००१ दुःखमोचनम् ...{Loading}...
Whitney subject
- Paryāya the first.
VH anukramaṇī
दुःखमोचनम्।
१-१३ अथर्वा। प्रजापतिः (नव पर्यायाः)। १, ३ द्विपदा साम्नी बृहती, २, १० याजुषी त्रिष्टुप्, ४ आसुरी गायत्री, ५, ८ साम्नी पङ्क्तिः (५ द्विपदा), ६ साम्नी अनुष्टुप्, ७ निचृद् विराड् गायत्री, ९ आसुरी पङ्क्तिः, ११ साम्नी उष्णिक्, १२-१३ आर्ची अनुष्टुप्।
Whitney anukramaṇī
[Prajāpati (?).—trayodaśa. 1, 3. 2-p. sāmnī bṛhatī; 2, 10. yājuṣī triṣṭubh; 4. āsurī gāyatrī; 5, 8. sāmnī pan̄kti (5. 2-p.); 6. sāmny anuṣṭubh; 7. nicṛd virāḍgāyatrī; 9. āsurī pan̄kti; 11. sāmny uṣṇih; 12, 13. ārcy anuṣṭubh.]
Whitney
Comment
Translations
Translated: Griffith, ii. 201.
Griffith
On the preparation and use of holy water, with, a prayer for purification and freedom from sin
०१ अतिसृष्टो अपांवृषभोऽतिसृष्टा
विश्वास-प्रस्तुतिः ...{Loading}...
अति॑सृष्टो अ॒पांवृ॑ष॒भोऽति॑सृष्टा अ॒ग्नयो॑ दि॒व्याः ॥
मूलम् ...{Loading}...
मूलम् (VS)
अति॑सृष्टो अ॒पांवृ॑ष॒भोऽति॑सृष्टा अ॒ग्नयो॑ दि॒व्याः ॥
०१ अतिसृष्टो अपांवृषभोऽतिसृष्टा ...{Loading}...
Whitney
Translation
- Let go [is] the bull of the waters; let go [are] the heavenly
fires.
Notes
The verse, or the hymn (paryāya), is quoted in Kāuś. 9. 9, in the
process of preparing holy water (śāntyudaka); with it one “lets go the
waters,” and then follow question and answer respecting the preparation.
In Ppp. the initial a of atisṛṣṭās is not elided.
Griffith
The Bull of the Waters hath been let go; the heavenly fires have been let go.
पदपाठः
अति॑ऽसृष्टः। अ॒पाम्। वृ॒ष॒भः। अति॑ऽसृष्टः। अ॒ग्नयः॑। दि॒व्याः। १.१।
अधिमन्त्रम् (VC)
- द्विपदा साम्नी बृहती
- प्रजापति
- अथर्वा
- दुःख मोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
दुःख से छूटने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अपाम्) प्रजाओं का (वृषभः) बड़ा ईश्वर [परमात्मा] (अतिसृष्टः) विमुक्त [छूटा हुआ] है, [जैसे] (दिव्याः) व्यवहारों में वर्तमान (अग्नयः) अग्नियाँ [सूर्य, बिजुली और प्रसिद्धअग्नि] (अतिसृष्टाः) विमुक्त हैं ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - वह परमात्मा सब सृष्टिमें ऐसा स्वतन्त्र रम रहा है, जैसे सूर्य, बिजुली, अग्नि, वायु आदि संसार मेंनिरन्तर सर्वोपकारी हैं, सब मनुष्य उस जगदीश्वर की उपासना करें ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(अतिसृष्टः)स्वातन्त्र्येण विमुक्तः (अपाम्) आपः=आप्ताः प्रजाः-दयानन्दभाष्ये, यजुः० ६।२७।प्रजानाम् (वृषभः) वृषु सेचने परमैश्वर्ये च-अभच्, कित्। परमेश्वरः। सर्वस्वामी (अतिसृष्टाः) विमुक्ताः (अग्नयः) सूर्यविद्युत्प्रसिद्धाग्नयः (दिव्याः)व्यवहारेषु भवाः ॥
०२ रुजन्परिरुजन्मृणन्प्रमृणन्
विश्वास-प्रस्तुतिः ...{Loading}...
