००२ आपः ...{Loading}...
Whitney subject
- Praise and prayer to the waters.
VH anukramaṇī
आपः।
१-५ सिन्धुद्वीपः। आपः। अनुष्टुप्।
Whitney anukramaṇī
[Sindhudvīpa.—pañcarcam. āpyam. ānuṣṭubham.]
Whitney
Comment
Found also in Pāipp. viii. The comm. finds it used in Nakṣ. K. 20, in addressing waters brought from streams etc. for a ceremony of appeasement.
Translations
Translated: Griffith, ii. 259.
Griffith
A hymn to all waters
०१ शं त
विश्वास-प्रस्तुतिः ...{Loading}...
शं त॒ आपो॑ हैमव॒तीः शमु॑ ते सन्तू॒त्स्याः᳡।
शं ते॑ सनिष्य॒दा आपः॒ शमु॑ ते सन्तु व॒र्ष्याः᳡ ॥
मूलम् ...{Loading}...
मूलम् (VS)
शं त॒ आपो॑ हैमव॒तीः शमु॑ ते सन्तू॒त्स्याः᳡।
शं ते॑ सनिष्य॒दा आपः॒ शमु॑ ते सन्तु व॒र्ष्याः᳡ ॥
०१ शं त ...{Loading}...
Whitney
Translation
- Weal to thee [be] the waters from the snowy mountains
(hāimavatá), and weal be to thee those from the fountains; weal to
thee the running waters, and weal to thee be those of the rain.
Notes
Our saniṣyadā́s in c is an emendation, and called for ⌊see Skt.
Gram. § 1148. 4. k., near the end⌋; all the mss., and SPP., accent
saniṣyádās. Many of the mss. accent té in d. The comm. omits u
in b. The pada-mss. make the absurd division sani॰syádāḥ. Ppp.
makes the combinations śaṁ tā ”po and -ṣyadā ”paś ś-.
Griffith
Blest be the Streams from hills of snow, sweet be spring Waters unto thee. Sweet be swift-running Waters, sweet to thee be Water of the Rains.
पदपाठः
शम्। ते॒। आपः॑। है॒म॒ऽव॒तीः। शम्। ऊं॒ इति॑। ते॒। स॒न्तु॒। उ॒त्स्याः᳡। शम्। ते॒। स॒नि॒स्यदाः॑। आपः॑। शम्। ऊं॒ इति॑। ते॒। स॒न्तु॒। व॒र्ष्याः᳡। २.१।
अधिमन्त्रम् (VC)
- आपः
- सिन्धुद्वीपम्
- अनुष्टुप्
- आपः सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
जल के उपकार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे मनुष्य !] (ते) तेरे लिये (हैमवतीः) हिमवाले पहाड़ों से उत्पन्न (आपः) जल (शम्) शान्तिदायक, (उ) और (ते) तेरे लिये (उत्स्याः) कूपों से निकले हुए [जल] (शम्) शान्तिदायक (सन्तु) होवें। (ते) तेरे लिये (सनिष्यदाः) शीघ्र बहनेवाले (आपः) जल (शम्) शान्तिदायक (उ) और (ते) तेरे लिये (वर्ष्याः) वर्षा से उत्पन्न (जल) (शम्) शान्तिदायक (सन्तु) होवें ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य प्रबन्ध करें कि पहाड़ों, कुओं, नदियों और वर्षा के जल खान-पान, खेती, शिल्प आदि के कामों में आते रहें ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(शम्) शान्तिप्रदाः (ते) तुभ्यम् (आपः) जलानि (हैमवतीः) तत आगतः। पा० ४।३।७४। इत्यण्। हैमवत्यः। हिमवद्भ्यः पर्वतेभ्य उत्पन्नाः (शम्) (उ) चार्थे (ते) (सन्तु) (उत्स्याः) उत्सः कूपनाम-निघ० ३।२३। कूपेषु भवाः (सनिष्यदाः) स्यन्दू प्रस्रवणे−यङ्, अच्, यङ्लुकि निगागमः। सर्वदाः स्यन्दमानाः। शीघ्रं स्रवन्त्यः (वर्ष्याः) वर्षासु भवाः। अन्यत् पूर्ववत् ॥
०२ शं त
विश्वास-प्रस्तुतिः ...{Loading}...
शं त॒ आपो॑ धन्व॒न्याः॒᳡३॒॑ शं ते॑ सन्त्वनू॒प्याः॑।
शं ते॑ खनि॒त्रिमा॒ आपः॒ शं याः कु॒म्भेभि॒राभृ॑ताः ॥
मूलम् ...{Loading}...
