम्) (ब्रह्म) धनमन्नं वा (क्रियमाणम्) सम्पाद्यमानम् (नवीयः) अधिकनूतनम् (शृण्वन्तु) (नः) अस्माकं प्रार्थनाम् (दिव्याः) दिवि कमनीये गुणे भवाः (पार्थिवासः) पृथिवीश्वराः (गोजाताः) गवि सत्यवाचि प्रसिद्धाः (उत) अपि (ये) (यज्ञियासः) पूजार्हाः ॥

०५ ये देवानामृत्विजो

विश्वास-प्रस्तुतिः ...{Loading}...

ये दे॒वाना॑मृ॒त्विजो॑ य॒ज्ञिया॑सो॒ मनो॒र्यज॑त्रा अ॒मृता॑ ऋत॒ज्ञाः।
ते नो॑ रासन्तामुरुगा॒यम॒द्य यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

०५ ये देवानामृत्विजो ...{Loading}...

Whitney
Translation
  1. They who are the worshipful priests (ṛtvíj) of the gods, to be
    worshiped of man (mánu), immortal, right-knowing—let them bestow on us
    today wide passage (urugāyá): do ye protect us ever with blessings.
Notes

RV. reads in a devā́nāṁ yajñíyā yajñíyānām. The comm. apparently
takes -gāya as from ‘sing,’ as he glosses urugāyám with
prabhūtāṁ kīrtim, and does not even, as is his wont in such cases,
give an alternative explanation implying ‘go.’

Griffith

Priests of the Gods, worthy of sacrifices, immortal, knowing Law, whom man must worship. May these to-day give us broad paths to travel. Preserve us evermore, ye Gods, with blessings.

पदपाठः

ये। दे॒वाना॑म्। ऋ॒त्विजः॑। य॒ज्ञिया॑सः। मनोः॑। यज॑त्राः। अ॒मृताः॑। ऋ॒त॒ऽज्ञाः। ते। नः॒। रा॒स॒न्ता॒म्। उ॒रु॒ऽगा॒यम्। अ॒द्य। यू॒यम्। पा॒त॒। स्व॒स्त‍िऽभिः॑। सदा॑। नः॒। ११.५।

अधिमन्त्रम् (VC)
  • मन्त्रोक्ताः
  • ब्रह्मा
  • त्रिष्टुप्
  • शान्ति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

इष्ट की प्राप्ति का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (ये) जो लोग (देवानाम्) विद्वानों के बीच (ऋत्विजः) ऋतु-ऋतु में यज्ञ [श्रेष्ठ व्यवहार] करनेहारे, (यज्ञियासः) पूजायोग्य, (मनोः) ज्ञान के (यजत्राः) देनेहारे, (अमृताः) अमर [कीर्तिवाले] और (ऋतज्ञाः) सत्य धर्म के जाननेहारे हैं। (ते) वे (नः) हमें (अद्य) आज (उरुगायम्) चौड़ा मार्ग [वा बहुत ज्ञान] (रासन्ताम्) देवें, (यूयम्) तुम [विद्वानों] (स्वस्तिभिः) अनेक सुखों से (सदा) सदा (नः) हमारी (पात) रक्षा करो ॥५॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जो लोग विद्वानों में महाविद्वान्, जीवन्मुक्त, परोपकारी हों, उनकी आज्ञा पालन करके हम सदा सुखी रहें ॥५॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ५−(ये) महाविद्वांसः (देवानाम्) विदुषां मध्ये (ऋत्विजः) ऋतावृतौ यष्टारः श्रेष्ठकर्मकर्त्तारः (यज्ञियासः) पूजार्हाः (मनोः) ज्ञानस्य (यजत्राः) दातारः (अमृताः) अमराः। कीर्तिमन्तः (ऋतज्ञाः) सत्यधर्मस्य ज्ञातारः (ते) पूर्वोक्ताः (नः) अस्मभ्यम् (रासन्ताम्) ददतु (उरुगायम्) गै शब्दे गाङ् गतौ-वा-घञ्, युगागमः विस्तीर्णमार्गम्। बहुज्ञानम् (अद्य) अस्मिन् दिने (यूयम्) (पात) रक्षत (स्वस्तिभिः) कल्याणैः (सदा) (नः) अस्मान् ॥

०६ तदस्तु मित्रावरुणा

विश्वास-प्रस्तुतिः ...{Loading}...