रु॒जन्प॑रिरु॒जन्मृ॒णन्प्र॑मृ॒णन् ॥
मूलम् ...{Loading}...
मूलम् (VS)
रु॒जन्प॑रिरु॒जन्मृ॒णन्प्र॑मृ॒णन् ॥
०२ रुजन्परिरुजन्मृणन्प्रमृणन् ...{Loading}...
Whitney
Translation
- Breaking, breaking about, killing, slaughtering;—
Notes
Griffith
Breaking, breaking down, crushing, crushing to pieces,
पदपाठः
रु॒जन्। प॒रि॒ऽरु॒जन्। मृ॒णन्। प्र॒ऽमृ॒णन्। १.२।
अधिमन्त्रम् (VC)
- याजुषी त्रिष्टुप्
- प्रजापति
- अथर्वा
- दुःख मोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
दुःख से छूटने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (रुजन्) तोड़ता हुआ, (परिरुजन्) सब ओर से तोड़ता हुआ, (मृणन्) मारता हुआ, (प्रमृणन्) कुचलता हुआ ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्यों को योग्य हैकि जिन रोगों वा दोषों से आत्मा और शरीर में विकार होवे, उनको ज्ञानपूर्वकहटावें और कभी न बढ़ने दें ॥२-४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(रुजन्) विदारयन् (परिरुजन्) सर्वतो विदारयन् (मृणन्) मारयन् (प्रमृणन्) प्रकर्षेण नाशयन् ॥
०३ म्रोको मनोहाखनो
विश्वास-प्रस्तुतिः ...{Loading}...
म्रो॒को म॑नो॒हाख॒नो नि॑र्दा॒ह आ॑त्म॒दूषि॑स्तनू॒दूषिः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
म्रो॒को म॑नो॒हाख॒नो नि॑र्दा॒ह आ॑त्म॒दूषि॑स्तनू॒दूषिः॑ ॥
०३ म्रोको मनोहाखनो ...{Loading}...
Whitney
Translation
- Dimming ⌊mroká⌋, mind-slaying, digging, out-burning,
self-spoiling, body-spoiling.
Notes
All these epithets are nom. sing. masc.; as mroká and nirdāhá are
found together in v. 31. 9 as epithets of the flesh-eating fire, they
are probably names of the fires mentioned in vs. 1: cf. also vs. 7,
below; Ppp. combines -dāhā ”tma-. ⌊Weber (Ind. Stud. xiii. 185),
discussing mroká as it occurs above at ii. 24. 3 in the long string of
epithets, takes our paryāya here as an evening prayer (see p. 792),
and notes the names of the ten Agnis here rehearsed in vss. 2, 3.⌋
Griffith
Mroka, mind-destroying, rooting up, consuming, ruiner of the soul, ruiner of the body.
पदपाठः
म्रो॒कः। म॒नः॒ऽहा। ख॒नः। निः॒ऽदा॒हः। आ॒त्म॒ऽदूषिः॑। त॒नू॒ऽदूषिः॑। १.३।
अधिमन्त्रम् (VC)
- द्विपदा साम्नी बृहती
- प्रजापति
- अथर्वा
- दुःख मोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
दुःख से छूटने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (म्रोकः) सतानेवाला, (मनोहा) मन का नाश करनेवाला, (खनः) खोद डालनेवाला, (निर्दाहः) जलन करनेवाला, (आत्मदूषिः) आत्मा को दूषित करनेवाला, और (तनूदूषिः) शरीर को दूषित करनेवाला [जोरोग है] ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्यों को योग्य हैकि जिन रोगों वा दोषों से आत्मा और शरीर में विकार होवे, उनको ज्ञानपूर्वकहटावें और कभी न बढ़ने दें ॥२-४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(म्रोकः) म्रुचु गतौवेदे तु हिंसने-घञ्, कुत्वम्। हिंसकः (मनोहा) मनोनाशकः (खनः) खनु विदारणे-अच्।विदारकः। पीडकः (निर्दाहः) निरन्तरदाहकः (आत्मदूषिः) आत्मदूषको रोगः (तनूदूषिः)शरीरदूषकः ॥
०४ इदं तमतिसृजामि
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒दं तमति॑सृजामि॒ तं माभ्यव॑निक्षि ॥
मूलम् ...{Loading}...
