००६ जगद्बीज पुरुषः ...{Loading}...
Whitney subject
- Purusha and his sacrifice.
VH anukramaṇī
जगद्बीज पुरुषः।
१-१६ नारायणः। पुरुषः। अनुष्टुप्।
Whitney anukramaṇī
[Nārāyaṇa.—ṣoḍaśarcam. puruṣadevatyam. ānuṣṭubham.]
Whitney
Comment
⌊The verse is RV. x. 90. 1; VS. xxxi. 1; SV. i. 618; TA. iii. 12. 1.⌋ All the other texts begin with sahásraśīrṣā (SV. -rṣāḥ); SV.VS. ⌊KaṭhaB.⌋ have in c sarvátas, and VS. after it spṛtvā́; ⌊von Schroeder reports the KaṭhaB. reading as smṛtvā́: but perhaps the intention of his mss. is rather spṛtvā́⌋. The comm. gives very long expositions of most of the verses, but casts no light upon them. ⌊Deussen, p. 150, calls the substitution of -bāhuḥ for -śīrṣā a “rationalizing variant: because, if Purusha has 1000 eyes, he ought to have only 500 heads”! But even the AV. comm. glosses sahasrākṣaḥ by bahubhir akṣibhir upetaḥ.⌋
Griffith
The purusha-Sukta, on the mystical Sacrifice of Purusha
०१ सहस्रबाहुः पुरुषः
विश्वास-प्रस्तुतिः ...{Loading}...
स॒हस्र॑बाहुः॒ पुरु॑षः सहस्रा॒क्षः स॒हस्र॑पात्।
स भूमिं॑ वि॒श्वतो॑ वृ॒त्वात्यति॑ष्ठद्दशाङ्गु॒लम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
स॒हस्र॑बाहुः॒ पुरु॑षः सहस्रा॒क्षः स॒हस्र॑पात्।
स भूमिं॑ वि॒श्वतो॑ वृ॒त्वात्यति॑ष्ठद्दशाङ्गु॒लम् ॥
०१ सहस्रबाहुः पुरुषः ...{Loading}...
Whitney
Translation
- Thousand-armed is Purusha, thousand-eyed, thousand-footed; he,
covering the earth entirely, exceeded it by ten fingers’ breadth.
Notes
⌊The verse is RV. x. 90. 1; VS. xxxi. 1; SV. i. 618; TA. iii. 12. 1.⌋
All the other texts begin with sahásraśīrṣā (SV. -rṣāḥ); SV.VS.
⌊KaṭhaB.⌋ have in c sarvátas, and VS. after it spṛtvā́; ⌊von
Schroeder reports the KaṭhaB. reading as smṛtvā́: but perhaps the
intention of his mss. is rather spṛtvā́⌋. The comm. gives very long
expositions of most of the verses, but casts no light upon them.
⌊Deussen, p. 150, calls the substitution of -bāhuḥ for -śīrṣā a
“rationalizing variant: because, if Purusha has 1000 eyes, he ought to
have only 500 heads”! But even the AV. comm. glosses sahasrākṣaḥ by
bahubhir akṣibhir upetaḥ.⌋
Griffith
Purusha hath a thousand arms, a thousand eyes, a thousand feet. On every side pervading earth he fills a space ten fingers wide.
पदपाठः
स॒हस्र॑ऽबाहुः। पुरु॑षः। स॒ह॒स्र॒ऽअ॒क्षः। स॒हस्र॑ऽपात्। सः। भूमि॑म्। वि॒श्वतः॑। वृ॒त्वा। अति॑। अ॒ति॒ष्ठ॒त्। द॒श॒ऽअ॒ङ्गु॒लम्। ६.१।
अधिमन्त्रम् (VC)
- पुरुषः
- नारायणः
- अनुष्टुप्
- जगद्बीजपुरुष सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सृष्टिविद्या का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (पुरुषः) पुरुष [अग्रगामी वा परिपूर्ण परमात्मा] (सहस्रबाहुः) सहस्रों भुजाओंवाला, (सहस्राक्षः) सहस्रों नेत्रोंवाला और (सहस्रपात्) सहस्रों पैरोंवाला है। (सः) वह (भूमिम्) भूमि को (विश्वतः) सब ओर से (वृत्वा) ढक कर (दशाङ्गुलम्) दस दिशाओं में व्याप्तिवाले [वा पाँच स्थूल भूत और पाँच सूक्ष्म भूत के अङ्गवाले] जगत् को (अति) लाँघकर (अतिष्ठत्) ठहरा है ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जिस परमात्मा में सहस्रों अर्थात् असंख्य भुजाओं, असंख्य नेत्रों और असंख्य पैरों का सामर्थ्य है अर्थात् जो अपनी सर्वव्यापकता से सब इन्द्रियों का काम करके अनेक रचना आदि कर्म करता है, वह जगदीश्वर भूमि से लेकर सकल ब्रह्माण्ड में बाहिर-भीतर व्यापक है, सब मनुष्य उस सच्चिदानन्द परमेश्वर की उपासना से आनन्द प्राप्त करें ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: यह मन्त्र कुछ भेद से ऋग्वेद में है−१०।९०।१। यजुर्वेद ३१।१। और सामवेद पू० ६।१३।३। और समस्त पुरुषसूक्त २२ मन्त्र यजुर्वेदपाठ के अनुसार महर्षिदयानन्दकृत ऋग्वेदादिभाष्यभूमिका सृष्टिविद्याविषय में व्याख्यात है ॥ यहाँ पर निम्नलिखित मन्त्र से मिलान करो-ऋक्० १०।८१।३ और यजुर्वेद १७।१९ ॥वि॒श्वत॑श्चक्षु॒रु॒त वि॒श्वतो॑ मुखो वि॒श्वतो॑ बाहुरु॒त॒ वि॒श्वत॑स्पात्।सं बा॒हुभ्यां॒ धम॑ति॒ सं पत॑त्रै॒र्द्यावा॒भूमी॑ ज॒नय॑न् दे॒व एकः॑ ॥ (विश्वतश्चक्षुः) सब ओर नेत्रवाला (उत) और (विश्वतोमुखः) सब ओर मुखवाला, (विश्वतोबाहुः) सब ओर भुजाओंवाला (उत) और (विश्वतस्पात्) सब ओर पैरावाला (एकः) अकेला (देवः) प्रकाशस्वरूप परमात्मा (बाहुभ्याम्) दोनों भुजाओं रूप बल और पराक्रम से (पतत्रैः) गतिशील परमाणु आदि के साथ (द्यावाभूमी) सूर्य और भूमि [आदि लोकों] को (सम्) यथाविधि (जनयन्) उत्पन्न कर के (सम्) यथावत् (धमति) प्राप्त होता है ॥ १− (सहस्रबाहुः) सहस्राणि असंख्याता बाहवो भुजबलानि यस्मिन् सः (पुरुषः) पुरः कुषन्। उ० ४।७४। पुर अग्रगतौ, पूरी आप्यायने, पूर्तौ, यद्वा पॄ पालनपूरणयोः−कुषन्। पुरुषः पुरिषादः पुरिशयः पूरयतेर्वा पूरयत्यन्तरित्यन्तरपुरुषमभिप्रेत्य। यस्मात्परं नापरमस्ति किञ्चिद्यस्मान्नाणीयो न ज्यायोऽस्ति किञ्चित्। वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम्। इत्यपि निगमो भवति-निरु० २।३। सर्वत्र परिपूर्णः परमेश्वरः (सहस्राक्षः) बहुव्रीहौ सक्थ्यक्ष्णोः०। पा० ५।४।११३। इति षच्। सहस्राण्यसंख्यातानि अक्षीणि नेत्रसामर्थ्यानि यस्य सः (सहस्रपात्) संख्यासुपूर्वस्य। पा० ५।४।१४०। इति पादस्य लोपो बहुव्रiहौ। सहस्राणि असंख्याताः पादाः पादसामर्थ्यानि यस्मिन् सः (भूमिम्) भूगोलम् (विश्वतः) सर्वतः। बाह्याभ्यन्तरतः (वृत्वा) आच्छाद्य। व्याप्य (अति) अतीत्य। उल्लङ्घ्य (अतिष्ठत्) स्थितवान् (दशाङ्गुलम्) वृञ्लुटितनिताडिभ्य उलच्, तण्डश्च। उ० ५।९। अगि गतौ वा अङ्ग पदे लक्षणे च−उलच्। दशसु दिक्षु अङ्गुलं व्यापनं यस्य तत् यद्वा पञ्चस्थूलपञ्चसूक्ष्मभूतानि दशाङ्गुलान्यङ्गानि यस्य तज्जगत् ॥
०२ त्रिभिः पद्भिर्द्यामरोहत्पादस्येहाभवत्पुनः
विश्वास-प्रस्तुतिः ...{Loading}...
त्रि॒भिः प॒द्भिर्द्याम॑रोह॒त्पाद॑स्ये॒हाभ॑व॒त्पुनः॑।
तथा॒ व्य᳡क्राम॒द्विष्व॑ङ्ङशनानश॒ने अनु॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
त्रि॒भिः प॒द्भिर्द्याम॑रोह॒त्पाद॑स्ये॒हाभ॑व॒त्पुनः॑।
तथा॒ व्य᳡क्राम॒द्विष्व॑ङ्ङशनानश॒ने अनु॑ ॥
०२ त्रिभिः पद्भिर्द्यामरोहत्पादस्येहाभवत्पुनः ...{Loading}...
