००४ आकूतिः ...{Loading}...
Whitney subject
- To various divinities.
VH anukramaṇī
आकूतिः।
१-४ अथर्वाङ्गिराः। अग्निः। त्रिष्टुप्, १ पञ्चपदा विराडतिजगती, २ जगती।
Whitney anukramaṇī
[Atharvān̄giras.—caturṛcam. āgneyam ⌊2. mantroktadevatyā⌋. trāiṣṭubham: 1. 5-p. virāḍ atijagatī; 2. jagatī.]
Whitney
Comment
The second, third, and fourth verses are found in Pāipp. xix.
Translations
Translated: Griffith, ii. 261.
Griffith
A prayer, accompanying sacrifice, for the attainment of a wish
०१ यामाहुतिं प्रथमामथर्वा
विश्वास-प्रस्तुतिः ...{Loading}...
यामाहु॑तिं प्रथ॒मामथ॑र्वा॒ या जा॒ता या ह॒व्यमकृ॑णोज्जा॒तवे॑दाः।
तां त॑ ए॒तां प्र॑थ॒मो जो॑हवीमि॒ ताभि॑ष्टु॒प्तो व॑हतु ह॒व्यम॒ग्निर॒ग्नये॒ स्वाहा॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
यामाहु॑तिं प्रथ॒मामथ॑र्वा॒ या जा॒ता या ह॒व्यमकृ॑णोज्जा॒तवे॑दाः।
तां त॑ ए॒तां प्र॑थ॒मो जो॑हवीमि॒ ताभि॑ष्टु॒प्तो व॑हतु ह॒व्यम॒ग्निर॒ग्नये॒ स्वाहा॑ ॥
०१ यामाहुतिं प्रथमामथर्वा ...{Loading}...
Whitney
Translation
- What oblation (ā́huti) Atharvan sacrificed first, with what one
Jātavedas made an offering, that same do I first call loudly for thee;
gratified with that, let Agni carry the offering: hail to Agni.
Notes
This version represents neither of the edited texts, nor the mss., nor
the comm., but is a pure make-shift. SPP. reads in a-b átharvā yā́
jātā́ yā́ h-, and at beginning of d tā́bhi ṣṭuptó v- (p. tā́bhiḥ:
stuptáḥ; so all the pada-mss. ⌊but Op. and L. have sruptáh⌋; what
stuptáḥ ⌊or sruptáḥ, for that matter⌋ should be supposed to be is a
complete mystery). The comm. reads in a-b atharvā yā jātāya
havyām, and in d tābhi stutaḥ; he explains that Atharvan means
the paramātman, who at the beginning of creation made an oblation to
please the gods whom he had created; pāda b signifies this: “what
(yā being used instead of yām) oblation, given by Atharvan,
Jātavedas made worthy to be offered for his progeny ⌊the progeny of
Atharvan in the rôle of paramātman?⌋: that is, for the crowd of gods
made manifest by him.” Our āyejé in a is indefensible, but the
translation implies ejé (ā-ījé) or something equivalent; in d it
implies táyā tṛptó v-; all the mss. have -pto, except one of ours
s.m., which favors the comm. Johavīmi possibly comes from root hu
(so BR.) instead of hū. We ought to have in a ā́kūtim, as in the
following verses, but it is not easy to reconstruct the verse so as to
match that emendation.
Griffith
The first oblation that Atharvan oared, earliest sacrifice paid by Jatavedas, Even this I, foremost, with repeated worship, now offer unto thee. May Agni carry the sacrificer’s present. Hail to Agni!
