०१४ ...{Loading}...
Whitney subject
- Paryāya the fourteenth.
VH anukramaṇī
१-२४ अथर्वा। अध्यात्मं, व्रात्यः। १ त्रिपदा अनुष्टुप्, २, ४, ६, ८, १०, १२, १४, १६, १८, २०, २२, २४
द्विपदा आसुरी गायत्री (१२, १४, १६, १८ भुरिक् प्राजापत्या अनुष्टुप्), ३, ९ पुर उष्णिक्,
५ अनुष्टुप्, ७ प्रस्तारपङ्क्तिः, ११ स्वराड् गायत्री, १३ ,१५ आर्ची पङ्क्तिः
१९ भुरिङ्नागी गायत्री, २१ प्राजापत्या त्रिष्टुप्।
Whitney anukramaṇī
[catvāri vinśatiś ca ⌊sc. vacanāni⌋. 1 a. 3-p. anuṣṭubh; b of 1-12. 2-p. āsurī gāyatrī (b of 6-9. bhurik prājāpatyā ’nuṣṭubh); 2 a, 5 a. purāuṣṇih; 3 a. anuṣṭubh; 4 a. prastārapan̄kti; 6 a. svarāḍ gāyatrī; 7 a, 8 a. ārcī pan̄kti; 10 a. bhurin̄ nāgī gāyatrī; 11 a. prājāpatyā triṣṭubh.]
Whitney
Comment
⌊Respecting the subdivisions of the paryāya, see page 772, top.⌋
Translations
Translated: Aufrecht, Ind. Siud. i. 136; Griffith, ii. 195.
Griffith
Vratya
०१ स यत्प्राचीन्दिशमनु
विश्वास-प्रस्तुतिः ...{Loading}...
स यत्प्राचीं॒दिश॒मनु॒ व्यच॑ल॒न्मारु॑तं॒ शर्धो॑ भू॒त्वानु॒व्य᳡चल॒न्मनो॑ऽन्ना॒दं कृ॒त्वा॥
मूलम् ...{Loading}...
मूलम् (VS)
स यत्प्राचीं॒दिश॒मनु॒ व्यच॑ल॒न्मारु॑तं॒ शर्धो॑ भू॒त्वानु॒व्य᳡चल॒न्मनो॑ऽन्ना॒दं कृ॒त्वा॥
०१ स यत्प्राचीन्दिशमनु ...{Loading}...
Whitney
Translation
- ⌊1.⌋ As he moved out toward the eastern quarter, the troop
(śárdhas) of Maruts, coming into being (bhūtvā́), moved out after,
making mind [their] food-eater;
Notes
Aufrecht understands the meaning to be as just given, and takes it
correspondingly in the verses below. But it would be admissible also to
render thus: ‘when he moved out toward the eastern quarter, he moved out
toward [it] after becoming the troop of Maruts’—and correspondingly in
all the other verses. It is possible, by due resolution, to read the
first subdivision as 32 syllables and the second as 15—and so in general
in the other verses; no remark will be made upon them unless the cases
are especially difficult.
Griffith
He when he went away to the eastern region, went away having become the Marut host, and having made Mind an eater of food.
पदपाठः
सः। यत्। प्राची॑म्। दिश॑म्। अनु॑। वि॒ऽअच॑लत्। मारु॑तम्। शर्धः॑। भू॒त्वा। अ॒नु॒ऽव्य᳡चलत्। मनः॑। अ॒न्न॒ऽअ॒दम्। कृ॒त्वा। १४.१।
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
अतिथिके उपकार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सः) वह [व्रात्यअतिथि] (यत्) जब (प्राचीम्) पूर्व वा सामनेवाली (दिशम् अनु) दिशा की ओर (व्यचलत्) विचरा, वह (मारुतम्) [शत्रुओं के मारनेवाले] शूरों का (शर्धः) बल (भूत्वा) होकर और (मनः) मन को (अन्नादम्) जीवनरक्षक (कृत्वा) करके (अनुव्यचलत्)लगातार चला गया ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - ब्रह्मज्ञानी विद्वान्अतिथि अपने लगातार सदुपदेशों सत्कर्मों और सत्पराक्रमों से लोगों को बलवान् करकेसंसार की रक्षा करता है ॥१, २॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(सः) व्रात्योऽतिथिः (यत्) यदा (प्राचीम्) पूर्वाम्। अभिमुखीभूताम् (दिशम्) दिशाम् (अनु) अनुलक्ष्य (व्यचलत्) विचरितवान् (मारुतम्) अ० १।२०।१। मृग्रोरुतिः। उ० १।९४। मृङ्प्राणत्यागे-उति। मारयन्ति शत्रून् ते मरुतः। देवाः। मरुत्-अण्। शूराणामिदम् (शर्धः) बलम्-निघ० २।३। (भूत्वा) (अनुव्यचलत्) अनुक्रमेण विचरितवान् (मनः)अन्तःकरणम् (अन्नादम्) कॄवृजॄसिद्रुपन्यनिस्वपिभ्यो नित्। उ० ३।१०। अन जीवने-नप्रत्ययः, नित्। अद भक्षणे अवने च-इति शब्दस्तोममहानिधिः। कर्मण्यण्। पा० ३।२।१।अन्न+अद अवने रक्षणे-अण्। पदपाठे ह्रस्वत्वं पृषोदरादित्वात्। जीवनरक्षकम् (कृत्वा) विधाय ॥
०२ मनसान्नादेनान्नमत्ति य
विश्वास-प्रस्तुतिः ...{Loading}...