Whitney
Translation
- With three feet he ascended the sky; a foot of him, again, was here;
so he strode out asunder, after eating and non-eating.
Notes
⌊RV. x. 90. 4; VS. xxxi. 4; SV. i. 619; TA. iii. 12. 2.⌋ RV. has a quite
different text: tripā́d ūrdhvá úd āit púruṣaḥ pā́do ‘sye ’hā́ ’bhavat
púnaḥ: táto víṣvan̄ vy àkrāmat sāśanānaśané abhí; VS. agrees with
this throughout; ⌊and so does KaṭhaB., except that it has bhū́mim for
víṣvan̄⌋; TA. differs only by reading in b ’hā́ ”bhavāt ⌊i.e.
’há: ā́: bhavāt?⌋ (doubtless, however, a misprint); ⌊but ā́bhavāt is
read by both Calc. and Poona ed’s in the text; while both ed’s have
ābhavat in the comm.⌋; SV. differs (and agrees with AV.) by táthā in
c and aśan- in d. The comm. has in a ā ’rohat, and in
b (with RV. etc.) pā́do ‘sya; two or three of SPP’s authorities
agree with the comm. in both points. The pada-mss. give in b
pā́dasya; ⌊but SPP. accepts pā́t: asya in his pada-text⌋. No
saṁhitā-ms. has víṣvan̄n̄ a-, and accordingly SPP., against all rule
and usage, admits víṣvan̄ a- in his text; but he accents aśanānaśané
with us, though almost all the mss. have aśanā́naśané. The comm. gives
an absurd array of discordant explanations of this compound: aśanā is
“men, animals, etc.,” and anaśanā “gods, trees, etc.”; then
(adhyātmapakṣe), the two are “the immovable and movable creation,” or
else “the intelligent (cetana) and unintelligent creation.”
Griffith
He with three quarters rose to heaven here reappeared a fourth of him. Thence he strode forth on every side to all that eats not and that eats.
पदपाठः
त्रि॒ऽभिः। प॒त्ऽभिः। द्याम्। अ॒रो॒ह॒त्। पात। अ॒स्य॒। इ॒ह। अ॒भ॒व॒त्। पुनः॑। तथा॑। वि। अ॒क्रा॒म॒त्। विष्व॑ङ्। अ॒श॒ना॒न॒श॒ने इत्य॑शनऽअ॒न॒श॒ने। अनु॑। ६.२।
अधिमन्त्रम् (VC)
- पुरुषः
- नारायणः
- अनुष्टुप्
- जगद्बीजपुरुष सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सृष्टिविद्या का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - वह [पुरुष परमात्मा] (त्रिभिः) तीन (पद्भिः) पादों [अंशों] से (द्याम्) [अपने] प्रकाशस्वरूप में (अरोहत्) प्रकट हुआ, (तस्य) इस [पुरुष] का (पात्) एक पाद [अंश] (इह) यहाँ [जगत् में] (पुनः) बार-बार [सृष्टि और प्रलय के चक्र से] (अभवत्) वर्तमान हुआ। (तथा) फिर (विष्वङ्) सर्वव्यापक वह (अशनानशने अनु) खानेवाले चेतन और न खानेवाले जड़ जगत् में (वि) विविध प्रकार से (अक्रामत्) व्याप्त हुआ ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - वह परमेश्वर संसार की अपेक्षा तीन चौथाई अर्थात् बहुत ही बड़ा है और इतना बड़ा ब्रह्माण्ड उसके सामर्थ्य का एक चौथायी अर्थात् बहुत थोड़ा अंश है। वह सब चराचर जगत् को उत्पन्न कर के सब में व्याप्त हो रहा है ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: यह मन्त्र कुछ भेद से ऋग्वेद में है−१०।९०।४, यजुर्वेद ३१।४ और सामवेद पू० ६।१३।४ ॥ २−त्रिभिः (पद्भिः) पादैः। अंशैः (द्याम्) स्वप्रकाशस्वरूपम् (अरोहत्) प्रकटीकृतवान् (पात्) पद गतौ स्थैर्य्ये च−णिचि क्विप्। पादः। चतुर्थांशः (इह) संसारे (अभवत्) (पुनः) वारम्वारम्। सृष्टिप्रलयरूपचक्रेण (तथा) अनन्तरम् (वि) विविधम् (अक्रामत्) व्याप्नोत् (विष्वङ्) सर्वतोऽञ्चनः। विश्वव्यापनः (अशनानशने) कृत्यल्युटो बहुलम्। पा० ३।३।११३। अश भोजने-कर्तरि ल्युट्। भक्षणाभक्षणशीले। चेतनाचेतने द्विप्रकारे जगती (अनु) प्रति ॥
०३ तावन्तो अस्य
विश्वास-प्रस्तुतिः ...{Loading}...
ताव॑न्तो अस्य महि॒मान॒स्ततो॒ ज्यायां॑श्च॒ पूरु॑षः।
पादो॑ऽस्य॒ विश्वा॑ भू॒तानि॑ त्रि॒पाद॑स्या॒मृतं॑ दि॒वि ॥
मूलम् ...{Loading}...
मूलम् (VS)
ताव॑न्तो अस्य महि॒मान॒स्ततो॒ ज्यायां॑श्च॒ पूरु॑षः।
पादो॑ऽस्य॒ विश्वा॑ भू॒तानि॑ त्रि॒पाद॑स्या॒मृतं॑ दि॒वि ॥
०३ तावन्तो अस्य ...{Loading}...
Whitney
Translation
- So many are his greatnesses; and Purusha is superior (jyā́jān) to
that; a foot of him is all beings (bhūtá); three feet of him are what
is immortal in the sky.
Notes
⌊RV. x. 90. 3; VS. xxxi. 3; SV. i. 621; TA. iii. 12. 1; ChU. iii. 12.
6.⌋ RV. reads in a, b: etā́vān asya mahimā́ ’to jy-; VS.TA. agree
with RV. (but TA. ⌊in the Calc. ed. only⌋ shortens the ū of pū́ruṣaḥ
in b). ⌊SV. makes up its vss. 620 and 621 thus: 620 = RV. 2 a, b
(our 4 a, b) + RV. 3 c, d (our 3 c, d); 621 = RV. 3 a, b
(our 3 a, b) + RV. 2 c, d (our 4 c, d); that is, between the
two halves of our vs. 4, it interjects the two halves of our vs. 3 in
inverted order.⌋ SV. has for our a, b, tā́vān asya mahimā́ táto jy-
etc.; and, for the víśvā of our c, it has sárvā; ⌊and so has
KaṭhaB.⌋. Ppp. omits asya in a and has pād asya in c.
‘Foot,’ of course, in this and in the next verse, = ‘quarter.’ ⌊ChU.
agrees with SV., except that it does not dislocate the two halves of our
vs. As to the vs. in ChU., cf. Böhtlingk, Berichte der säcks. Gesell.,
July 10, 1897, p. 82; in his edition, he emends the vs. to conformity
with the RV. readings.⌋
Griffith
So mighty is his grandeur, yea, greater than this is Purusha. All creatures are one-fourth of him, three-fourths what dieth not in heaven.
पदपाठः
ताव॑न्तः। अ॒स्य॒। म॒हि॒मानः॑। ततः॑। ज्याया॑न्। च॒। पुरु॑षः। पादः॑। अ॒स्य॒। विश्वा॑। भू॒तानि॑। त्रि॒ऽपात्। अ॒स्य॒। अ॒मृत॑म्। दि॒वि। ६.३।
अधिमन्त्रम् (VC)
- पुरुषः
- नारायणः
- अनुष्टुप्
- जगद्बीजपुरुष सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सृष्टिविद्या का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अस्य) इस [पुरुष] की (तावन्तः) उतनी [पूर्वोक्त] (महिमानः) महिमाएँ हैं, (च) और (पुरुषः) यह पुरुष [परिपूर्ण परमात्मा] (ततः) उन [महिमाओं] से (ज्यायान्) अधिक बड़ा है। (अस्य) इस [ईश्वर] का (पादः) पाव [चौथायी अंश] (विश्वा) सब (भूतानि) चराचर पदार्थ हैं, और (अस्य) इस [ईश्वर] का (पादः) पाव [चौथायी अंश] (विश्वा) सब (भूतानि) चराचर पदार्थ हैं, और (अस्य) इस [परमेश्वर] का (अमृतम्) अविनाशी महत्त्व (दिवि) [उसके] प्रकाशस्वरूप में (त्रिपात्) तीन पाव [तीन चौथाई] वाला है ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो ईश्वर के चार अंश माने जावें तो अनेक सूर्य, पृथिवी आदि चराचर विचित्र रचनावाला इतना बड़ा जगत् ईश्वर के सामर्थ्य का एक चौथाई अर्थात् बहुत थोड़ा अंश है और उसका अविनाशी सामर्थ्य जगत् की अपेक्षा तीन चौथायी अर्थात् बहुत महान् है ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: यह मन्त्र कुछ भेद से ऋग्वेद में है−१०।९०।३, यजुर्वेद−३१।३, सामवेद−पू० ६।१३।६ ॥ ३−(तावन्तः) पूर्वोक्तपरिमाणाः (अस्य) पुरुषस्य (महिमानः) महत्त्वानि (ततः) तेभ्यो महिमभ्यः (ज्यायान्) प्रवृद्धतरः (पुरुषः) म० १। परिपूर्णः परमेश्वरः (पादः) एकोंऽशः (अस्य) पुरुषस्य (विश्वा) सर्वाणि (भूतानि) सत्तावन्ति पदार्थजातानि (त्रिपात्) संख्यासुपूर्वस्य। पा० ५।४।१४०। इति पादस्य लोपो बहुव्रीहौ। त्रयः पादा अंशा यस्य तत् (अस्य) पुरुषस्य (अमृतम्) नाशरहितं महत्त्वम् (दिवि) प्रकाशस्वरूपे ॥
०४ पुरुष एवेदम्
विश्वास-प्रस्तुतिः ...{Loading}...
