००१ अभ्युदयाय प्रार्थना ...{Loading}...
Whitney subject
- Prayer and praise to Indra and the Sun.
VH anukramaṇī
अभ्युदयाय प्रार्थना।
१-३० ब्रह्मा। आदित्यः। १ जगती; १-८ त्र्यवसाना; १-३ अतिजगती; ६-७, १९ अत्यष्टिः;
८, ११, १६ अतिधृतिः; ९ पञ्चपदा शक्वरी; १०-१३, १६, १८-१९, २४ त्र्यवसाना;
१० अष्टपदा धृतिः; १२ कृतिः; १३ प्रकृतिः; १४-१५ पञ्चपदा शक्वरी;
१७ पञ्चपदा विराडतिशक्वरी; १८ भुरिगष्टिः; २४ विराडत्यष्टिः; १-५ षट्-पदा;
११-१३,१६,१८-१९,२४ सप्तपदा; २० ककुप्; २१ चतुष्पदा उपरिष्टाद्बृहती; २२ याजुषी अनुष्टुप्;
२३ निचृद् बृहती (२२-२३ द्विपदा) ; २५-२६ अनुष्टुप्; २७, ३०जगती; २८-२९ त्रिष्टुप्।
Whitney anukramaṇī
[Brahman.—ṛcas triṅśat.1 ādityadevatyās. 1. jagatī; 1-8. try-avasāna;4 1-4 ⌊intending 2-5?⌋. atijagatī;2 6, 7, 19. atyaṣṭi;3 8, 11, 16. atidhṛti; 9. 5-p. śakvarī; 10-23, 16, 18-19, 24. try-avasāna;4 10. 8-p. dhṛti; 12. kṛti; 13. prakṛti; 14-15. 5-p. śakvarī; 17. 5-p. virāḍ atiśakvarī; 18. bhurig aṣṭi; 24. virāḍ atyaṣṭi; 1-8 ⌊intending 1-5?⌋. 6-p.; ⌊6-8,⌋ 11-13, 16, 18-19, 24. 7-p.5 20. kakubh; 21. 4-p. upariṣṭādbṛhatī; 22. anuṣṭubh; 23. nicṛd bṛhatī (22-23. yajuṣī dve;6 2-p); 25, 26. anuṣṭubh; 27, 30. jagatī; 28, 29. triṣṭubh.]
Whitney
Comment
The Anukr. has some bad readings and confusions in its account of the book, but they do not concern things of much consequence. ⌊So Whitney, in a note to vs. 5, which note I have transposed hither. He had altered (as often, for brevity) the order of his excerpts from the Anukr.: but I have restored them in this case to the order of the original. Moreover, there are several trifling items which he has omitted or misapprehended: and these I have added or tried to set right without marking them with the usual ell-brackets.⌋
⌊Notes to the Anukramaṇī-excerpts. 1⌊The text begins, viṣāsahir ṛcas triṅśat, which is taken from the Old Anukr.: see p. 812.⌋ 2⌊As to the structure and count of vss. 1-5, see page 805, ¶ 4⌋ 3⌊Text reads simply udihīti dve asati sad atyaṣṭayaḥ: read ity aṣṭayaḥ? or, perhaps, ity atyaṣṭayaḥ? but see note to verse 7.⌋ 4⌊The statements concerning the try-avasāna verses are given in two instalments and are entirely correct, although the Berlin edition makes them seem partially incorrect: vss. 1-5 are 3-av. in both ed’s; 6-8 and 10-13, 16, 18-19, 24 are 3-av. in the mss. and the Bombay ed. and are 4-av. in the Berlin ed.: see page 805, ¶ 5, above.⌋ 5⌊The text says aṣṭāu [should be pañca] ṣaṭpadāḥ, śeṣāḥ saptapadāḥ: ’the rest’ (śeṣāḥ) are those that remain after taking out from the verses thus far discussed those verses (1-8[5], 9-10, 14-15, 17) the number of whose pādas has been already stated: and the Anukr. therefore means (after emending aṣṭāu to pañca), ‘verses 1-5 are of 6 pādas, while the rest,—namely verses [6-8,] 11-13, 16, 18-19, 24,—are of 7 pādas’; and this is quite correct⌋ 6⌊See note to vs. 22 and cf. note to xvi. 8. 1.⌋
⌊Partly prose—verses 20-23: see ¶ 1, on this page.⌋
The hymn, or anuvāka, or book, occurs (except vss. 13, 14, 24) also in Pāipp. xviii., following immediately upon what represents our xvi.
Griffith
A prayer to Indra, Identified with Vishnu and the Sun, for the love of Gods, men, and beasts, general protection and prosperity, and all earthly and heavenly blessings
०१ विषासहिंसहमानं सासहानम्
विश्वास-प्रस्तुतिः ...{Loading}...
वि॑षास॒हिंसह॑मानं सासहा॒नं सही॑यांसम्।
सह॑मानं सहो॒जितं॑ स्व॒र्जितं॑ गो॒जितं॑संधना॒जित॑म्।
ईड्यं॒ नाम॑ ह्व॒ इन्द्र॒मायु॑ष्मान्भूयासम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
वि॑षास॒हिंसह॑मानं सासहा॒नं सही॑यांसम्।
सह॑मानं सहो॒जितं॑ स्व॒र्जितं॑ गो॒जितं॑संधना॒जित॑म्।
ईड्यं॒ नाम॑ ह्व॒ इन्द्र॒मायु॑ष्मान्भूयासम् ॥
०१ विषासहिंसहमानं सासहानम् ...{Loading}...
Whitney
Translation
- Indra of mighty power, overpowering, having overpowered, very
powerful, overpowering, power-winning (saho-jít), heaven-winning,
kine-winning, booty-winning, to be praised (īḍ), by name, do I call:
may I be long-lived.
Notes
Griffith
Vanquishing, overpowering, a conqueror, exceeding strong, Victorious, winner of the light, winner of cattle and of spoil,. Indra by name, adorable, I call: a long, long life be mine!
पदपाठः
वि॒ऽस॒स॒हिम्। सह॑मानम्। स॒स॒हा॒नम्। सही॑यांसम्। सह॑मानम्। स॒हः॒ऽजित॑म्। स्वः॒ऽजित॑म्। गो॒ऽजित॑म्। सं॒ध॒न॒ऽजित॑म्। ईड्य॑म्। नाम॑। ह्वे॒। इन्द्र॑म्। आयु॑ष्मान्। भू॒या॒स॒म्। १.१।
अधिमन्त्रम् (VC)
- त्र्यवसाना षट्पदा जगती
- आदित्य
- ब्रह्मा
- अभ्युदयार्थप्रार्थना सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
आयु की बढ़ती के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (विषासहिम्) विशेषहरानेवाले, (सहमानम्) दबा लेते हुए, (सासहानम्) दबा चुकनेवाले, (सहीयांसम्)अत्यन्त शक्तिवाले, (सहमानम्) वश में करते हुए, (सहोजितम्) बलवान् के जीतनेवाले, (स्वर्जितम्) स्वर्ग जीतनेवाले, (गोजितम्) भूमि जीतनेवाले, (संधनजितम्) पूरा धनजीतनेवाले, (ईड्यम्) बड़ाई योग्य (इन्द्रम्) इन्द्र [परम ऐश्वर्यवाले जगदीश्वर]को (नाम) नाम से (ह्वे) मैं पुकारता हूँ, (आयुष्मान्) बड़े आयुवाला (भूयासम्)मैं हो जाऊँ ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! जिससर्वजनक जगदीश्वर परमात्मा ने सब विघ्नों को नाश करके तुम्हें अनेक सुखसाधनदिये हैं, तुम उसी की उपासना से बहु प्रकार शक्ति बढ़ाकर संसार में यश और कीर्तिफैलाओ ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(विषासहिम्) षह अभिभवे शक्तौ च यङि-कि प्रत्ययः। विशेषेणाभिभवितारम् (सहमानम्) ताच्छील्यवयोवचनशक्तिषु चानश्। पा० ३।२।१२९। सहेश्चानश्। अभिभवन् (सासहानम्) सहेर्लिटः कानच्, छान्दसो दीर्घः। पूर्वमपि अभिभवितारम् (सहीयांसम्)तुश्छन्दसि। पा० ५।३।५९। सोढृ-ईयसुन्। तुरिष्ठेमेयःसुः। पा० ६।४।१५४। तृलोपः।शक्तिमत्तरम् (सहमानम्) वशीकुर्वन् (सहोजितम्) बलवतो जेतारम् (स्वर्जितम्)स्वर्गस्य जेतारम् (गोजितम्) भूमेर्जेतारम् (संधनजितम्) सांहितिको दीर्घः।सम्यग् धनस्य सम्पूर्णसुवर्णादिलक्षणस्य जेतारम् (ईड्यम्) स्तुत्यम् (नाम)प्रसिद्धौ। नाम्ना (ह्वे) हुवे। आह्वयामि (इन्द्रम्) परमैश्वर्यवन्तं जगदीश्वरम् (आयुष्मान्) दीर्घजीवनयुक्तः (भूयासम्) भवेयम् ॥
०२ विषासहिंसहमानं सासहानम्
विश्वास-प्रस्तुतिः ...{Loading}...
वि॑षास॒हिंसह॑मानं सासहा॒नं सही॑यांसम्।
सह॑मानं सहो॒जितं॑ स्व॒र्जितं॑ गो॒जितं॑संधना॒जित॑म्।
ईड्यं॒ नाम॑ ह्व॒ इन्द्रं॑ प्रि॒यो दे॒वानां॑ भूयासम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
वि॑षास॒हिंसह॑मानं सासहा॒नं सही॑यांसम्।
सह॑मानं सहो॒जितं॑ स्व॒र्जितं॑ गो॒जितं॑संधना॒जित॑म्।
ईड्यं॒ नाम॑ ह्व॒ इन्द्रं॑ प्रि॒यो दे॒वानां॑ भूयासम् ॥
०२ विषासहिंसहमानं सासहानम् ...{Loading}...
Whitney
Translation
- Indra of mighty power etc. etc. do I call: may I be dear to the
gods.
Notes
Griffith
Vanquishing etc. Indra by name, adorable I call: May I be dear to Gods.
पदपाठः
वि॒ऽस॒स॒हिम्। सह॑मानम्। स॒स॒हा॒नम्। सही॑यांसम्। सह॑मानम्। स॒हः॒ऽजित॑म्। स्वः॒ऽजित॑म्। गो॒ऽजित॑म्। सं॒ध॒न॒ऽजित॑म्। ईड्य॑म्। नाम॑। ह्वे॒। इन्द्र॑म्। प्रि॒यः। दे॒वाना॑म्। भू॒या॒स॒म्। १.२।
अधिमन्त्रम् (VC)
- त्र्यवसाना षट्पदा अति जगती
- आदित्य
- ब्रह्मा
- अभ्युदयार्थप्रार्थना सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
आयु की बढ़ती के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (विषासहिम्) विशेषहरानेवाले…. [मन्त्र १]−ईड्यम् बड़ाई योग्य (इन्द्रम्) इन्द्र [परमऐश्वर्यवाले जगदीश्वर] को (नाम) नाम से (ह्वे) मैं पुकारता हूँ, (देवानाम्)विद्वानों का (प्रियः) प्रिय (भूयासम्) मैं हो जाऊँ ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मन्त्र १ के समान॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(प्रियः) प्रीतिकरः (देवानाम्) विदुषाम्। अन्यत् पूर्ववत्-म० १ ॥
०३ विषासहिंसहमानं सासहानम्
विश्वास-प्रस्तुतिः ...{Loading}...
वि॑षास॒हिंसह॑मानं सासहा॒नं सही॑यांसम्।
सह॑मानं सहो॒जितं॑ स्व॒र्जितं॑ गो॒जितं॑संधना॒जित॑म्।
ईड्यं॒ नाम॑ ह्व॒ इन्द्रं॑ प्रि॒यः प्र॒जानां॑ भूयासम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
वि॑षास॒हिंसह॑मानं सासहा॒नं सही॑यांसम्।
सह॑मानं सहो॒जितं॑ स्व॒र्जितं॑ गो॒जितं॑संधना॒जित॑म्।
ईड्यं॒ नाम॑ ह्व॒ इन्द्रं॑ प्रि॒यः प्र॒जानां॑ भूयासम् ॥
०३ विषासहिंसहमानं सासहानम् ...{Loading}...
Whitney
Translation
- Indra of mighty power etc. etc. do I call: may I be dear to living
beings (prajā́).
Notes
Griffith
Vanquishing, etc. Indra by name, adorable, I call: may creatures love me well.
पदपाठः
वि॒ऽस॒स॒हिम्। सह॑मानम्। स॒स॒हा॒नम्। सही॑यांसम्। सह॑मानम्। स॒हः॒ऽजित॑म्। स्वः॒ऽजित॑म्। गो॒ऽजित॑म्। सं॒ध॒न॒ऽजित॑म्। ईड्य॑म्। नाम॑। ह्वे॒। इन्द्र॑म्। प्रि॒यः। प्र॒ऽजाना॑म्। भू॒या॒स॒म्। १.३।
अधिमन्त्रम् (VC)
- त्र्यवसाना षट्पदा अति जगती
- आदित्य
- ब्रह्मा
- अभ्युदयार्थप्रार्थना सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
आयु की बढ़ती के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (विषासहिम्) विशेषहरानेवाले… [मन्त्र १]−(ईड्यम्) बड़ाई योग्य (इन्द्रम्) इन्द्र [परमऐश्वर्यवाले जगदीश्वर] को (नाम) से (ह्वे) मैं पुकारता हूँ, (प्रजानाम्)प्रजागणों का (प्रियः) प्रिय (भूयासम्) मैं हो जाऊँ ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मन्त्र १ के समान है॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(प्रजानाम्) जनपदपुरुषाणाम्। अन्यत् पूर्ववत् ॥
०४ विषासहिंसहमानं सासहानम्
विश्वास-प्रस्तुतिः ...{Loading}...
वि॑षास॒हिंसह॑मानं सासहा॒नं सही॑यांसम्।
सह॑मानं सहो॒जितं॑ स्व॒र्जितं॑ गो॒जितं॑संधना॒जित॑म्।
ईड्यं॒ नाम॑ ह्व॒ इन्द्रं॑ प्रि॒यः प॑शू॒नां भू॑यासम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
वि॑षास॒हिंसह॑मानं सासहा॒नं सही॑यांसम्।
सह॑मानं सहो॒जितं॑ स्व॒र्जितं॑ गो॒जितं॑संधना॒जित॑म्।
ईड्यं॒ नाम॑ ह्व॒ इन्द्रं॑ प्रि॒यः प॑शू॒नां भू॑यासम् ॥
०४ विषासहिंसहमानं सासहानम् ...{Loading}...
Whitney
Translation
- Indra of mighty power etc. etc. do I call: may I be dear to cattle.
Notes
Griffith
Vanquishing, etc. Indra by name, adorable, I call: may cattle hold me dear.
पदपाठः
वि॒ऽस॒स॒हिम्। सह॑मानम्। स॒स॒हा॒नम्। सही॑यांसम्। सह॑मानम्। स॒हः॒ऽजित॑म्। स्वः॒ऽजित॑म्। गो॒ऽजित॑म्। सं॒ध॒न॒ऽजित॑म्। ईड्य॑म्। नाम॑। ह्वे॒। इन्द्र॑म्। प्रि॒यः। प॒शू॒नाम्। भू॒या॒स॒म्। १.४।
अधिमन्त्रम् (VC)
- त्र्यवसाना षट्पदा अति जगती
- आदित्य
- ब्रह्मा
- अभ्युदयार्थप्रार्थना सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
आयु की बढ़ती के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (विषासहिम्) विशेषहरानेवाले… [मन्त्र १]−(ईड्यम्) बड़ाई योग्य (इन्द्रम्) इन्द्र [परमऐश्वर्यवाले जगदीश्वर] को (नाम) से (ह्वे) मैं पुकारता हूँ, (पशूनाम्) प्राणियोंका (प्रियः) प्रिय (भूयासम्) मैं हो जाऊँ ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मन्त्र १ के समान है॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−(पशूनाम्) प्राणिनाम्। अन्यत् पूर्ववत् ॥
०५ विषासहिंसहमानं सासहानम्
विश्वास-प्रस्तुतिः ...{Loading}...
