००७ ...{Loading}...
Whitney subject
- Paryāya the seventh.
VH anukramaṇī
१-१३ यमः। दुःष्वप्ननाशनं, उषा। १ पङ्क्तिः, २ साम्नी अनुष्टुप्, ३ आसुरी उष्णिक्, ४ प्राजापत्या गायत्री, ५ आर्ची उष्णिक् ६, ९, ११ साम्नी बृहती, ७ याजुषी गायत्री, ८ प्राजापत्या बृहती, १० साम्नी गायत्री
१२ भुरिक् प्राजापत्याऽनुष्टुप्, १३ आसुरी त्रिष्टुप्।
Whitney anukramaṇī
[Yama.—dvyadhikaṁ vihitam, duḥsvapnanāśanadevatya. 1. pan̄kti; 2. sāmny anuṣṭubh; 3. āsury uṣṇih; 4. prājāpatyā gāyatrī; 5. ārcy uṣṇih; 6, 9, 11. sāmnī bṛhatī; 7. yājuṣī gāyatrī; 8. prājāpatyā bṛhatī; 10. sāmnī gāyatrī; 12. bhurik prājāpatyā ‘nuṣṭubh; 13. āsurī triṣṭubh.]
Whitney
Comment
The definition of number of verses in the paryāya is taken by the Anukr. verbatim from the Old Anukr. (cf. p. 793, line 12), and appears to mean that the number of verses exceeds by two that of the preceding paryāya.
Translations
Translated: Griffith, ii. 205.
Griffith
An imprecation on an enemy
०१ तेनैनंविध्याम्यभूत्यैनं विध्यामि
विश्वास-प्रस्तुतिः ...{Loading}...
तेनै॑नंविध्या॒म्यभू॑त्यैनं विध्यामि॒ निर्भू॑त्यैनं विध्यामि॒ परा॑भूत्यैनं विध्यामि॒ग्राह्यै॑नं विध्यामि॒ तम॑सैनं विध्यामि ॥
मूलम् ...{Loading}...
मूलम् (VS)
तेनै॑नंविध्या॒म्यभू॑त्यैनं विध्यामि॒ निर्भू॑त्यैनं विध्यामि॒ परा॑भूत्यैनं विध्यामि॒ग्राह्यै॑नं विध्यामि॒ तम॑सैनं विध्यामि ॥
०१ तेनैनंविध्याम्यभूत्यैनं विध्यामि ...{Loading}...
Whitney
Translation
- With that I pierce him; with ill-success I pierce him; with
extermination I pierce him; with calamity I pierce him; with seizure I
pierce him; with darkness I pierce him.
Notes
The ’that’ of the first clause doubtless refers to 6. 11.
Griffith
Herewith I pierce this man. With poverty I pierce him. With disappearance I pierce him. With defeat I pierce him. With Grahi I pierce him. With darkness I pierce him.