पदपाठः
याम्। आऽहु॑तिम्। प्र॒थ॒माम्। अथ॑र्वा। या। जा॒ता॑। या। ह॒व्यम्। अकृ॑णोत्। जा॒तऽवे॑दाः। ताम्। ते॒। ए॒ताम्। प्र॒थ॒मः। जो॒ह॒वी॒मि॒। ताभिः॑। स्तु॒प्तः। व॒ह॒तु॒। ह॒व्यम्। अ॒ग्निः। अ॒ग्नये॑। स्वाहा॑। ४.१।
अधिमन्त्रम् (VC)
- अग्निः
- अथर्वाङ्गिराः
- त्रिष्टुप्
- जातवेदा सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
बुद्धि बढ़ाने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (याम्) जिस (आहुतिम्) यथावत् देने-लेने योग्य क्रिया [सङ्कल्प शक्ति-म० २] को (अथर्वा) निश्चल परमात्मा ने (प्रथमाम्) सब से पहिली, और (या) जिस (या) प्राप्तियोग्य [संकल्प शक्ति] को (जाता) उत्पन्न [प्रजाओं] के लिये (जातवेदाः) उत्पन्न पदार्थों को जाननेवाले परमेश्वर ने (हव्यम्) देने-लेने योग्य वस्तु (अकृणोत्) बनाया। (ताम्) वैसी (एताम्) इस [संकल्प शक्ति] को (ते) तेरे लिये [हे मनुष्य !] (प्रथमः) सब में पहिला [अर्थात् मुख्य विद्वान्] मैं (जोहवीमि) बारंबार देता हूँ, (ताभिः) उन [प्रजाओं] से (स्तुप्तः) एकत्र किया गया [हृदय में लाया गया] (अग्निः) ज्ञानमय परमात्मा (अग्नये) ज्ञानवान् पुरुष के लिये (स्वाहा) सुन्दर वाणी से (हव्यम्) देने-लेने योग्य पदार्थ (वहतु) प्राप्त करे ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमात्मा ने सब से पहिले सृष्टि की आदि में संकल्प वा विचार शक्ति अर्थात् वेदवाणी प्राणियों के हित के लिये उत्पन्न की है। मनुष्य पूर्ण विद्वान् होकर वेदों का उपदेश करके परमेश्वर की महिमा को प्रकाशित करें ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(याम्) (आहुतिम्) हु दानादानादनेषु−क्तिन्। समन्ताद् दातव्यग्राह्यक्रियाम्। संकल्पशक्तिम्। आकूतिम्-म० २। (प्रथमाम्) सृष्ट्यादौ वर्तमानाम् (अथर्वा) अ० ४।१।७। अथर्वाणोऽथर्वन्तस्थर्वतिश्चरतिकर्मा तत्प्रतिषेधः-निरु० ११।१८। नञ्+थर्व चरणे−वनिप्। निश्चलः परमात्मा (या) सुपां सुलुक्०। पा० ७।१।३९। इति द्वितीयायाः सुः। याम् (जाता) चतुर्थ्याः सुः। जाताभ्यः प्रजाभ्यः (या) या गतिप्रापणयोः-ड। द्वितीयायाः सुः। यां प्राप्तव्याम् (हव्यम्) दातव्यग्राह्यवस्तु (अकृणोत्) अकरोत् (जातवेदाः) जातानामुत्पन्नानां वेत्ता ज्ञाता परमेश्वरः (ताम्) तादृशीम् (ते) तुभ्यम् (एताम्) आहुतिम् (प्रथमः) मुख्यो विद्वान् अहम् (जोहवीमि) जुहोतेर्यङ्लुकि रूपम्। वारम्वारं जुहोमि ददामि (ताभिः) जाताभिः प्रजाभिः (स्तुप्तः) ष्टुप उच्छ्राये-क्त। राशीकृतः। हृदये समाहितः (वहतु) प्रापयतु (हव्यम्) दातव्यग्राह्यपदार्थम् (अग्निः) ज्ञानमयः परमात्मा (अग्नये) ज्ञानवते पुरुषाय (स्वाहा) सुवाण्या ॥
०२ आकूतिं देवीम्
विश्वास-प्रस्तुतिः ...{Loading}...
आकू॑तिं दे॒वीं सु॒भगां॑ पु॒रो द॑धे चि॒त्तस्य॑ मा॒ता सु॒हवा॑ नो अस्तु।
यामा॒शामेमि॒ केव॑ली॒ सा मे॑ अस्तु वि॒देय॑मेनां॒ मन॑सि॒ प्रवि॑ष्टाम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
आकू॑तिं दे॒वीं सु॒भगां॑ पु॒रो द॑धे चि॒त्तस्य॑ मा॒ता सु॒हवा॑ नो अस्तु।
यामा॒शामेमि॒ केव॑ली॒ सा मे॑ अस्तु वि॒देय॑मेनां॒ मन॑सि॒ प्रवि॑ष्टाम् ॥
०२ आकूतिं देवीम् ...{Loading}...