वि॑षास॒हिंसह॑मानं सासहा॒नं सही॑यांसम्।
सह॑मानं सहो॒जितं॑ स्व॒र्जितं॑ गो॒जितं॑संधना॒जित॑म्।
ईड्यं॒ नाम॑ ह्व॒ इन्द्रं॑ प्रि॒यः स॑मा॒नानां॑ भूयासम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
वि॑षास॒हिंसह॑मानं सासहा॒नं सही॑यांसम्।
सह॑मानं सहो॒जितं॑ स्व॒र्जितं॑ गो॒जितं॑संधना॒जित॑म्।
ईड्यं॒ नाम॑ ह्व॒ इन्द्रं॑ प्रि॒यः स॑मा॒नानां॑ भूयासम् ॥
०५ विषासहिंसहमानं सासहानम् ...{Loading}...
Whitney
Translation
- Indra of mighty power etc. etc. do I call: may I be dear to my
equals (samāná).
Notes
Ppp. reads ⌊in the above 5 verses⌋ every time viṣāsahyam; and, for
c-f, s. s. viśvajitaṁ svarjitam abhijitaṁ vasujitaṁ gojitaṁ
saṁjitaṁ saṁdhanājitaṁ: īḍyaṁ nāma bhūyā indram āyuṣmān priyā bhūyāsam;
in the repetitions, hūya (in place of its previous bhūyā), and
indra devānāṁ priyo bhūyāsam. Here, and everywhere else in the hymn,
the comm. insists that by indra is intended the sun, and not Indra,
quoting in proof of it TS. i. 7. 6³: asāú vā ādityá índraḥ. ⌊For the
structure and count of the vss., see above, p. 805, ¶ 4.⌋
Griffith
Vanquishing, etc. Indra by name, adorable, I call: may equals love me well.
पदपाठः
वि॒ऽस॒स॒हिम्। सह॑मानम्। स॒स॒हा॒नम्। सही॑यांसम्। सह॑मानम्। स॒हः॒ऽजित॑म्। स्वः॒ऽजित॑म्। गो॒ऽजित॑म्। सं॒ध॒न॒ऽजित॑म्। ईड्य॑म्। नाम॑। ह्वे॒। इन्द्र॑म्। प्रि॒यः। स॒मा॒नाना॑म्। भू॒या॒स॒म्। १.५।
अधिमन्त्रम् (VC)
- त्र्यवसाना षट्पदा अति जगती
- आदित्य
- ब्रह्मा
- अभ्युदयार्थप्रार्थना सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
आयु की बढ़ती के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (विषासहिम्) विशेषहरानेवाले (सहमानम्) दबा लेते हुए, (सासहानम्) दबा चुकनेवाले, (सहीयांसम्)अत्यन्त शक्तिवाले−(सहमानम्) वश में करते हुए, (सहोजितम्) बलवान् के जीतनेवाले, (स्वर्जितम्) स्वर्ग जीतनेवाले, (गोजितम्) भूमि जीतनेवाले, (संधनाजितम्) पूरा धनजीतनेवाले−(ईड्यम्) बड़ाई योग्य (इन्द्रम्) इन्द्र [परम ऐश्वर्यवाले जगदीश्वर]को (नाम) से (ह्वे) मैं पुकारता हूँ, (समानानाम्) तुल्य गुणवालों का (प्रियः)प्रिय (भूयासम्) मैं हो जाऊँ ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मन्त्र १ के समान है॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५−(समानानाम्) कुलजातिवयोधनविद्याकर्मादिभिः स्वसदृशानाम्। तुल्यगुणवताम्।अन्यत् पूर्ववत् ॥
०६ उदिह्युदिहिसूर्य वर्चसा
विश्वास-प्रस्तुतिः ...{Loading}...
उदि॒ह्युदि॑हिसूर्य॒ वर्च॑सा मा॒भ्युदि॑हि।
द्वि॒षंश्च॒ मह्यं॒ रध्य॑तु॒ मा चा॒हं द्वि॑ष॒तेर॑धं॒ तवेद्वि॑ष्णो बहु॒धा वी॒र्या᳡णि।
त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैःसु॒धायां॑ मा धेहि पर॒मे व्यो᳡मन् ॥
मूलम् ...{Loading}...
मूलम् (VS)
उदि॒ह्युदि॑हिसूर्य॒ वर्च॑सा मा॒भ्युदि॑हि।
द्वि॒षंश्च॒ मह्यं॒ रध्य॑तु॒ मा चा॒हं द्वि॑ष॒तेर॑धं॒ तवेद्वि॑ष्णो बहु॒धा वी॒र्या᳡णि।
त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैःसु॒धायां॑ मा धेहि पर॒मे व्यो᳡मन् ॥
०६ उदिह्युदिहिसूर्य वर्चसा ...{Loading}...
Whitney
Translation
- Arise, arise, O sun; arise upon me with splendor; both let my hater
be subject to me, and let not me be subject to my hater.—Thine, O
Vishṇu, are heroisms manifold; do thou fill us with cattle of all forms;
set me in comfort in the highest firmament (vyòman).
Notes
Ppp. reads in the concluding pāda of the refrain svadhāyāṁ no dh-; the
comm. also has svadhāyām. The mss. commit the absurdity throughout of
setting no avasāna between the verse proper and the refrain; we have,
as required by the sense, introduced it in our text; ⌊the matter is
further discussed above, p. 805, ¶ 5⌋. The refrain is, as usual,
represented in vss. 7-18 only by the word táva in the mss. (except in
R., which fills it out a little further). ⌊With reference to the main
stock of the verse, the comm. cites most appositely TB. iii. 7. 6²³, úd
agād ayám ādityó viśvena sáhasā sahá: dviṣántam máma randháyan mó aháṁ
dviṣató radham, although it does not appear why he did not cite rather
our verse 24 a-d, below, which see.⌋ ⌊The refrain seems to count as
11: 12 + 11 = 34 syllables with the Anukr.; but the true triṣṭubh
cadences (viśvárūpāiḥ, víoman) of its second and third pādas suggest
the suspicion of metrical disorder in the prior part of each of those
pādas. One is tempted to think of pṛṇīhi as an ill-considered
modernization of pūrdhi; and to wish that mā (before dhehi) might
be excised, as superfluous in meter and in sense and as making a harsh
change from plural (nas) to singular.—The change from singular to
plural as between the main stock and the refrain, considering the
looseness of their connection, is not to be called harsh.⌋
Griffith
Rise up, O Surya, rise thou up; with strength and splendour rise on me. Let him who hates me be my thrall; let me not be a thrall to him. Manifold are thy great deeds, thine, O Vishnu. Sate us with cattle of all forms and colours: set me in happiness, in loftiest heaven.
पदपाठः
उत्। इ॒हि॒। उत्। इ॒हि॒। सू॒र्य॒। वर्च॑सा। मा॒। अ॒भि॒ऽउदि॑हि। द्वि॒षन्। च॒। मह्य॑म्। रध्य॑तु। मा। च॒। अ॒हम्। द्वि॒ष॒ते। र॒ध॒म्। तव॑। इत्। वि॒ष्णो॒ इति॑। ब॒हु॒ऽधा। वी॒र्या᳡णि। त्वम्। नः॒। पृ॒णी॒हि॒। प॒शुऽभिः॑। वि॒श्वऽरू॑पैः। सु॒ऽधाया॑म्। मा॒। धे॒हि॒। प॒र॒मे। विऽओ॑मन्। १.६।
अधिमन्त्रम् (VC)
- त्र्यवसाना सप्तदात्यष्टि
- आदित्य
- ब्रह्मा
- अभ्युदयार्थप्रार्थना सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
आयु की बढ़ती के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सूर्य) हे सूर्य ! [सबके चलानेवाले परमेश्वर] (उत् इहि) तू उदय हो, (उत् इहि) तू उदय हो, (वर्चसा)प्रताप के साथ (मा) मुझ पर (अभ्युदिहि) उदय हो−(द्विषन्) वैर करता हुआ [शत्रु] (च) अवश्य (मह्यम् रध्यतु) मेरे वश में हो जावे, (च) और (अहम्) मैं (द्विषते)वैर करते हुए के (मा रधम्) वश में न पड़ूँ (विष्णो) हे विष्णु ! [सर्वव्यापकपरमेश्वर] (तव इत्) तेरे ही (वीर्याणि) वीर कर्म [पराक्रम] (बहुधा) अनेक प्रकारहैं। (त्वम्) तू (नः) हमें (विश्वरूपैः) सब रूपवाले (पशुभिः) प्राणियों से (पृणीहि) भरपूर कर, (मा) मुझे (परमे) सबसे ऊँचे (व्योमन्) विशेष रक्षा पद में (सुधायाम्) पूरी पोषण शक्ति के बीच (धेहि) रख ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - हे वीर विद्वानो ! उसमहाबली सर्वशक्तिमान् जगदीश्वर को सर्वव्यापक साक्षात् करके सबका उपकार करो ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ६−(उदिहि) उदितो भव (उदिहि) वीप्सायां द्विर्वचनम् (सूर्य) राजसूयसूर्य०। पा०३।१।११४। सरतेः सुवतेर्वा क्यप्। हे सर्वव्यापक सर्वप्रेरक परमेश्वर (वर्चसा)प्रतापेन (मा) माम् (अभ्युदिहि) अभिलक्ष्योदितो भव (द्विषन्) वैरयन्, शत्रुः (च)निश्चयेन (मह्यम्) मदर्थम् (रध्यतु) रध हिंसासंराद्ध्योः-श्यन् दिवादित्वात्।रध्यतिर्वशगमनेऽपिदृश्यते-निरु० १०।४०। वशं प्राप्नोतु (च) समुच्चये (अहम्)धार्मिकः (द्विषते) द्वेषं कुर्वते शत्रवे (मा रधम्) वशं न प्राप्नुयाम् (तव)त्वदीयानि (इत्) एव (विष्णो) हे सर्वव्यापक परमेश्वर (वीर्याणि) वीरकर्माणि (त्वम्) हे परमेश्वर (नः) अस्मान् (पृणीहि) पूरय (पशुभिः) प्राणिभिः (विश्वरूपैः) नानास्वरूपैः (सुधायाम्) सु+डुधाञ् धारणपोषणयोः-अङ्, टाप्। अतिशयेनपोषणशक्तौ (मा) माम् (धेहि) धारय (परमे) सर्वोत्कृष्टे (व्योमन्) सर्वधातुभ्योमनिन्। उ० ४।१४५। वि+अव रक्षणे-मनिन्, विभक्तिलोपः। व्योमन्=व्यवने-निरु०११।४०। विशेषरक्षापदे ॥
०७ उदिह्युदिहिसूर्य वर्चसा
विश्वास-प्रस्तुतिः ...{Loading}...
उदि॒ह्युदि॑हिसूर्य॒ वर्च॑सा मा॒भ्युदि॑हि।
यांश्च॒ पश्या॑मि॒ यांश्च॒ न तेषु॑ मा सुम॒तिंकृ॑धि॒ तवेद्वि॑ष्णो बहु॒धा वी॒र्या᳡णि।
त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैःसु॒धायां॑ मा धेहि पर॒मे व्यो᳡मन् ॥
मूलम् ...{Loading}...
मूलम् (VS)
उदि॒ह्युदि॑हिसूर्य॒ वर्च॑सा मा॒भ्युदि॑हि।
यांश्च॒ पश्या॑मि॒ यांश्च॒ न तेषु॑ मा सुम॒तिंकृ॑धि॒ तवेद्वि॑ष्णो बहु॒धा वी॒र्या᳡णि।
त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैःसु॒धायां॑ मा धेहि पर॒मे व्यो᳡मन् ॥
०७ उदिह्युदिहिसूर्य वर्चसा ...{Loading}...
Whitney
Translation
- Arise, arise, O sun; arise upon me with splendor; both those whom I
see and those whom I do not—among them make thou favor for me. Thine, O
Vishṇu etc. etc.
Notes
We should expect me for mā in d; and the comm., on account of
mā, takes sumatím as an adjective (= śobhanabuddhiyuktam)—which is
not grammatically impossible, but against all Vedic usage. Verses 6 and
7, ⌊if the main stock of each verse be read rhythmically,⌋ are
undoubtedly to be counted as 66 syllables, two less than a true
atyaṣṭi (68), ⌊but also, on the other hand, two more than a true
aṣṭi (64); but the a and the b of each can be read as 7 so as
to make totals of just 64: see above, page 806, ¶ 6, note 3⌋ ⌊Concerning
the_refrain, see notes to vs. 6.⌋
Griffith
Rise up, O Surya, rise thou up; with strength and splendour rise on me. Make me the favourite of all, of those I see and do not see. Manifold are thy great deeds, thine, O Vishnu.
पदपाठः
उत्। इ॒हि॒। उत्। इ॒हि॒। सू॒र्य॒। वर्च॑सा। मा॒। अ॒भि॒ऽउदि॑हि। यान्। च॒। पश्या॑मि। यान्। च॒। न। तेषु॑। मा॒। सु॒ऽम॒तिम्। कृ॒धि॒। तव॑। इत्। वि॒ष्णो॒ इति॑। ब॒हु॒ऽधा। वी॒र्या᳡णि। त्वम्। नः॒। पृ॒णी॒हि॒। प॒शुऽभिः॑। वि॒श्वऽरू॑पैः। सु॒ऽधाया॑म्। मा॒। धे॒हि॒। प॒र॒मे। विऽओ॑मन्। १.७।
अधिमन्त्रम् (VC)
- त्र्यवसाना सप्तदात्यष्टि
- आदित्य
- ब्रह्मा
- अभ्युदयार्थप्रार्थना सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
आयु की बढ़ती के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सूर्य) हे सूर्य ! [सबके चलानेवाले परमेश्वर] (उत् इहि) तू उदय हो, (उत् इहि) तू उदय हो, (वर्चसा)प्रताप के साथ (मा) मुझ पर (अभ्युदिहि) उदय हो। (यान्) जिन [समीपस्थ प्राणियों]को (पश्यामि) मैं देखता हूँ (च च) और (यान्) जिन [दूरवालों] को (न) नहीं [देखताहूँ], (तेषु) उन पर (मा) मुझको (सुमतिम्) सुमतिवाला (कृधि) कर, (विष्णो) हेविष्णु ! [सर्वव्यापक परमेश्वर] (तव इत्) तेरे ही… [मन्त्र ६] ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य परमात्मा कोउपास्य देव समझकर सब समीपवाले और दूरवाले प्राणियों का उपकार करते रहें ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ७−(यान्) समीपस्थान् प्राणिनः (च) (पश्यामि) चक्षुषा विषयीकरोमि (यान्)दूरस्थान् प्राणिनः (च) (न) निषेधे (मा) माम् (सुमतिम्) अनुग्रहबुद्धियुक्तम् (कृधि) कुरु। अन्यत् पूर्ववत्-म० ६ ॥
०८ मा त्वादभन्त्सलिले
विश्वास-प्रस्तुतिः ...{Loading}...
मा त्वा॑दभन्त्सलि॒ले अ॒प्स्व१॒॑न्तर्ये पा॒शिन॑ उप॒तिष्ठ॒न्त्यत्र॑।
हि॒त्वाश॑स्तिं॒दिव॒मारु॑क्ष ए॒तां स नो॑ मृड सुम॒तौ ते॑ स्याम॒ तवेद्वि॑ष्णो बहु॒धा वी॒र्या᳡णि।
त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो᳡मन् ॥
मूलम् ...{Loading}...
मूलम् (VS)
मा त्वा॑दभन्त्सलि॒ले अ॒प्स्व१॒॑न्तर्ये पा॒शिन॑ उप॒तिष्ठ॒न्त्यत्र॑।
हि॒त्वाश॑स्तिं॒दिव॒मारु॑क्ष ए॒तां स नो॑ मृड सुम॒तौ ते॑ स्याम॒ तवेद्वि॑ष्णो बहु॒धा वी॒र्या᳡णि।
त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो᳡मन् ॥
०८ मा त्वादभन्त्सलिले ...{Loading}...
Whitney
Translation
- Let them not damage thee in the sea, within the waters—they who
approach there having fetters; quitting imprecation, thou hast ascended
that sky; be thou then gracious to us; may we be in thy favor.—Thine, O
Vishṇu etc. etc.