पदपाठः
तेन॑। ए॒न॒म्। वि॒ध्या॒मि॒। अभू॑त्या। ए॒न॒म्। वि॒ध्या॒मि॒। निःऽभू॑त्या। ए॒न॒म्। वि॒ध्या॒मि॒। परा॑ऽभूत्या। ए॒न॒म्। वि॒ध्या॒मि॒। ग्राह्या॑। ए॒न॒म्। वि॒ध्या॒मि॒। तम॑सा। ए॒न॒म्। वि॒ध्या॒मि॒। ७.१।
अधिमन्त्रम् (VC)
- पङ्क्ति
- दुःस्वप्ननासन
- यम
- दुःख मोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
शत्रु के नाश करने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (तेन) उस [ईश्वरनियम]से (एनम्) इस [कुमार्गी] को (अभूत्या) अभूति [असम्पत्ति] से (विध्यामि) मैंछेदता हूँ, (एनम्) इस को (निर्भूत्या) निर्भूति [हानि वा नाश] से (विध्यामि)छेदता हूँ, (एनम्) इस को (पराभूत्या) पराभूति [पराभव, हार] से (विध्यामि) छेदताहूँ, (एनम्) इस को (ग्राह्या) गठिया रोग से (विध्यामि) छेदता हूँ, (एनम्) इस को (तमसा) अन्धकार [महाक्लेश] से (विध्यामि) छेदता हूँ, (एनम्) इस [कुमार्गी] को [अन्य विपत्तियों से] (विध्यामि) मैं छेदता हूँ ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - कुमार्गी दुराचारी लोगईश्वरनियम से नाना विपत्तियाँ झेलते हैं ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(तेन) ईश्वरनियमेन (एनम्)कुमार्गिणम् (विध्यामि) विदारयामि। पीडयामि (अभूत्या) असम्पत्त्या (निर्भूत्या)हान्या (पराभूत्या) पराजित्या। पराभवेन (ग्राह्या) सन्धीनां रोगविशेषेण (तमसा)अन्धकारेण। महाक्लेशेन। अन्यत् पूर्ववत् ॥
०२ देवानामेनङ्घोरैः क्रूरैः
विश्वास-प्रस्तुतिः ...{Loading}...
दे॒वाना॑मेनंघो॒रैः क्रू॒रैः प्रै॒षैर॑भि॒प्रेष्या॑मि ॥
मूलम् ...{Loading}...
मूलम् (VS)
दे॒वाना॑मेनंघो॒रैः क्रू॒रैः प्रै॒षैर॑भि॒प्रेष्या॑मि ॥
०२ देवानामेनङ्घोरैः क्रूरैः ...{Loading}...
Whitney
Translation
- I demand against him with the terrible, cruel demands (prāiṣá) of
the gods.
Notes
The word prāiṣá seems here to be used, not in its ritual sense which
is common later, but rather in a sense suggested by its etymology.
Griffith
I summon him with the awful cruel orders of the Gods.
पदपाठः
दे॒वाना॑म्। ए॒न॒म्। घो॒रैः। क्रू॒रैः। प्र॒ऽए॒षैः। अ॒भि॒ऽप्रेष्या॑मि। ७.२।
अधिमन्त्रम् (VC)
- साम्नी अनुष्टुप्
- दुःस्वप्ननासन
- यम
- दुःख मोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
शत्रु के नाश करने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (एनम्) इस [कुमार्गी]को (देवानाम्) [परमात्मा के] उत्तम नियमों के (घोरैः) घोर [भयानक] और (क्रूरैः)क्रूर [निर्दय] (प्रैषैः) शासनों से (अभिप्रेष्यामि) मैं सामने से प्राप्त होताहूँ ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - दुराचारी लोग परमात्माके नियमों से घोर क्रूर क्लेशों में पड़ते हैं ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(देवानाम्) ईश्वरस्यदिव्यनियमानाम् (एनम्) कुमार्गिणम् (घोरैः) भयानकैः (क्रूरैः) दयारहितैः (प्रैषैः) प्र+इष वाञ्छायां गतौ च-घञ्। शासनैः (अभिप्रेष्यामि) आभिमुख्येनप्राप्नोमि ॥
०३ वैश्वानरस्यैनं दंष्ट्रयोरपि
विश्वास-प्रस्तुतिः ...{Loading}...
वै॑श्वान॒रस्यै॑नं॒ दंष्ट्र॑यो॒रपि॑ दधामि ॥
मूलम् ...{Loading}...
मूलम् (VS)
वै॑श्वान॒रस्यै॑नं॒ दंष्ट्र॑यो॒रपि॑ दधामि ॥
०३ वैश्वानरस्यैनं दंष्ट्रयोरपि ...{Loading}...
Whitney
Translation
- I set him in the two tusks of Vāiśvānara.
Notes
⌊This seems to be an unmetrical version of iv. 36. 2 c, d.⌋
Griffith
I place him between Vaisvanara’s jaws.