पुरु॑ष ए॒वेदं सर्वं॒ यद्भू॒तं यच्च॑ भा॒व्य᳡म्।
उ॒तामृ॑त॒त्वस्ये॑श्व॒रो यद॒न्येनाभ॑वत्स॒ह ॥
मूलम् ...{Loading}...
मूलम् (VS)
पुरु॑ष ए॒वेदं सर्वं॒ यद्भू॒तं यच्च॑ भा॒व्य᳡म्।
उ॒तामृ॑त॒त्वस्ये॑श्व॒रो यद॒न्येनाभ॑वत्स॒ह ॥
०४ पुरुष एवेदम् ...{Loading}...
Whitney
Translation
- Purusha is just this all, what is and what is to be; also [is he]
lord (īśvará) of immortality, which was together with another.
Notes
⌊RV. X. 90. 2; VS. xxxi. 2; SV. i. 620; TA. iii. 12. 1.⌋ The wholly
obscure last pāda is doubtless a mere corruption, all the other texts
reading instead yád ánnenā ’tiróhati (which is itself obscure enough).
In c, all of them give ī́śānas; and in b, RV.TA. ⌊and Ppp. and
KaṭhaB.⌋ have bhávyam, SV. bhā́vyam, VS. bhāvyàm; this last should
be the reading of our text also, as all the mss. have it; ⌊rather: all
of W’s and seven of SPP’s ten authorities;⌋ SPP. accepts it; the comm.
has bhavyam, and, in d, annena. Some of the mss. accent
ányena; ⌊that is, they have the spelling of anyéna and the accent of
ánnena⌋. ⌊Pāda b is nearly = xiii. 1. 54 d.⌋
Griffith
Purusha is in truth this All, what hath been and what yet shall; be Lord, too, of immortality–and what hath grown with some- what else.
पदपाठः
पुरु॑षः। ए॒व। इ॒दम्। सर्व॑म्। यत्। भू॒तम्। यत्। च॒। भा॒व्य᳡म्। उ॒त। अ॒मृ॒त॒ऽत्वस्य॑। ई॒श्व॒रः। यत्। अ॒न्येन॑। अभ॑वत्। स॒ह। ६.४।
अधिमन्त्रम् (VC)
- पुरुषः
- नारायणः
- अनुष्टुप्
- जगद्बीजपुरुष सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सृष्टिविद्या का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यत्) जो कुछ (इदम्) यह (सर्वम्) सब है, (च) और (यत्) जो कुछ (भूतम्) उत्पन्न हुआ और (भाव्यम्) उत्पन्न होनेवाला है [उसका] (उत) और (अमृतत्त्वस्य) अमरपन [अर्थात् दुःखरहित मोक्षसुख] का, और (यत्) जो कुछ (अन्येन सह) दूसरे [अर्थात् मोक्ष से भिन्न दुःख] के साथ (अभवत्) हुआ है, [उसका भी] (ईश्वरः) शासक (पुरुषः) पुरुष [परिपूर्ण परमात्मा] (एव) ही है ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमात्मा ही भूत, भविष्यत् वर्तमान और सृष्टि, स्थिति, प्रलय का स्वामी होकर जीवों को उनके कर्मानुसार मोक्ष वा नरक देता है। इस मन्त्र का अर्थ यत् तद् भाव के विचार से किया गया है ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: यह मन्त्र कुछ भेद से ऋग्वेद में है−१०।९०।२। यजुर्वेद ३१।२। और सामवेद−पू० ६।१३।५ ॥ ४−(पुरुषः) परिपूर्णः परमात्मा (एव) निश्चयेन (इदम्) वर्तमानं जगत् (सर्वम्) सम्पूर्णम् (यत्) यत् किञ्चित्, तस्यापीश्वरः (भूतम्) उत्पन्नम् (यत्) (च) (भाव्यम्) उत्पत्स्यमानम्, तस्यापीश्वरः (उत) अपि च (अमृतत्त्वस्य) मरणकारणस्य दुःखस्य राहित्यस्य। मोक्षसुखस्य (ईश्वरः) अधिष्ठाता। शासकः (यत्) यत् किञ्चित् (अन्येन) भिन्नेन। अमृतत्वाद् मोक्षसुखाद् भिन्नेन नरकेण (अभवत्) (सह) ॥
०५ यत्पुरुषं व्यदधुः
विश्वास-प्रस्तुतिः ...{Loading}...
यत्पुरु॑षं॒ व्यद॑धुः कति॒धा व्य᳡कल्पयन्।
मुखं॒ किम॑स्य॒ किं बा॒हू किमू॒रू पादा॑ उच्यते ॥
मूलम् ...{Loading}...
मूलम् (VS)
यत्पुरु॑षं॒ व्यद॑धुः कति॒धा व्य᳡कल्पयन्।
मुखं॒ किम॑स्य॒ किं बा॒हू किमू॒रू पादा॑ उच्यते ॥
०५ यत्पुरुषं व्यदधुः ...{Loading}...
Whitney
Translation
- When they separated (vi-dhā) Purusha, in how many parts did they
distribute (vi-kḷp) him? what was his face? what his (two) arms? what
are called his (two) thighs [and] feet?
Notes
⌊RV. x. 90. 11; VS. xxxi. 10; TA. iii. 12. 5.⌋ The mss. vary between
vyádadhus and vy àdadhus; the pada-mss., between ví: ad- and
ví: ád-: the latter is (without any good reason: cf. my *Skt. Gr.*²
§1084 a) ⌊and note to xviii. 1. 39⌋ the reading of the RV pada-text.
⌊In b, KaṭhaB. has enam for our ví.⌋ In c, d, VS. agrees
with our text, save that it wantonly defaces the meter by intruding an
unnecessary āsīt after asya; RV.TA. have for kím (except the
first time) kāú; and RV. combines kā́ ū- and pā́dā uc- ⌊AV. and RV.
pada-texts, pā́dāu⌋, while TA. has kā́v and pā́dāv; Ppp. has pādāv
ucyate: cf. Prāt. ii. 22 and note; ⌊also my Noun-Inflection, p. 341⌋.
⌊KaṭhaB. agrees with VS. in showing the intrusive āsīt, and with Ppp.
in reading the ungrammatical ucyate.⌋
Griffith
When they divided Purusha how many portions did they make? What was his mouth? what were his arms? what are the names of thighs and feet?
पदपाठः
यत्। पुरु॑षम्। वि। अद॑धुः। क॒ति॒ऽधा। वि। अ॒क॒ल्प॒य॒न्। मुख॑म्। किम्। अ॒स्य॒। किम्। बा॒हू इति॑। किम्। ऊ॒रू इति॑। पादौ॑। उ॒च्ये॒ते॒ इति॑। ६.५।
अधिमन्त्रम् (VC)
- पुरुषः
- नारायणः
- अनुष्टुप्
- जगद्बीजपुरुष सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सृष्टिविद्या का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यत्) जब (पुरुषम्) पुरुष [परिपूर्ण परमात्मा] को (वि) विविध प्रकार से (अदधुः) उन [विद्वानों] ने धारण किया, (कतिधा) कितने प्रकार से [उसको] (वि) विशेष करके (अकल्पयन्) उन्होंने माना। (अस्य) इस [पुरुष] का (मुखम्) मुख (किम्) क्या [कहा जाता है], (बाहू) दोनों भुजाएँ (किम्) क्या, (ऊरू) दोनों घुटने और (पादौ) दोनों पाँव (किम्) क्या (उच्येते) कहे जाते हैं ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - विद्वान् लोग परमात्मा के सामर्थ्यों को विचारते हुए कल्पना करें, जैसे मनुष्य के मुखादि अङ्ग शरीर की पुष्टि करते हैं, वैसे ही इस बड़ी सृष्टि में धारण-पोषण के लिये ऐसे बड़े परमात्मा के मुख के समान श्रेष्ठ, भुजाओं के समान बल को धारण करनेवाला, घुटनों के समान सबके बीच में व्यवहार करनेवाला और पाँवों के समान चल-फिर के सेवा करनेवाला कौन है ? इसका उत्तर अगले मन्त्र में है ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: यह मन्त्र कुछ भेद से ऋग्वेद में है−१०।९०।११ और यजुर्वेद ३१।१० ॥ ५−(यत्) यदा (पुरुषम्) म० १। पूर्णं परमात्मानम् (वि) विविधम् (अदधुः) धारितवन्तः। समाहितवन्तः (कतिधा) कतिभिः प्रकारैः (वि) विशेषेण (अकल्पयन्) कल्पितवन्तः। निश्चितवन्तः (मुखम्) मुखस्थानीयं श्रेष्ठम् (किम्) (अस्य) पुरुषस्य (किम्) (बाहू) भुजाविव बलेन धारकः (किम्) (ऊरू) जङ्घे यथा सर्वमध्ये व्यवहारसाधकः (पादौ) पादाविव गमनागमनेन सेवाशीलः (उच्येते) कथ्येते ॥
०६ ब्राह्मणोऽस्य मुखमासीद्बाहू
विश्वास-प्रस्तुतिः ...{Loading}...