तद॑स्तु मित्रावरुणा॒ तद॑ग्ने॒ शं योर॒स्मभ्य॑मि॒दम॑स्तु श॒स्तम्।
अ॑शी॒महि॑ गा॒धमु॒त प्र॑ति॒ष्ठां नमो॑ दि॒वे बृ॑ह॒ते साद॑नाय ॥

०६ तदस्तु मित्रावरुणा ...{Loading}...

Whitney
Translation
  1. Be it so, O Mitra-and-Varuṇa, so, O Agni: weal [and] profit for us
    be this praise (śastá); may we reach sounding (gādhá) and firm
    standing; homage to the great sky, [our] seat.
Notes

The verse is found, without variant, as RV. v. 47. 7. The comm. takes
śastam in b as adjective to śaṁ yos, which is perhaps better;
also it connects bṛhate with sādanāya, and understands by this the
earth. Ppp. reads in c gātum for gādham, and in d
sādhanāya.

Griffith

तद॑स्तु मित्रावरुणा॒ तद॑ग्ने॒ शं योर॒स्मभ्य॑मि॒दम॑स्तु श॒स्तम्।
अ॒शी॒महि॑ गा॒धमु॒त प्र॑ति॒ष्ठां नमो॑ दि॒वे बृ॑ह॒ते साद॑नाय ॥६॥

पदपाठः

तत्। अ॒स्तु॒। मि॒त्रा॒व॒रु॒णा॒। तत्। अ॒ग्ने॒। शम्। योः। अ॒स्मभ्य॑म्। इ॒दम्। अ॒स्तु॒। श॒स्तम्। अ॒शी॒महि॑। गा॒धम्। उ॒त। प्र॒ति॒ऽस्थाम्। नमः॑। दि॒वे। बृ॒ह॒ते। सद॑नाय। ११.६।

अधिमन्त्रम् (VC)
  • मन्त्रोक्ताः
  • ब्रह्मा
  • त्रिष्टुप्
  • शान्ति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

इष्ट की प्राप्ति का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (मित्रावरुणा) हे स्नेही और श्रेष्ठ माता-पिता ! दोनों और (अग्ने) हे विद्वान् आचार्य ! (अस्मभ्यम्) हमारे लिये (तत्) यही (शम्) शान्तिदायक [रोगनाशक], (तत्) यही (योः) भयनिवारक (अस्तु) होवे और (इदम्) यही (शस्तम्) बड़ाई योग्य (अस्तु) होवे। [कि] (गाधम्) गम्भीरता, (प्रतिष्ठाम्) प्रतिष्ठा [गौरव] (उत) और (नमः) सत्कार को (दिवे) कामनायोग्य (बृहते) विशाल (सदनाय) स्थान के लिये (अशीमहि) हम पावें ॥६॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य माता, पिता और आचार्य आदि विद्वानों की सेवा से उत्तम गुण प्राप्त करके संसार में गम्भीर, प्रतिष्ठित और आदरयोग्य होकर उच्च पद पावें ॥६॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: यह मन्त्र ऋग्वेद में है−५।४७।७ ॥ ६−(तत्) वक्ष्यमाणम् (अस्तु) (मित्रावरुणा) हे स्नेहिश्रेष्ठौ मातापितरौ (तत्) (अग्ने) हे विद्वन्नाचार्य (शम्) शान्तिकरम्। रोगनाशकम् (योः) सू० १० म० १। भयनिवारकम् (अस्मभ्यम्) (इदम्) (अस्तु) (शस्तम्) प्रशंसनीयम् (अशीमाहि) अशू व्याप्तौ-विधिलिङि विकरणस्य लुक्। अश्नुवीमहि। प्राप्नुयाम् (गाधम्) गाधृ प्रतिष्ठालिप्सयोर्ग्रन्थे च-घञ्। गाम्भीर्यम् (उत) अपि (प्रतिष्ठाम्) गौरवम् (नमः) सत्कारम् (दिवे) कमनीयाय (बृहते) महते (सदनाय) स्थानाय। अधिकाराय ॥