पदपाठः
वै॒श्वा॒न॒रस्य॑। ए॒न॒म्। दंष्ट्र॑योः। अपि॑। द॒ध्या॒मि॒। ७.३।
अधिमन्त्रम् (VC)
- आसुरी उष्णिक्
- दुःस्वप्ननासन
- यम
- दुःख मोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
शत्रु के नाश करने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (एनम्) इस [कुमार्गी]को (वैश्वानरस्य) सब नरों के हितकारी पुरुष के (दंष्ट्रयोः) दोनों डाढ़ों के बीच [जैसे अन्न को] (अपि) अवश्य (दधामि) धरता हूँ ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - प्रजागण कुकर्मी जन कोपकड़कर सबके हित के लिये राजा को देवें, वह उसे ऐसा नष्ट करे, जैसे अन्न को डाढ़ीसे कुचलते हैं ॥३॥यह मन्त्र कुछ भेद से आ चुका है-अ० ४।३६।२ ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(वैश्वानरस्य)सर्वनरहितस्य पुरुषस्य (एनम्) कुमार्गिणम् (दंष्ट्रयोः)दन्तपङ्क्तिविशेषयोर्मध्ये (अपि) अवश्यम् (दधामि) धरामि ॥
०४ एवानेवाव सागरत्
विश्वास-प्रस्तुतिः ...{Loading}...
ए॒वाने॒वाव॒ साग॑रत् ॥
मूलम् ...{Loading}...
मूलम् (VS)
ए॒वाने॒वाव॒ साग॑रत् ॥
०४ एवानेवाव सागरत् ...{Loading}...
Whitney
Translation
- So, not so, may she swallow down.
Notes
The pada-text reads evá: áneva: áva, and the translation follows it.
The text is probably corrupt; the ‘she’ (sā́) seems unmotived. Neither
Pet. Lex. contains áneva ⌊in its main part; but the word is given in a
supplement to the minor Lex., iii. 250 c⌋.
Griffith
Thus or otherwise let her swallow him up.
पदपाठः
ए॒व। अने॑व। अव॑। सा। ग॒र॒त्। ७.४।
अधिमन्त्रम् (VC)
- प्राजापत्या गायत्री
- दुःस्वप्ननासन
- यम
- दुःख मोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
शत्रु के नाश करने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (एव) इस प्रकार से [अथवा] (अनेव) अन्य प्रकार से (सा) वह [न्यायव्यवस्था] [कुमार्गी को] (अव गरत्)निगल जावे ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - राजा अपनी अनेक न्यायव्यवस्थाओं से दुष्टों का नाश करता रहे ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−(एव) एवम्। अनेन प्रकारेण (अनेव)अनेवम्। अन्यप्रकारेण (सा) न्यायव्यवस्था (अव गरत्) विनाशयेत् ॥
०५ योस्मान्द्वेष्टि तमात्मा
विश्वास-प्रस्तुतिः ...{Loading}...
यो३॒॑स्मान्द्वेष्टि॒ तमा॒त्मा द्वे॑ष्टु॒ यं व॒यं द्वि॒ष्मः स आ॒त्मानं॑ द्वेष्टु॥
मूलम् ...{Loading}...
मूलम् (VS)
यो३॒॑स्मान्द्वेष्टि॒ तमा॒त्मा द्वे॑ष्टु॒ यं व॒यं द्वि॒ष्मः स आ॒त्मानं॑ द्वेष्टु॥
०५ योस्मान्द्वेष्टि तमात्मा ...{Loading}...
Whitney
Translation
- Whoso hates us, him let [his] self (ātmán) hate; whomso we hate,
let him hate [his] self.}}
Notes
Griffith
Him who hates us may his soul hate, and may he whom we hate hate himself.