मन॑सान्ना॒देनान्न॑मत्ति॒ य ए॒वं वेद॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
मन॑सान्ना॒देनान्न॑मत्ति॒ य ए॒वं वेद॑ ॥
०२ मनसान्नादेनान्नमत्ति य ...{Loading}...
Whitney
⌊2.⌋ with mind as food-eater doth he
eat food who knoweth thus.
Griffith
He who hath this knowledge eats food with Mind as food-eater.
पदपाठः
मन॑सा। अ॒न्न॒ऽअ॒देन॑। अन्न॑म्। अ॒त्ति॒। यः। ए॒वम्। वेद॑। १४.२।
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
अतिथिके उपकार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अन्नादेन) जीवनरक्षक (मनसा) मन के साथ वह [अतिथि] (अन्नम्) जीवन की (अत्ति) रक्षा करता है, (यः) जो (एवम्) व्यापक परमात्मा को (वेद) जानता है ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - ब्रह्मज्ञानी विद्वान्अतिथि अपने लगातार सदुपदेशों सत्कर्मों और सत्पराक्रमों से लोगों को बलवान् करकेसंसार की रक्षा करता है ॥१, २॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(मनसा) अन्तःकरणेन (अन्नादेन) म० १। जीवनरक्षकेण (अन्नम्) कॄवृजॄसिद्रुपन्यनि०। उ० ३।१०। अन जीवने-न प्रत्ययः, नित्। जीवनम् (अत्ति)अद भक्षणे अवने च, अदादिः-इति शब्दस्तोममहानिधिः। अवति रक्षति (यः) अतिथिः (एवम्) इण् गतौ-वन्। व्यापकं परमात्मानम् (वेद) जानाति ॥
०३ स यद्दक्षिणान्दिशमनु
विश्वास-प्रस्तुतिः ...{Loading}...
स यद्दक्षि॑णां॒दिश॒मनु॒ व्यच॑लद्भू॒त्वानु॒व्य᳡चल॒द्बल॑मन्ना॒दं कृ॒त्वा ॥
मूलम् ...{Loading}...
मूलम् (VS)
स यद्दक्षि॑णां॒दिश॒मनु॒ व्यच॑लद्भू॒त्वानु॒व्य᳡चल॒द्बल॑मन्ना॒दं कृ॒त्वा ॥
०३ स यद्दक्षिणान्दिशमनु ...{Loading}...
Whitney
- ⌊3.⌋ As he moved out toward the southern quarter, Indra, coming into
being, moved out after, making strength [his] food-eater;
Griffith
He, when he went away to the southern region, went away having become Indra, and having made Strength an eater of food.
पदपाठः
सः। यत्। दक्षि॑णाम्। दिश॑म्। अनु॑। वि॒ऽअच॑लत्। इन्द्रः॑। भू॒त्वा। अ॒नु॒ऽव्य᳡चलत्। बल॑म्। अ॒न्न॒ऽअ॒दम्। कृ॒त्वा। १४.३।
अधिमन्त्रम् (VC)
- पुर उष्णिक्
- अध्यात्म अथवा व्रात्य
- अथर्वा
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
अतिथिके उपकार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सः) वह [व्रात्यअतिथि] (यत्) जब (दक्षिणाम्) दक्षिण वा दाहिनी (दिशम् अनु) दिशा की ओर (व्यचलत्)विचरा, वह (इन्द्रः) परम ऐश्वर्यवान् (भूत्वा) होकर और (बलम्) बल [सामर्थ्य] को (अन्नादम्) जीवनरक्षक (कृत्वा) करके (अनुव्यचलत्) लगातार चला गया ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मन्त्र १, २ के समानहै ॥३, ४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३, ४−(दक्षिणाम्)दक्षिणदेशस्थाम्। स्वशरीरस्य दक्षिणभागस्थाम् (इन्द्रः) परमैश्वर्यवान् (बलम्)सामर्थ्यम् (बलेन) सामर्थ्येन। अन्यत् पूर्ववत्-म० १, २ ॥
०४ बलेनान्नादेनान्नमत्ति य
विश्वास-प्रस्तुतिः ...{Loading}...