ब्रा॑ह्म॒णो᳡ऽस्य॒ मुख॑मासीद्बा॒हू रा॑ज॒न्यो᳡ऽभवत्।
मध्यं॒ तद॑स्य॒ यद्वैश्यः॑ प॒द्भ्यां शू॒द्रो अ॑जायत ॥
मूलम् ...{Loading}...
मूलम् (VS)
ब्रा॑ह्म॒णो᳡ऽस्य॒ मुख॑मासीद्बा॒हू रा॑ज॒न्यो᳡ऽभवत्।
मध्यं॒ तद॑स्य॒ यद्वैश्यः॑ प॒द्भ्यां शू॒द्रो अ॑जायत ॥
०६ ब्राह्मणोऽस्य मुखमासीद्बाहू ...{Loading}...
Whitney
Translation
- The Brahman was his face; the Kshatriya (rājanyà) became his (two)
arms; the Vāiśya [was] his middle; from his (two) feet was born the
śūdra.
Notes
⌊RV. x. 90. 12; VS. xxxi. 11; TA. iii. 12. 5.⌋ The other three texts
read in b rājanyàḥ kṛtáḥ, and in c ūrū́ (for mádhyam).
Griffith
The Brahman was his mouth, of both his arms was the Rajanya made. His waist became the Vaisya, from his feet the Sudra was produced.
पदपाठः
ब्रा॒ह्म॒णः। अ॒स्य॒। मुख॑म्। आ॒सी॒त्। बा॒हू इति॑। रा॒ज॒न्यः᳡। अ॒भ॒व॒त्। मध्य॑म्। तत्। अ॒स्य॒। यत्। वैश्यः॑। प॒त्ऽभ्याम्। शू॒द्रः। अ॒जा॒य॒त॒। ६.६।
अधिमन्त्रम् (VC)
- पुरुषः
- नारायणः
- अनुष्टुप्
- जगद्बीजपुरुष सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सृष्टिविद्या का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ब्राह्मणः) ब्राह्मण [वेद और ईश्वर का जाननेवाला मनुष्य] (अस्य) इस [पुरुष] का (मुखम्) मुख (आसीत्) था, (राजन्यः) क्षत्रिय [शासक मनुष्य] (बाहू) [उसकी] दोनों भुजाएँ (अभवत्) हुआ। (अस्य) इसका (यत्) जो (मध्यम्) मध्य [घुटनों का भाग] है, (तत्) वह (वैश्यः) वैश्य [मनुष्यों का हितकारी] और (पद्भ्याम्) [उसके] दोनों पैरों से (शूद्राः) शूद्र [शोचनीय मूर्ख] (अजायत) उत्पन्न हुआ ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य के शरीर में अङ्ग के समान परमात्मा की सृष्टि में ब्रह्मचर्य आदि शम दम व्रत से वेद और ईश्वर का जाननेवाला मनुष्य ब्राह्मण मुख के समान मुख्य सर्वहितकारी, वेदवेत्ता अधिक बल पराक्रमवाला क्षत्रिय भुजाओं के समान रक्षक, वेदज्ञ कृषि व्यापार आदि से धनी होकर मनुष्यों का हित करनेवाला पोषक वैश्य शरीर के मध्यभाग घुटनों के तुल्य, और मूर्ख विद्याहीन चल-फिर कर सेवा करनेवाला शूद्र मनुष्य पैरों के समान उपयोगी है ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: यह मन्त्र कुछ भेद से ऋग्वेद में है−१०।९०।१२, यजुर्वेद−३१।११ ॥ ६−(ब्राह्मणः) वेदेश्वरवित् (अस्य) पुरुषस्य (मुखम्) मुखमिवोत्तमः (आसीत्) अभवत् (बाहू) भुजाविव बलवीर्ययुक्तः (राजन्यः) क्षत्रियः शासकः (अभवत्) (मध्यम्) मध्याङ्गम्। ऊर्वोरुपलक्षणमेतत् (तत्) मध्यम् (अस्य) पुरुषस्य (यत्) मध्यम् (वैश्यः) विशो मनुष्यनाम-निघ० २।३। तस्मै हितम्। पा० ५।१।५। विश−यञ्। विड्भ्यो मनुष्येभ्यो हितः। वेदाध्ययनकृषिवाणिज्यादिवृत्तिकः (पद्भ्याम्) पद्भ्यां गमनागमनव्यवहाराभ्यां सेवाशीलः (शूद्रः) शुचेर्दश्च। उ० २।१९। शुच शोके−रक्। दश्चान्तादेशो घातोर्दीर्घश्च। शोचनीयो विद्याहीनो मूर्खो जनः (अजायत) उत्पन्नोऽभवत् ॥
०७ चन्द्रमा मनसो
विश्वास-प्रस्तुतिः ...{Loading}...
च॒न्द्रमा॒ मन॑सो जा॒तश्चक्षोः॒ सूर्यो॑ अजायत।
मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑ प्रा॒णाद्वा॒युर॑जायत ॥
मूलम् ...{Loading}...
मूलम् (VS)
च॒न्द्रमा॒ मन॑सो जा॒तश्चक्षोः॒ सूर्यो॑ अजायत।
मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑ प्रा॒णाद्वा॒युर॑जायत ॥
०७ चन्द्रमा मनसो ...{Loading}...
Whitney
Translation
- The moon [is] born from his mind; from his eye the sun was born;
from his mouth both Indra and Agni; from his breath Vāyu was born.
Notes
⌊RV. x. 90. 13; VS. xxxi. 12; TA. iii. 12. 6.⌋ RV.TA. have no variant
from our text; VS. reads for the second line śrótrād vāyúś ca prāṇáś ca
múkhād agnír ajāyata. ⌊KaṭhaB. has for b the much better cákṣuṣor
ádhi sū́ryaḥ (avoiding the undesirable cákṣos: see Noun-Inflection,
p. 569 top, p. 410 top); and in c, d it agrees with VS., except that
it substitutes násor for śrótrad.⌋
Griffith
The Moon was gendered from his mind, and from his eye the Sun had birth. Indra and Agni from his mouth were born and Vayu from his breath.
पदपाठः
च॒न्द्रमाः॑। मन॑सः। जा॒तः। चक्षोः॑। सूर्यः॑। अ॒जा॒य॒त॒। मुखा॑त्। इन्द्रः॑। च॒। अ॒ग्निः। च॒। प्रा॒णात्। वा॒युः। अ॒जा॒य॒त॒। ६.७।
अधिमन्त्रम् (VC)
- पुरुषः
- नारायणः
- अनुष्टुप्
- जगद्बीजपुरुष सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सृष्टिविद्या का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [इस पुरुष के-मन्त्र ६] (मनसः) मन [मनन सामर्थ्य] से (चन्द्रमाः) चन्द्रलोक (जातः) उत्पन्न हुआ, (चक्षोः) नेत्र से (सूर्यः) सूर्यमण्डल (अजायत) उत्पन्न हुआ। (मुखात्) मुख से (इन्द्रः) बिजुली (च) और (अग्निः) आग (च) और (प्राणात्) प्राण से (वायुः) पवन (अजायत) उत्पन्न हुआ ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - चन्द्रमा से मनन शक्ति और पदार्थपुष्टि और सूर्य से नेत्र में ज्योति होती है, मुख्य ज्योतिर्मय और भक्षण सामर्थ्यवाला होने से मुख का संबन्ध बिजुली और आग से, और जीवन का संबन्ध होने से प्राण का सम्बन्ध वायु से है, ऐसा मनुष्यों को ईश्वर की रची सृष्टि में जानना चाहिये ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: यह मन्त्र कुछ भेद से ऋग्वेद में है−१०।९०।१३ और यजुर्वेद ३१।१२ ॥ ७−(चन्द्रमाः) आह्लादस्य निर्माता। चन्द्रलोकः (मनसः) मननसामर्थ्यात् (जातः) उत्पन्नः (चक्षोः) भृमृशीङ्तॄ०। उ० १।७। चक्षिङ् व्यक्तायां वाचि दर्शने च−उ प्रत्ययः। दर्शनशीलाद् नेत्रात् (सूर्यः) लोकानां प्रेरकः प्रकाशमानः सूर्यलोकः (अजायत) उदपद्यत (मुखात्) ज्योतिर्मयाद् भक्षणशीलादिन्द्रियविशेषात् (इन्द्रः) विद्युत् (च) (अग्निः) पावकः (च) (प्राणात्) जीवनसाधकात् पवनात् (वायुः) पवनः (अजायत) ॥
०८ नाभ्या आसीदन्तरिक्षम्
विश्वास-प्रस्तुतिः ...{Loading}...