Notes
Ppp. reads in b pāśinam, and in c ā ruha etān. The verse
counts most naturally 78 syllables (11 × 4: 34); a proper atidhṛti has
76. Bp. reads in d ā́; rukṣaḥ; D.Kp. and all SPP’s authorities have ā́;
ar-, which is doubtless the true pada-text.
Griffith
Let not the fowlers who are standing ready injure thee in the flood, within the waters. Ascend this heaven, leaving each curse behind thee, Favour us: let thy gracious love attend us. Manifold are thy great deeds, thine, O Vishnu.
पदपाठः
मा। त्वा॒। द॒भ॒न्। स॒लि॒ले। अ॒प्ऽसु। अ॒न्तः। ये। पा॒शिनः॑। उ॒प॒ऽतिष्ठ॑न्ति। अत्र॑। हि॒त्वा। अश॑स्तिम्। दिव॑म्। आ। अ॒रु॒क्षः॒। ए॒ताम्। सः। नः॒। मृ॒ड॒। सु॒ऽम॒तौ। ते॒। स्या॒म॒। तव॑। इत्। वि॒ष्णो॒ इति॑। ब॒हु॒ऽधा। वी॒र्या᳡णि। त्वम्। नः॒। पृ॒णी॒हि॒। प॒शुऽभिः॑। वि॒श्वऽरू॑पैः। सु॒ऽधाया॑म्। मा॒। धे॒हि॒। प॒र॒मे। विऽओ॑मन्। १.८।
अधिमन्त्रम् (VC)
- त्र्यवसाना सप्तदातिधृति
- आदित्य
- ब्रह्मा
- अभ्युदयार्थप्रार्थना सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
आयु की बढ़ती के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे परमेश्वर !] (त्वा) तुझे उन [विघ्नों ने] (मा दभन्) नहीं रोका है, (ये) जो (पाशिनः)बन्धनवाले [विघ्न] (सलिले) अन्तरिक्ष में (अप्सु अन्तः) तन्मात्राओं के भीतर (अत्र) यहाँ [संसार में] (उपतिष्ठन्ति) उपस्थित हैं। (एताम्) इस (अशस्तिम्)अपकीर्ति को (हित्वा) छोड़कर (दिवम्) व्यवहार में (आ अरुक्षः) तू ऊँचा हुआ है, (सः) सो तू (नः) हमें (मृड) सुखी रख, (ते) तेरी (सुमतौ) सुमति [सुन्दर आज्ञा]में (स्याम) हम होवें, (विष्णो) हे विष्णु ! [सर्वव्यापक परमेश्वर] (तव इत्)तेरे ही… [मन्त्र ६] ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमात्मा ने सबविघ्नों को हटाकर तत्त्वों के परमाणुओं से सूर्य तृण आदि बड़े छोटे पदार्थों कोरचकर परस्पर आकर्षण में ठहराया है, तुम सब उस परमात्मा की उपासना करकेतत्त्वज्ञान से उन्नति करते जाओ ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ८−(त्वा) त्वाम् (आ दभन्) दम्भु हिंसायांमाङि लुङि रूपम्। न हिंसितवन्तस्ते विघ्नाः (सलिले) अन्तरिक्षे (अप्सु) आपोव्यापिकास्तन्मात्राः-दयानन्दभाष्ये-यजु० २७।२५। व्यापिकासु तन्मात्रासु (अन्तः)मध्ये (ये) विघ्नाः (पाशिनः) बन्धनवन्तः (उपतिष्ठन्ति) उपस्थिता भवन्ति (अत्र)संसारे (हित्वा) त्यक्त्वा (अशस्तिम्) अपकीर्तिम् (दिवम्) व्यवहारम् (आ अरुक्षः)आरूढवानसि (एताम्) पूर्वोक्ताम् (सः) स त्वम् (नः) अस्मान् (मृड) सुखय (सुमतौ)अनुग्रहबुद्धौ (ते) तव (स्याम) भवेम। अन्यत् पूर्ववत् ॥
०९ त्वं न
विश्वास-प्रस्तुतिः ...{Loading}...
त्वं न॑ इन्द्रमह॒ते सौभ॑गा॒याद॑ब्धेभिः॒ परि॑ पाह्य॒क्तुभि॒स्तवेद्वि॑ष्णो बहु॒धा वी॒र्या᳡णि।
त्वं नः॑ पृणीहि प॒शुभि॑र्विश्वरूपैः सु॒धायां॑ मा धेहि पर॒मे व्यो᳡मन् ॥
मूलम् ...{Loading}...
मूलम् (VS)
त्वं न॑ इन्द्रमह॒ते सौभ॑गा॒याद॑ब्धेभिः॒ परि॑ पाह्य॒क्तुभि॒स्तवेद्वि॑ष्णो बहु॒धा वी॒र्या᳡णि।
त्वं नः॑ पृणीहि प॒शुभि॑र्विश्वरूपैः सु॒धायां॑ मा धेहि पर॒मे व्यो᳡मन् ॥
०९ त्वं न ...{Loading}...
Whitney
Translation
- Do thou, O Indra, in order to great good-fortune, protect us about
with unharmed rays.—Thine, O Vishṇu etc. etc.
Notes
The comm. takes aktúbhis in its sense of ’night.’ Ppp. reads
adabdhāiṣ pari in b.
Griffith
Do thou, O Indra, for our great good fortune, with thine in- violable rays protect us. Manifold are thy great deeds, thine, O Vishnu.
पदपाठः
त्वम्। नः॒। इ॒न्द्रः॒। म॒ह॒ते। सौभ॑गाय। अद॑ब्धेभिः। परि॑। पा॒हि॒। अ॒क्तुऽभिः॑। तव॑। इत्। वि॒ष्णो॒ इति॑। ब॒हु॒ऽधा। वी॒र्या᳡णि। त्वम्। नः॒। पृ॒णी॒हि॒। प॒शुऽभिः॑। वि॒श्वऽरू॑पैः। सु॒ऽधाया॑म्। मा॒। धे॒हि॒। प॒र॒मे। विऽओम॑न्। १.९।
अधिमन्त्रम् (VC)
- पञ्चपदा शक्वरी
- आदित्य
- ब्रह्मा
- अभ्युदयार्थप्रार्थना सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
आयु की बढ़ती के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इन्द्र) हे इन्द्र ! [परम ऐश्वर्यवाले जगदीश्वर] (त्वम्) तू (नः) हमें (महते) बड़े (सौभगाय) सुन्दरऐश्वर्य के लिये (अदब्धेभिः) [अपने] अखण्ड (अक्तुभिः) प्रकाशों के साथ (परि) सबओर से (पाहि) बचा, (विष्णो) हे विष्णु ! [सर्वव्यापक परमेश्वर] (तव इत्) तेरेही…. [मन्त्र ६] ॥९॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य परमात्मा केअखण्डज्ञान के प्रकाश से संसार में बड़ा ऐश्वर्य पाकर सुरक्षित रहें॥९॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ९−(त्वम्) (नः) अस्मान् (महते) प्रवृद्धाय (सौभगाय) महैश्वर्यप्राप्तये (अदब्धेभिः) अहिंसितैः। अखण्डितैः (परि) सर्वतः (पाहि) रक्ष (अक्तुभिः) पःकिच्च। उ० १।७१। अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु-तुन्। व्यञ्जकैः प्रकाशैःकिरणैः। अन्यत् पूर्ववत् ॥
१० त्वं नइन्द्रोतिभिः
विश्वास-प्रस्तुतिः ...{Loading}...
त्वं न॑इन्द्रो॒तिभिः॑ शि॒वाभिः॒ शन्त॑मो भव।
आ॒रोहं॑स्त्रिदि॒वं दि॒वो गृ॑णा॒नःसोम॑पीतये प्रि॒यधा॑मा स्व॒स्तये॒ तवेद्वि॑ष्णो बहु॒धा वी॒र्या᳡णि।
त्वं नः॑पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो᳡मन् ॥
मूलम् ...{Loading}...
मूलम् (VS)
त्वं न॑इन्द्रो॒तिभिः॑ शि॒वाभिः॒ शन्त॑मो भव।
आ॒रोहं॑स्त्रिदि॒वं दि॒वो गृ॑णा॒नःसोम॑पीतये प्रि॒यधा॑मा स्व॒स्तये॒ तवेद्वि॑ष्णो बहु॒धा वी॒र्या᳡णि।
त्वं नः॑पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो᳡मन् ॥
१० त्वं नइन्द्रोतिभिः ...{Loading}...
Whitney
Translation
- Do thou, O Indra, with propitious aids, be most wealful to
us—ascending to the triple heaven of the heaven (dív), besung unto
soma-drinking, having a dear abode (-dhā́man) unto well-being.—Thine, O
Vishnu etc. etc.
Notes
Ppp. reads in a indro adbhiś (ś-). The comm. gives us our choice
between -sthāna and -tejas as meanings of -dhāman in e. The
verse has two syllables too many for a regular dhṛti (72); ⌊it reads
properly as 5 × 8 and 34; but pāda a may be read as 6⌋.
Griffith
Be thou most gracious unto us, Indra, with favourable aid, Rising to heaven’s third sphere, invoked with song to quaff the Soma juice, loving thy home to make us blest. Manifold are thy great deeds, thine, O Vishnu.
पदपाठः
त्वम्। नः॒। इ॒न्द्र॒। ऊ॒तिऽभिः॑। शि॒वाभिः॑। शम्ऽत॑मः। भ॒व॒। आ॒ऽरोह॑न्। त्रि॒ऽदि॒वम्। दि॒वः। गृ॒णा॒नः। सोम॑ऽपीतये। प्रि॒यऽधा॑मा। स्व॒स्तये॑। तव॑। इत्। वि॒ष्णो॒ इति॑। ब॒हु॒ऽधा। वी॒र्या᳡णि। त्वम्। नः॒। पृ॒णी॒हि॒। प॒शुऽभिः॑। वि॒श्वऽरू॑पैः। सु॒ऽधाया॑म्। मा॒। धे॒हि॒। प॒र॒मे। विऽओ॑मन। १.१०।
अधिमन्त्रम् (VC)
- त्र्यवसाना अष्टपदाधृति
- आदित्य
- ब्रह्मा
- अभ्युदयार्थप्रार्थना सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
आयु की बढ़ती के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इन्द्र) हे इन्द्र ! [परम ऐश्वर्यवाले जगदीश्वर] (शिवाभिः) मङ्गलमय (ऊतिभिः) रक्षाओं के साथ (त्रिदिवम्) तीन [आय व्यय वृद्धि] व्यवहार में (आरोहन्) ऊँचा होता हुआ और (दिवः)व्यवहारों को (गृणानः) जताता हुआ (प्रियधामा) प्रिय पदवाला (त्वम्) तू (सोमपीतये) ऐश्वर्य की रक्षा के लिये [वा अमृत पीने के लिये] और (स्वस्तये)सुन्दर सत्ता [दशा] के लिये (नः) हम को (शन्तमः) अत्यन्त सुख देनेवाला (भव) हो, (विष्णो) हे विष्णु ! [सर्वव्यापक परमेश्वर] (तव इत्) तेरे ही… [मन्त्र ६]॥१०॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमात्मा अपनी अपारमहिमा से प्राणियों के उनके पुरुषार्थ के अनुसार आय, व्यय और वृद्धिरूप फल देताहुआ अनेक व्यवहारों का उपदेश करता है, हे मनुष्यो ! उसी की उपासना से पुरुषार्थके साथ ऐश्वर्य बढ़ाकर अपनी दशा सुधारते रहो ॥१०॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १०−(त्वम्) (नः) अस्मभ्यम् (इन्द्र) हे परमैश्वर्यवन् जगदीश्वर (ऊतिभिः) रक्षाभिः (शिवाभिः) मङ्गलयुक्ताभिः (शन्तमः) सुखयितृतमः (भव) (आरोहन्) आरूढ उन्नतः सन् (त्रिदिवम्) अ० ९।५।१०। दिवुव्यवहारे-क। त्रयो दिवा आयव्ययवृद्धिरूपा यस्मिंस्तं व्यवहारम् (दिवः)व्यवहारान् (गृणानः) विज्ञापयन्। उपदिशन् (सोमपीतये) ऐश्वर्यरक्षणाय। अमृतपानाय (प्रियधामा) प्रियपदः। प्रियतेजाः (स्वस्तये) शोभनास्तित्वाय। सुदशाप्राप्तये।अन्यत् पूर्ववत् ॥
११ त्वमिन्द्रासिविश्वजित्सर्ववित्पुरुहूतस्त्वमिन्द्र
विश्वास-प्रस्तुतिः ...{Loading}...
त्वमि॑न्द्रासिविश्व॒जित्स॑र्व॒वित्पु॑रुहू॒तस्त्वमि॑न्द्र।
त्वमि॑न्द्रे॒मं सु॒हवं॒स्तोम॒मेर॑यस्व॒ स नो॑ मृड सुम॒तौ ते॑ स्याम॒ तवेद्वि॑ष्णो बहु॒धावी॒र्या᳡णि।
त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो᳡मन् ॥
मूलम् ...{Loading}...
मूलम् (VS)
त्वमि॑न्द्रासिविश्व॒जित्स॑र्व॒वित्पु॑रुहू॒तस्त्वमि॑न्द्र।
त्वमि॑न्द्रे॒मं सु॒हवं॒स्तोम॒मेर॑यस्व॒ स नो॑ मृड सुम॒तौ ते॑ स्याम॒ तवेद्वि॑ष्णो बहु॒धावी॒र्या᳡णि।
त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो᳡मन् ॥
११ त्वमिन्द्रासिविश्वजित्सर्ववित्पुरुहूतस्त्वमिन्द्र ...{Loading}...
Whitney
Translation
- Thou, O Indra, art all-conquering, all-gaining (sarva-víd); much
invoked [art] thou, O Indra; do thou, O Indra, send onward this
well-invoking praise; be thou gracious to us; may we be in thy
favor.—Thine, O Vishṇu etc. etc.
Notes
Ppp. reads in a viśvavit; and instead of our d (= 8 d) it
has śivābhis tanubhir abhi nas sajasva. The verse is a true atidhṛti
by number of syllables, but very irregular in structure (8 + 10: 13 +
11: 34 = 76).
Griffith
Thou art the vanquisher of all, O Indra, omniscient Indra, and invoked of many. Indra, send forth this hymn that fitly lauds thee. Favour us let thy gracious love attend us. Manifold are thy great deeds, thine, O Vishnu.
पदपाठः
त्वम्। इ॒न्द्र॒। अ॒सि॒। वि॒श्व॒ऽजित्। स॒र्व॒ऽजित्। पु॒रु॒ऽहू॒तः। त्वम्। इ॒न्द्र॒। त्वम्। इ॒न्द्र॒। इ॒मम्। सु॒ऽहव॑म्। स्तोम॑म्। आ। ई॒र॒य॒स्व॒। सः। नः॒। मृ॒ड॒। सु॒ऽम॒तौ। ते॒। स्या॒म॒। तव॑। इत्। वि॒ष्णो॒ इति॑। ब॒हु॒ऽधा। वी॒र्या᳡णि। त्वम्। नः॒। पृ॒णी॒हि॒। प॒शुऽभिः॑। वि॒श्वऽरू॑पैः। सु॒ऽधाया॑म्। मा॒। धे॒हि॒। प॒र॒मे। विऽओ॑मन्। १.११।
अधिमन्त्रम् (VC)
- त्र्यवसाना सप्तदातिधृति
- आदित्य
- ब्रह्मा
- अभ्युदयार्थप्रार्थना सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
आयु की बढ़ती के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इन्द्र) हे इन्द्र ! [परम ऐश्वर्यवाले जगदीश्वर] (त्वम्) तू (विश्वजित्) सबका जीतनेवाला, (सर्ववित्)सबका जाननेवाला, (इन्द्र) हे इन्द्र ! [परम ऐश्वर्यवाले जगदीश्वर] (त्वम्) तू (पुरुहूतः) बहुत प्रकार पुकारा गया (असि) है। (इन्द्र) हे इन्द्र ! (त्वम्) तू (इमम्) इस (सुहवम्) अच्छे प्रकार पुकारनेवाली (स्तोमम्) स्तुति को (आ) यथावत् (ईरयस्व) प्राप्त कर, (सः) सो तू (नः) हमें (मृड) सुखी रख, (ते) तेरी (सुमतौ)सुमति [सुन्दर आज्ञा] में (स्याम) हम होवें, (विष्णो) हे विष्णु ! [सर्वव्यापकपरमेश्वर] (तव इत्) तेरे ही…. [मन्त्र ६] ॥११॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो मनुष्य परमेश्वर केगुणों को यथावत् जानकर अपने गुण, कर्म, स्वभाव उत्तम बनाते हैं, वे परमेश्वर केभक्त सदा सुखी रहते हैं ॥११॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ११−(त्वम्) (इन्द्र) (असि) (विश्वजित्) सर्वस्यजेता। वशीकर्ता (सर्ववित्) सर्वज्ञः (पुरुहूतः) बहुप्रकारेणाहूतः (इमम्)क्रियमाणम् (सुहवम्) शोभनाह्वानयुक्तम् (स्तोमम्) स्तवम् (आ) समन्तात् (ईरयस्व)प्राप्नुहि। अन्यत् पूर्ववत्-म० ८ ॥
१२ अदब्धो दिविपृथिव्यामुतासि
विश्वास-प्रस्तुतिः ...{Loading}...