बले॑नान्ना॒देनान्न॑मत्ति॒ य ए॒वं वेद॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
बले॑नान्ना॒देनान्न॑मत्ति॒ य ए॒वं वेद॑ ॥
०४ बलेनान्नादेनान्नमत्ति य ...{Loading}...
Whitney
⌊4.⌋ with
strength as food-eater doth he eat food who knoweth thus.
Griffith
He who hath this knowledge eats food with strength as food-eater.
पदपाठः
बले॑न। अ॒न्न॒ऽअ॒देन॑। अन्न॑म्। यः। ए॒वम्। वेद॑। १४.४।
अधिमन्त्रम् (VC)
- द्विपदासुरी गायत्री
- अध्यात्म अथवा व्रात्य
- अथर्वा
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
अतिथिके उपकार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अन्नादेन) जीवनरक्षक (बलेन) बल से वह [अतिथि] (अन्नम्) जीवन की (अत्ति) रक्षा करता है, (यः) जो (एवम्) व्यापक परमात्मा को (वेद) जानता है ॥४॥३, ४−(दक्षिणाम्)दक्षिणदेशस्थाम्। स्वशरीरस्य दक्षिणभागस्थाम् (इन्द्रः) परमैश्वर्यवान् (बलम्)सामर्थ्यम् (बलेन) सामर्थ्येन। अन्यत् पूर्ववत्-म० १, २ ॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मन्त्र १, २ के समानहै ॥३, ४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३, ४−(दक्षिणाम्)दक्षिणदेशस्थाम्। स्वशरीरस्य दक्षिणभागस्थाम् (इन्द्रः) परमैश्वर्यवान् (बलम्)सामर्थ्यम् (बलेन) सामर्थ्येन। अन्यत् पूर्ववत्-म० १, २ ॥
०५ स यत्प्रतीचीन्दिशमनु
विश्वास-प्रस्तुतिः ...{Loading}...
स यत्प्र॒तीचीं॒दिश॒मनु॒ व्यच॑ल॒द्वरु॑णो॒ राजा॑ भू॒त्वानु॒व्य᳡चलद॒पो᳡ऽन्ना॒दीः कृ॒त्वा ॥
मूलम् ...{Loading}...
मूलम् (VS)
स यत्प्र॒तीचीं॒दिश॒मनु॒ व्यच॑ल॒द्वरु॑णो॒ राजा॑ भू॒त्वानु॒व्य᳡चलद॒पो᳡ऽन्ना॒दीः कृ॒त्वा ॥
०५ स यत्प्रतीचीन्दिशमनु ...{Loading}...
Whitney
- ⌊5.⌋ As he moved out toward the western quarter, king Varuṇa, coming
into being, moved out after, making the waters [his] food-eaters;
Notes
Most of the mss. accent apó ‘nnādī́ḥ (but Bs. has -ò). One or two
(I.K.) combine -dī́ṣ kṛtvā́.
Griffith
He, when he went away to the western region, went away having become King Varuna, and having made the Waters eaters of food.