नाभ्या॑ आसीद॒न्तरि॑क्षं शी॒र्ष्णो द्यौः सम॑वर्तत।
प॒द्भ्यां भूमि॒र्दिशः॒ श्रोत्रा॒त्तथा॑ लो॒काँ अ॑कल्पयन् ॥
मूलम् ...{Loading}...
मूलम् (VS)
नाभ्या॑ आसीद॒न्तरि॑क्षं शी॒र्ष्णो द्यौः सम॑वर्तत।
प॒द्भ्यां भूमि॒र्दिशः॒ श्रोत्रा॒त्तथा॑ लो॒काँ अ॑कल्पयन् ॥
०८ नाभ्या आसीदन्तरिक्षम् ...{Loading}...
Whitney
Translation
- From his navel was the atmosphere; from his head the sky came into
being (sam-vṛt); from his (two) feet the earth, the quarters from his
ear (śrótra): so shaped they the worlds.
Notes
⌊RV. x. 90. 14; VS. xxxi. 13; TA. iii. 12. 6.⌋ The three other texts
agree with ours throughout.
Griffith
Forth from his navel come mid-air; the sky was fashioned from his head. Earth from his feet, and from his ear the regions. Thus they formed the worlds.
पदपाठः
नाभ्याः॑। आ॒सी॒त्। अ॒न्तरि॑क्षम्। शी॒र्ष्णः। द्यौः। सम्। अ॒व॒र्त॒त॒। प॒त्ऽभ्याम्। भूमिः॑। दिशः॑। श्रोत्रा॑त्। तथा॑। लो॒कान्। अ॒क॒ल्प॒य॒न्। ६.८।
अधिमन्त्रम् (VC)
- पुरुषः
- नारायणः
- अनुष्टुप्
- जगद्बीजपुरुष सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सृष्टिविद्या का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [इस पुरुष की] (नाभ्याः) नाभि से (अन्तरिक्षम्) लोकों के बीच का आकाश (आसीत्) हुआ, (शीर्ष्णः) शिर से (द्यौः) प्रकाशयुक्त लोक, और (पद्भ्याम्) दोनों पैरों से (भूमिः) भूमि (सम्) सम्यक् (अवर्तत) वर्तमान हुई, (श्रोत्रात्) कान से (दिशः) दिशाओं की (तथा) इसी प्रकार (लोकान्) सब लोकों की (अकल्पयन्) उन [विद्वानों] ने कल्पना की ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे नाभि में शरीर की धारण शक्ति है, वैसे ही आकाश में सब लोकों का धारण सामर्थ्य है, जैसे शिर शरीर में ज्ञान और नाड़ियों का केन्द्र है, वैसे ही सूर्य आदि प्रकाशमान लोक अन्य लोकों के प्रकाशक और आकर्षक हैं, जैसे पैर शरीर के ठहरने के आधार हैं, वैसे ही भूमिलोक सब प्राणियों के ठहरने का आश्रय है, जैसे शब्द आकाश में सब ओर व्यापकर कानों में आता है, वैसे ही सब पूर्व आदि दिशाएँ आकाश में सर्वत्र व्यापक हैं। इसी प्रकार परमात्मा ने सब लोकों को रचकर परस्पर सम्बन्ध में रक्खा है ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: यह मन्त्र ऋग्वेद में है−१०।१९।१४। और यजुर्वेद ३१।१३ ॥ ८−(नाभ्याः) नाभिरूपादवकाशमयान् मध्यवर्तिसामर्थ्यात् (आसीत्) (अन्तरिक्षम्) मध्यवर्त्याकाशम् (शीर्ष्णः) ज्ञानस्य नाडीनां च केन्द्रं शिरइवोत्तमसामर्थ्यात् (द्यौः) प्रकाशयुक्तलोकः (सम्) सम्यक् (अवर्तत) अभवत् (पद्भ्याम्) पादाविव धारणसामर्थ्यात् (भूमिः) आश्रयभूता भूम्यादिलोकाः (श्रोत्रात्) श्रोत्रवदवकाशमयात् सामर्थ्यात् (तथा) तेनैव प्रकारेण (लोकान्) अन्यान् दृश्यमानान् लोकान् (अकल्पयन्) कल्पितवन्तः। निश्चितवन्तः ॥
०९ विराडग्रे समभवद्विराजो
विश्वास-प्रस्तुतिः ...{Loading}...
वि॒राडग्रे॒ सम॑भवद्वि॒राजो॒ अधि॒ पूरु॑षः।
स जा॒तो अत्य॑रिच्यत प॒श्चाद्भूमि॒मथो॑ पु॒रः ॥
मूलम् ...{Loading}...
मूलम् (VS)
वि॒राडग्रे॒ सम॑भवद्वि॒राजो॒ अधि॒ पूरु॑षः।
स जा॒तो अत्य॑रिच्यत प॒श्चाद्भूमि॒मथो॑ पु॒रः ॥
०९ विराडग्रे समभवद्विराजो ...{Loading}...
Whitney
Translation
- Virāj in the beginning came into being (sam-bhū); out of Virāj,
Purusha; it, when born, exceeded the earth behind, also in front.
Notes
⌊RV. x. 90. 5; VS. xxxi. 5; SV. i. 622; TA. iii. 12. 2.⌋ RV.TA. read,
for a, tásmād virā́ḍ ajāyata; SV.VS. ⌊and KaṭhaB. read⌋ the same,
save tátas for tásmāt. Ppp. reads in b pāuruṣāt, and in d
purā. ⌊For puraḥ in the Berlin ed., read puráḥ.⌋
Griffith
In the beginning rose Viraj: Purusha from Viraj was born. As soon as he was born he spread westward and eastward o’er the earth.
पदपाठः
वि॒ऽराट्। अग्ने॑। सम्। अ॒भ॒व॒त्। वि॒ऽराजः॑। अधि॑। पुरु॑षः। सः। जा॒तः। अति॑। अ॒रि॒च्य॒त॒। प॒श्चात्। भूमि॑म्। अथो॒ इति॑। पु॒रः। ६.९।
अधिमन्त्रम् (VC)
- पुरुषः
- नारायणः
- अनुष्टुप्
- जगद्बीजपुरुष सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सृष्टिविद्या का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अग्रे) पहिले [सृष्टि की आदि में] (विराट्) विराट् [विविध पदार्थों से विराजमान ब्रह्माण्ड] (सम्) यथाविधि (अभवत्) हुआ, (विराजः) विराट् [उस ब्रह्माण्ड] से (अधि) ऊपर [अधिष्ठाता होकर] (पुरुषः) पुरुष [पूर्ण परमात्मा] [प्रकट हुआ]। (सः) वह [पुरुष] (जातः) प्रकट होकर (भूमिम्) भूमि [अर्थात् सब सृष्टि से] (पश्चात्) पीछे को (अथो) और भी (पुरः) आगे को (अति) लाँघकर (अरिच्यत) बढ़ गया ॥९॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमात्मा ही इस सब विद्यमान सृष्टि का अधिष्ठाता है, वह अनादि अनन्त पुरुष सृष्टि के पीछे और पहिले भी विराजमान रहता है ॥९॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: यह मन्त्र कुछ भेद से ऋग्वेद में है−१०।९०।५, यजुर्वेद−३१।५, साम० पू० ६।१३।७ ॥ ९−(विराट्) विविधैः पदार्थै राजते प्रकाशते स विराड् ब्रह्माण्डरूपः संसारः (अग्रे) सृष्ट्यादौ (सम्) सम्यक् (अभवत्) (विराजः) तस्माद् ब्रह्माण्डात् (अधि) उपरि। अधिष्ठाता सन् (पुरुषः) पूर्णः परमात्मा (सः) पुरुषः (जातः) प्रादुर्भूतः (अति) अतीत्य। उल्लङ्घ्य (अरिच्यत) अधिकोऽभवत् (पश्चात्) सृष्टिपश्चात् (भूमिम्) सर्वसृष्टिम् (अथो) अपि च (पुरः) पुरस्तात्। सृष्टिपूर्वम् ॥
१० यत्पुरुषेण हविषा
विश्वास-प्रस्तुतिः ...{Loading}...
यत्पुरु॑षेण ह॒विषा॑ दे॒वा य॒ज्ञमत॑न्वत।
व॑स॒न्तो अ॑स्यासी॒दाज्यं॑ ग्री॒ष्म इ॒ध्मः श॒रद्ध॒विः ॥
मूलम् ...{Loading}...
मूलम् (VS)
यत्पुरु॑षेण ह॒विषा॑ दे॒वा य॒ज्ञमत॑न्वत।
व॑स॒न्तो अ॑स्यासी॒दाज्यं॑ ग्री॒ष्म इ॒ध्मः श॒रद्ध॒विः ॥
१० यत्पुरुषेण हविषा ...{Loading}...
Whitney
Translation
- When, with Purusha as oblation, the gods extended the sacrifice,
spring was its sacrificial butter, summer its fuel, autumn its oblation.
Notes
⌊RV. x. 90. 6; VS. xxxi. 14; TA. iii. 12. 3.⌋ ⌊The first half-verse is
our vii. 5. 4 a, b, where, however, devā́s follows yajñám.⌋ Of
the other three texts, the only variant is vasantò ‘sy- in VS.