पदपाठः
यः। अ॒स्मान्। द्वेष्टि॑। तम्। आ॒त्मा। द्वे॒ष्टु॒। यम्। व॒यम्। द्वि॒ष्मः। सः। आ॒त्मान॑म्। द्वे॒ष्टु॒। ७.५।
अधिमन्त्रम् (VC)
- आर्ची उष्णिक्
- दुःस्वप्ननासन
- यम
- दुःख मोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
शत्रु के नाश करने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यः) जो [कुमार्गी] (अस्मान्) हम से (द्वेष्टि) बैर करता है, (तम्) उससे [उस का] (आत्मा) आत्मा (द्वेष्टु) बैर करे, (यम्) जिस [कुमार्गी] से (वयम्) हम (द्विष्मः) वैर करतेहैं, (सः) वह (आत्मानम्) [अपने] आत्मा से (देष्टु) वैर करे ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! कुमार्गीपुरुष धर्मात्माओं का मार्ग छोड़ने से आप ही अपना वैरी बन जाता है ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५−(यः)कुमार्गी (अस्मान्) धार्मिकान् (द्वेष्टि) वैरयति (तम्) दुष्टम् (आत्मा)तस्यात्मा (द्वेष्टु) वैरयतु (यम्) (वयम्) धार्मिकाः (द्विष्मः) वैरयामः (सः)दुराचारी (आत्मानम्) स्वकीयमात्मानम् (द्वेष्टु) ॥
०६ निर्द्विषन्तन्दिवो निः
विश्वास-प्रस्तुतिः ...{Loading}...
निर्द्वि॒षन्तं॑दि॒वो निः पृ॑थि॒व्या निर॒न्तरि॑क्षाद्भजाम ॥
मूलम् ...{Loading}...
मूलम् (VS)
निर्द्वि॒षन्तं॑दि॒वो निः पृ॑थि॒व्या निर॒न्तरि॑क्षाद्भजाम ॥
०६ निर्द्विषन्तन्दिवो निः ...{Loading}...
Whitney
Translation
- Let us disportion our hater from heaven, from earth, from
atmosphere.
Notes
Compare x. 5. 25 etc.; we should expect bhajāmas here as there.
Griffith
We scorch out of heaven and earth and firmament the man who hates us.
पदपाठः
निः। द्वि॒षन्त॑म्। दि॒वः। निः। पृ॒थि॒व्याः। निः। अ॒न्तरि॑क्षात्। भ॒जा॒म॒। ७.६।
अधिमन्त्रम् (VC)
- साम्नी बृहती
- दुःस्वप्ननासन
- यम
- दुःख मोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
शत्रु के नाश करने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (द्विषन्तम्) वैरकरनेवाले [कुमार्गी] को (दिवः) आकाश से (निः) पृथक्, (पृथिव्याः) पृथिवी से (निः) पृथक् और (अन्तरिक्षात्) मध्यलोक से (निः भजाम) हम भागरहित करें ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - शूर धर्मात्मा लोगदुराचारियों को आकाशमार्ग, पृथिवीमार्ग और अन्य मार्ग से सर्वथा निकाल देवें॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ६−(निः) पृथक् (द्विषन्तम्) वैरयन्तम् (दिवः) आकाशात् (निः) (पृथिव्याः)भूलोकात् (अन्तरिक्षात्) मध्यलोकात् (निर्भजाम) भागरहितं कुर्याम ॥
०७ सुयामंश्चाक्षुष
विश्वास-प्रस्तुतिः ...{Loading}...
सुया॑मंश्चाक्षुष॥
मूलम् ...{Loading}...
मूलम् (VS)
सुया॑मंश्चाक्षुष॥
०७ सुयामंश्चाक्षुष ...{Loading}...
Whitney
Translation
- O thou of good ways (suyāman), of sight (cākṣuṣá).
Notes
Both the words may be proper names. Our P.M. read cākṣuṣaḥ,
accentless.
Griffith
Suyaman son of Chakshus.