मूलम् (VS)
इ॒दं तमति॑सृजामि॒ तं माभ्यव॑निक्षि ॥
०४ इदं तमतिसृजामि ...{Loading}...
Whitney
Translation
- That one now I let go; that one let me not wash down against myself;—
Notes
Griffith
Here I let him go: thou washest me clean of him.
पदपाठः
इ॒दम्। तम्। अति॑। सृ॒जा॒मि॒। तम्। मा। अ॒भि॒ऽअव॑निक्षि। १.४।
अधिमन्त्रम् (VC)
- आसुरी गायत्री
- प्रजापति
- अथर्वा
- दुःख मोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
दुःख से छूटने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इदम्) अब (तम्) उस [रोग] को (अति सृजामि) मैं नाश करता हूँ, (तम्) उस [रोग] को (मा अभ्यवनिक्षि)मैं कभी पुष्ट नहीं करूँ ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्यों को योग्य हैकि जिन रोगों वा दोषों से आत्मा और शरीर में विकार होवे, उनको ज्ञानपूर्वकहटावें और कभी न बढ़ने दें ॥२-४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−(इदम्) इदानीम् (तम्) रोगम् (अतिसृजामि)अतिसर्जनं वधे दाने च। विनाशयामि (तम्) रोगम् (मा अभ्यवनिक्षि) णिजिर्शौचपोषणयोः-लुङ, अडभावः। नैव पुष्येयम् ॥
०५ तेनतमभ्यतिसृजामो योस्मान्द्वेष्टि
विश्वास-प्रस्तुतिः ...{Loading}...
तेन॒तम॒भ्यति॑सृजामो॒ यो॒३॒॑स्मान्द्वे॑ष्टि॒ यं व॒यं द्वि॒ष्मः ॥
मूलम् ...{Loading}...
मूलम् (VS)
तेन॒तम॒भ्यति॑सृजामो॒ यो॒३॒॑स्मान्द्वे॑ष्टि॒ यं व॒यं द्वि॒ष्मः ॥
०५ तेनतमभ्यतिसृजामो योस्मान्द्वेष्टि ...{Loading}...
Whitney
Translation
- That one do we let go against him who hates us, whom we hate.
Notes
These two verses form a part of vss. 15-21 in the water-thunderbolt
(udavajra) hymn, above, x. 5 ⌊see my note⌋; and fragments of the same
hymn are found further on in this paryāya and in 7. 6, 13, indicating
some connection of application with that hymn, though Kāuś. suggests
such connection only for xvi. 2. 1.
Griffith
With this we let him loose who hates us and whom we hate.
पदपाठः
तेन॑। तम्। अ॒॒भिऽअति॑सृजामः। यः। अ॒स्मान्। द्वेष्टि॑। यम्। व॒यम्। द्वि॒ष्मः। १.५।
अधिमन्त्रम् (VC)
- द्विपदा साम्नी पङ्क्ति
- प्रजापति
- अथर्वा
- दुःख मोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
दुःख से छूटने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (तेन) उसी [पूर्वोक्तकारण] से (तम्) उस [अज्ञानी वैरी] को (अभ्यतिसृजामः) हम सर्वथा नाश करते हैं, (यः) जो [अज्ञानी] (अस्मान्) हम से (द्वेष्टि) द्वेष करता है और (यम्) जिस से (वयम्) हम (द्विष्मः) द्वेष करते हैं ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो अधर्मी लोगधर्मात्माओं से अपनी दुष्टता के कारण वैर करें, अथवा धर्मात्मा लोग जिन्हें उनकेदुष्ट व्यवहार के कारण बुरा जानें, विद्वान् लोग उन दुराचारियों को प्रयत्नपूर्वक नाश करें ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५−(तेन) पूर्वोक्तेन कारणेन (तम्) अज्ञानिनं शत्रुम् (अभ्यतिसृजामः) म० ४। सर्वतो विनाशयामः (यः) अज्ञानी (अस्मान्) धार्मिकान् (द्वेष्टि) बाधते (यम्) अज्ञानिनम् (वयम्) धार्मिकाः (द्विष्मः) बाधामहे ॥
०६ अपामग्रमसिसमुद्रं वोऽभ्यवसृजामि
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒पामग्र॑मसिसमु॒द्रं वो॒ऽभ्यव॑सृजामि ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒पामग्र॑मसिसमु॒द्रं वो॒ऽभ्यव॑सृजामि ॥
०६ अपामग्रमसिसमुद्रं वोऽभ्यवसृजामि ...{Loading}...