पदपाठः
सः। यत्। प्र॒तीची॑म्। दिश॑म्। अनु॑। वि॒ऽअच॑लत्। वरु॑णः। राजा॑। भू॒त्वा। अ॒नु॒ऽव्य᳡चलत्। अ॒पः। अ॒न्न॒ऽअ॒दीः। कृ॒त्वा। १४.५।
अधिमन्त्रम् (VC)
- अनुष्टुप्
- अध्यात्म अथवा व्रात्य
- अथर्वा
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
अतिथिके उपकार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सः) वह [व्रात्यअतिथि] (यत्) जब (प्रतीचीम्) पश्चिम वा पीछेवाली (दिशम् अनु) दिशा की ओर (व्यचलत्) विचरा, वह (वरुणः) श्रेष्ठ (राजा) राजा [ऐश्वर्यवान्] (भूत्वा) होकरऔर (अपः) [कर्मों में व्यापक रहनेवाली] इन्द्रियों को (अन्नादीः) जीवनरक्षक (कृत्वा) करके (अनुव्यचलत्) लगातार चला गया ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मन्त्र १, २ के समानहै ॥५, ६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५, ६−(प्रतीचीम्)पश्चिमाम्। पश्चाद्भागस्थाम् (वरुणः) श्रेष्ठः (राजा) राजृ दीप्तौ ऐश्वर्येच-कनिन्। ऐश्वर्यवान्। भूपालः (अपः) आपः=इन्द्रियाणि=आपनानि-निरु० १२।३७।कर्मसु व्यापकानीन्द्रियाणि (अन्नादीः) म० १। अन्नाद-ङीप्। जीवनरक्षिकाः (अद्भिः) इन्द्रियैः (अन्नादीभिः) जीवनरक्षिकाभिः। अन्यत् पूर्ववत्-म० १, २ ॥
०६ अद्भिरन्नादीभिरन्नमत्ति य
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒द्भिर॑न्ना॒दीभि॒रन्न॑मत्ति॒ य ए॒वं वेद॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒द्भिर॑न्ना॒दीभि॒रन्न॑मत्ति॒ य ए॒वं वेद॑ ॥
०६ अद्भिरन्नादीभिरन्नमत्ति य ...{Loading}...
Whitney
⌊6.⌋
with the waters as food-eaters doth he eat food who knoweth thus.
Griffith
He who hath this knowledge eats food with the Waters as food-eaters.
पदपाठः
अ॒त्ऽभिः। अ॒न्न॒ऽअ॒दीभिः॑। अन्न॑म्। अ॒त्ति॒। यः। ए॒वम्। वेद॑। १४.६।
अधिमन्त्रम् (VC)
- द्विपदासुरी गायत्री
- अध्यात्म अथवा व्रात्य
- अथर्वा
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
अतिथिके उपकार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अन्नादीभिः) जीवनरक्षक (अद्भिः) इन्द्रियों के साथ वह [अतिथि] (अन्नम्) जीवन की (अत्ति) रक्षाकरता है, (यः) जो (एवम्) व्यापक परमात्मा को (वेद) जानता है ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मन्त्र १, २ के समानहै ॥५, ६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५, ६−(प्रतीचीम्)पश्चिमाम्। पश्चाद्भागस्थाम् (वरुणः) श्रेष्ठः (राजा) राजृ दीप्तौ ऐश्वर्येच-कनिन्। ऐश्वर्यवान्। भूपालः (अपः) आपः=इन्द्रियाणि=आपनानि-निरु० १२।३७।कर्मसु व्यापकानीन्द्रियाणि (अन्नादीः) म० १। अन्नाद-ङीप्। जीवनरक्षिकाः (अद्भिः) इन्द्रियैः (अन्नादीभिः) जीवनरक्षिकाभिः। अन्यत् पूर्ववत्-म० १, २ ॥
०७ स यदुदीचीन्दिशमनु
विश्वास-प्रस्तुतिः ...{Loading}...
स यदुदी॑चीं॒दिश॒मनु॒ व्यच॑ल॒त् सोमो॒ राजा॑ भू॒त्वानु॒व्य᳡चलत्सप्त॒र्षिभि॑र्हु॒तआहु॑तिमन्ना॒दीं कृ॒त्वा ॥
मूलम् ...{Loading}...
मूलम् (VS)
स यदुदी॑चीं॒दिश॒मनु॒ व्यच॑ल॒त् सोमो॒ राजा॑ भू॒त्वानु॒व्य᳡चलत्सप्त॒र्षिभि॑र्हु॒तआहु॑तिमन्ना॒दीं कृ॒त्वा ॥
०७ स यदुदीचीन्दिशमनु ...{Loading}...
Whitney
- ⌊7.⌋ As he moved out toward the northern quarter, king Soma, coming
into being, moved out after, making the offering (ā́huti) in what is
offered by the seven seers [his] food-eater;
Griffith
He, when he went away to the northern region, went away having become King Soma and having made the Seven Rishis’ oblation an eater of food.