Whitney
Translation
- Heavenly fortunate design (ā́kūti) do I put forward (puro-dhā);
let the mother of intent (cittá) be easy of invocation for us; to what
expectation I go, be it entirely mine; may I find it entered into [my]
mind.
Notes
Half the mss. accent in b cíttasya; in c and d, all have
emi and ⌊nearly all⌋ vídeyam, which SPP. accordingly admits into his
text; our émi and vidéyam are necessary emendations: in such a
condition of text as is offered in this book, it is useless to be
governed by the tradition when it is certainly and palpably wrong. The
verse is found also in TB. (in ii. 5. 3²), which reads in a
mánasas for subhágām, in b ⌊yajñásya for cittásya and⌋ me
for nas, and for c, d yád icchā́mi mánasā sákāmo vidéyam enad
dhṛ́daye níviṣṭam. Ppp. reads devyām in a, and me ‘stu in b
⌊? or c?⌋. The first pāda is the only jagatī element in the verse.
Griffith
In front I set Intention, blessed Goddess. Mother of thought, may she be prompt to hear us. Mine, and mine only, be the hope I fashion! May I gain this that hath possessed my spirit.
पदपाठः
आऽकू॑तिम्। दे॒वीम्। सु॒ऽभगा॑म्। पु॒रः। द॒धे॒। चि॒त्तस्य॑। मा॒ता। सु॒ऽहवा॑। नः॒। अ॒स्तु॒। याम्। आ॒ऽशाम्। ए॒मि॒। केव॑ली। सा। मे॒। अ॒स्तु॒। विदे॑यम्। ए॒ना॒म्। मन॑सि। प्रऽवि॑ष्टाम्। ४.२।
अधिमन्त्रम् (VC)
- आकूतिः
- अथर्वाङ्गिराः
- पञ्चपदा विराडतिजगती
- आकूति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
बुद्धि बढ़ाने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (देवीम्) दिव्य गुणवाली, (सुभगाम्) बड़े ऐश्वर्यवाली, (आकूतिम्) संकल्प शक्ति को (पुरः) आगे (दधे) धरता हूँ, (चित्तस्य) चित्त [ज्ञान] की (माता) माता [जननी उत्पन्न करनेवाली] वह (नः) हमारे लिये (सुहवा) सहज में बुलाने योग्य (अस्तु) होवे। (याम्) जिस (आशाम्) आशा [कामना] को (एमि) मैं प्राप्त करूँ, (सा) वह [आशा] (मे) मेरे लिये (केवली) सेवनीय (अस्तु) होवे, (मनसि) मन में (प्रविष्टाम्) प्रवेश की हुई (एनाम्) इस [आशा] को (विदेयम्) मैं पाऊँ ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य दृढ़ संकल्पी होकर ज्ञान को बढ़ावे, जिससे वह जिस शुभ कर्म की आशा मन में करे, वह पूरी होवे ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(आकूतिम्) अ० ३।२।३। आङ्+कूञ् शब्दे−क्तिन्। संकल्पशक्तिम् (देवीम्) दिव्यगुणवतीम् (सुभगाम्) बह्वैश्वर्ययुक्ताम् (पुरः) अग्रे (दधे) धारयामि (चित्तस्य) मनोविचारस्य। ज्ञानस्य (माता) निर्मात्री जननी (सुहवा) सुष्ठुं दातव्या (नः) अस्मभ्यम् (अस्तु) भवतु (याम्) (आशाम्) आ समन्तादश्नुते-अच्। दीर्घाकाङ्क्षाम्। कामनाम् (एमि) प्राप्नोमि (केवली) अ० ३।२५।४। केवृ सेवने-कलच्, ङीप्। सेवनीया। असाधारणी (सा) आशा (मे) मह्यम् (अस्तु) (विदेयम्) विद्लृ लाभे−लिङि छान्दसं रूपम्। विन्देयम्। प्राप्नुयाम् (एनाम्) आशाम् (मनसि) हृदये (प्रविष्टाम्) निहिताम् ॥
०३ आकूत्या नो
विश्वास-प्रस्तुतिः ...{Loading}...