Griffith
When Gods performed the sacrifice with Purusha as their offering. Spring was the butter, summer was the fuel, autumn was the gift.
पदपाठः
यत्। पुरु॑षेण। ह॒विषा॑। दे॒वाः। य॒ज्ञम्। अत॑न्वत। व॒स॒न्तः। अ॒स्य॒। आ॒सी॒त्। आज्य॑म्। ग्री॒ष्मः। इ॒ध्मः। श॒रत्। ह॒विः। ६.१०।
अधिमन्त्रम् (VC)
- पुरुषः
- नारायणः
- अनुष्टुप्
- जगद्बीजपुरुष सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सृष्टिविद्या का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यत्) जब (हविषा) ग्रहण करने योग्य (पुरुषेण) पुरुष [पूर्ण परमात्मा] के साथ [अर्थात् परमात्मा को यजमान मानकर] (देवाः) विद्वान् लोगों ने (यज्ञम्) यज्ञ [ब्रह्माण्डरूप हवनव्यवहार] को (अतन्वत) फैलाया (वसन्तः) वसन्त ऋतु (अस्य) इस [यज्ञ] का (आज्यम्) घी, (ग्रीष्मः) ग्रीष्म ऋतु (इध्मः) इन्धन और (शरत्) शरद् ऋतु (हविः) हवनद्रव्य (आसीत्) हुआ ॥१०॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जब विद्वान् लोग इस ब्रह्माण्ड को ऐसे सिद्ध कर रहे हों जैसे कोई मनुष्य यज्ञ कर रहा हो, तो विद्वानों को जानना चाहिये कि सृष्टि के लिये वसन्त, ग्रीष्म और शरद् ऋतु परमात्मा ने ऐसे उपयोगी बनाये हैं, जैसे यज्ञ के लिये घृत, समिधा और अन्य हवन सामग्री होते हैं। इस मन्त्र में वसन्त, ग्रीष्म और शरद् तीन ही ऋतुएँ वर्ष के माने हैं जैसे ग्रीष्म, वर्षा और शीत तीन ऋतु प्रायः माने जाते हैं ॥१०॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: यह मन्त्र ऋग्वेद में है−१०।९०।६। और यजुर्वेद में ३१।१४। और इस मन्त्र का पूर्वार्द्ध आ चुका है-अथर्व० ७।५।४ ॥ १०−(यत्) यदा (पुरुषेण) पूर्णेन परमात्मना (हविषा) आदातव्येन ग्राह्येण (देवाः) विद्वांसः (यज्ञम्) ब्रह्माण्डरूपहवनव्यवहारम् (अतन्वत) विस्तारितवन्तः। कल्पितवन्तः (वसन्तः) ऋतुविशेषः (अस्य) यज्ञस्य (आज्यम्) घृतं यथा (ग्रीष्मः) निदाघकालः (इध्मः) काष्ठं यथा (शरत्) ऋतुविशेषः (हविः) होतव्यं द्रव्यं यथा ॥
११ तं यज्ञम्
विश्वास-प्रस्तुतिः ...{Loading}...
तं य॒ज्ञं प्रा॒वृषा॒ प्रौक्ष॒न्पुरु॑षं जा॒तम॑ग्र॒शः।
तेन॑ दे॒वा अ॑यजन्त सा॒ध्या वस॑वश्च॒ ये ॥
मूलम् ...{Loading}...
मूलम् (VS)
तं य॒ज्ञं प्रा॒वृषा॒ प्रौक्ष॒न्पुरु॑षं जा॒तम॑ग्र॒शः।
तेन॑ दे॒वा अ॑यजन्त सा॒ध्या वस॑वश्च॒ ये ॥
११ तं यज्ञम् ...{Loading}...
Whitney
Translation
- They sprinkled with the early rain (prāvṛ́ṣ) that sacrifice,
Purusha, born in the beginning; therewith the gods sacrificed, the
Perfectibles (sādhyá) and they that are Vasus.
Notes
⌊RV. x. 90. 7; VS. xxxi. 9; TA. iii. 12. 3.⌋ The other three texts agree
in reading in a barhíṣi (for prāvṛ́ṣā), in b agratás, in
d ṛ́ṣayas (for vásavas). Ppp. has in d sādhyā ca. One or
two of our mss. give agratás (like RV. etc.); about half SPP’s
authorities accent áyajanta ⌊as does also TA.⌋.
Griffith
That sacrifice, first-born Purusha, they hallowed with the sprink- led Rains. The Deities, the Sadhyas, all the Vasus sacrificed with him.
पदपाठः
तम्। य॒ज्ञम्। प्रा॒वृषा॑। प्र। औ॒क्ष॒न्। पुरु॑षम्। जा॒तम्। अ॒ग्र॒ऽशः। तेन॑। दे॒वाः। अ॒य॒ज॒न्तः॒। सा॒ध्याः। वस॑वः। च॒। ये। ६.११।
अधिमन्त्रम् (VC)
- पुरुषः
- नारायणः
- अनुष्टुप्
- जगद्बीजपुरुष सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सृष्टिविद्या का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ये) जो (देवाः) विद्वान् लोग (साध्याः) साधन करनेवाले [योगाभ्यासी] (च) और (वसवः) श्रेष्ठ गुणवाले हैं, उन्होंने (प्रावृषा) बड़े ऐश्वर्य के साथ [वर्तमान] (तम्) उस (यज्ञम्) पूजनीय, (अग्रशः) पहिले से [सृष्टि के पूर्व से] (जातम्) प्रसिद्ध (पुरुषम्) पुरुष [पूर्ण परमात्मा] को (तेन) उस [पुण्य कर्म] से (प्र) भले प्रकार (औक्षन्) सींचा [स्वच्छ किया, खोजा] और (अयजन्त) पूजा ॥११॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - विद्वान् लोग योगाभ्यास आदि तप के साथ पुण्य कर्म करके परमात्मा को खोजें और पूजें ॥११॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: यह मन्त्र कुछ भेद से ऋग्वेद में है−१०।९०।७ और यजुर्वेद−३१।९ ॥ ११−(तम्) पूर्वोक्तम् (यज्ञम्) पूजनीयम् (प्रावृषा) प्र+वृषु प्रजननैश्वर्ययोः-क्विप्। नहिवृतिवृषि०। पा० ६।३।११६। पूर्वपदस्य दीर्घः। प्रकृष्टैश्वर्येण सह वर्तमानम् (प्र) प्रकर्षेण (औक्षन्) उक्ष सेचने। उक्षण उक्षतेर्वृद्धिकर्मणः-निरु० १२।९। असिञ्चन्। हृदये शोधितवन्तः। अन्वेषणेन प्राप्तवन्तः (पुरुषम्) पूर्णं परमात्मानम् (जातम्) प्रसिद्धम् (अग्रशः) अग्रतः सृष्टेः प्राक् (तेन) पूर्वोक्तेन पुण्यकर्मणा (देवाः) विद्वांसः (अयजन्त) पूजितवन्तः (साध्याः) अ० ७।५।१। साधनवन्तः। योगाभ्यासिनः (वसवः) श्रेष्ठाः पुरुषाः (च) (ये) ॥
१२ तस्मादश्वा अजायन्त
विश्वास-प्रस्तुतिः ...{Loading}...
तस्मा॒दश्वा॑ अजायन्त॒ ये च॒ के चो॑भ॒याद॑तः।
गावो॑ ह जज्ञिरे॒ तस्मा॒त्तस्मा॑ज्जा॒ता अ॑जा॒वयः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
तस्मा॒दश्वा॑ अजायन्त॒ ये च॒ के चो॑भ॒याद॑तः।
गावो॑ ह जज्ञिरे॒ तस्मा॒त्तस्मा॑ज्जा॒ता अ॑जा॒वयः॑ ॥
१२ तस्मादश्वा अजायन्त ...{Loading}...
Whitney
Translation
- From that were born horses, and whatever [animals] have teeth in
both jaws; kine were born from that; from that [are] born goats and
sheep.
Notes
⌊RV. x. 90. 10; VS. xxxi. 8; TA. iii. 12. 5.⌋ The other three texts ⌊but
not KaṭhaB.⌋ omit ca after yé in b.
Griffith
From it were horses born, from it all creatures with two rows of teeth. From it were generated kine, from it were goats and sheep produced.