अद॑ब्धो दि॒विपृ॑थि॒व्यामु॒तासि॒ न त॑ आपुर्महि॒मान॑म॒न्तरि॑क्षे।
अ॑दब्धेन॒ ब्रह्म॑णावावृधा॒नः स त्वं न॑ इन्द्र दि॒वि षञ्च्छर्म॑ यच्छ॒ तवेद्वि॑ष्णो बहु॒धावी॒र्या᳡णि।
त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो᳡मन् ॥
मूलम् ...{Loading}...
मूलम् (VS)
अद॑ब्धो दि॒विपृ॑थि॒व्यामु॒तासि॒ न त॑ आपुर्महि॒मान॑म॒न्तरि॑क्षे।
अ॑दब्धेन॒ ब्रह्म॑णावावृधा॒नः स त्वं न॑ इन्द्र दि॒वि षञ्च्छर्म॑ यच्छ॒ तवेद्वि॑ष्णो बहु॒धावी॒र्या᳡णि।
त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो᳡मन् ॥
१२ अदब्धो दिविपृथिव्यामुतासि ...{Loading}...
Whitney
Translation
- Unharmed in the heaven (dív), also on earth, art thou; they have
not attained thy greatness in the atmosphere; increasing with unharmed
worship (bráhman), do thou there, O Indra, being in the heaven
(dív), bestow protection (śárman) on us.—Thine, O Vishṇu etc. etc.
Notes
Ppp. reads divaṣ p- in a. ⌊in d, all of SPP’s authorities give
ṣáṅ or sán: and W’s Collation Book notes nothing to the contrary;
but⌋ the comm. omits the word, as the meter plainly requires. The verse
(11 + 12: 11 + 12: 34 = 80) is by number of syllables an exact kṛti.
Griffith
In heaven and on the earth thou art uninjured, none reach thy greatness in the air’s mid region. Increasing by inviolate devotion as such in heaven grant us pro- tection, Indra. Manifold are thy great deeds, thine, O Vishnu.
पदपाठः
अद॑ब्धः। दि॒वि। पृ॒थि॒व्याम्। उ॒त। अ॒सि॒। न। ते॒। आ॒पुः। म॒हि॒मान॑म्। अ॒न्तरि॑क्षे। अद॑ब्धेन। ब्रह्म॑णा। व॒वृ॒धा॒नः। सः। त्वम्। नः॒। इ॒न्द्र॒। दि॒वि। सन्। शर्म॑। य॒च्छ॒। तव॑। इत्। वि॒ष्णो॒ इति॑। ब॒हु॒ऽधा। वी॒र्या᳡णि। त्वम्। नः॒। पृ॒णी॒हि॒। प॒शुऽभिः॑। वि॒श्वऽरू॑पैः। सु॒ऽधाया॑म्। मा॒। धे॒हि॒। प॒र॒मे। विऽओ॑मन्। १.१२।
अधिमन्त्रम् (VC)
- त्र्यवसाना सप्तदातिकृति
- आदित्य
- ब्रह्मा
- अभ्युदयार्थप्रार्थना सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
आयु की बढ़ती के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे परमात्मन् !] (दिवि) सूर्य [प्रकाशवाले लोक] पर (उत) और (पृथिव्याम्) पृथिवी [प्रकाशरहित लोक]पर (अदब्धः) अखण्ड (असि) है, (ते) तेरी (महिमानम्) महिमा को (अन्तरिक्षे) आकाशमें उन [लोकों और लोकवासियों] ने (न आपुः) नहीं पाया। (अदब्धेन) अखण्ड (ब्रह्मणा) बढ़ते हुए वेदज्ञान से (वावृधानः) अत्यन्त बढ़ता हुआ और (दिवि)प्रत्येक व्यवहार में (सन्) वर्तमान, (सः त्वम्) सो तू (इन्द्र) हे इन्द्र ! [परम ऐश्वर्यवाले जगदीश्वर] (नः) हमें (शर्म) सुख (यच्छ) दे, (विष्णो) हे विष्णु ! [सर्वव्यापक परमेश्वर] (तव इत्) तेरे ही…. [मन्त्र ६] ॥१२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो परमात्मा संसार मेंबड़ों से बड़ा, अनन्त ज्ञानी और प्रत्येक व्यवहार में वर्तमान है, मनुष्य उसीजगदीश्वर की उपासना से वृद्धि करके सुख पावें ॥१२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १२−(अदब्धः) अखण्डः (दिवि)सूर्ये। प्रकाशमानलोके (पृथिव्याम्) भूमौ। प्रकाशरहितलोके (उत) अपि (असि) (न)निषेधे (ते) तव (आपुः) प्राप्तवन्तस्ते लोका लोकिनश्च (महिमानम्) महत्त्वम् (अन्तरिक्षे) आकाशे (अदब्धे) अखण्डेन (ब्रह्मणा) प्रवृद्धेन वेदज्ञानेन (वावृधानः) भृशं वर्धमानः (सः) तादृशः (त्वम्) (नः) अस्मभ्यम् (इन्द्र) (दिवि)व्यवहारे (सन्) वर्तमानः (शर्म) सुखम् (यच्छ) देहि। अन्यत् पूर्ववत् ॥
१३ या त
विश्वास-प्रस्तुतिः ...{Loading}...
या त॑ इन्द्रत॒नूर॒प्सु या पृ॑थि॒व्यां यान्तर॒ग्नौ या त॑ इन्द्र॒ पव॑माने स्व॒र्विदि॑।
यये॑न्द्र त॒न्वा॒३॒॑न्तरि॑क्षं व्यापि॒थ तया॑ न इन्द्र त॒न्वा॒३॒॑ शर्म॒ यच्छ॒तवेद्वि॑ष्णो बहु॒धावी॒र्या᳡णि।
त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैःसु॒धायां॑ मा धेहि पर॒मे व्यो᳡मन् ॥
मूलम् ...{Loading}...
मूलम् (VS)
या त॑ इन्द्रत॒नूर॒प्सु या पृ॑थि॒व्यां यान्तर॒ग्नौ या त॑ इन्द्र॒ पव॑माने स्व॒र्विदि॑।
यये॑न्द्र त॒न्वा॒३॒॑न्तरि॑क्षं व्यापि॒थ तया॑ न इन्द्र त॒न्वा॒३॒॑ शर्म॒ यच्छ॒तवेद्वि॑ष्णो बहु॒धावी॒र्या᳡णि।
त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैःसु॒धायां॑ मा धेहि पर॒मे व्यो᳡मन् ॥
१३ या त ...{Loading}...
Whitney
Translation
- What body of thine, O Indra, is in the waters, what on the earth,
what within the fire; what of thine, O Indra, is in the heaven-gaining
(svarvíd) purifying one (pávamāna); with what body, O Indra, thou
didst permeate (vi-āp) the atmosphere—with that body, O Indra, bestow
thou protection upon us.—Thine, O Vishṇu etc. etc.
Notes
In nearly all our mss. (all save D. and R.p.m.) vyāpitha (p.
vi॰āpitha) is most strangely left unaccented, and the reading was in
our text emended to vyā́pitha, in accordance with the invariable
accentuation of such forms in RV. and AV. elsewhere. But a minority of
SPP’s authorities are reported by him as accenting vyāpithá, and he
accordingly prints vyāpithá in his edition (our D.R.p.m. have the
same). The ‘purifying one’ is doubtless here the wind (vāyu: so
comm.). The verse (12 + 16: 12 + 12: 34 = 86) counts two more syllables
than a proper prakṛti.
Griffith
Grant us protection, Indra, with that body of thine that is on earth, in fire, in waters, That dwells within light-finding Pavamana, wherewith thou hast pervaded air’s mid region. Manifold are thy great deeds, thine, O Vishnu.
पदपाठः
या। ते॒। इ॒न्द्र॒। त॒नूः। अ॒प्ऽसु। या। पृ॒थि॒व्याम्। या। अ॒न्तः। अ॒ग्नौ। या। ते॒। इ॒न्द्र॒। पव॑माने। स्वः॒ऽविदि॑। यया॑। इ॒न्द्र॒। त॒न्वा᳡। अ॒न्तरि॑क्षम्। वि॒ऽआ॒पि॒थ। तया॑। नः॒। इ॒न्द्र॒। त॒न्वा᳡। शर्म॑। य॒च्छ॒। तव॑। इत्। वि॒ष्णो॒ इति॑। ब॒हु॒ऽधा। वी॒र्या᳡णि। त्वम्। नः॒। पृ॒णी॒हि॒। प॒शुऽभिः॑। वि॒श्वऽरू॑पैः। सु॒ऽधाया॑म्। मा॒। धे॒हि॒। प॒र॒मे। विऽओ॑मन्। १.१३।
अधिमन्त्रम् (VC)
- त्र्यवसाना सप्तदा प्रकृति
- आदित्य
- ब्रह्मा
- अभ्युदयार्थप्रार्थना सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
आयु की बढ़ती के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इन्द्र) हे इन्द्र ! [परम ऐश्वर्यवाले जगदीश्वर] (या) जो (ते) तेरी (तनूः) उपकार शक्ति (अप्सु) जलमें और (या) जो (पृथिव्याम्) पृथिवी में है, (इन्द्र) हे इन्द्र ! (या) जो (ते)तेरी [उपकार शक्ति] (अग्नौ अन्तः) अग्नि के भीतर और (या) जो (स्वर्विदि) सुखपहुँचानेवाले (पवमाने) शुद्ध करनेवाले पवन में है। (इन्द्र) हे इन्द्र ! (यया)जिस (तन्वा) उपकार शक्ति से (अन्तरिक्षम्) आकाश में (व्यापिथ) तू व्यापा है, (इन्द्र) हे इन्द्र ! (तया) (तन्वा) उपकार शक्ति से (नः) हमें (शर्म) सुख (यच्छ)दे, (विष्णो) हे विष्णु ! [सर्वव्यापक परमेश्वर] (तव इत्) तेरे ही… [मन्त्र ६]॥१३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमात्मा ने पृथिवीआदि पाँच तत्त्वों में अनन्त उपकार शक्ति दी है, मनुष्य उन तत्त्वों के विज्ञानसे उपकार लेकर सुख प्राप्त करें ॥१३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १३−(या) (ते) तव (तनूः) कृषिचमितनि०। उ०१।८०। तन उपकारे-ऊ प्रत्ययः। उपकारशक्तिः (अप्सु) उदकेषु (पृथिव्याम्) भूमौ (अन्तः) मध्ये (अग्नौ) (पवमाने) संशोधके पवने (स्वर्विदि) सुखप्रापके (यया) (तन्वा) उपकारशक्त्या (अन्तरिक्षम्) आकाशम् (व्यापिथ) त्वं व्याप्तवानसि (तया) (नः) अस्मभ्यम् (तन्वा) उपकारशक्त्या (शर्म) सुखम् (यच्छ) देहि। अन्यत् पूर्ववत्॥
१४ त्वामिन्द्रब्रह्मणा वर्धयन्तः
विश्वास-प्रस्तुतिः ...{Loading}...
त्वामि॑न्द्र॒ब्रह्म॑णा व॒र्धय॑न्तः स॒त्त्रं नि षे॑दु॒रृष॑यो॒ नाध॑माना॒स्तवेद्वि॑ष्णोबहु॒धावी॒र्या᳡णि।
त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहिपर॒मे व्यो᳡मन् ॥
मूलम् ...{Loading}...
मूलम् (VS)
त्वामि॑न्द्र॒ब्रह्म॑णा व॒र्धय॑न्तः स॒त्त्रं नि षे॑दु॒रृष॑यो॒ नाध॑माना॒स्तवेद्वि॑ष्णोबहु॒धावी॒र्या᳡णि।
त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहिपर॒मे व्यो᳡मन् ॥
१४ त्वामिन्द्रब्रह्मणा वर्धयन्तः ...{Loading}...
Whitney
Translation
- Increasing thee, O Indra, with worship (bráhman), the imploring
seers have sat down [for] the session (sattrá).—Thine, O Vishṇu etc.
etc.
Notes
The verse (11 + 12: 34 = 57) has one more syllable than a regular
śakvarī. ⌊Verses 13 and 14, as was noted above, are wanting in Ppp.⌋
Griffith
Indra, exalting thee with prayer, imploring, Rishis have sat them down in holy Session. Manifold are thy great deeds, thine, O Vishnu,
पदपाठः
त्वाम्। इ॒न्द्र॒। ब्रह्म॑णा। व॒र्धय॑न्तः। स॒त्त्रम्। नि। से॒दुः॒। ऋष॑यः। नाध॑मानाः। तव॑। इत्। वि॒ष्णो॒ इति॑। ब॒हु॒ऽधा। वी॒र्या᳡णि। त्वम्। नः॒। पृ॒णी॒हि॒। प॒शुऽभिः॑। वि॒श्वऽरू॑पैः। सु॒ऽधाया॑म्। मा॒। धे॒हि॒। प॒र॒मे। विऽओ॒मन्। १.१४।
अधिमन्त्रम् (VC)
- पञ्चपदा शक्वरी
- आदित्य
- ब्रह्मा
- अभ्युदयार्थप्रार्थना सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
आयु की बढ़ती के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इन्द्र) हे इन्द्र ! [परम ऐश्वर्यवाले जगदीश्वर] (ब्रह्मणा) बढ़े हुए वेदज्ञान से (त्वाम्) तुझे (वर्धयन्तः) बढ़ाते हुए, (नाधमानाः) [मोक्षसुख] माँगते हुए (ऋषयः) ऋषि [वेदज्ञाता] लोग (सत्त्रम्) बैठक [वा यज्ञ] में (निषेदुः) बैठे हैं, (विष्णो) हेविष्णु ! [सर्वव्यापक परमेश्वर] (तव इत्) तेरे ही… [मन्त्र ६] ॥१४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे ऋषि लोग वेदज्ञान द्वारा जगदीश्वर की महिमा के ज्ञान से उन्नति करके संसार को सुख पहुँचातेहैं, वैसे ही सब मनुष्य परस्पर उपकार करें ॥१४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १४−(त्वाम्) परमात्मानम् (इन्द्र) (ब्रह्मणा) प्रवृद्धेन वेदज्ञानेन (वर्धयन्तः) उन्नयन्तः। स्तुवन्त इत्यर्थः (सत्त्रम्) षद्लृ विशरणगत्यवसादनेषु-त्रल्। स्थानम्। यज्ञम् (निषेदुः) निषण्णानियमेन स्थिता बभूवुः (ऋषयः) वेदवेत्तारः (नाधमानाः) मोक्षं याचमानाः। अन्यत्पूर्ववत् ॥
१५ त्वं तृतम्
विश्वास-प्रस्तुतिः ...{Loading}...
त्वं तृ॒तं त्वंपर्ये॒ष्युत्सं॑ स॒हस्र॑धारं वि॒दथं॑ स्व॒र्विदं॒ तवेद्वि॑ष्णो बहु॒धावी॒र्या᳡णि।
त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मेव्यो᳡मन् ॥
मूलम् ...{Loading}...
मूलम् (VS)
त्वं तृ॒तं त्वंपर्ये॒ष्युत्सं॑ स॒हस्र॑धारं वि॒दथं॑ स्व॒र्विदं॒ तवेद्वि॑ष्णो बहु॒धावी॒र्या᳡णि।
त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मेव्यो᳡मन् ॥
१५ त्वं तृतम् ...{Loading}...