पदपाठः
सः। यत्। उदी॑चीम्। दिश॑म्। अनु॑। वि॒ऽअच॑लत्। सोमः॑। राजा॑। भू॒त्वा। अ॒नु॒ऽव्य᳡चलत्। स॒प्त॒र्षिऽभिः॑। हु॒ते। आऽहु॑तिम्। अ॒न्न॒ऽअ॒दीम्। कृ॒त्वा। १४.७।
अधिमन्त्रम् (VC)
- प्रस्तार पङ्क्ति
- अध्यात्म अथवा व्रात्य
- अथर्वा
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
अतिथिके उपकार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सः) वह [व्रात्यअतिथि] (यत्) जब (उदीचीम्) उत्तर वा बायीं (दिशम् अनु) दिशा की ओर (व्यचलत्)विचरा, वह (सोमः) पुरुषार्थी (राजा) राजा [ऐश्वर्यवान्] (भूत्वा) होकर (सप्तर्षिभिः) [दो कान, दो नथने, दो आँखें और एक मुख] सात गोलकों के साथ (हुते)हवन में (आहुतिम्) आहुति को [दानक्रिया अर्थात् परोपकार में इन्द्रियों को यज्ञमें आहुति सदृश] (अन्नादीम्) जीवनरक्षक (कृत्वा) करके (अनुव्यचलत्) लगातार चलागया ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - म० १, २ के समान ॥७, ८॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ७, ८−(उदीचीम्)उत्तराम्। वामभागवर्तमानाम् (सोमः) षु गतौ ऐश्वर्ये च-मन्। पुरुषार्थी (राजा)भूपतिः) (सप्तर्षिभिः) शीर्षण्यसप्तगोलकैः सह (हुते) होमे (आहुतिम्) दानक्रियाम् (अन्नादीम्) म० ६। जीवनरक्षिकाम् (आहुत्या) यज्ञाग्नौ दानक्रियया (अन्नाद्या)जीवनरक्षिकया। अन्यत् पूर्ववत्-म० १, २ ॥
०८ आहुत्यान्नाद्यान्नमत्ति य
विश्वास-प्रस्तुतिः ...{Loading}...
आहु॑त्यान्ना॒द्यान्न॑मत्ति॒ य ए॒वं वेद॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
आहु॑त्यान्ना॒द्यान्न॑मत्ति॒ य ए॒वं वेद॑ ॥
०८ आहुत्यान्नाद्यान्नमत्ति य ...{Loading}...
Whitney
⌊8.⌋ with the offering as
food-eater doth he eat food who knoweth thus.
Griffith
He who hath this knowledge eats food with oblation as food-eater.
पदपाठः
आऽहु॑त्या। अ॒न्न॒ऽअ॒द्या। अन्न॑म्। अ॒त्ति॒। यः। ए॒वम्। वेद॑। । १४.८।
अधिमन्त्रम् (VC)
- द्विपदासुरी गायत्री
- अध्यात्म अथवा व्रात्य
- अथर्वा
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
अतिथिके उपकार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - वह [अतिथि] (अन्नाद्या) जीवनरक्षक (आहुत्या) आहुति के साथ (अन्नम्) जीवन की (अत्ति) रक्षाकरता है, (यः) जो (एवम्) व्यापक परमात्मा को (वेद) जानता है ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - म० १, २ के समान ॥७, ८॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ७, ८−(उदीचीम्)उत्तराम्। वामभागवर्तमानाम् (सोमः) षु गतौ ऐश्वर्ये च-मन्। पुरुषार्थी (राजा)भूपतिः) (सप्तर्षिभिः) शीर्षण्यसप्तगोलकैः सह (हुते) होमे (आहुतिम्) दानक्रियाम् (अन्नादीम्) म० ६। जीवनरक्षिकाम् (आहुत्या) यज्ञाग्नौ दानक्रियया (अन्नाद्या)जीवनरक्षिकया। अन्यत् पूर्ववत्-म० १, २ ॥
०९ स यद्ध्रुवान्दिशमनु
विश्वास-प्रस्तुतिः ...{Loading}...
स यद्ध्रु॒वांदिश॒मनु॒ व्यच॑ल॒द्विष्णु॑र्भू॒त्वानु॒व्य᳡चलद्वि॒राज॑मन्ना॒दीं कृ॒त्वा ॥
मूलम् ...{Loading}...
मूलम् (VS)
स यद्ध्रु॒वांदिश॒मनु॒ व्यच॑ल॒द्विष्णु॑र्भू॒त्वानु॒व्य᳡चलद्वि॒राज॑मन्ना॒दीं कृ॒त्वा ॥
०९ स यद्ध्रुवान्दिशमनु ...{Loading}...
Whitney
- ⌊9.⌋ he moved out toward the fixed quarter, Vishṇu, coming into
being, moved out after, making virā́j [his] food-eater;
Griffith
He, when he went away to the stedfast region, went away having become Vishnu and having made Viraj an eater of food.