आकू॑त्या नो बृहस्पत॒ आकू॑त्या न॒ उपा ग॑हि।
अथो॒ भग॑स्य नो धे॒ह्यथो॑ नः सु॒हवो॑ भव ॥
मूलम् ...{Loading}...
मूलम् (VS)
आकू॑त्या नो बृहस्पत॒ आकू॑त्या न॒ उपा ग॑हि।
अथो॒ भग॑स्य नो धे॒ह्यथो॑ नः सु॒हवो॑ भव ॥
०३ आकूत्या नो ...{Loading}...
Whitney
Translation
- With design to us, O Brihaspati, with design come thou unto us; then
assign to us of fortune (bhága); then be easy of invocation for us.
Notes
The comm. has in c dehi. The definition of the verse as an
anuṣṭubh has apparently dropped out of the Anukr. Ppp. reads in d
subhagas.
Griffith
With Purpose, O Prajapati, with Purpose come thou near to us. Bestow on us a share of luck, and so be swift to hear our call.
पदपाठः
आऽकू॑त्या। नः॒। बृ॒ह॒स्प॒ते॒। आऽकू॑त्या। नः॒। उप॑। आ। ग॒हि॒। अथो॒ इति॑। भग॑स्य। नः॒। धे॒हि॒। अथो॒ इति॑। नः॒। सु॒ऽहवः॑। भ॒व॒। ४.३।
अधिमन्त्रम् (VC)
- अग्निः
- अथर्वाङ्गिराः
- त्रिष्टुप्
- आकूति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
बुद्धि बढ़ाने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (बृहस्पते) हे बृहस्पति ! [बड़ी विद्याओं के स्वामी पुरुष] (आकूत्या) संकल्प शक्ति के साथ (नः) हमको, (आकूत्या) संकल्प शक्ति के साथ (नः) हम को (उप) समीप से (आ) आकर (गहि) प्राप्त हो। (अथो) और (नः) हमें (भगस्य) ऐश्वर्य का (धेहि) दान कर, (अथो) और भी (नः) हमारे लिये (सुहवः) सहज में पुकारने योग्य (भव) हो ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य बड़े-बड़े विद्वानों से शिक्षा पाकर शुभ कर्म के लिये दृढ़ संकल्प कर के सहज में सफलता प्राप्त करे ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(आकूत्या) म० २। संकल्पशक्त्या (नः) अस्मान् (बृहस्पते) बृहतीनां विद्यानां स्वामिन् पुरुष (आकूत्या) (नः) अस्मान् (उप) समीपे (आ) आगत्य (गहि) गच्छ। प्राप्नुहि (अथो) अपि च (भगस्य) ऐश्वर्यस्य (नः) अस्मभ्यम् (धेहि) दानं कुरु, (अथो) अपि च (नः) अस्मभ्यम् (सुहवः) सुष्ठु ह्वातव्यः (भव) ॥
०४ बृहस्पतिर्म आकूतिमाङ्गिरसः
विश्वास-प्रस्तुतिः ...{Loading}...
बृह॒स्पति॑र्म॒ आकू॑तिमाङ्गिर॒सः प्रति॑ जानातु॒ वाच॑मे॒ताम्।
यस्य॑ दे॒वा दे॒वताः॑ संबभू॒वुः स सु॒प्रणी॑ताः॒ कामो॒ अन्वे॑त्व॒स्मान् ॥
मूलम् ...{Loading}...
मूलम् (VS)
बृह॒स्पति॑र्म॒ आकू॑तिमाङ्गिर॒सः प्रति॑ जानातु॒ वाच॑मे॒ताम्।
यस्य॑ दे॒वा दे॒वताः॑ संबभू॒वुः स सु॒प्रणी॑ताः॒ कामो॒ अन्वे॑त्व॒स्मान् ॥
०४ बृहस्पतिर्म आकूतिमाङ्गिरसः ...{Loading}...