Whitney
Translation
- Thou goest about Tṛita (?), thou about the fountain of a thousand
streams, the heaven-gaining council.—Thine, O Vishṇu etc. etc.
Notes
All the mss., and hence both editions, read tṛtám in a; but the
ms. of the comm. has tritam, and we cannot well believe that the
latter is not the true reading; though the sense of the whole verse is
extremely obscure. The comm. explains tritam mysteriously, as either
vistīrṇam antarikṣam or meghāir āvṛtam udakam. Vidatha, he says, =
yajña. The verse is capable of being read as 56 syllables. Ppp. puts
it after our verse 17.
Griffith
Round Trita, round the spring with thousand currents thou goest, round the light-finding assembly. Manifold are thy great deeds, thine, O Vishnu.
पदपाठः
त्वम्। तृ॒तम्। त्वम्। परि॑। ए॒षि॒। उत्स॑म्। स॒हस्र॑ऽधारम्। वि॒दथ॑म्। स्वः॒ऽविद॑म्। तव॑। इत्। वि॒ष्णो॒ इति॑। ब॒हु॒ऽधा। वी॒र्या᳡णि। त्वम्। नः॒। पृ॒णी॒हि॒। प॒शुऽभिः॑। वि॒श्वऽरू॑पैः। सु॒ऽधाया॑म्। मा॒। धे॒हि॒। प॒र॒मे। विऽओ॑मन्। १.१५।
अधिमन्त्रम् (VC)
- पञ्चपदा शक्वरी
- आदित्य
- ब्रह्मा
- अभ्युदयार्थप्रार्थना सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
आयु की बढ़ती के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे परमेश्वर !] (त्वम्) तू (तृतम्=त्रितम्) तीनों [कालों] के बीच फैले हुए [जगत्] में, (त्वम्) तू (सहस्रधारम्) सहस्रों धाराओंवाले (उत्सम्) स्रोते, [अर्थात्] (स्वर्विदम्) सुख पहुँचानेवाले (विदथम्) विज्ञान समाज में (परि) सब ओर से (एषि)व्यापक है, (विष्णो) हे विष्णु ! [सर्वव्यापक परमेश्वर] (तव इत्) तेरे ही… [मन्त्र ६] ॥१५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो परमात्मा सर्वदा सबसंसार में व्यापक रहकर विद्वानों की उन्नति करता है, हम सब उसी की उपासना सेविद्वान् होकर उन्नति करें ॥१५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १५−(त्वम्) (तृतम्) सम्प्रसारणं छान्दसम्। अ०५।१।१। त्रि+तनु विस्तारे-ड। त्रिषु कालेषु विस्तीर्णं जगत् (त्वम्) (परि) सर्वतः (एषि) व्याप्नोषि (उत्सम्) उन्दिगुधिकुषिभ्यश्च। उ० ३।६८। उन्दी क्लेदने-सप्रत्ययः। जलस्रवणस्थानम् (सहस्रधारम्) बहुधारायुक्तम् (विदथम्) विज्ञानसमाजम् (स्वर्विदम्) सुखस्य लम्भयितारम्। अन्यत् पूर्ववत् ॥
१६ त्वं रक्षसेप्रदिशश्चतस्रस्त्वम्
विश्वास-प्रस्तुतिः ...{Loading}...
त्वं र॑क्षसेप्र॒दिश॒श्चत॑स्र॒स्त्वं शो॒चिषा॒ नभ॑सी॒ वि भा॑सि।
त्वमि॒मा विश्वा॒ भुव॒नानु॑तिष्ठस ऋ॒तस्य॒ पन्था॒मन्वे॑षि वि॒द्वांस्तवेद्वि॑ष्णो बहु॒धावी॒र्या᳡णि।
त्वंनः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो᳡मन् ॥
मूलम् ...{Loading}...
मूलम् (VS)
त्वं र॑क्षसेप्र॒दिश॒श्चत॑स्र॒स्त्वं शो॒चिषा॒ नभ॑सी॒ वि भा॑सि।
त्वमि॒मा विश्वा॒ भुव॒नानु॑तिष्ठस ऋ॒तस्य॒ पन्था॒मन्वे॑षि वि॒द्वांस्तवेद्वि॑ष्णो बहु॒धावी॒र्या᳡णि।
त्वंनः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो᳡मन् ॥
१६ त्वं रक्षसेप्रदिशश्चतस्रस्त्वम् ...{Loading}...
Whitney
Translation
- Thou defendest the four directions; thou shinest abroad with
brightness (śocis) unto the two firmaments (nábhas); thou pursuest
(anusthā) all these beings; thou, knowing, followest (anu-i) the way
of righteousness.—Thine, O Vishṇu etc. etc.
Notes
The saṁhitā-mss. read vidvā́ṅs távé ’d between verse and refrain. The
whole (11 + 11: 12 + 11: 34 = 79) reads naturally as three more
syllables than belong to an atidhṛti.
Griffith
Thou guardest well the four celestial regions, pervading heaven, and earth with light and splendour. Thou givest help to all these living creatures, and, knowing,. followest the path of Order. Manifold are thy great deed, thine, O Vishnu.
पदपाठः
त्वम्। र॒क्ष॒से॒। प्र॒ऽदिशः॑। चत॑स्रः। त्वम्। शो॒चिषा॑। नभ॑सी॒ इति॑। वि। भा॒सि॒। त्वम्। इ॒मा। विश्वा॑। भुव॑ना। अनु॑। ति॒ष्ठ॒से॒। ऋ॒तस्य॑। पन्था॑म्। अनु॑। ए॒षि॒। वि॒द्वान्। तव॑। इत्। वि॒ष्णो॒ इति॑। ब॒हु॒ऽधा। वी॒र्या᳡णि। त्वम्। नः॒। पृ॒णी॒हि॒। प॒शुऽभिः॑। वि॒श्वऽरू॑पैः। सु॒ऽधाया॑म्। मा॒। धे॒हि॒। प॒र॒मे। विऽओ॑मन्। १.१६।
अधिमन्त्रम् (VC)
- त्र्यवसाना सप्तदातिधृति
- आदित्य
- ब्रह्मा
- अभ्युदयार्थप्रार्थना सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
आयु की बढ़ती के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे परमेश्वर !] (त्वम्) तू (चतस्रः) चारों (प्रदिशः) बड़ी दिशाओं की (रक्षसे) रक्षा करता है, (त्वम्) तू (शोचिषा) प्रकाश से (नभसी) सूर्य और पृथिवी में (वि) विविध प्रकार (भासि) चमकता है। (त्वम्) तू (इमा) इन (विश्वा) सब (भुवना अनु) भुवनों [लोकों]में (तिष्ठसे) ठहरता है, और (विद्वान्) जानता हुआ तू (ऋतस्य) सत्यधर्म के (पन्थाम्) मार्ग पर (अनु) लगातार (एषि) चलता है, (विष्णो) हे विष्णु ! [सर्वव्यापक परमेश्वर] (तव इत्) तेरे ही… [मन्त्र ६] ॥१६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमात्मा सब दिशाओंमें हमारी रक्षा करता है, सूर्य पृथिवी आदि लोकों में प्रकाश पहुँचाकर सबकाधारण करता है और सदा सत्य नियम पर चलता है, तुम उसी की आराधना से धर्मपथ पर चलकर अपनी उन्नति करो ॥१६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १६−(त्वम्) (रक्षसे) रक्षसि। पालयसि (प्रदिशः) प्रकृष्टादिशाः (चतस्रः) चतुःसंख्याकाः (त्वम्) (शोचिषा) प्रकाशेन (नभसी) सुपां सुलुक्०।पा० ७।१।३९। पूर्वसवर्णदीर्घः। ईदूतौ च सप्तम्यर्थे। पा० १।१।१९। इति प्रगृह्यम्।नभस्योर्द्यावापृथिव्योर्मध्ये (वि) विविधम् (भासि) दीप्यसे (त्वम्) (इमा)दृश्यमानानि (विश्वा) सर्वाणि (भुवना) लोकान् (अनु) प्रति (तिष्ठसे) वर्त्तसे (ऋतस्य) सत्यधर्मस्य (पन्थाम्) मार्गम् (अनु) निरन्तरम् (एषि) गच्छसि (विद्वान्)जानन् सन्। अन्यत् पूर्ववत् ॥
१७ पञ्चभिःपराङ् तपस्येकयार्वाङशस्तिमेषि
विश्वास-प्रस्तुतिः ...{Loading}...
प॒ञ्चभिः॒परा॑ङ् तप॒स्येक॑या॒र्वाङश॑स्तिमेषि सु॒दिने॒ बाध॑मान॒स्तवेद्वि॑ष्णो बहु॒धावी॒र्या᳡णि।
त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मेव्यो᳡मन् ॥
मूलम् ...{Loading}...
मूलम् (VS)
प॒ञ्चभिः॒परा॑ङ् तप॒स्येक॑या॒र्वाङश॑स्तिमेषि सु॒दिने॒ बाध॑मान॒स्तवेद्वि॑ष्णो बहु॒धावी॒र्या᳡णि।
त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मेव्यो᳡मन् ॥
१७ पञ्चभिःपराङ् तपस्येकयार्वाङशस्तिमेषि ...{Loading}...
Whitney
Translation
- With five thou heatest upward (párān̄), with one hitherward; thou
goest driving off the imprecation in good weather (sudína).—Thine, O
Vishṇu etc. etc.
Notes
The comm. supplies, as is natural, dīdhiti or marīci ‘ray’ for the
missing noun, and explains the five as required in order to illuminate
so many worlds beyond the sun. But Ppp. reads instead saptabhiṣ p-
‘with seven.’ ⌊With reference to the rays, Griffith (note to xi. 1. 36)
cites Mahīdhara as quoted by Eggeling on śB. i. 9. 3¹⁶.⌋ The comm. has
the bad reading nādhamānas for bādh-. We have to resolve a saṁdhi
in a in order to make 58 syllables in the verse.
Griffith
With five thou sendest heat: with one removing the curse thou comest in bright sunshine hither. Manifold are thy great deeds, thine, O Vishnu.
पदपाठः
प॒ञ्चऽभिः॑। परा॑ङ्। त॒प॒सि॒। एक॑या। अ॒वाङ्। अश॑स्तिम्। ए॒षि॒। सु॒ऽदिने॑। बाध॑मानः। तव॑। इत्। वि॒ष्णो॒ इति॑। ब॒हु॒ऽधा। वी॒र्या᳡णि। त्वम्। नः॒। पृ॒णी॒हि॒। प॒शुऽभिः॑। वि॒श्वऽरू॑पैः। सु॒ऽधाया॑म्। मा॒। धे॒हि॒। प॒र॒मे। विऽओ॑मन्। १.१७।
अधिमन्त्रम् (VC)
- पञ्चपदा विराट् अतिशक्वरी
- आदित्य
- ब्रह्मा
- अभ्युदयार्थप्रार्थना सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
आयु की बढ़ती के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे परमेश्वर !] (पञ्चभिः) पाँच [दिशाओं] के साथ और (एकया) एक [दिशा] के साथ [अर्थात् छह दिशाओंके साथ] (पराङ्) दूरवर्ती और (अर्वाङ्) समीपवर्ती होकर (तपसि) तू प्रतापी [ऐश्वर्यवान्] होता है, और (अशस्तिम्) अपकीर्ति को (बाधमानः) हटाता हुआ (सुदिने)अच्छे दिन [निर्मल प्रकाश] में (एषि) चलता रहता है, (विष्णो) हे विष्णु ! [सर्वव्यापक परमेश्वर] (तव इत्) तेरे ही… [मन्त्र ६] ॥१७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमात्मा पूर्व, दक्षिण, पश्चिम, उत्तर, नीची, ऊँची दिशाओं में उनका स्वामी होकर सब विघ्नों कोहटाकर व्याप रहा है, उसी का आश्रय लेकर तुम आगे बढ़ो ॥१७॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १७−(पञ्चभिः)पञ्चभिर्दिग्भिः (पराङ्) दूरगतः सन् (तपसि) तप ऐश्वर्ये। ईशिषे (एकया) एकया दिशाच (अर्वाङ्) समीपवर्ती सन् (अशस्तिम्) अपकीर्त्तिम् (एषि) गच्छसि (सुदिने)नीहारमेघाद्युपद्रवरहिते दिवसे। स्वच्छप्रकाशे (बाधमानः) निवारयन्। अन्यत्पूर्ववत् ॥
१८ त्वमिन्द्रस्त्वं महेन्द्रस्त्वम्
विश्वास-प्रस्तुतिः ...{Loading}...
त्वमिन्द्र॒स्त्वं म॑हे॒न्द्रस्त्वं लो॒कस्त्वं प्र॒जाप॑तिः।
तुभ्यं॑ य॒ज्ञो विता॑यते॒ तुभ्यं॑ जुह्वति॒ जुह्व॑त॒स्तवेद्वि॑ष्णो बहु॒धावी॒र्या᳡णि।
त्वं नः॑पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो᳡मन् ॥
मूलम् ...{Loading}...
मूलम् (VS)
त्वमिन्द्र॒स्त्वं म॑हे॒न्द्रस्त्वं लो॒कस्त्वं प्र॒जाप॑तिः।
तुभ्यं॑ य॒ज्ञो विता॑यते॒ तुभ्यं॑ जुह्वति॒ जुह्व॑त॒स्तवेद्वि॑ष्णो बहु॒धावी॒र्या᳡णि।
त्वं नः॑पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो᳡मन् ॥
१८ त्वमिन्द्रस्त्वं महेन्द्रस्त्वम् ...{Loading}...
Whitney
Translation
- Thou art Indra, thou great Indra, thou the world, thou Prajāpati;
for thee the sacrifice is extended; to thee the offerers make
oblation.—Thine, O Vishṇu etc. etc.
Notes
Ppp. reads viṣṇus for lokas in b, and, in c yajāyate for
vi tāyate. Our Bp.P.M.W. T.R.p.m. also have jāyate for tāyate. To
make the verse only bhurig aṣṭi (65 syll.), we have to read the first
pāda as seven syllables, though it easily makes eight. In Vāit. 3. 3 the
verse, with vi. 5. 2, is made to accompany a sāṁnāyya offering to
Indra, in the darśapūrṇamāsa ceremony. In our edition, the ṁ of
tváṁ before lokás is lost in printing.
Griffith
Indra art thou, Mahendra thou, thou art the world, the Lord of Life. To thee is sacrifice performed: worshippers offer gifts to thee. Manifold are thy great deeds, thine, O Vishnu.
पदपाठः
त्वम्। इन्द्रः॑। त्वम्। म॒हा॒ऽइ॒न्द्रः। त्वम्। लो॒कः। त्वम्। प्र॒जाऽप॑तिः। तुभ्य॑म्। य॒ज्ञः। वि। ता॒य॒ते॒। तुभ्य॑म्। जु॒ह्व॒ति॒। जुह्व॑तः। तव॑। इत्। वि॒ष्णो॒ इति॑। ब॒हु॒ऽधा। वी॒र्या᳡णि। त्वम्। नः॒। पृ॒णी॒हि॒। प॒शुऽभिः॑। वि॒श्वऽरू॑पैः। सु॒ऽधाया॑म्। मा॒। धे॒हि॒। प॒र॒मे। विऽओ॑मन्। १.१८।
अधिमन्त्रम् (VC)
- त्र्यवसाना सप्तपदा भुरिक् अष्टि
- आदित्य
- ब्रह्मा
- अभ्युदयार्थप्रार्थना सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
आयु की बढ़ती के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे परमेश्वर !] (त्वम्) तू (इन्द्रः) इन्द्र [परम ऐश्वर्यवाला], (त्वम्) तू (महेन्द्रः)महेन्द्र [बड़ों में परम ऐश्वर्यवाला], (त्वम्) तू (लोकः) लोकपति [संसार कास्वामी] और (त्वम्) तू (प्रजापतिः) प्रजापति [प्राणियों का रक्षक] है। (तुभ्यम्)तेरे लिये [तेरी आज्ञा पालने के लिये] (यज्ञः) यज्ञ [श्रेष्ठ व्यवहार] (वितायते) विविध फैलाया जाता है, (तुभ्यम्) तेरे लिये (जुह्वतः) होम [हवन, दान आदि]करते हुए पुरुष (जुह्वति) होम [हवन, दान आदि] करते हैं, (विष्णो) हे विष्णु ! [सर्वव्यापक परमेश्वर] (तव इत्) तेरे ही.. [मन्त्र ६] ॥१८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमेश्वर सबका स्वामी, सबका रक्षक और सबको नियम में रखनेवाला है, उसकी आज्ञा पालने से तुम अपनी उन्नतिकरो ॥१८॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १८−(त्वम्) (इन्द्रः) परमैश्वर्यवान् (महेन्द्रः) महत्सु परमैश्वर्यवान् (लोकः) अर्शआद्यच्। लोकपतिः (प्रजापतिः) प्राणिनां रक्षकः (तुभ्यम्) तवाज्ञापालनाय (यज्ञः) श्रेष्ठव्यवहारः (वि) विविधम् (तायते) विस्तार्यते (जुह्वति) होमंहवनदानादिकं कुर्वन्ति (जुह्वतः) होमं हवनदानादिकं कुर्वन्तः। अन्यत् पूर्ववत् ॥
१९ असतिसत्प्रतिष्ठितं सति
विश्वास-प्रस्तुतिः ...{Loading}...