पदपाठः
सः। यत्। ध्रु॒वाम्। दिश॑म्। अनु॑। वि॒ऽअच॑लत्। विष्णुः॑। भू॒त्वा। अ॒नु॒ऽव्य᳡चलत्। वि॒ऽराज॑म्। अ॒न्न॒ऽअ॒दीम्। कृ॒त्वा। १४.९।
अधिमन्त्रम् (VC)
- पुर उष्णिक्
- अध्यात्म अथवा व्रात्य
- अथर्वा
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
अतिथिके उपकार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सः) वह [व्रात्यअतिथि] (यत्) जब (ध्रुवाम्) नीचेवाली (दिशम् अनु) दिशा की ओर (व्यचलत्) विचरा, वह (विष्णुः) विष्णु [कामों में व्यापक] (भूत्वा) होकर और (विराजम्) विराट् [विविध प्रकाशमान राज्यश्री] को (अन्नादीम्) जीवनरक्षक (कृत्वा) करके (अनुव्यचलत्) लगातार चला गया ॥९॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - म० १, २ के समान ॥९, १०॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ९, १०−(ध्रुवाम्)अधोगताम् (विष्णुः) कर्मसु व्यापकः पण्डितः (विराजम्) वि+राजृ दीप्तौ ऐश्वर्येच-क्विप्। विविधप्रकाशमानां राज्यश्रियम् (अन्नादीम्) जीवनरक्षिकाम् (विराजा)विविधप्रकाशमानया राज्यश्रिया (अन्नाद्या) जीवनरक्षिकया। अन्यत् पूर्ववत् म० १, २ ॥
१० विराजान्नाद्यान्नमत्ति य
विश्वास-प्रस्तुतिः ...{Loading}...
वि॒राजा॑न्ना॒द्यान्न॑मत्ति॒ य ए॒वं वेद॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
वि॒राजा॑न्ना॒द्यान्न॑मत्ति॒ य ए॒वं वेद॑ ॥
१० विराजान्नाद्यान्नमत्ति य ...{Loading}...
Whitney
⌊10.⌋ with
virā́j as food-eater doth he eat food who knoweth thus.
Griffith
He who hath this knowledge eats food with Viraj as food-eater.
पदपाठः
वि॒ऽराजा॑। अ॒न्न॒ऽअ॒द्या। अन्न॑म्। अ॒त्ति॒। यः। ए॒वम्। वेद॑। १४.१०।
अधिमन्त्रम् (VC)
- द्विपदासुरी गायत्री
- अध्यात्म अथवा व्रात्य
- अथर्वा
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
अतिथिके उपकार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - वह [अतिथि] (अन्नाद्या) जीवनरक्षक (विराजा) विराट् [विविध प्रकाशमान राज्यश्री] से (अन्नम्) जीवन की (अत्ति) रक्षा करता है, (यः) जो (एवम्) व्यापक परमात्मा को (वेद) जानता है ॥१०॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - म० १, २ के समान ॥९, १०॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ९, १०−(ध्रुवाम्)अधोगताम् (विष्णुः) कर्मसु व्यापकः पण्डितः (विराजम्) वि+राजृ दीप्तौ ऐश्वर्येच-क्विप्। विविधप्रकाशमानां राज्यश्रियम् (अन्नादीम्) जीवनरक्षिकाम् (विराजा)विविधप्रकाशमानया राज्यश्रिया (अन्नाद्या) जीवनरक्षिकया। अन्यत् पूर्ववत् म० १, २ ॥
११ स यत्पशूननुव्यचलद्रुद्रो
विश्वास-प्रस्तुतिः ...{Loading}...
स यत्प॒शूननु॒व्यच॑लद्रु॒द्रो भू॒त्वानु॒व्य᳡चल॒दोष॑धीरन्ना॒दीः कृ॒त्वा ॥
मूलम् ...{Loading}...
मूलम् (VS)
स यत्प॒शूननु॒व्यच॑लद्रु॒द्रो भू॒त्वानु॒व्य᳡चल॒दोष॑धीरन्ना॒दीः कृ॒त्वा ॥
११ स यत्पशूननुव्यचलद्रुद्रो ...{Loading}...
Whitney
- ⌊11.⌋ As he moved out toward the cattle, Rudra, coming into being,
moved out after, making the herbs [his] food-eaters;
Griffith
He, when he went away to animals, went away having become Rudra and having made herbs eaters of food.