मूलम् (VS)
शं त॒ आपो॑ धन्व॒न्याः॒᳡३॒॑ शं ते॑ सन्त्वनू॒प्याः॑।
शं ते॑ खनि॒त्रिमा॒ आपः॒ शं याः कु॒म्भेभि॒राभृ॑ताः ॥
०२ शं त ...{Loading}...
Whitney
Translation
- Weal to thee [be] the waters of the wastes, weal be to thee those
of the marshes; weal to thee the waters of the canals (khanitríma),
weal those brought with vessels.
Notes
Ppp. has again śaṁ tā ”po dh-; ⌊also -trimā ”paś ś-⌋. TA. (in vi. 4.
- has a verse and a half similar to these two, and in part accordant
with them (reading corruptly anū́kyās): ⌊Poona ed., p. 420, rightly
anūkyā̀s⌋. Our i. 6. 4 above is still more closely analogous.
Griffith
Sweet unto thee be Waters of the waste and Waters of the pool. Sweet be the Waters dug from earth, to thee, and Waters brought in jars.
पदपाठः
शम्। ते॒। आपः॑। ध॒न्व॒न्याः᳡। शम्। ते॒। स॒न्तु॒। अ॒नू॒प्याः᳡। शम्। ते॒। ख॒नि॒त्रिमाः॑। आपः॑। शम्। याः। कु॒म्भेभिः॑। आऽभृ॑ताः। २.२।
अधिमन्त्रम् (VC)
- आपः
- सिन्धुद्वीपम्
- अनुष्टुप्
- आपः सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
जल के उपकार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे मनुष्य !] (ते) तेरे लिये (धन्वन्याः) निर्जल देश के (आपः) जल (शम्) सुखदायक, और (ते) तेरे लिये (अनूप्याः) सजल स्थान के [जल] (शम्) सुखदायक (सन्तु) होवें। (ते) तेरे लिये (खनित्रिमाः) खनती वा फावड़े से निकाले गये (आपः) जल (शम्) सुखदायक [होवें] और (याः) जो [जल] (कुम्भेभिः) घड़ों से (आभृताः) लाये गये हैं, वे भी (शम्) सुखदायक [होवें] ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मन्त्र १ के समान है ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: यह मन्त्र कुछ भेद से आ चुका है-अ० १।६।४ ॥ २−(शम्) सुखकारिण्यः (ते) तुभ्यम् (आपः) जलानि (धन्वन्याः) अ० १।६।४। धन्वन्−यत्। धन्वनि निर्जलदेशे भवाः (शम्) (ते) (सन्तु) (अनूप्याः) अ० १।६।४। अनूपे सजले देशे भवाः (शम्) (ते) (खनित्रिमाः) अ० १।६।४। खनित्रेण खननसाधनेन निर्वृत्ताः (आपः) (शम्) (याः) (कुम्भेभिः) घटैः (आभृताः) आहृताः। आनीताः ॥
०३ अनभ्रयः खनमाना
विश्वास-प्रस्तुतिः ...{Loading}...
अ॑न॒भ्रयः॒ खन॑माना॒ विप्रा॑ गम्भी॒रे अ॒पसः॑।
भि॒षग्भ्यो॑ भि॒षक्त॑रा॒ आपो॒ अच्छा॑ वदामसि ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॑न॒भ्रयः॒ खन॑माना॒ विप्रा॑ गम्भी॒रे अ॒पसः॑।
भि॒षग्भ्यो॑ भि॒षक्त॑रा॒ आपो॒ अच्छा॑ वदामसि ॥
०३ अनभ्रयः खनमाना ...{Loading}...
Whitney
Translation
- Digging for themselves without shovels, keen (vípra), working in
the deep (gambhīrá), more healing than the healers (bhiṣáj), the
waters we address.
Notes
The mss. and SPP. with them, read in b gambhīré apásaḥ, which is
good enough to be exempt from emendation; the comm. seems to make a
compound, gambhīreapasaḥ. The mss. and SPP. also have in d áchā
vad- (p. ácha: vad-); it was altered in our text to achā́vad- (=
acha॰ā́vad-) because the Atharvan everywhere else ⌊except iii. 20. 2⌋
reads the latter and not the former. Ppp. reads and combines
gambhīrepsā bhiṣagbhyo bhiṣaktarā ”po a-.
Griffith
To those who delve without a tool to dig, the wise, the deeply moved, To Waters better healers than physicians we address our prayer.