पदपाठः
तस्मा॑त्। अश्वाः॑। अ॒जा॒य॒न्त॒। ये। च॒। के। च॒। उ॒भ॒याद॑तः। गावः॑। ह॒। ज॒ज्ञि॒रे॒। तस्मा॑त्। तस्मा॑त्। जा॒ताः। अ॒ज॒ऽअ॒वयः॑। ६.१२।
अधिमन्त्रम् (VC)
- पुरुषः
- नारायणः
- अनुष्टुप्
- जगद्बीजपुरुष सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सृष्टिविद्या का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (तस्मात्) उस [पुरुष परमात्मा] से (अश्वाः) घोड़े (अजायन्त) उत्पन्न हुए, (च च) और [अन्य गदहा खच्चर आदि भी] (ये) जो (के) कोई (उभयादतः) दोनों ओर [नीचे ऊपर] दातोंवाले हैं। (तस्मात्) उससे (ह) ही (गावः) गौएँ बैल [एक ओर दाँतवाले पशु] (जज्ञिरे) उत्पन्न हुए, (तस्मात्) उससे (अजावयः) बकरी भेड़ (जाताः) उत्पन्न हुए ॥१२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जिस परमेश्वर ने घोड़े, गदहे, गौ, बैल, बकरी, भेड़ आदि उपकारी पशु उत्पन्न किये हैं, सब मनुष्य उसकी आज्ञा का पालन करते रहें ॥१२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: यह मन्त्र ऋग्वेद में हैं−१०।९०।१० और यजुर्वेद−३१।८ ॥ १२−(तस्मात्) पुरुषात् (अश्वाः) तुरङ्गाः (अजायन्त) उत्पन्नाः (ये) (के) (च) गर्दभखचरादयः (उभयादतः) छन्दसि च। पा० ५।४।१४२। दन्तस्य दतृभावः। अन्येषामपि दृश्यते। पा० ६।३।१३७। इति दीर्घः। ऊर्ध्वाधोभागयोरुभयोर्दन्तयुक्ताः (गावः) धेनुवृषभाः (ह) एव (जज्ञिरे) उत्पन्नाः (तस्मात्) (तस्मात्) (जाताः) (अजावयः) अजाश्वावयश्च ॥
१३ तस्माद्यज्ञात्सर्वहुत ऋचः
विश्वास-प्रस्तुतिः ...{Loading}...
तस्मा॑द्य॒ज्ञात्स॑र्व॒हुत॒ ऋचः॒ सामा॑नि जज्ञिरे।
छन्दो॑ ह जज्ञिरे॒ तस्मा॒द्यजु॒स्तस्मा॑दजायत ॥
मूलम् ...{Loading}...
मूलम् (VS)
तस्मा॑द्य॒ज्ञात्स॑र्व॒हुत॒ ऋचः॒ सामा॑नि जज्ञिरे।
छन्दो॑ ह जज्ञिरे॒ तस्मा॒द्यजु॒स्तस्मा॑दजायत ॥
१३ तस्माद्यज्ञात्सर्वहुत ऋचः ...{Loading}...
Whitney
Translation
- From that all-sacrificing sacrifice were born the verses (ṛ́c), the
chants (sā́man); meter ⌊sic!⌋ were born from that; sacrificial formula
was born from that.
Notes
⌊RV. x. 90. 9; VS. xxxi. 7; TA. iii. 12. 4.⌋ The other texts have at
beginning of c chándāṅsi, and our edition gives the same; but the
mss., except one of ours p. m. and two of SPP’s, read instead chándo
ha, and SPP. follows them; this, though an ungrammatical corruption (as
shown in the translation), has the best right to figure as Atharvan
text.
⌊See p. xcvii.⌋
Griffith
From that great general sacrifice Richas and Sama hymns were born; Therefrom the metres were produced: the Yajus had its birth from it.
पदपाठः
तस्मा॑त्। य॒ज्ञात्। स॒र्व॒ऽहुतः॑। ऋचः॑। सामा॑नि। ज॒ज्ञि॒रे॒। छन्दः॑। ह॒। ज॒ज्ञि॒रे॒। तस्मा॑त्। यजुः॑। तस्मा॑त्। अ॒जा॒य॒त॒। ६.१३।
अधिमन्त्रम् (VC)
- पुरुषः
- नारायणः
- अनुष्टुप्
- जगद्बीजपुरुष सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सृष्टिविद्या का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (तस्मात्) उस (यज्ञात्) पूजनीय (सर्वहुतः) सब के दाता [अन्न आदि देनेहारे] [पुरुष परमात्मा] से (ऋचः) ऋग्वेद [पदार्थों की गुणप्रकाशक विद्या] के मन्त्र और (सामानि) सामवेद [मोक्षविद्या] के मन्त्र (जज्ञिरे) उत्पन्न हुए। (तस्मात्) उससे (ह) ही (छन्दः) अथर्ववेद [आनन्ददायक विद्या] के मन्त्र (जज्ञिरे) उत्पन्न हुए, और (तस्मात्) उस से (यजुः) यजुर्वेद [सत्कर्मों का ज्ञान] (अजायत) उत्पन्न हुआ ॥१३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जिस परमात्मा ने संसार के हित के लिये ऋग्वेदादि चार वेद प्रकाशित किये हैं, सब मनुष्य उन वेदों के अनुकूल चलकर उसकी भक्ति करें ॥१३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: यह मन्त्र कुछ भेद से ऋग्वेद में है−१०।९०।९ और यजुर्वेद ३१।७ ॥ १३−(तस्मात्) पूर्वोक्तात् पुरुषात् (यज्ञात्) पूजनीयात् (सर्वहुतः) हु दानादानादनेषु-क्विप्। सर्वेभ्योऽन्नादिदातुः सकाशात् (ऋचः) ऋग्वेदस्य पदार्थगुणप्रकाशिकाया विद्याया मन्त्राः (सामानि) सामवेदस्य मोक्षज्ञानस्य मन्त्राः (जज्ञिरे) उत्पन्नाः (छन्दः) जसः सुः। छन्दांसि। अथर्ववेदस्य आह्लादकज्ञानस्य मन्त्राः (ह) निश्चयेन (जज्ञिरे) (तस्मात्) (यजुः) यजुर्वेदः। सत्कर्मणां ज्ञानम् (अजायत) ॥
१४ तस्माद्यज्ञात्सर्वहुतः सम्भृतम्
विश्वास-प्रस्तुतिः ...{Loading}...
तस्मा॑द्य॒ज्ञात्स॑र्व॒हुतः॒ संभृ॑तं पृषदा॒ज्य᳡म्।
प॒शूंस्तांश्च॑क्रे वाय॒व्या᳡नार॒ण्या ग्रा॒म्याश्च॒ ये ॥
मूलम् ...{Loading}...
मूलम् (VS)
तस्मा॑द्य॒ज्ञात्स॑र्व॒हुतः॒ संभृ॑तं पृषदा॒ज्य᳡म्।
प॒शूंस्तांश्च॑क्रे वाय॒व्या᳡नार॒ण्या ग्रा॒म्याश्च॒ ये ॥
१४ तस्माद्यज्ञात्सर्वहुतः सम्भृतम् ...{Loading}...
Whitney
Translation
- From that all-sacrificing sacrifice was collected the speckled
butter (pṛṣadājyá); it made those cattle belonging to Vāyu—those that
are of the forest and of the village.
Notes
That is, the wild and the tame. ⌊The verse is RV. x. 90. 8; VS. xxxi. 6;
TA. iii. 12. 4.⌋ RV. alone combines in c paśū́n tā́-; in d, RV.
and TA. read āraṇyā́n. SPP. unaccountably accents at end of b
pṛṣadājyàm, against the majority of his mss., all of ours, and the
usage everywhere else. The mss. vary between vāyavyā́n and vāyavyā̀n.
Ppp. has in c cakrire; ⌊and so has KaṭhaB.⌋.
Griffith
From that great general sacrifice the dripping fat was gathered up: It formed the creatures fleet as wind, and animals both wild and tame.
पदपाठः
तस्मा॑त्। य॒ज्ञात्। स॒र्व॒ऽहुतः॑। सम्ऽभृ॑तम्। पृ॒ष॒त्ऽआ॒ज्य᳡म्। प॒शून्। तान्। च॒क्रे॒। वा॒य॒व्या᳡न्। आ॒र॒ण्याः। ग्रा॒म्याः। च॒। ये। ६.१४।
अधिमन्त्रम् (VC)
- पुरुषः
- नारायणः
- अनुष्टुप्
- जगद्बीजपुरुष सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सृष्टिविद्या का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (तस्मात्) उस (यज्ञात्) पूजनीय (सर्वहुतः) सब के दानी [अन्न आदि के देनेहारे] [पुरुष परमात्मा] से (पृषदाज्यम्) दही, घी [आदि भोग्य पदार्थ] (संभृतम्) सिद्ध किया गया है। उसने (तान्) उन (पशून्) जीवों [दोपायों, चौपायों] और (वायव्यान्) पवन में रहनेवाले [पक्षी आदियों] को (चक्रे) बनाया, (ये) जो (आरण्याः) वनैले (च) और (ग्राम्याः) ग्राम के रहनेवाले हैं ॥१४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जिस परमात्मा ने जगत् के हित के लिये सब भोग्य पदार्थ और सब वनैले और घरेलू जीव, जैसे मनुष्य, सिंह, बाघ, गाय, बैल तथा गिद्ध, चील, तोता, मैना, कीट, पतङ्ग आदि बनाये हैं, सब लोग उसकी उपासना से आत्मोन्नति करें ॥१४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: यह मन्त्र ऋग्वेद में है−१०।९०।८ और यजुर्वेद−३१।६ ॥ १४−(तस्मात्) पूर्वोक्तात् पुरुषात् (यज्ञात्) पूजनीयात् (सर्वहुतः) म० १३। सर्वेभ्योऽन्नादिदातुः सकाशात् (संभृतम्) सम्यग् धारितं सम्पादितम् (पृषदाज्यम्) दधिघृतादिभोग्यं वस्तु (पशून्) द्विपदश्चतुष्पदो जीवान् (चक्रे) जनयामास (वायव्यान्) वाय्वृतुपित्रुषसो यत्। पा० ४।२।३१। वायु−यत्। वायुदेवताकान्। वायुभवान् (आरण्याः) अरण्य-अण्। अरण्ये भवाः (ग्राम्याः) ग्रामाद्यखञौ। पा० ४।२।९४। ग्राम−य प्रत्ययः। ग्रामे भवाः (च) (ये) ॥
१५ सप्तास्यासन्परिधयस्त्रिः सप्त
विश्वास-प्रस्तुतिः ...{Loading}...