Whitney
Translation
- Let Brihaspati acknowledge my design, the son of An̄giras this [my]
speech; of whom the gods, the deities, came into being, let that desire
(kā́ma), well-conducting, go after us.
Notes
Kā́mas in d is shown both by meter and by sense to be intrusive;
also the omission of vā́cam in b would improve the verse in both
respects, making it easier to understand ān̄girasás as simply epithet
of Bṛhaspati. The mss. differ in their accent of sambabhūvus; ⌊of
SPP’s authorities, about seven accent sám-, and four accent -vúḥ⌋.
All read in d supráṇītās, which SPP. accepts in his text. Ppp.
gives tasya devā devatā saṁbabhūva śiśupraṇīha, which is too corrupt
to give any help. Ppp. also combines in a mā ”kūtiṁ. The comm. has
abhy etu in d. The omission of metrical definition by the Anukr.
seems due to a lacuna. ⌊If the suspicions resting on vācam and kāmas
are justified, the vs. would scan smoothly as 8 + 11: 11 + 11.⌋
Griffith
Prajapati Angirasa with favour regard this word and this my settled purpose! May he, whence Gods and Deities had being Kama attend us with his gentle guidance.
पदपाठः
बृह॒स्पतिः॑। मे॒। आऽकू॑तिम्। आ॒ङ्गि॒र॒सः। प्रति॑। जा॒ना॒तु॒। वाच॑म्। ए॒ताम्। यस्य॑। दे॒वाः। दे॒वताः॑। स॒म्ऽब॒भू॒वुः॒। सः। सु॒ऽप्रनी॑ताः। कामः॑। अनु॑। ए॒तु॒। अ॒स्मान्। ४.४।
अधिमन्त्रम् (VC)
- अग्निः
- अथर्वाङ्गिराः
- त्रिष्टुप्
- आकूति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
बुद्धि बढ़ाने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (आङ्गिरसः) ज्ञानवान् परमेश्वर का सेवक, (बृहस्पतिः) बृहस्पति [बड़ी विद्याओं का स्वामी पुरुष] (मे) मेरी (आकूतिम्) संकल्प शक्ति, (एताम्) इस (वाचम्) वाणी को (प्रति) प्रतीति के साथ (जानातु) जाने(सुप्रणीताः) यथाविधि चलाये गये (देवाः) विद्वानों ने (यस्य) जिस [शुभ कामना] के (देवताः) दिव्य भावों [सूक्ष्मगुणों] को (संबभूवुः) सब प्रकार पाया है, (सः) वह (कामः) शुभ कामना (अस्मान्) हम को (अनु) अनुकूलता से (एतु) प्राप्त होवे ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - विद्वान् पुरुष परमेश्वर के भक्त ज्ञानी लोगों के बीच जो प्रतिज्ञा करे, उस को अवश्य पूरा करे, क्योंकि सुशिक्षित विद्वानों ने ही सत्य सङ्कल्प के दिव्य गुणों को जानकर मनोरथ सिद्ध किये हैं ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−(बृहस्पतिः) बृहतीनां विद्यानां स्वामी पुरुषः (मे) मम (आकूतिम्) सङ्कल्पशक्तिम् (आङ्गिरसः) तस्येदम्। पा० ४।३।१२०। इत्यण्। अङ्गिरसो ज्ञानिनः परमेश्वरस्य सेवकः (प्रति) प्रतीत्या (जानातु) (वाचम्) वाणीम् (एताम्) वक्ष्यमाणाम् (यस्य) कामस्य (देवाः) विद्वांसः (देवताः) तस्य भावस्त्वतलौ। पा० ५।१।११९। इति तल् प्रत्ययः। देवभावान्। दिव्यगुणान् (संबभूवुः) भू प्राप्तौ−लिट्। सम्यक् प्रापुः (सः) तादृशः (सुप्रणीताः) यथाविधिप्रेरिता देवाः (कामः) शुभकामना (अनु) आनुकूल्येन (एतु) प्राप्नोतु (अस्मान्) ॥