पदपाठः
अ॒न॒भ्रयः॑। खन॑मानाः। विप्राः॑। ग॒म्भी॒रे। अ॒पसः॑। भि॒षक्ऽभ्यः॑। भि॒षक्ऽत॑राः। आपः॑। अच्छ॑। व॒दा॒म॒सि॒। २.३।
अधिमन्त्रम् (VC)
- आपः
- सिन्धुद्वीपम्
- अनुष्टुप्
- आपः सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
जल के उपकार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अनभ्रयः) हिंसा न करनेवाले (खनमानाः) खोदते हुए, (विप्राः) बुद्धिमान्, (गम्भीरे) गहरे [कठिन] स्थान में (अपसः) व्यापनेवाले (आपः) सब विद्याओं में व्यापक विद्वान् लोग (भिषग्भ्यः) वैद्यों में (भिषक्तराः) अधिक वैद्य हैं, [उनसे यह जल का विषय] (अच्छ) अच्छे प्रकार (वदामसि) हम कहते हैं ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - विद्वान् चतुर जिज्ञासु वैद्य लोग बड़े कठिन रोगों में जल का प्रयोग करके उसके गुणों का परस्पर प्रकाश करें ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: इस मन्त्र का मिलान करो-अ० ३।७।५। तथा-अ० ६।९१।३ ॥ ३−(अनभ्रयः) अदिशदिभूशुभिभ्यः क्रिन्। उ० ४।६५। नञ् णभ हिंसायाम्−क्रिन्। अहिंसकाः (खनमानाः) खननशीला जिज्ञासवः (विप्राः) मेधाविनः (गम्भीरे) अ० १८।४।६२। गहने। कठिनस्थाने (अपसः) आपः कर्माख्यायां ह्रस्वो नुट् च वा। उ० ४।२०८। आप्नोतेः-असुन् ह्रस्वश्च। व्यापनशीलाः (भिषग्भ्यः) वैद्येभ्यः (भिषक्तराः) अधिकचिकित्सकाः (आपः) सर्वविद्याव्यापिनो विपश्चितः-दयानन्दभाष्ये, यजु० ६।१७। (अच्छ) आभिमुख्येन। सुष्ठु (वदामसि) वदामः। कथयामः ॥
०४ अपामह दिव्यानामपाम्
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒पामह॑ दि॒व्या᳡ना॑म॒पां स्रो॑त॒स्या᳡नाम्।
अ॒पामह॑ प्र॒णेज॒नेऽश्वा॑ भवथ वा॒जिनः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒पामह॑ दि॒व्या᳡ना॑म॒पां स्रो॑त॒स्या᳡नाम्।
अ॒पामह॑ प्र॒णेज॒नेऽश्वा॑ भवथ वा॒जिनः॑ ॥
०४ अपामह दिव्यानामपाम् ...{Loading}...
Whitney
Translation
- Of the waters indeed from the sky, of the waters from the streams
(srotasyà)—in the forth-washing indeed of the waters, ye become
vigorous (vājín) horses.
Notes
The last pāda is very literally rendered; anything else would require
some alteration of the text; it is identical with i. 4. 4 c. SPP.
reads in a divyā̀nām, with very nearly all the mss.; the emendation
of accent ⌊divyā́-, as in the Berlin text⌋ is unquestionably to be
made. ⌊Error due to srotasyā̀nām?⌋
Griffith
Bathed in the Waters verily divine, in water of the streams, Bathed in the Waters verily, O Horses, be ye fleet and strong.
पदपाठः
अ॒पाम्। अह॑। दि॒व्या᳡नाम्। अ॒पाम्। स्रो॒त॒स्या᳡नाम्। अ॒पाम्। अह॑। प्र॒ऽनेज॑ने। अश्वाः॑। भ॒व॒थ॒। वा॒जिनः॑। २.४।
अधिमन्त्रम् (VC)
- आपः
- सिन्धुद्वीपम्
- अनुष्टुप्
- आपः सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
जल के उपकार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे मनुष्यो !] (अह) निश्चय करके (दिव्यानाम्) आकाश से बरसनेवाले (अपाम्) जलों के और (स्रोतस्यानाम्) स्रोतों से निकलनेवाले (अपाम्) फैलते हुए (अपाम्) जलों के (प्रणेजने) पोषण सामर्थ्य में, (अह) निश्चय करके तुम (वाजिनः) वेगवाले (अश्वाः) बलवान् पुरुष [वा घोड़ों के समान] (भवथ) हो जाओ ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य वृष्टि के और नदी कूप आदि के जल की यथावत् चिकित्सा से शरीर में नीरोग, और खेती आदि में उसके प्रयोग से अन्न आदि प्राप्त करके बड़े वेगवान् और बलवान् होवें ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: इस मन्त्र का चौथा पाद आया है-अ० १।४।४ ॥ ४−(अपाम्) व्यापनशीलानां जलानाम् (अह) विनिग्रहे। निश्चयेन (दिव्यानाम्) दिवि आकाशे, भवानाम् (अपाम्) व्यापनशीलानाम् (स्रोतस्यानाम्) स्रोतम्−यत्। स्रोतःसु प्रवाहेषु भवानाम् (अपाम्) जलानाम् (अह) (प्रणेजने) णिजिर् शौचपोषणयोः−ल्युट्। शोधने। पोषणे (अश्वाः) बलवन्तः पुरुषाः। तुरगा इव बलवन्तः (भवथ) थनादेशः। भवत (वाजिनः) वेगवन्तः ॥
०५ ता अपः
विश्वास-प्रस्तुतिः ...{Loading}...