अस॑ति॒सत्प्रति॑ष्ठितं स॒ति भू॒तं प्रति॑ष्ठितम्।
भू॒तं ह॒ भव्य॒ आहि॑तं॒ भव्यं॑भू॒ते प्रति॑ष्ठितं॒ तवेद्वि॑ष्णो बहु॒धावी॒र्या᳡णि।
त्वं नः॑ पृणीहिप॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो᳡मन् ॥
मूलम् ...{Loading}...
मूलम् (VS)
अस॑ति॒सत्प्रति॑ष्ठितं स॒ति भू॒तं प्रति॑ष्ठितम्।
भू॒तं ह॒ भव्य॒ आहि॑तं॒ भव्यं॑भू॒ते प्रति॑ष्ठितं॒ तवेद्वि॑ष्णो बहु॒धावी॒र्या᳡णि।
त्वं नः॑ पृणीहिप॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो᳡मन् ॥
१९ असतिसत्प्रतिष्ठितं सति ...{Loading}...
Whitney
Translation
- In the non-existent is the existent made firm; in the existent is
being (bhūtá) made firm; being is set in what is to be; what is to be
is made firm in being. Thine, O Vishṇu etc. etc.
Notes
Ppp. combines bhavyā ”hitam ⌊double sandhi after -e as at ix. 1. 14⌋
in c, and has samāhitam for pratiṣṭhitam in d. The verse,
like 6 and 7, lacks two syllables of a full atyaṣṭi; ⌊but see note to
vs. 7 and p. 806, ¶ 6, note 3, above⌋.
Griffith
What is based on what is not: the present lies on that which is.. Present on future is imposed and future on the present based. Manifold are thy great deeds, thine, O Vishnu. Sate us with cattle of all varied colour. Set me in happiness, in loftiest heaven.
पदपाठः
अस॑ति। सत्। प्रति॑ऽस्थितम्। स॒ति। भू॒तम्। प्रति॑ऽस्थितम्। भू॒तम्। ह॒। भव्ये॑। आऽहि॑तम्। भव्य॑म्। भू॒ते। प्रति॑ऽस्थितम्। तव॑। इत्। वि॒ष्णो॒ इति॑। ब॒हु॒ऽधा। वी॒र्या᳡णि। त्वम्। नः॒। पृ॒णी॒हि॒। प॒शुऽभिः॑। वि॒श्वऽरू॑पैः। सु॒ऽधाया॑म्। मा॒। धे॒हि॒। प॒र॒मे। विऽओ॑मन्। १.१९।
अधिमन्त्रम् (VC)
- त्र्यवसाना सप्तदात्यष्टि
- आदित्य
- ब्रह्मा
- अभ्युदयार्थप्रार्थना सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
आयु की बढ़ती के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (असति) अनित्य [कार्य]में (सत्) नित्य वर्त्तमान [आदिकारण ब्रह्म] (प्रतिष्ठितम्) ठहरा हुआ है, और (सति) नित्य [ब्रह्म] में (भूतम्) सत्तावाला जगत् [अथवा पृथिवी आदि भूतपञ्चक] (प्रतिष्ठितम्) ठहरा हुआ है। (भूतम्) बीता हुआ (भव्ये) होनेवाले में (ह) निश्चयकरके (आहितम्) रक्खा हुआ है, और (भव्यम्) होनेवाला (भूते) बीते हुए में (प्रतिष्ठितम्) ठहरा हुआ है, (विष्णो) हे विष्णु ! [सर्वव्यापक परमेश्वर] (तवइत्) तेरे ही (वीर्याणि) वीरकर्म [पराक्रम] (बहुधा) अनेक प्रकार हैं। (त्वम्) तू (नः) हमें (विश्वरूपैः) सब रूपवाले (पशुभिः) प्राणियों से (पृणीहि) भरपूर कर, (मा) मुझे (परमे) सबसे ऊँचे (व्योमन्) विशेष रक्षापद में (सुधायाम्) पूरी पोषणशक्ति के बीच (धेहि) रख ॥१९॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो ओं तत्सत् परमात्माअपनी महिमा से सबका आदि कारण होकर सबके भीतर और बाहिर और भूत, भविष्यत् औरवर्त्तमान में एकरस व्यापकर सब ब्रह्माण्ड को थाँभे है, हम सब उसकी ही उपासनाकरके सुखी होवें ॥१९॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १९−(असति) अस सत्तायाम्-शतृ। अनित्ये कार्ये (सत्)नित्यमादिकारणं परब्रह्म-ओंतत्सदिति निर्देशात् (प्रतिष्ठितम्) प्रतीत्यास्थितम् (सति) नित्ये ब्रह्मणि (भूतम्) सत्तायुक्तं जगत्। पृथिव्यादिभूतपञ्चकम्(प्रतिष्ठितम्) (भूतम्) अतीतम् (ह) निश्चयेन (भव्ये) भविष्यति (आहितम्)स्थापितम् (भव्यम्) भविष्यत् (भूते) अतीते। अन्यत् पूर्ववत् ॥
२० शुक्रोऽसिभ्राजोऽसि स
विश्वास-प्रस्तुतिः ...{Loading}...
शु॒क्रोऽसि॑भ्रा॒जोऽसि॑।
स यथा॒ त्वं भ्राज॑ता भ्रा॒जोऽस्ये॒वाहं भ्राज॑ता भ्राज्यासम्॥
मूलम् ...{Loading}...
मूलम् (VS)
शु॒क्रोऽसि॑भ्रा॒जोऽसि॑।
स यथा॒ त्वं भ्राज॑ता भ्रा॒जोऽस्ये॒वाहं भ्राज॑ता भ्राज्यासम्॥
२० शुक्रोऽसिभ्राजोऽसि स ...{Loading}...
Whitney
Translation
- Brilliant (śukrá) art thou; shiny art thou; as thou art shiny by
the shining one (bhrā́jant), so may I by the shining one shine.
Notes
The Ppp. text of this verse is in confusion. Our P.M.I.T. combine
(second time) bhrājò ‘si, as if we had here, as the first time, asi
(instead of ási). The first pāda is the same with the beginning of ii.
11. 5. MS. iv. 9. 5 has passages resembling this verse and the next.
This prose bit is a queer kakubh: ⌊the kakubh calls for 8 + 12 + 8 =
28; and this may be read as 8 + 11 + 9⌋.
Griffith
Bright art thou, and refulgent: as thou shinest with splendour so I fain would shine with splendour.
पदपाठः
शु॒क्रः। अ॒सि॒। भ्रा॒जः। अ॒सि॒। सः। यथा॑। त्वम्। भ्राज॑ता। भ्रा॒जः। अ॒सि॒। ए॒व। अ॒हम्। भ्राज॑ता। भ्रा॒ज्या॒स॒म्। १.२०।
अधिमन्त्रम् (VC)
- ककुप् उष्णिक्
- आदित्य
- ब्रह्मा
- अभ्युदयार्थप्रार्थना सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
आयु की बढ़ती के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे परमेश्वर !] तू (शुक्रः) शुद्ध [स्वच्छ निर्मल] (असि) है, तू (भ्राजः) प्रकाशमान (असि) है। (सःत्वम्) सो तू (यथा) जैसे (भ्राजता) प्रकाशमान स्वरूप के साथ (भ्राजः) प्रकाशमान (असि) है, (एव) वैसे ही (अहम्) मैं (भ्राजता) प्रकाशमान स्वरूप के साथ (भ्राज्यासम्) प्रकाशमान रहूँ ॥२०॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जगदीश्वर के प्रकाशस्वरूप का ध्यान करके मनुष्य विद्या आदि उत्तम गुणों से संसार में तेजस्वी होवें॥२०॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २०−(शुक्रः) शुक्लः। शुद्धः (असि) (भ्राजः) भ्राजृ दीप्तौ-पचाद्यच्।प्रकाशमानः (असि) (सः) तादृशः (यथा) येन प्रकारेण (त्वम्) (भ्राजता) प्रकाशमानेनस्वरूपेण (भ्राजः) प्रकाशमानः (असि) (एवम्) (अहम्) उपासकः (भ्राजता) दीप्यमानेनस्वरूपेण (भ्राज्यासम्) दीपिषीय ॥
२१ रुचिरसि रोचोऽसि
विश्वास-प्रस्तुतिः ...{Loading}...
रुचि॑रसि रो॒चोऽसि॑।
स यथा॒ त्वं रुच्या॑ रो॒चोऽस्ये॒वाहं प॒शुभि॑श्च ब्राह्मणवर्च॒सेन॑ चरुचिषीय ॥
मूलम् ...{Loading}...
मूलम् (VS)
रुचि॑रसि रो॒चोऽसि॑।
स यथा॒ त्वं रुच्या॑ रो॒चोऽस्ये॒वाहं प॒शुभि॑श्च ब्राह्मणवर्च॒सेन॑ चरुचिषीय ॥
२१ रुचिरसि रोचोऽसि ...{Loading}...
Whitney
Translation
- Brightness art thou, bright art thou; as thou by brightness art
bright, so may I by both cattle and Brahman-splendor be bright (ruc).
Notes
Our P.M.T. have again (second time) rocò ‘si; ⌊and one of SPP’s
pada-mss. has correspondingly asi without accent⌋. The MS. version
is in some respects better: rucír asi rucò (or rocyò) ‘si sá yáthā
tváṁ rucyā́ rócasa evám aháṁ rucyā́ rociṣīya. Ppp. also gives rociṣīya.
⌊For ruciṣīya or roc-, see Gram. § 907.⌋ The metrical definition
of the Anukr. is absurd, the “verse” being prose, and having only three
possible divisions; it can be made 36 syllables by reading roco asi
either in a or in b. It is used in Vāit. 14. 2, in the
agniṣṭoma ceremony.
Griffith
Lustre art thou, illuming: as thou glowest with lustre so I too would shine with cattle, with all the lustre of a Brahman’s station.
पदपाठः
रुचिः॑। अ॒सि॒। रो॒चः। अ॒सि॒। सः। यथा॑। त्वम्। रुच्या॑। रो॒चः। असि॑। ए॒व। अ॒हम्। प॒शुऽभिः॑। च॒। ब्रा॒ह्म॒ण॒ऽव॒र्च॒सेन॑। च॒। रु॒चि॒षी॒य॒। २.२१।
अधिमन्त्रम् (VC)
- चतुष्पदा उपरिष्टात् बृहती
- आदित्य
- ब्रह्मा
- अभ्युदयार्थप्रार्थना सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
आयु की बढ़ती के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे परमेश्वर !] तू (रुचिः) प्रीतिरूप (असि) है, तू (रोचः) प्रीति करानेवाला (असि) है। (सः त्वम्)सो तू (यथा) जैसे (रुच्या) प्रीति के साथ (रोचः) प्रीति करानेवाला (असि) है, (एव) वैसे ही (अहम्) मैं (पशुभिः) प्राणियों के साथ (च च) और (ब्राह्मणवर्चसेन)ब्राह्मणों [ब्रह्मज्ञानियों] के समान तेज के साथ (रुचिषीय) रुचि करूँ ॥२१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे परमात्मा हमारेसाथ प्रीति करके अनेक उपकार करता है, वैसे ही हम महात्माओं के समान सब प्राणियोंऔर वेदज्ञान से प्रीति करके सदा उपकार करें ॥२१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २१−(रुचिः) रुचदीप्तावभिप्रीतौ च-कि। प्रीतिस्वरूपः (असि) (रोचः) रोचतेः पचाद्यच्।प्रीतिकारकः (सः) तादृशः (यथा) (त्वम्) (रुच्या) प्रीत्या (रोचः) प्रीतिकारकः (असि) (एव) तथा (अहम्) उपासकः (पशुभिः) प्राणिभिः (च) (ब्राह्मणवर्चसेन)ब्रह्महस्तिभ्यां वर्चसः। पा० ५।४।७८। इति ब्राह्मणशब्दात् परस्यापि वर्चसःसमासान्तोऽच्। ब्रह्मज्ञानितुल्यतेजसा (च) (रुचिषीय) रुचिमान् भवेयम् ॥
२२ उद्यते नमउदायते
विश्वास-प्रस्तुतिः ...{Loading}...
उ॑द्य॒ते नम॑उदाय॒ते नम॒ उदि॑ताय॒ नमः॑।
वि॒राजे॒ नमः॑ स्व॒राजे॒ नमः॑ स॒म्राजे॒ नमः॑॥
मूलम् ...{Loading}...
मूलम् (VS)
उ॑द्य॒ते नम॑उदाय॒ते नम॒ उदि॑ताय॒ नमः॑।
वि॒राजे॒ नमः॑ स्व॒राजे॒ नमः॑ स॒म्राजे॒ नमः॑॥
२२ उद्यते नमउदायते ...{Loading}...
Whitney
Translation
- To the rising one be obeisance; to the one coming up be obeisance;
to the arisen one be obeisance; to the wide ruler (virā́j) be
obeisance; to the self-ruler (svarā́j) be obeisance; to the universal
ruler (samrā́j) be obeisance.
Notes
We should expect, by the analogy of the next verse, udeṣyaté for
udāyaté. The comm. explains the latter by ūrdhvam īṣad gacchate. In
Vāit. 11. 16, the verse accompanies worship of the rising sun in the
agniṣṭoma ceremony. It is so far an anuṣṭubh that it contains 32
syllables. ⌊The Anukr. informs us that this verse is a yajus; and so
of the next. A similarly isolated bit of information we had concerning
xvi. 8. 1 a.⌋
Griffith
Glory to him when rising, when ascending! Glory to him when he hath reached the zenith! To him far-shining, him the self-refulgent, to him the Sovran Lord and King be glory!
पदपाठः
उ॒त्ऽय॒ते। नमः॑। उ॒त्ऽआ॒य॒ते। नमः॑। उत्ऽइ॑ताय। नमः॑। वि॒ऽराजे॑। नमः॑। स्व॒ऽराजे॑। नमः॑। स॒म्ऽराजे॑। नमः॑। १.२२।
अधिमन्त्रम् (VC)
- द्विपदा अनुष्टुप्
- आदित्य
- ब्रह्मा
- अभ्युदयार्थप्रार्थना सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
आयु की बढ़ती के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (उद्यते) उदय होतेहुए [परमेश्वर] को (नमः) नमस्कार है, (उदायते) ऊँचे आते हुए को (नमः) नमस्कारहै, (उदिताय) उदय हो चुके हुए को (नमः) नमस्कार है। (विराजे) विविध राजा को (नमः) नमस्कार है, (स्वराजे) अपने आप राजा को (नमः) नमस्कार है, (सम्राजे)सम्राट् [राजराजेश्वर] को (नमः) नमस्कार है ॥२२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमात्मा एक प्रलय औरसृष्टि की सन्धि दशा में, दूसरे सृष्टि करने की दशा में और तीसरे सृष्टि कीसमाप्ति में अपनी महिमा विविध प्रकार प्रकट करता है, उस सर्वशक्तिमान् अद्वितीयजगदीश्वर की आज्ञा में रहकर हम सदा आनन्दित रहें ॥२२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २२−(उद्यते)प्रलयसृष्टिसन्धिदशायामुदयं गच्छते परमेश्वराय (नमः) नमस्कारः (उदायते)उत्+आङ्+इण् गतौ-शतृ। सृष्टिकाल उदयमागच्छते (उदिताय) सृष्टिसमाप्तिकाल उदयंप्राप्ताय (विराजे) विविधेश्वराय (स्वराजे) स्वयमैश्वर्यवते (सम्राजे)राजराजेश्वराय। अन्यद् गतम् ॥
२३ अस्तंयते नमोऽस्तमेष्यते
विश्वास-प्रस्तुतिः ...{Loading}...