पदपाठः
सुऽया॑मन्। चा॒क्षु॒षः॒। ७.७।
अधिमन्त्रम् (VC)
- याजुषी गायत्री
- दुःस्वप्ननासन
- यम
- दुःख मोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
शत्रु के नाश करने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सुयामन्) हे सुमार्गी ! (चाक्षुष) हे नेत्रवाले ! [विद्वान्] ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - धर्मात्मा दूरदर्शीलोग कुमार्गी जन के कुल, माता, पिता आदि का पता लगाकर यथोचित दण्ड देवें ॥७, ८॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ७−(सुयामन्) यागतौ-मनिन्। हे सुमार्गिन् (चाक्षुष) हे नेत्रवन्। दूरदर्शिन् ॥
०८ इदमहमामुष्यायणेमुष्याः पुत्रे
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒दम॒हमा॑मुष्याय॒णे॒३॒॑मुष्याः॑ पु॒त्रे दुः॒ष्वप्न्यं॑ मृजे ॥
मूलम् ...{Loading}...
मूलम् (VS)
इ॒दम॒हमा॑मुष्याय॒णे॒३॒॑मुष्याः॑ पु॒त्रे दुः॒ष्वप्न्यं॑ मृजे ॥
०८ इदमहमामुष्यायणेमुष्याः पुत्रे ...{Loading}...
Whitney
Translation
- Now (idám) do I wipe off evil-dreaming on him of such-and-such
lineage, son of such-and-such a mother.
Notes
Griffith
Here I wipe away the evil dream on the descendant of Such-an- one, son of Such-a-woman.
पदपाठः
इ॒दम्। अ॒हम्। आ॒मु॒ष्या॒य॒णे। अ॒मुष्याः॑। पु॒त्रे। दुः॒ऽस्वप्न्य॑म्। मृ॒जे॒। ७.८।
अधिमन्त्रम् (VC)
- प्राजापत्या बृहती
- दुःस्वप्ननासन
- यम
- दुःख मोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
शत्रु के नाश करने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इदम्) अब (अहम्) मैं (आमुष्यायणे) अमुक पुरुष के सन्तान, (अमुष्याः) अमुक स्त्री के (पुत्रे) [कुमार्गी] पुत्र पर (दुःष्वप्न्यम्) दुष्ट स्वप्न [आलस्य आदि] में उठे कुविचारको (मृजे) शोधता हूँ ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - धर्मात्मा दूरदर्शीलोग कुमार्गी जन के कुल, माता, पिता आदि का पता लगाकर यथोचित दण्ड देवें ॥७, ८॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ८−(इदम्) इदानीम् (अहम्) धर्मात्मा (आमुष्यायणे) अमुष्य पुरुषस्य सन्ताने (अमुष्याः) अमुकस्त्रियाः (पुत्रे) कुमार्गिणि सन्ताने (दुःष्वप्न्यम्)दुष्टस्वप्ने भवं कुविचारम् (मृजे) शोधयामि ॥
०९ यददोअदोअभ्यगच्छन् यद्दोषा
विश्वास-प्रस्तुतिः ...{Loading}...
यददोअदोअ॒भ्यग॑च्छ॒न् यद्दोषा यत्पूर्वां॒ रात्रि॑म् ॥
मूलम् ...{Loading}...
मूलम् (VS)
यददोअदोअ॒भ्यग॑च्छ॒न् यद्दोषा यत्पूर्वां॒ रात्रि॑म् ॥
०९ यददोअदोअभ्यगच्छन् यद्दोषा ...{Loading}...