पदपाठः
सः। यत्। प॒शून्। अनु॑। वि॒ऽअच॑लत्। रु॒द्रः। भू॒त्वा। अ॒नु॒ऽव्य᳡चलत्। ओष॑धीः। अ॒न्न॒ऽअ॒दीः। कृ॒त्वा। १४.११।
अधिमन्त्रम् (VC)
- स्वराट् गायत्री
- अध्यात्म अथवा व्रात्य
- अथर्वा
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
अतिथिके उपकार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सः) वह [व्रात्यअतिथि] (यत्) जब (पशून् अनु) जीव-जन्तुओं की ओर (व्यचलत्) विचरा, वह (रुद्रः)रुद्र [शत्रुनाशक] (भूत्वा) होकर और (ओषधीः) ओषधियों [जौ चावल आदि] को (अन्नादीः) जीवनरक्षक (कृत्वा) करके (अनुव्यचलत्) लगातार चला गया ॥११॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मन्त्र १, २ के समान॥११, १२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ११, १२−(पशून्)जीवजन्तून् (रुद्रः) रुङ् हिंसायाम्-क्विप् तुक् च+रुङ् हिंसायाम्-ड। शत्रुनाशकः (ओषधीः) यवव्रीह्यादिरूपाः (ओषधीभिः) यवव्रीह्यादिभिः (अन्नादीभिः)जीवनरक्षिकाभिः। अन्यत् पूर्ववत्-म० १, २ ॥
१२ ओषधीभिरन्नादीभिरन्नमत्ति य
विश्वास-प्रस्तुतिः ...{Loading}...
ओष॑धीभिरन्ना॒दीभि॒रन्न॑मत्ति॒ य ए॒वं वेद॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
ओष॑धीभिरन्ना॒दीभि॒रन्न॑मत्ति॒ य ए॒वं वेद॑ ॥
१२ ओषधीभिरन्नादीभिरन्नमत्ति य ...{Loading}...
Whitney
⌊12.⌋ with the
herbs as food-eaters doth he eat food who knoweth thus.
Griffith
He who hath this knowledge eats food with herbs as food-eaters.
पदपाठः
ओष॑धीभिः। अ॒न्न॒ऽअ॒दीभिः॑। अन्न॑म्। अ॒त्ति॒। यः। ए॒वम्। वेद॑। १४.१२।
अधिमन्त्रम् (VC)
- भुरिक् प्राजापत्या अनुष्टुप्
- अध्यात्म अथवा व्रात्य
- अथर्वा
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
अतिथिके उपकार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - वह [अतिथि] (अन्नादीभिः) जीवनरक्षक (ओषधीभिः) ओषधियों से (अन्नम्) जीवन की (अत्ति) रक्षाकरता है, (यः) जो (एवम्) व्यापक परमात्मा को (वेद) जानता है ॥१२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मन्त्र १, २ के समान॥११, १२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ११, १२−(पशून्)जीवजन्तून् (रुद्रः) रुङ् हिंसायाम्-क्विप् तुक् च+रुङ् हिंसायाम्-ड। शत्रुनाशकः (ओषधीः) यवव्रीह्यादिरूपाः (ओषधीभिः) यवव्रीह्यादिभिः (अन्नादीभिः)जीवनरक्षिकाभिः। अन्यत् पूर्ववत्-म० १, २ ॥
१३ स यत्पितॄननुव्यचलद्यमो
विश्वास-प्रस्तुतिः ...{Loading}...
स यत्पि॒तॄननु॒व्यच॑लद्य॒मो राजा॑ भू॒त्वानु॒व्य᳡चलत्स्वधाका॒रम॑न्ना॒दं कृ॒त्वा ॥
मूलम् ...{Loading}...
मूलम् (VS)
स यत्पि॒तॄननु॒व्यच॑लद्य॒मो राजा॑ भू॒त्वानु॒व्य᳡चलत्स्वधाका॒रम॑न्ना॒दं कृ॒त्वा ॥
१३ स यत्पितॄननुव्यचलद्यमो ...{Loading}...
Whitney
- ⌊13.⌋ As he moved out toward the Fathers, king Yama, coming into
being, moved out after, making the call svadhā́ [his] food-eater;
Griffith
He, when he went away to the Fathers, went away having be- come King Yama and having made the exclamation Svadha an eater of food.