Whitney
Translation
- Thou art tip (ágra) of the waters; I let you go down unto the
ocean.
Notes
With the second part compare the opening words of x. 5. 23.
Griffith
Thou art in front of the waters. I let loose your sea.
पदपाठः
अ॒पाम्। अग्र॑म्। अ॒सि॒। स॒मु॒द्रम्। वः॒। अ॒भि॒ऽअव॑सृजामि। १.६।
अधिमन्त्रम् (VC)
- साम्नी अनुष्टुप्
- प्रजापति
- अथर्वा
- दुःख मोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
दुःख से छूटने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे मनुष्यो !] वह [परमात्मा] (अपाम्) प्रजाओं का (अग्रम्) सहारा (असि=अस्ति) है−(वः) तुमको (समुद्रम्) प्राणियों के यथावत् उदय करनेवाले परमात्मा की ओर (अभ्यवसृजामि) मैंछोड़ता हूँ ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - विद्वान् लोग उपदेशकरें कि मनुष्य परमात्मा का आश्रय लेकर अपने कर्तव्य में कुशल होवें॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ६−(अपाम्) म० १। प्रजानाम् (अग्रम्) आलम्बनम् (असि)प्रथमपुरुषस्य मध्यमपुरुषः। अस्ति। वर्तते (समुद्रम्) अ० १०।५।२३। सम्+उत्+द्रुगतौ-ड प्रत्ययः। समुद्रः कस्मात्समुद्द्रवन्त्यस्मादापः, समभिद्रवन्त्येनमापः, सम्मोदन्तेऽस्मिन् भूतानि समुदको भवति समुनत्तीति वा-निरु० २।१०। समुद्रआदित्यः, समुद्र आत्मा-निरु० १४।१६। समुद्रः समुद्द्रवन्ति भूतानियस्मात्सः-दयानन्दभाष्ये, यजु० ५।३३। सर्वे देवाः सम्यगुत्कर्षेण द्रवन्तियत्रेति समुद्रः-महीधरभाष्ये, यजु० ५।३३। भूतानां समुदयकारकं परमात्मानम् (वः)युष्मान् (अभ्यवसृजामि) अभिलक्ष्यत्यजामि अनुज्ञापयामि ॥
०७ योप्स्वग्निरति तम्
विश्वास-प्रस्तुतिः ...{Loading}...
यो॒३॒॑प्स्व१॒॑ग्निरति॒ तं सृ॑जामि म्रो॒कं ख॒निं त॑नू॒दूषि॑म् ॥
मूलम् ...{Loading}...
मूलम् (VS)
यो॒३॒॑प्स्व१॒॑ग्निरति॒ तं सृ॑जामि म्रो॒कं ख॒निं त॑नू॒दूषि॑म् ॥
०७ योप्स्वग्निरति तम् ...{Loading}...
Whitney
Translation
- The fire that is in the waters, it do I let go, the dimming, digging,
body-spoiling one.
Notes
With this verse compare PGS. ii. 6. 10, used in the ceremonies
commemorating the end of Vedic study. ⌊The definition of the Anukr.
seems to be wide of the mark.⌋
Griffith
I let loose the Agni who is within the waters, Mroka the up- rooter, the destroyer of the body.
पदपाठः
यः। अ॒प्ऽसु। अ॒ग्निः। अति॑। तम्। सृ॒जा॒मि॒। म्रो॒कम्। ख॒निम्। त॒नू॒ऽदूषि॑म्। १.७।
अधिमन्त्रम् (VC)
- निचृत विराट् गायत्री
- प्रजापति
- अथर्वा
- दुःख मोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
दुःख से छूटने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यः) जो [दोष] (अप्सु)प्राणियों के भीतर (अग्निः) अग्नि [समान सन्तापक] है, (तम्) उस (म्रोकम्) हिंसक, (खनिम्) दुःखदायक और (तनूदूषिम्) शरीरदूषक [रोग] को (अति सृजामि) मैं नाश करताहूँ ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - विद्वान् पुरुषसन्तापकारी दोषों का विचारपूर्वक नाश करें ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ७−(यः) दोषः (अप्सु) म० १।प्रजासु (अग्निः) अग्निवत्सन्तापकः (अति सृजामि) म० ४ विनाशयामि (तम्) दोषम् (म्रोकम्) म० ३। हिंसकम् (खनिम्) विदारकम्। पीडकम् (तनूदूषिम्) शरीरदूषकम् ॥
०८ यो व
विश्वास-प्रस्तुतिः ...{Loading}...