Whitney
Translation
- What I went at on such-and-such an occasion, what at evening, what
in early night;—
Notes
The translation follows our emendation, abhyágacham; all the mss. read
-chan (one or two in pada perhaps -chat); the true sense is very
doubtful. ⌊SPP. reads -chan with all his authorities: see his note,
vol. iii., p. 352.⌋
Griffith
Whatsoever I have met with, whether at dusk or during early night,
पदपाठः
यत्। अ॒दःऽव॑दः। अ॒भि॒ऽअग॑च्छन्। यत्। दो॒षा। यत्। पूर्वा॑म्। रात्रि॑म्। ७.९।
अधिमन्त्रम् (VC)
- साम्नी बृहती
- दुःस्वप्ननासन
- यम
- दुःख मोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
शत्रु के नाश करने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यत्) जैसे (अदो अदः)उस-उस समय पर (यत्) जो [कष्ट] (दोषा) रात्रि में, (यत्) जो [कष्ट] (पूर्वांरात्रिम्) रात्रि के पूर्व भाग में (अभ्यगच्छन्) उन [पूर्वज लोगों] ने सामने सेपाया है ॥९॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे पूर्वज विद्वान्लोग बड़े-बड़े कष्ट सहकर दुराचारी असुरों को हराते आये हैं, वैसे ही मनुष्यक्लेशें सहकर दुष्टों को हराकर शिष्टों का पालन करते रहें ॥९, १०, ११॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ९−(यत्) यथा (अदोअदः)तस्मिंस्तस्मिन् समये (अभ्यगच्छन्) ते पूर्वजा आभिमुख्येन प्राप्नुवन् (यत्)कष्टम् (दोषा) रात्रौ (यत्) (पूर्वाम्) पूर्वभागभवायाम् (रात्रिम्) ॥
१० यज्जाग्रद्यत्सुप्तो यद्दिवा
विश्वास-प्रस्तुतिः ...{Loading}...
यज्जाग्र॒द्यत्सु॒प्तो यद्दिवा॒ यन्नक्त॑म् ॥
मूलम् ...{Loading}...
मूलम् (VS)
यज्जाग्र॒द्यत्सु॒प्तो यद्दिवा॒ यन्नक्त॑म् ॥
१० यज्जाग्रद्यत्सुप्तो यद्दिवा ...{Loading}...
Whitney
Translation
- What when awake, what when asleep, what by day, what by night;—
Notes
Griffith
Whether waking or sleeping, whether by day or by night.
पदपाठः
यत्। जाग्र॑त्। यत्। सु॒प्तः। यत्। दिवा॑। यत्। नक्त॑म्। ७.१०।
अधिमन्त्रम् (VC)
- साम्नी गायत्री
- दुःस्वप्ननासन
- यम
- दुःख मोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
शत्रु के नाश करने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [वैसे ही] (यत्) जो [कष्ट] (जाग्रत्) जागता हुआ, (यत्) जो [कष्ट] (सुप्तः) सोता हुआ मैं (यत्) जो [कष्ट] (दिवा) दिन में, (यत्) जो (नक्तम्) रात्रि में॥१०॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे पूर्वज विद्वान्लोग बड़े-बड़े कष्ट सहकर दुराचारी असुरों को हराते आये हैं, वैसे ही मनुष्यक्लेशें सहकर दुष्टों को हराकर शिष्टों का पालन करते रहें ॥९, १०, ११॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १०−(यत्) कष्टम् (जाग्रत्) जागरणयुक्तः सन् (सुप्तः) निद्रालुः सन् (दिवा) दिने (नक्तम्) रात्रौ।अन्यत् पूर्ववत् ॥
११ यदहरहरभिगच्छामि तस्मादेनमव
विश्वास-प्रस्तुतिः ...{Loading}...
यदह॑रहरभि॒गच्छा॑मि॒ तस्मा॑देन॒मव॑ दये ॥
मूलम् ...{Loading}...
मूलम् (VS)
यदह॑रहरभि॒गच्छा॑मि॒ तस्मा॑देन॒मव॑ दये ॥
११ यदहरहरभिगच्छामि तस्मादेनमव ...{Loading}...
Whitney
Translation
- What day by day I go at, from that do I cut him off (ava-day).
Notes
Griffith
Whether I meet with it day by day, from that do I bribe him away.