स॒प्तास्या॑सन्परि॒धय॒स्त्रिः स॒प्त स॒मिधः॑ कृ॒ताः।
दे॒वा यद्य॒ज्ञं त॑न्वा॒ना अब॑ध्न॒न्पुरु॑षं प॒शुम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
स॒प्तास्या॑सन्परि॒धय॒स्त्रिः स॒प्त स॒मिधः॑ कृ॒ताः।
दे॒वा यद्य॒ज्ञं त॑न्वा॒ना अब॑ध्न॒न्पुरु॑षं प॒शुम् ॥
१५ सप्तास्यासन्परिधयस्त्रिः सप्त ...{Loading}...
Whitney
Translation
- Seven were made its enclosing sticks (paridhí), thrice seven its
pieces of fuel, when the gods, extending the sacrifice, bound Purusha as
victim.
Notes
⌊RV. x. 90. 15; VS. xxxi. 15; TA. iii. 12. 3.⌋ The other three texts
offer no variant. In connection with the ‘seven,’ the comm. of course
thinks of the meters; of the ’twenty-one’ he gives more than one
explanation, sufficient to show that he is merely guessing.
Griffith
Seven fencing-logs had he, thrice seven layers of fuel were prepared. When, offering sacrifice, the Gods bound as their victim Purusha.
पदपाठः
स॒प्त। अ॒स्य॒। आ॒स॒न्। प॒रि॒ऽधयः॑। त्रिः। स॒प्त। स॒म्ऽइधः॑। कृ॒ताः। दे॒वाः। यत्। य॒ज्ञम्। त॒न्वा॒नाः। अब॑ध्नन्। पुरु॑षम्। प॒शुम्। ६.१५।
अधिमन्त्रम् (VC)
- पुरुषः
- नारायणः
- अनुष्टुप्
- जगद्बीजपुरुष सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सृष्टिविद्या का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यत्) जब कि (यज्ञम्) [संसार रूप] यज्ञ को (तन्वानाः) फैलाये हुए (देवाः) विद्वानों ने (पशुम्) दर्शनीय (पुरुषम्) पुरुष [पूर्ण परमात्मा] को (अबध्नन्) [हृदय में] बाँधा, [तब] (सप्त) सात [तीन काल, तीन लोक अर्थात् सृष्टि स्थिति और प्रलय और एक जीवात्मा] (अस्य) इस [संसार रूप यज्ञ] के (परिधयः) घेरे समान (आसन्) थे, और (त्रिःसप्त) तीन बार सात [इक्कीस अर्थात् पाँच सूक्ष्म भूत, पाँच स्थूल भूत, पाँच ज्ञानेन्द्रिय, पाँच कर्मेन्द्रिय और एक अन्तःकरण] (समिधः) समिधाएँ [काष्ठ घृत आदि के समान] (कृताः) किये गये ॥१५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जब विद्वान् लोग परमात्मा का ध्यान करते हुए संसार को यज्ञसमान मानें, तो जैसे यज्ञ के लिये वेदी वा हवनकुण्ड और काष्ठ घृत आदि सामग्री आवश्यक हैं, वैसे ही संसार में सृष्टि के लिये मन्त्रोक्त काल आदि सब पदार्थ आवश्यक होते हैं ॥१५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: यह मन्त्र ऋग्वेद में है−१०।९०।१५। और यजुर्वेद ३१।१५ ॥ १५−(सप्त) कालत्रयेण, लोकत्रयेण अर्थात् सृष्टिस्थितिप्रलयेन सह जीवात्मा (अस्य) यज्ञस्य (आसन्) (परिधयः) परितः सर्वतो धीयन्ते ये ते। गोलमण्डलस्य परितो वेष्टनरूपाः (त्रिःसप्त) त्रिवारं सप्त, एकविंशतिसंख्याकाः। पञ्च सूक्ष्मभूतानि पञ्च स्थूलभूतानि, पञ्च ज्ञानेन्द्रियाणि, पञ्च कर्मेन्द्रियाणि, एकमन्तःकरणं चेति (समिधः) काष्ठघृतादिसामग्रीभूताः (कृताः) निष्पादिताः (देवाः) विद्वांसः (यत्) यदा (यज्ञम्) संसाररूपं यज्ञम् (तन्वानाः) विस्तृणन्तः (अबध्नन्) मनसि धारितवन्तः (पुरुषम्) पूर्णं परमात्मानम् (पशुम्) दर्शनीयम् ॥
१६ मूर्ध्नो देवस्य
विश्वास-प्रस्तुतिः ...{Loading}...
मू॒र्ध्नो दे॒वस्य॑ बृह॒तो अं॒शवः॑ स॒प्त स॑प्त॒तीः।
राज्ञः॒ सोम॑स्याजायन्त जा॒तस्य॒ पुरु॑षा॒दधि॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
मू॒र्ध्नो दे॒वस्य॑ बृह॒तो अं॒शवः॑ स॒प्त स॑प्त॒तीः।
राज्ञः॒ सोम॑स्याजायन्त जा॒तस्य॒ पुरु॑षा॒दधि॑ ॥
१६ मूर्ध्नो देवस्य ...{Loading}...
Whitney
Translation
- Seven times seventy rays (aṅśú) were born from the head of the
great god, of king Soma, when born out of Purusha.
Notes
This verse is found nowhere else. The RV. has also a 16th verse, an
appendage to the hymn in a different meter, which was earlier found as
RV. i. 164. 50, and is our vii. 5. 1, besides occurring in a number of
other texts—in VS. ⌊xxxi. 16⌋ and TA. ⌊iii. 12. 7⌋, in connection with
the rest of the Purusha-hymn. The comm. refers to the double character
of soma, as plant and as moon, and notes that, while the sun’s rays are
a thousand, those of the moon are four hundred and ninety.
Griffith
Forth from head of the high God seven-and-seventy bright beams. Sprang into being, of the King Soma produced from Purusha.
पदपाठः
मू॒र्धः। दे॒वस्य॑। बृ॒ह॒तः। अं॒शवः॑। स॒प्त। स॒प्त॒तीः। राज्ञः॑। सोम॑स्य। अ॒जा॒य॒न्त॒। जा॒तस्य॑। पुरु॑षात्। अधि॑। ६.१६।
अधिमन्त्रम् (VC)
- पुरुषः
- नारायणः
- अनुष्टुप्
- जगद्बीजपुरुष सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सृष्टिविद्या का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (पुरुषात्) पुरुष [पूर्ण परमात्मा] से (अधि) अधिकारपूर्वक (जातस्य) उत्पन्न हुए (बृहतः) बड़े (देवस्य) प्रकाशमान सूर्य के (मूर्ध्नः) मस्तक की (सप्त) सात [वर्णवाली] (सप्ततीः) नित्य सम्बन्धवाली [अथवा सात गुणित सत्तर, चार सौ नब्बे अर्थात् असंख्य] (अंशवः) किरणें (राज्ञः) प्रकाशमान (सोमस्य) चन्द्रमा की [किरणें] (अजायन्त) प्रकट हुई हैं ॥१६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - सृष्टिक्रम विचारनेवाले विद्वान् लोगों को जानना चाहिये कि परमात्मा के नियम से शुक्ल, नील, पीत, रक्त, हरित, कपिश और चित्र वर्णवाली अथवा असंख्य किरणें पृथिवी की अपेक्षा बड़े सूर्य से आकर चन्द्रमा को प्रकाशित करती हैं ॥१६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: यह मन्त्र अन्य वेदों में नहीं है ॥ १६−(मूर्ध्नः) मस्तकस्य (देवस्य) प्रकाशमानस्य सूर्यस्य (बृहतः) पृथिव्यादिलोकेभ्यो महतः (अंशवः) किरणाः (सप्त) अ० ९।५।१५ सप्यशूभ्यां तुट् च। उ० १।१५७। षप समवाये-कनिन् तुट् च। शुक्लनीलपीतादिसप्तवर्णाः (सप्ततीः) वहिवस्यर्त्तिभ्यश्चित्। उ० ४।६०। षप समवाये-अति प्रत्ययः, चित् तुट् च, यथा वेतसशब्देऽपि−उ० ३।११८। छान्दसं रूपम्। सप्ततयः। नित्यपरस्परसम्बद्धाः। अथवा (सप्त सप्ततीः) सप्त सप्ततयः सप्तगुणितसप्ततिसंख्याका दशोनपञ्चशतसंख्याकाः। असंख्या इत्यर्थः (राज्ञः) दीप्यमानस्य (सोमस्य) चन्द्रलोकस्य (अजायन्त) प्रादुरभवन् (जातस्य) उत्पन्नस्य (पुरुषात्) पूर्णात् परमेश्वरात् (अधि) अधिकारपूर्वकम् ॥