यो व॑ आपो॒ऽग्निरा॑वि॒वेश॒ स ए॒ष यद्वो॑ घो॒रं तदे॒तत् ॥
मूलम् ...{Loading}...
मूलम् (VS)
यो व॑ आपो॒ऽग्निरा॑वि॒वेश॒ स ए॒ष यद्वो॑ घो॒रं तदे॒तत् ॥
०८ यो व ...{Loading}...
Whitney
Translation
- The fire that entered into you, O waters, this is that; what of you
is terrible, this is that.
Notes
Griffith
Your Agni who entered into the waters, even he here is that very dread of yours.
पदपाठः
यः। वः॒। आ॒पः॒। अ॒ग्निः। आ॒ऽवि॒वेश॑। सः। ए॒षः। यत्। वः॒। घो॒रम्। तत्। ए॒तत्। १.८।
अधिमन्त्रम् (VC)
- साम्नी पङ्क्ति
- प्रजापति
- अथर्वा
- दुःख मोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
दुःख से छूटने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (आपः) हे सब विद्याओंमें व्यापक बुद्धिमानो ! (यः) जिस (अग्निः) व्यापक परमात्मा ने (वः) तुम में (आविवेश) प्रवेश किया है, (सः) वह (एषः) यह [परमात्मा] है, और (यत्) जो [शत्रुओंके लिये] (वः) तुम्हारा (घोरम्) भयानक रूप है, (तत्) वह (एतत्=एतस्मात्) इसी [परमात्मा] से है ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - विद्वान् लोग उसजगदीश्वर को सर्वव्यापक और सर्वबलदायक समझकर बड़े महात्माओं के समान अधिकारी बनकर संसार में बड़े-बड़े काम करें ॥८, ९॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ८−(यः) (वः) युष्मान् (आपः) हे सर्वविद्याव्यापिनो विपश्चितः-दयानन्दभाष्ये, यजु० ६।२७। (अग्निः)व्यापकः परमेश्वरः (आ विवेश) प्रविष्टवान् (सः) परमात्मा (एषः) अत्र व्यापकः (यत्) (वः) युष्माकम् (घोरम्) भयानकं रूपम् (तत्) रूपम् (एतत्) अव्ययम्।एतस्मात्परमेश्वरात् ॥
०९ इन्द्रस्य वइन्द्रियेणाभि
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्र॑स्य वइन्द्रि॒येणा॒भि षि॑ञ्चेत् ॥
मूलम् ...{Loading}...
मूलम् (VS)
इन्द्र॑स्य वइन्द्रि॒येणा॒भि षि॑ञ्चेत् ॥
०९ इन्द्रस्य वइन्द्रियेणाभि ...{Loading}...
Whitney
Translation
- May [it] pour upon you with Indra’s Indra-power (indriyá).
Notes
Griffith
May he anoint you with Indra’s own mighty power!
पदपाठः
इन्द्र॑स्य। वः॒। इ॒न्द्रि॒येण॑। अ॒भि। सि॒ञ्चे॒त्। १.९।
अधिमन्त्रम् (VC)
- आसुरी पङ्क्ति
- प्रजापति
- अथर्वा
- दुःख मोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
दुःख से छूटने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - वह [परमात्मा] (वः)तुम को (इन्द्रस्य) बड़े ऐश्वर्यवान् पुरुष के [योग्य] (इन्द्रियेण) बड़ेऐश्वर्य से (अभि षिञ्चेत्) अभिषेकयुक्त [राज्य का अधिकारी] करे ॥९॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - विद्वान् लोग उसजगदीश्वर को सर्वव्यापक और सर्वबलदायक समझकर बड़े महात्माओं के समान अधिकारी बनकर संसार में बड़े-बड़े काम करें ॥८, ९॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ९−(इन्द्रस्य) परमैश्वर्यवतःपुरुषस्य (वः) (युष्मान्) (इन्द्रियेण) परमैश्वर्येण (अभि षिञ्चेत्) अभिषेकयुक्तान्राज्याधिकारिणः कुर्यात् ॥
१० अरिप्रा आपोअप
विश्वास-प्रस्तुतिः ...{Loading}...