अ॑स्तंय॒ते नमो॑ऽस्तमेष्य॒ते नमो॑ऽस्तमिताय॒ नमः॑।
वि॒राजे॒ नमः॑ स्व॒राजे॒ नमः॑ स॒म्राजे॒नमः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॑स्तंय॒ते नमो॑ऽस्तमेष्य॒ते नमो॑ऽस्तमिताय॒ नमः॑।
वि॒राजे॒ नमः॑ स्व॒राजे॒ नमः॑ स॒म्राजे॒नमः॑ ॥
२३ अस्तंयते नमोऽस्तमेष्यते ...{Loading}...
Whitney
Translation
- To the setting one be obeisance; to the one about to set be
obeisance; to the one that has set be obeisance; to the wide ruler be
obeisance; to the self-ruler be obeisance; to the universal ruler be
obeisance.
Notes
In Vāit. 11. 13, the verse accompanies worship of the setting sun in the
agniṣṭoma ceremony. The Anukr. restores both the elided initial a’s
in the first half-verse, thus counting 35 syllables.
Griffith
Worship to him when he is turning westward, to him when set- ting, and when set be worship! To him far-shining, him the self-refulgent, to him the Sovran Lord and King be glory!
पदपाठः
अ॒स्त॒म्ऽय॒ते। नमः॑। अ॒स्त॒म्ऽए॒ष्य॒ते। नमः॑। अस्त॑म्ऽइताय। नमः॑। वि॒ऽराजे॑। नमः॑। स्व॒ऽराजे॑। नमः॑। स॒म्ऽराजे॑। नमः॑। १.२३।
अधिमन्त्रम् (VC)
- त्रिपदा निचृत बृहती
- आदित्य
- ब्रह्मा
- अभ्युदयार्थप्रार्थना सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
आयु की बढ़ती के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अस्तंयते) अस्त होतेहुए [परमेश्वर] को (नमः) नमस्कार है, (अस्तमेष्यते) अस्त होना चाहनेवाले को (नमः) नमस्कार है, (अस्तमिताय) अस्त हो चुके हुए को (नमः) नमस्कार है। (विराजे)विविध राजा को (नमः) नमस्कार है, (स्वराजे) अपने आप राजा को (नमः) नमस्कार है, (सम्राजे) सम्राट् [राजराजेश्वर] को (नमः) नमस्कार है ॥२३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमात्मा एक सृष्टि औरप्रलय की सन्धि दशा में, दूसरे प्रलय करने की दशा में और तीसरे प्रलय की समाप्तिमें विविध प्रकार अपनी महिमा दिखाता है, उसी सर्वशक्तिमान् सम्राट् की आज्ञा मानकर हम सदा सुखी रहें ॥२३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २३−(अस्तंयते) अस्तंगच्छते परमेश्वराय (नमः) नमस्कारः (अस्तमेष्यते)अस्तं गमिष्यते (अस्तमिताय) अस्तं प्राप्ताय। अन्यत् पूर्ववत्-म० २२॥
२४ उदगादयमादित्यो विश्वेन
विश्वास-प्रस्तुतिः ...{Loading}...
उद॑गाद॒यमा॑दि॒त्यो विश्वे॑न॒ तप॑सा स॒ह।
स॒पत्ना॒न्मह्यं॑ र॒न्धय॒न्मा चा॒हंद्वि॑ष॒ते र॑धं॒ तवेद्वि॑ष्णो बहु॒धावी॒र्या᳡णि।
त्वं नः॑ पृणीहिप॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो᳡मन् ॥
मूलम् ...{Loading}...
मूलम् (VS)
उद॑गाद॒यमा॑दि॒त्यो विश्वे॑न॒ तप॑सा स॒ह।
स॒पत्ना॒न्मह्यं॑ र॒न्धय॒न्मा चा॒हंद्वि॑ष॒ते र॑धं॒ तवेद्वि॑ष्णो बहु॒धावी॒र्या᳡णि।
त्वं नः॑ पृणीहिप॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो᳡मन् ॥
२४ उदगादयमादित्यो विश्वेन ...{Loading}...
Whitney
Translation
- This Āditya hath arisen, together with all ardor (tápas), making
subject to me my rivals; and let me not be subject to my hater.—Thine, O
Vishṇu etc. etc.
Notes
We have repeated here once more the refrain of vss. 6-19. The verse is
wanting in Ppp. Pādas c, d are nearly identical with our 6 c, d
above. ⌊The main stock of the vs., without the refrain, corresponds to⌋
RV. i. 50. 13, which reads sáhasā in b, and dviṣántam (for
sapátnān) in c; also mó for mā́ ca in d; ⌊and it is also
TB. iii. 7. 6²³, quoted above in full under vs. 6, which reads like RV.,
save that it has máma for máhyam in c, and dviṣató for
dviṣaté in d.—In the Calcutta ed. of TB., sáhasā is misprinted
máhasā in the text, but is given aright in the comm. (p. 504), and
aright in the Poona ed., p. 1105.⌋
Griffith
With all his fiery fervour this Aditya hath gone up on high, Giving my foes into my hand. Let me not by my foeman’s prey. Manifold are thy great deeds, thine, O Vishnu. Sate us with cattle of all varied colours. Set me in happiness, in loftiest heaven.
पदपाठः
उत्। अ॒गा॒त्। अ॒यम्। आ॒दि॒त्यः। विश्वे॑न। तप॑सा। स॒ह। स॒ऽपत्ना॑न्। मह्य॑म्। र॒न्धय॑न्। मा। च॒। अ॒हम्। द्वि॒ष॒ते। र॒ध॒म्। तव॑। इत्। वि॒ष्णो॒ इति॑। ब॒हु॒ऽधा। वी॒र्या᳡णि। त्वम्। नः॒। पृ॒णी॒हि॒। प॒शुऽभिः॑। वि॒श्वऽरू॑पैः। सु॒ऽधाया॑म्। मा॒। धे॒हि॒। प॒र॒मे। विऽओ॑मन्। १.२४।
अधिमन्त्रम् (VC)
- विराडत्यष्टि
- आदित्य
- ब्रह्मा
- अभ्युदयार्थप्रार्थना सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
आयु की बढ़ती के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अयम्) यह (आदित्यः)आदित्यः [अखण्ड प्रभाववाला परमात्मा] (सपत्नान्) वैरियों को (मह्यं रन्धयन्) मेरेवश में करता हुआ, (विश्वेन) समस्त (तपसा सह) ऐश्वर्य के साथ (उत् अगात्) उदय हुआहै, (च) और (अहम्) मैं (द्विषते) वैर करते हुए के (मा रधम्) वश में न पड़ूँ, (विष्णो) हे विष्णु ! [सर्वव्यापक परमेश्वर] (तव इत्) तेरे ही (वीर्याणि)वीरकर्म [पराक्रम] (बहुधा) अनेक प्रकार हैं। (त्वम्) तू (नः) हमें (विश्वरूपैः)सब रूपवाले (पशुभिः) प्राणियों से (पृणीहि) भरपूर कर, (मा) मुझे (परमे) सबसेऊँचे (व्योमन्) विशेष रक्षापद में (सुधायाम्) पूरी पोषण शक्ति के बीच (धेहि) रख॥२४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो पुरुषार्थी मनुष्यपरमेश्वर को सब प्रकार अपना रक्षक मानता है, वह वैरियों को जीतता है और आप उनकेवश में नहीं पड़ता ॥२४॥यह मन्त्र (उदगादय… द्विषते रधम्) कुछ भेद से ऋग्वेदमें है १।५०।१३ ॥मन्त्र ६ और १९ से मन्त्र का मिलान करो ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २४−(उदगात्) उदितवान् (अयम्) सर्वव्यापकः (आदित्यः) अदिति-ण्य। अखण्डप्रभावः, परमेश्वरः (विश्वेन)समस्तेन (तपसा) ऐश्वर्येण (सह) (सपत्नान्) शत्रून् (मह्यं रन्धयन्) मम वशंप्रापयन्। अन्यत् पूर्ववत्-म० ६ ॥
२५ आदित्यनावमारुक्षः शतारित्राम्
विश्वास-प्रस्तुतिः ...{Loading}...
आदि॑त्य॒नाव॒मारु॑क्षः श॒तारि॑त्रां स्व॒स्तये॑।
अह॒र्मात्य॑पीपरो॒ रात्रिं॑ स॒त्राति॑पारय ॥
मूलम् ...{Loading}...
मूलम् (VS)
आदि॑त्य॒नाव॒मारु॑क्षः श॒तारि॑त्रां स्व॒स्तये॑।
अह॒र्मात्य॑पीपरो॒ रात्रिं॑ स॒त्राति॑पारय ॥
२५ आदित्यनावमारुक्षः शतारित्राम् ...{Loading}...
Whitney
Translation
- O Āditya, thou hast ascended a boat of a hundred oars in order to
well-being; thou hast made me to pass over the day, make thou me
likewise (satrā́) to pass over the night.
Notes
The comm. explains satrā́ by sahāi ’va, ahnā saha; he gives also as
admissible alternative explanation “I have ascended thee as a boat”
etc., understanding the second person to be used as a first! Ppp. reads,
in fact, ā ’ruham; and, in c, ahar ṇo ‘ty.
Griffith
Thou for our weal, Aditya, hast mounted thy ship with hundred oars. Thou hast transported me to day: so bear me evermore to night.
पदपाठः
आदि॑त्य। नाव॑म्। आ। अ॒रु॒क्षः॒। श॒त॒ऽअरि॑त्राम्। स्व॒स्तये॑। अहः॑। मा॒। अति॑। अ॒पी॒प॒रः॒। रात्रि॑म्। स॒त्रा। अति॑। पा॒र॒य॒। १.२५।
अधिमन्त्रम् (VC)
- अनुष्टुप्
- आदित्य
- ब्रह्मा
- अभ्युदयार्थप्रार्थना सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
आयु की बढ़ती के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (आदित्यः) हे आदित्यः ! [अखण्ड प्रभाववाले परमात्मा] (स्वस्तये) [हमारे] आनन्द के लिये (शतारित्राम्)सैकड़ों डाड़वाली (नावम्) नाव पर (आ अरुक्षः) तू चढ़ा है। (मा) मुझ से (अहः)दिन (अति अपीपरः) तूने सर्वथा पार कराया है, (रात्रिम्) रात्रि (सत्रा) भी (अतिपारय) तू सर्वथा पार करा ॥२५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो परमात्मा अनेकप्रकार जगत् को चला रहा है, मनुष्य उसकी अनन्त कृपा से दिन का कर्तव्य पूरा करकेरात्रि का कर्तव्य पूरा करने का प्रयत्न करें, और इस मन्त्र से सायंकाल मेंप्रार्थना करें ॥२५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २५−(आदित्यः) म० २४। हे अखण्डप्रभाव परमात्मन् (नावम्) (आअरुक्षः) आरूढवानसि (शतारित्राम्) शतं बहूनि अरित्राणि उदकाकर्षणसाधनानिविद्यन्ते यस्यां ताम् (स्वस्तये) क्षेमाय (अहः) दिनकार्यमित्यर्थः (मा) माम् (अति अपीपरः) पॄ पालनपूरणयोः-णिचि लुङ्। पारं प्रापितवानसि (रात्रिम्)रात्रिकर्तव्यमित्यर्थः (सत्रा) सत्यं निश्चयेन (अति पारय) पॄ-णिचि, यद्वा, पारकर्मसमाप्तौ-लोट्। सर्वथा पारं गमय ॥
२६ सूर्यनावमारुक्षः शतारित्राम्
विश्वास-प्रस्तुतिः ...{Loading}...
सू॑र्यनावमारुक्षः श॒तारि॑त्रां स्व॒स्तये॑।
रात्रिं॒ मात्य॑पीप॒रोऽहः॑ स॒त्राति॑पारय ॥
मूलम् ...{Loading}...
मूलम् (VS)
सू॑र्यनावमारुक्षः श॒तारि॑त्रां स्व॒स्तये॑।
रात्रिं॒ मात्य॑पीप॒रोऽहः॑ स॒त्राति॑पारय ॥
२६ सूर्यनावमारुक्षः शतारित्राम् ...{Loading}...
Whitney
Translation
- O sun, thou hast ascended a boat of a hundred oars in order to
well-being; thou hast made me to pass over the night, make thou me
likewise to pass over the day.
Notes
Passages analogous and in part accordant with the two preceding verses
are found in MB. ii. 5. 13, 14. Ppp. reads in a ā ’rikṣam; and, in
c, rātrī ṇo ‘ty.
Griffith
Thou for our weal, O Surya, hast mounted thy ship with hundred oars. Thou hast transported me to night: so bear me evermore to day.
पदपाठः
सूर्य॑। नाव॑म्। आ। अ॒रु॒क्षः॒। श॒त॒ऽअरि॑त्राम्। स्व॒स्तये॑। रात्रि॑म्। मा॒। अति॑। अ॒पी॒प॒रः॒। अहः॑। स॒त्रा। अति॑। पा॒र॒य॒। १.२६।
अधिमन्त्रम् (VC)
- अनुष्टुप्
- आदित्य
- ब्रह्मा
- अभ्युदयार्थप्रार्थना सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
आयु की बढ़ती के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सूर्य) हे सूर्य ! [सबके चलानेवाले जगदीश्वर] (स्वस्तये) [हमारे] आनन्द के लिये (शतारित्राम्)सैकड़ों डाड़ोंवाली (नावम्) नाव पर (आ अरुक्षः) तू चढ़ा है। (मा) मुझ से (रात्रिम्) रात्रि को (अति अपीपरः) तूने सर्वथा पार कराया है, (अहः) दिन (सत्रा)भी (अति पारय) सर्वथा तू पार करा ॥२६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो जगदीश्वर इस संसारको विविध प्रकार चला रहा है, मनुष्य उसकी महती कृपा से रात्रि का कर्त्तव्य पूराकरके दिन का कर्त्तव्य पूरा करने का उद्योग करें, और इस मन्त्र से प्रातःकाल मेंप्रार्थना करें ॥२६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २६−(सूर्य) हे सर्वप्रेरक जगदीश्वर (रात्रिम्) रात्रिकर्त्तव्यम् (अहः) दिनकर्त्तव्यम्। अन्यत् पूर्ववत्-म० २५॥
२७ प्रजापतेरावृतो ब्रह्मणा
विश्वास-प्रस्तुतिः ...{Loading}...
प्र॒जाप॑ते॒रावृ॑तो॒ ब्रह्म॑णा॒ वर्म॑णा॒हं क॒श्यप॑स्य॒ ज्योति॑षा॒ वर्च॑सा च।
ज॒रद॑ष्टिः कृ॒तवी॑र्यो॒ विहा॑याः स॒हस्रा॑युः॒ सुकृ॑तश्चरेयम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
प्र॒जाप॑ते॒रावृ॑तो॒ ब्रह्म॑णा॒ वर्म॑णा॒हं क॒श्यप॑स्य॒ ज्योति॑षा॒ वर्च॑सा च।
ज॒रद॑ष्टिः कृ॒तवी॑र्यो॒ विहा॑याः स॒हस्रा॑युः॒ सुकृ॑तश्चरेयम् ॥
२७ प्रजापतेरावृतो ब्रह्मणा ...{Loading}...
Whitney
Translation
- With Prajāpati’s worship (bráhman) [as] defense am I covered,
with Kaśyapa’s light and splendor; long-lived, of finished heroism,
vigorous (? víhāyas), having a thousand life-times, well-made, may I
go about.
Notes
⌊Or, to bring out the connection between varman and āvṛta, one may
render, ‘with P’s defense am I defended,’ ‘with P’s covering am I
covered.’⌋ It is plain that bráhmaṇā, which is metrically redundant,
has slipped in here out of 28 a; but it appears to be found also in
Ppp., as in the text of the comm. The latter explains víhāyās by
vividhagamanaḥ, sarvatrā ’pratibaddhagatiḥ; ⌊cf. Bergaigne, Rel.