ता अ॒पः शि॒वा अ॒पोऽय॑क्ष्मं॒कर॑णीर॒पः।
यथै॒व तृ॑प्यते॒ मय॒स्तास्त॒ आ द॑त्त भेष॒जीः ॥
मूलम् ...{Loading}...
मूलम् (VS)
ता अ॒पः शि॒वा अ॒पोऽय॑क्ष्मं॒कर॑णीर॒पः।
यथै॒व तृ॑प्यते॒ मय॒स्तास्त॒ आ द॑त्त भेष॒जीः ॥
०५ ता अपः ...{Loading}...
Whitney
Translation
- Weal [be] to thee the waters, propitious the waters, effecting
freedom from yákṣma the waters; just as joy to one who thirsts, [be]
they for thee healers of dislocation.
Notes
The translation follows our text, which has numerous emendations. At the
beginning, the mss. and SPP. read tā́s for śáṁ te (śāntā́s might be
better); the latter was intended to fill up both sense and meter (the
Anukr. says nothing of a defective pāda; but this is of very little
account). Then they have thrice apás in a, b, instead of ā́pas;
but the comm. has āpas both times in a. In c they all give
tṛpyate; Ppp. has athāi ’va drśyate mayas. For d, SPP. reads
tā́s ta ā́ datta bheṣajī́ḥ, with the comm. ⌊who understands the second
word as té or also as te⌋; the mss. mostly have ād uta (p. āt:
uta), but they vary to ādutta, ādata, ⌊ādatta, ādruta,⌋ āhuta,
with various accentuation. The verse is so corrupt throughout that it
offers a free field for conjectural emendation. SPP. combines in b
apó ‘yakṣmaṁkár-, which is inadmissible, though found in the mss.; we
must change to apò ‘y-, if not to ā́po ‘y-. Ppp. makes in a its
usual combinations, tā ”paś śivā ”po ‘y-, and reads for d
tvābhyatva bheṣajīḥ.
Griffith
Blest be the Waters unto thee, suspicious Waters, bringing. health. They cure the injured place for thee even as thy comfort craveth it.
पदपाठः
ताः। अ॒पः। शि॒वाः। अ॒पः। अ॒य॒क्ष्म॒म्ऽकर॑णीः। अ॒पः। यथा॑। ए॒व। तृ॒प्य॒ते॒। मयः॑। ताः। ते॒। आ। द॒त्त॒। भे॒ष॒जीः। २.५।
अधिमन्त्रम् (VC)
- आपः
- सिन्धुद्वीपम्
- अनुष्टुप्
- आपः सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
जल के उपकार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे मनुष्य !] (ताः) उन (शिवाः) मङ्गलकारी (अपः) जलों को, (अयक्ष्मंकरणीः) नीरोगता करनेवाले (अपः) जलों को और (ताः) उन (भेषजीः) भय जीतनेवाले (अपः) जलों को (आ) सब ओर से (दत्त) उस [परमेश्वर] ने दिया है, (यथा) जिससे (एव) निश्चय करके (ते) तेरे लिये (मयः) सुख (तृप्यते) बढ़े ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमात्मा ने, संसार में वृष्टि, नदी, कूप आदि का जल इसलिये दिया है कि मनुष्य जलचिकित्सा करके नीरोग होवें, और खेती शिल्प आदि में प्रयोग से हृष्ट-पुष्ट रहें ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५−(ताः) पूर्वोक्ताः (अपः) जलानि (शिवाः) मङ्गलकरीः (अपः) (अयक्ष्मंकरणीः) आढ्यसुभगस्थूल०। पा० ३।२।५६। अयक्ष्म+करोतेः−ल्युन्, बाहुलकात्। अरुर्द्विषदजन्तस्य मुम्। पा० ६।३।६७। मुमागमः। आरोग्यकारिणीः (अपः) (यथा) येन प्रकारेण (एव) निश्चयेन (तृप्यते) वर्धते (मयः) सुखम् (ताः) अपः (ते) तुभ्यम् (आ) समन्तात् (दत्त) डुदाञ् दाने−लङ्। बहुलं छन्दस्यमाङ्योगेऽपि। पा० ६।४।७५। अडभावः। अदत्त। दत्तवान् स परमेश्वरः (भेषजीः) भयनिवारिकाः ॥