पदपाठः
यत्। अहः॑ऽअहः। अ॒भि॒ऽगच्छा॑मि। तस्मा॑त्। ए॒न॒म्। अव॑। द॒ये॒। ७.११।
अधिमन्त्रम् (VC)
- साम्नी बृहती
- दुःस्वप्ननासन
- यम
- दुःख मोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
शत्रु के नाश करने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यत्) जो (अहरहः) दिन-दिन (अभिगच्छामि) सामने से पाता हूँ, (तस्मात्) उसी कारण से (एनम्) इस [कुमार्गी] को (अव दये) मार गिराता हूँ ॥११॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे पूर्वज विद्वान्लोग बड़े-बड़े कष्ट सहकर दुराचारी असुरों को हराते आये हैं, वैसे ही मनुष्यक्लेशें सहकर दुष्टों को हराकर शिष्टों का पालन करते रहें ॥९, १०, ११॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ११−(यत्)कष्टम् (अहरहः) प्रतिदिनम् (अभिगच्छामि) अहमाभिमुख्येन प्राप्नोमि (तस्मात्)कारणात् (एनम्) दुष्टम् (अव दये) विनाशयामि ॥
१२ तं जहि
विश्वास-प्रस्तुतिः ...{Loading}...
तं ज॑हि॒ तेन॑मन्दस्व॒ तस्य॑ पृ॒ष्टीरपि॑ शृणीहि ॥
मूलम् ...{Loading}...
मूलम् (VS)
तं ज॑हि॒ तेन॑मन्दस्व॒ तस्य॑ पृ॒ष्टीरपि॑ शृणीहि ॥
१२ तं जहि ...{Loading}...
Whitney
Translation
- Him do thou smite, with him amuse thyself (? mand), his ribs do
thou crush in.
Notes
Griffith
Slay him; rejoice in this; crush his ribs.
पदपाठः
यत्। ज॒हि॒। तेन॑। म॒न्द॒स्य॒। तस्य॑। पृ॒ष्टीः। अपि॑। शृ॒ण॒हि॒। ७.१२।
अधिमन्त्रम् (VC)
- भुरिक् प्राजापत्या अनुष्टुप्
- दुःस्वप्ननासन
- यम
- दुःख मोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
शत्रु के नाश करने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (तम्) उस [कुमार्गी]को (जहि) नाश करदे, (तस्य) उसकी (पृष्टीः) पसलियाँ (अपि) सर्वथा (शृणीहि) तोड़डाल, (तेन) उस [शूर कर्म] से (मन्दस्व) तू चल ॥१२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - बुद्धिमान् शूर लोगदुष्टों को नाश करके सदा आगे बढ़ते रहें ॥१२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १२−(तम्) कुमार्गिणम् (जहि) नाशय (तेन) शूरकर्मणा (मन्दस्व) मदि स्तुतिगत्यादिषु। गच्छ (तस्य) दुष्टस्य (पृष्टीः) पार्श्वास्थीनि (अपि) सर्वथा (शृणीहि) विदारय ॥
१३ स मा
विश्वास-प्रस्तुतिः ...{Loading}...
स मा जी॑वी॒त्तंप्रा॒णो ज॑हातु ॥
मूलम् ...{Loading}...
मूलम् (VS)
स मा जी॑वी॒त्तंप्रा॒णो ज॑हातु ॥
१३ स मा ...{Loading}...
Whitney
Translation
- Let him not live; him let breath quit.
Notes
This verse also forms a part of x. 5. 25 etc.
Griffith
Let him not live. Let the breath of life forsake him.
पदपाठः
सः। मा। जी॒वी॒त्। तम्। प्रा॒णः। ज॒हा॒तु॒। ७.१३।
अधिमन्त्रम् (VC)
- आसुरी त्रिष्टुप्
- दुःस्वप्ननासन
- यम
- दुःख मोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
शत्रु के नाश करने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सः) वह [कुमार्गी] (मा जीवीत्) न जीता रहे, (तम्) उसको (प्राणः) प्राण (जहातु) छोड़ देवे ॥१३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - प्रतापी राजादुराचारियों को सर्वथा नाश करके प्रजापालन करे ॥१३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १३−(सः) दुष्टः (मा जीवीत्)नैव प्राणान् धारयेत् (तम्) दुष्टम् (प्राणः) जीवनम् (जहातु) त्यजतु ॥