Véd. iii. 287⌋. The verse (14 + 11: 11 + 10 [or 11?] = 46) has
nothing of a jagatī character; ⌊but, if we excise bráhmaṇā, it is a
perfectly good triṣṭubh⌋.
Griffith
Encompassed by Prajapati’s devotion as shield, with Kasyapa’s bright light and splendour, Reaching old age, may I made strong and mighty live through a thousand years with happy fortune.
पदपाठः
प्र॒जाऽप॑तेः। आऽवृ॑तः। ब्रह्म॑णा। वर्म॑णा। अ॒हम्। क॒श्यप॑स्य। ज्योति॑षा। वर्च॑सा। च॒। ज॒रत्ऽअ॑ष्टिः। कृ॒तऽवी॑र्यः। विऽहा॑याः। स॒हस्र॑ऽआयुः। सुऽकृ॑तः। च॒रे॒य॒म्। १.२७।
अधिमन्त्रम् (VC)
- जगती
- आदित्य
- ब्रह्मा
- अभ्युदयार्थप्रार्थना सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
आयु की बढ़ती के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (प्रजापतेः) प्रजापति [प्राणियों के रक्षक] और (कश्यपस्य) कश्यप [सर्वदर्शक परमेश्वर] के (ब्रह्मणा)वेदज्ञान से, (वर्मणा) आश्रय [वा रक्षा] से, (ज्योतिषा) ज्योति से (च) और (वर्चसा) प्रताप से (आवृतः) घेरा हुआ (अहम्) मैं, (जरदष्टिः) बड़ाई के साथप्रवृत्ति [वा भोजन] वाला, (कृतवीर्यः) पूरे पराक्रमवाला, (विहायाः) विविधउपायोंवाला, (सहस्रायुः) सहस्रों प्रकार से अन्नवाला और (सुकृतः) पुण्यकर्मवाला [होकर], (चरेयम्) चलता रहूँ ॥२७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्यों को योग्य हैकि सर्वपालक, सर्वदर्शक जगदीश्वर का अनेक प्रकार आश्रय लेकर और विविध प्रकारउपाय करके सुकर्मी होकर सदा आनन्द भोगें ॥२७॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २७−(प्रजापतेः) प्राणिपालकस्य (आवृतः) समन्ताद् वेष्टितः (ब्रह्मणा) वेदज्ञानेन (वर्मणा) आश्रयेण रक्षणेन (अहम्) उपासकः (कश्यपस्य) अ० २।३३।७। कृञादभ्यः संज्ञायां वुन्। उ० ५।३५। दृशिर्प्रेक्षणे-वुन्, पश्यादेशः, आद्यन्ताक्षरविपर्ययेण सिद्धिः। पश्यकस्य।सर्वद्रष्टुः परमेश्वरस्य (ज्योतिषा) तेजसा (वर्चसा) प्रतापेन (च) (जरदष्टिः) अ०२।२८।५। जरतिरर्चतिकर्मा-निघ० ३।१४। जीर्यतेरतृन्। पा० ३।२।१०४। जॄस्तुतौ-अतृन्+अशू व्याप्तौ, अश भोजने वा-क्तिन्। जरता स्तुत्या सह अष्टिःकार्यव्याप्तिर्भोजनं वा यस्य सः (कृतवीर्यः) पर्याप्तपराक्रमः (विहायाः)वहिहाधाञ्भ्यश्छन्दसि। उ० ४।२२१। ओहाङ् गतौ-असुन्, णिद्वद्भावाद् युगागमः।विविधगतियुक्तः। बहुप्रयत्नः (सहस्रायुः) आयुः, अन्ननाम-निघ० २।७। छन्दसीणः। उ०१।२। इण् गतौ-उण्। सहस्रप्रकारेणान्नयुक्तः। (सुकृतः) पुण्यकर्मा (चरेयम्)गच्छेयम् ॥
२८ परिवृतोब्रह्मणा वर्मणाहम्
विश्वास-प्रस्तुतिः ...{Loading}...
परि॑वृतो॒ब्रह्म॑णा॒ वर्म॑णा॒हं क॑श्यपस्य॒ ज्योति॑षा॒ वर्च॑सा च।
मा मा॒प्राप॒न्निष॑वो॒ दैव्या॒ या मा मानु॑षी॒रव॑सृष्टाः व॒धाय॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
परि॑वृतो॒ब्रह्म॑णा॒ वर्म॑णा॒हं क॑श्यपस्य॒ ज्योति॑षा॒ वर्च॑सा च।
मा मा॒प्राप॒न्निष॑वो॒ दैव्या॒ या मा मानु॑षी॒रव॑सृष्टाः व॒धाय॑ ॥
२८ परिवृतोब्रह्मणा वर्मणाहम् ...{Loading}...
Whitney
Translation
- Encompassed with worship [as] defense am I, with Kaśyapa’s light
and splendor; let not the arrows that are the gods’ attain me, nor those
of men, let loose in order to slay (vadhyā́ya).
Notes
SPP. reports his pada-mss. as reading yā́ instead of yā́ḥ at end of
c; I have not observed the blunder in ours. All, both his and ours,
give áva॰sṛṣṭā instead of -ṭāḥ in d. The comm. adds the
visarga in both words. A part of the verse is wanting in Ppp.
Griffith
Compassed am I with prayer, my shield and armour; compassed with Kasyapa’s bright light and splendour. Let not shafts reach me shot from heaven against me, nor those sent forth by men for my destruction.
पदपाठः
परि॑ऽवृतः। ब्रह्म॑णा। वर्म॑णा। अ॒हम्। क॒श्यप॑स्य। ज्योति॑षा। वर्च॑सा। च॒। मा। मा॒। प्र। आ॒प॒न्। इष॑वः। दैव्याः॑। याः। मा। मानु॑षीः। अव॑ऽसृष्टाः। व॒धाय॑। १.२८।
अधिमन्त्रम् (VC)
- त्रिष्टुप्
- आदित्य
- ब्रह्मा
- अभ्युदयार्थप्रार्थना सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
आयु की बढ़ती के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (कश्यपस्य) कश्यप [सर्वदर्शक परमेश्वर] के (ब्रह्मणा) वेदज्ञान से, (वर्मणा) आश्रय से, (ज्योतिषा)ज्योति से (च) और (वर्चसा) प्रताप से मैं (परिवृतः) ढका हुआ हूँ। (याः) जो (दैव्याः) दैवी [आधिदैविक] (इषवः) बाण हैं, वे (मा) मुझको (मा प्र आपन्) नपहुँचें, (च) और (मानुषीः) मानुषी [आधिभौतिक] (अवृसृष्टाः) छोड़े हुए [बाण] (वधाय) मारने के लिये (मा) न [पहुँचें] ॥२८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य परमात्मा काआश्रय लेकर ऐसे दूरदर्शी पुरुषार्थी होवें कि आधिदैविक और आधिभौतिक क्लेशों सेसदा बचे रहें ॥२८॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २८−(परिवृतः) परिवेष्टितः। अन्यत् पूर्ववत्-म० २७ (मा) माम् (मा प्रापन्) मा प्राप्नुयुः (इषवः) बाणाः (दैव्याः) देव-यञ्। आधिदैविक्यः (याः) (मा) निषेधे (मानुषीः) मानुष्यः। अधिभौतिक्य इत्यर्थः (अवसृष्टाः) प्रेरिताः (वधाय) हननाय ॥
२९ ऋतेन गुप्तऋतुभिश्च
विश्वास-प्रस्तुतिः ...{Loading}...
ऋ॒तेन॑ गु॒प्तऋ॒तुभि॑श्च॒ सर्वै॑र्भू॒तेन॑ गु॒प्तो भव्ये॑न चा॒हम्।
मा मा॒ प्राप॑त्पा॒प्मामोत मृ॒त्युर॒न्तर्द॑धे॒ऽहं स॑लि॒लेन॑ वा॒चः ॥
मूलम् ...{Loading}...
मूलम् (VS)
ऋ॒तेन॑ गु॒प्तऋ॒तुभि॑श्च॒ सर्वै॑र्भू॒तेन॑ गु॒प्तो भव्ये॑न चा॒हम्।
मा मा॒ प्राप॑त्पा॒प्मामोत मृ॒त्युर॒न्तर्द॑धे॒ऽहं स॑लि॒लेन॑ वा॒चः ॥
२९ ऋतेन गुप्तऋतुभिश्च ...{Loading}...
Whitney
Translation
- Guarded by righteousness and by all the seasons, guarded by what is
and by what is to be am I; let not evil attain me, nor death; I
interpose with a sea of speech.
Notes
That is, I set my uttered charms like a sea between me and them.
Griffith
Guarded am I by Order and the Seasons, protected by the past and by the future. Let not distress, yea, let not Death come nigh me: with water of my speech have I o’erwhelmed them.
पदपाठः
ऋ॒तेन॑। गु॒प्तः। ऋ॒तुऽभिः॑। च॒। सर्वैः॑। भू॒तेन॑। गु॒प्तः। भव्ये॑न। च॒। अ॒हम्। मा। मा॒। प्र। आ॒प॒त्। पा॒प्मा। मा। उ॒त। मृ॒त्युः। अ॒न्तः। द॒धे॒। अ॒हम्। स॒लि॒लेन॑। वा॒चः। १.२९।
अधिमन्त्रम् (VC)
- त्रिष्टुप्
- आदित्य
- ब्रह्मा
- अभ्युदयार्थप्रार्थना सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
आयु की बढ़ती के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अहम्) मैं (ऋतेन)सत्य धर्म से (च) और (सर्वैः ऋतुभिः) सब ऋतुओं से (गुप्तः) रक्षा किया हुआ और (भूतेन) बीते हुए से (च) और (भव्येन) होनेवाले से (गुप्तः) रक्षा किया हुआ हूँ। (मा) मुझे (पाप्मा) पाप [बुराई] (मा प्र आपत्) न पावे, (उत) और (मा) न (मृत्युः)मृत्यु [पावे], (अहम्) मैं (वाचः) वेदवाणी के (सलिलेन) जल के साथ (अन्तः दधे)अन्तर्धान होता हूँ [डुबकी लगाता हूँ] ॥२९॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य धर्म का सहारालेकर सब भूत, भविष्यत् और वर्तमान को विचार के सबकाल में सुरक्षित रह कर निष्पापऔर अमर अर्थात् यशस्वी होवें, यही वेदवाणीरूप जल में स्नातक होना है॥२९॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २९−(ऋतेन) सत्यधर्मेण (गुप्तः) रक्षितः (ऋतुभिः) वसन्तादिकालैः (च) (सर्वैः) (भूतेन) अतीतेन (गुप्तः) (भव्येन) भविष्यता (च) (अहम्) उपासकः (मा) माम् (माप्रापत्) मा प्राप्नुयात् (पाप्मा) पापम् (मा) निषेधे (उत) अपि च (मृत्युः) मरणम् (अन्तर्दधे) अन्तर्धानं करोमि (अहम्) (सलिलेन) जलेन (वाचः) वेदवाण्याः ॥
३० अग्निर्मागोप्ता परि
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒ग्निर्मा॑गो॒प्ता परि॑ पातु वि॒श्वत॑ उ॒द्यन्त्सूर्यो॑ नुदतां मृत्युपा॒शान्।
व्यु॒छन्ती॑रु॒षसः॒ पर्व॑ता ध्रु॒वाः स॒हस्रं॑ प्रा॒णा मय्या य॑तन्ताम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒ग्निर्मा॑गो॒प्ता परि॑ पातु वि॒श्वत॑ उ॒द्यन्त्सूर्यो॑ नुदतां मृत्युपा॒शान्।
व्यु॒छन्ती॑रु॒षसः॒ पर्व॑ता ध्रु॒वाः स॒हस्रं॑ प्रा॒णा मय्या य॑तन्ताम् ॥
३० अग्निर्मागोप्ता परि ...{Loading}...
Whitney
Translation
- Let Agni [as] guardian protect me all about; let the sun, rising,
thrust [away] the fetters of death; out-shining dawns, firm
mountains—let a thousand breaths abide (ā-yat) in me.
Notes
Ppp. reads in a gopaṣ pari, transposes pādas b and c
(corrupting to vicchantīr, and combining uṣasaṣ p-), and ends d
with mayu te ramantām; and it then adds our xviii. 4. 49. The
connection of our c is obscure; the comm. understands mṛtyupāśān
nudantām or else mām anugṛhṇantu: the former is possible. ⌊The verse
is to be read as 12 + 11: 12 + 11.⌋
⌊Here ends the first and sole anuvāka, with 1 hymn and 30 verses. The
words prathamo ‘nuvākaḥ are not printed here in either edition, but
are found in several of W’s mss. The quotation from the Old Anukr. is
ity etat samanukrāntam ṛcas triṅśad “viṣāsahiḥ."⌋
⌊Here ends also the thirty-second prapāṭhaka.⌋
Griffith
On every side let Agni guard and keep me; the rising Sun drive off the snares of Mrityu! Let brightly flushing Mornings, firm-set mountains, and lives a thousand be with me united.
पदपाठः
अ॒ग्निः। मा॒। गो॒प्ता। परि॑। पा॒तु॒। वि॒श्वतः॑। उ॒त्ऽयन्। सूर्यः॑। नु॒द॒ता॒म्। मृ॒त्यु॒ऽपा॒शान्। वि॒ऽउ॒च्छन्तीः॑। उ॒षसः॑। पर्व॑ताः। ध्रु॒वाः। स॒हस्र॑म्। प्रा॒णाः। मयि॑। आ। य॒त॒न्ता॒म्। १.३०।
अधिमन्त्रम् (VC)
- जगती
- आदित्य
- ब्रह्मा
- अभ्युदयार्थप्रार्थना सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
आयु की बढ़ती के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (गोप्ता) रक्षाकरनेवाला (अग्निः) ज्ञानमय परमेश्वर (विश्वतः) सब ओर से (मा परि पातु) मेरीरक्षा करे, (उद्यन्) उदय होता हुआ (सूर्यः) सर्वप्रेरक परमात्मा (मृत्युपाशान्)मृत्यु के बन्धनों को (नुदताम्) हटावे। (व्युच्छन्तीः) विशेष चमकती हुई (उषसः)प्रभातवेलाएँ, (ध्रुवाः) दृढ़ (पर्वताः) पहाड़ और (प्राणाः) सब प्राण [शारीरिकऔर आत्मिक बल] (सहस्रम्) सहस्र प्रकार से (मयि) मुझ में (आ यतन्ताम्) सब ओर सेयत्न करते रहें ॥३०॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य परमेश्वर काआश्रय लेकर अमर अर्थात् यशस्वी होकर सबकालों को सब ऊँची-नीची अवस्थाओं को औरशारीरिक और आत्मिक बलों को अनुकूल बनावें ॥३०॥ इति प्रथमोनुऽवाकः ॥ इति द्वात्रिंशः प्रपाठकः ॥इति सप्तदशंकाण्डम् ॥ इति श्रीमद्राजाधिराजप्रथितमहागुणमहिमश्रीसयाजीरावगायकवाड़ाधिष्ठितबड़ोदेपुरीगतश्रावणमासदक्षिणापरीक्षायाम् ऋक्सामाथर्ववेदभाष्येषुलब्धदक्षिणेन श्रीपण्डितक्षेमकरणदासत्रिवेदिना कृते अथर्ववेदभाष्ये सप्तदशंकाण्डम् समाप्तम् ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३०−(अग्निः) ज्ञानमयः परमेश्वरः (मा) माम् (गोप्ता) रक्षकः (परिपातु) परितो रक्षतु (विश्वतः) सर्वतः (उद्यन्) उदयं गच्छन् (सूर्यः)सर्वप्रेरकः परमात्मा (नुदताम्) अपसारयतु (मृत्युपाशान्) मरणबन्धान् (व्युच्छन्तीः) व्युच्छन्त्याः। विशेषप्रकाशयुक्ताः (पर्वताः) शैलाः (ध्रुवाः)दृढाः (सहस्रम्) सहस्रप्रकारेण (प्राणाः) श्वासप्रश्वासाः।शारीरिकात्मिकपराक्रमाः (मयि) पुरुषार्थिनि (आ) समन्तात् (यतन्ताम्) यत्नशीलाभवन्तु ॥