अ॑रि॒प्रा आपो॒अप॑ रि॒प्रम॒स्मत् ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॑रि॒प्रा आपो॒अप॑ रि॒प्रम॒स्मत् ॥
१० अरिप्रा आपोअप ...{Loading}...
Whitney
Translation
- Free from defilement (-riprá) [are] the waters; let them
[carry] away from us defilement;—
Notes
Griffith
May stainless waters cleanse us from defilement.
पदपाठः
अ॒रि॒प्राः। आपः॑। अप॑। रि॒प्रन्। अ॒स्मत्। १.१०।
अधिमन्त्रम् (VC)
- याजुषी त्रिष्टुप्
- प्रजापति
- अथर्वा
- दुःख मोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
दुःख से छूटने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अरिप्राः) निर्दोष (आपः) विद्वान् लोग (रिप्रम्) पाप को (अस्मत्) हम से (अप) दूर [पहुँचावें] ॥१०॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य विद्वानों केसत्सङ्ग और शिक्षा से जागते-सोते कभी पाप कर्म का विचार न करें ॥१०, ११॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १०−(अरिप्राः)निर्दोषाः (आपः) म० ८। विपश्चितः (अप) दूरे (रिप्रम्) पापम् (अस्मत्) ॥
११ प्रास्मदेनोवहन्तु प्र
विश्वास-प्रस्तुतिः ...{Loading}...
प्रास्मदेनो॑वहन्तु॒ प्र दुः॒ष्वप्न्यं॑ वहन्तु ॥
मूलम् ...{Loading}...
मूलम् (VS)
प्रास्मदेनो॑वहन्तु॒ प्र दुः॒ष्वप्न्यं॑ वहन्तु ॥
११ प्रास्मदेनोवहन्तु प्र ...{Loading}...
Whitney
Translation
- Let them carry forth from us sin; let them carry forth
evil-dreaming.
Notes
With the last two verses compare parts of x. 5. 24.
Griffith
May they carry sin away from us, may they carry away from us the evil dream.
पदपाठः
प्र। अ॒स्मत्। एनः॑। व॒ह॒न्तु॒। प्र। दुः॒ऽस्वप्न्य॑म्। व॒ह॒न्तु॒। १.११।
अधिमन्त्रम् (VC)
- साम्नी उष्णिक्
- प्रजापति
- अथर्वा
- दुःख मोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
दुःख से छूटने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अस्मत्) हम से (एनः)पाप को (प्र वहन्तु) बाहिर पहुँचावें और (दुःस्वप्न्यम्) दुष्ट स्वप्न मेंउत्पन्न कुविचार को (प्र वहन्तु) बाहिर पहुँचावें ॥११॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य विद्वानों केसत्सङ्ग और शिक्षा से जागते-सोते कभी पाप कर्म का विचार न करें ॥१०, ११॥यह दोनोंमन्त्र कुछ भेद से आ चुके हैं-अ० १०।५।२४ ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ११−(अस्मत्) (एनम्) पापम् (प्रवहन्तु) बहिर्गमयन्तु (दुःस्वप्न्यम्) दुष्टस्वप्ने भवं कुविचारम् (प्र वहन्तु) ॥
१२ शिवेन माचक्षुषा
विश्वास-प्रस्तुतिः ...{Loading}...
शि॒वेन॑ मा॒चक्षु॑षा पश्यतापः शि॒वया॑ त॒न्वोप॑ स्पृशत॒ त्वचं॑ मे ॥
मूलम् ...{Loading}...
मूलम् (VS)
शि॒वेन॑ मा॒चक्षु॑षा पश्यतापः शि॒वया॑ त॒न्वोप॑ स्पृशत॒ त्वचं॑ मे ॥
१२ शिवेन माचक्षुषा ...{Loading}...
Whitney
Translation
- With propitious eye look at me, O waters; with propitious body touch
my skin.
Notes
We had this verse above as i. 33. 4 a, b.
Griffith
Look on me with a friendly eye, O, Waters, and touch my skin with your auspicious body.
पदपाठः
शि॒वेन॑। मा॒। चक्षु॑षा। प॒श्य॒त॒। आ॒पः॒। शि॒वया॑। त॒न्वा᳡। उप॑। स्पृ॒श॒त॒। त्वच॑म्। मे॒। १.१२।
अधिमन्त्रम् (VC)
- आर्ची अनुष्टुप्
- प्रजापति
- अथर्वा
- दुःख मोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
दुःख से छूटने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (आपः) हे विद्वानो ! (शिवेन) सुखप्रद (चक्षुषा) नेत्र से (मा) मुझे (पश्यत) तुम देखो, (शिवया) अपनेसुखप्रद (तन्वा) शरीर से (मे) मेरे (त्वचम्) शरीर को (उप स्पृशत) तुम सुख से छूओ॥१२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - विद्वान् लोग कृपादृष्टि से मनुष्यों को देख कर अपने समान स्वस्थ और उपकारी बनावें ॥१२॥यह मन्त्रआ चुका है-अ० १।३३।४ ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १२−(शिवेन) सुखप्रदेन (मा) माम् (चक्षुषा) नेत्रेण (पश्यत)अवलोकयत (आपः) म० ८। हे विद्वांसः (शिवया) सुखप्रदेन (तन्वा) शरीरेण (उप) सुखेन (स्पृशत) (त्वचम्) शरीरम् (मे) मम ॥
१३ शिवानग्नीनप्सुषदो हवामहे
विश्वास-प्रस्तुतिः ...{Loading}...
शि॒वान॒ग्नीन॑प्सु॒षदो॑ हवामहे॒ मयि॑ क्ष॒त्रं वर्च॒ आ ध॑त्त दे॒वीः ॥
मूलम् ...{Loading}...
मूलम् (VS)
शि॒वान॒ग्नीन॑प्सु॒षदो॑ हवामहे॒ मयि॑ क्ष॒त्रं वर्च॒ आ ध॑त्त दे॒वीः ॥
१३ शिवानग्नीनप्सुषदो हवामहे ...{Loading}...
Whitney
Translation
- We call the propitious fires that sit in the waters. Put in me
dominion [and] splendor, O divine [waters].
Notes
Griffith
We call the gracious Fires that dwell in waters. Goddesses, grant me princely power and splendour.
पदपाठः
शि॒वान्। अ॒ग्नीन्। अ॒प्सु॒ऽसदः॑। ह॒वा॒म॒हे॒। मयि॑। क्ष॒त्रम्। वर्चः॑। आ। ध॒त्त॒। दे॒वीः॒। १.१३।
अधिमन्त्रम् (VC)
- आर्ची अनुष्टुप्
- प्रजापति
- अथर्वा
- दुःख मोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
दुःख से छूटने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अप्सुषदः) प्रजाओंमें बैठनेवाले (शिवान्) आनन्दप्रद (अग्नीन्) विद्वानों को (हवामहे) हम बुलातेहैं, (देवीः) हे दिव्य गुणवाली प्रजाओ ! (मयि) मुझ में (क्षत्रम्) राज्य और (वर्चः) तेज (आ) आकर (धत्त) धारण करो ॥१३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - शूर पराक्रमी मनुष्यविद्वान् प्रजागणों की सम्मति से राज्य पद ग्रहण करके प्रतापी होवे॥१३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १३−(शिवान्) मङ्गलप्रदान् (अग्नीन्) अग्नयः=ज्ञानवन्तः-दयानन्दभाष्ये, यजु०५।३४। ज्ञानिनः पुरुषान् (अप्सुषदः) म० १। प्रजासु सदनशीलान् (हवामहे) आह्वयामः (मयि) पराक्रमिणि पुरुषे (क्षत्रम्) राज्यम् (वर्चः) तेजः (आ) आगत्य (धत्त)धारयत (देवीः) हे देव्यः प्रजाः ॥