पदपाठः
सः। यत्। पि॒तॄन्। अनु॑। वि॒ऽअच॑लत्। य॒मः। राजा॑। भू॒त्वा। अ॒नु॒ऽव्य᳡चलत्। स्व॒धा॒ऽका॒रम्। अ॒न्न॒ऽअ॒दम्। कृ॒त्वा। १४.१३।
अधिमन्त्रम् (VC)
- आर्ची पङ्क्ति
- अध्यात्म अथवा व्रात्य
- अथर्वा
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
अतिथिके उपकार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सः) वह [व्रात्यअतिथि] (यत्) जब (पितॄन् अनु) पितरों [पालनकर्ता बड़े लोगों की ओर] (व्यचलत्)विचरा, वह (यमः) न्यायी (राजा) राजा (भूत्वा) होकर और (स्वधाकारम्) अपने धारणसामर्थ्य को (अन्नादम्) जीवनरक्षक (कृत्वा) करके (अनुव्यचलत्) लगातार चला गया॥१३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मन्त्र १, २ के समान॥१३, १४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १३, १४−(पितॄन्)पालकान् महापुरुषान् (यमः) न्यायी (राजा) प्रजाशासकः (स्वधाकारम्)स्वधारणसामर्थ्यम् (स्वधाकारेण) स्वधारणसामर्थ्येन। अन्यत् पूर्ववत्-म० १, २ ॥
१४ स्वधाकारेणान्नादेनान्नमत्ति य
विश्वास-प्रस्तुतिः ...{Loading}...
स्व॑धाका॒रेणा॑न्ना॒देनान्न॑मत्ति॒ य ए॒वं वेद॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
स्व॑धाका॒रेणा॑न्ना॒देनान्न॑मत्ति॒ य ए॒वं वेद॑ ॥
१४ स्वधाकारेणान्नादेनान्नमत्ति य ...{Loading}...
Whitney
⌊14.⌋ with the call svadhā́ as food-eater doth he eat food who knoweth
thus.
Griffith
He who hath this knowledge eats food with the exclamation Svadha as food-eater.
पदपाठः
स्व॒धा॒ऽका॒रेण॑। अ॒न्न॒ऽअ॒देन॑। अन्न॑म्। अ॒त्ति॒। यः। ए॒वम्। वेद॑। १४.१४।
अधिमन्त्रम् (VC)
- भुरिक् प्राजापत्या अनुष्टुप्
- अध्यात्म अथवा व्रात्य
- अथर्वा
- अध्यात्म प्रकरण सूक्त
१५ सयन्मनुष्याननु
विश्वास-प्रस्तुतिः ...{Loading}...
सयन्म॑नु॒ष्या॒३॒॑ननु॒ व्यच॑लद॒ग्निर्भू॒त्वानु॒व्य᳡चलत्स्वाहाका॒रम॑न्ना॒दंकृ॒त्वा ॥
मूलम् ...{Loading}...
मूलम् (VS)
सयन्म॑नु॒ष्या॒३॒॑ननु॒ व्यच॑लद॒ग्निर्भू॒त्वानु॒व्य᳡चलत्स्वाहाका॒रम॑न्ना॒दंकृ॒त्वा ॥
१५ सयन्मनुष्याननु ...{Loading}...
Whitney
8.⌊15.⌋ As he moved out toward men (manuṣyà), Agni, coming into being,
moved out after, making the cry svā́hā (‘hail’) [his] food-eater;
Griffith
He, when he went away to men, went away having become Agni and having made the exclamation Svaha an eater of food.
पदपाठः
सः। यत्। म॒नु॒ष्या᳡न्। अनु॑। वि॒ऽअच॑लत्। अ॒ग्निः। भू॒त्वा। अ॒नु॒ऽव्य᳡चलत्। स्वा॒हा॒ऽका॒रम्। अ॒न्न॒ऽअ॒दम्। कृ॒त्वा। । १४.१५।
अधिमन्त्रम् (VC)
- आर्ची पङ्क्ति
- अध्यात्म अथवा व्रात्य
- अथर्वा
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
अतिथिके उपकार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सः) वह [व्रात्यअतिथि] (यत्) जब (मनुष्यान् अनु) मनुष्यों [मननशील पुरुषों] की ओर (व्यचलत्)विचरा, वह (अग्निः) अग्नि [समान तेजस्वी] (भूत्वा) होकर और (स्वाहाकारम्)वेदविद्या प्रचार को (अन्नादम्) जीवनरक्षक (कृत्वा) करके (अनुव्यचलत्) लगातारचला गया ॥१५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मन्त्र १, २ के समान॥१५, १६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १५, १६−(मनुष्यान्)मननशीलान् पुरुषान् (अग्निः) अग्निवत्तेजस्वी (स्वाहाकारम्) स्वाहा वाङ्नाम-निघ०१।११। वेदविद्याप्रचारम् (स्वाहाकारेण) वेदविद्याप्रचारेण। अन्यत् पूर्ववत्-म०१, २ ॥
१६ स्वाहाकारेणान्नादेनान्नमत्ति य
विश्वास-प्रस्तुतिः ...{Loading}...
स्वा॑हाका॒रेणा॑न्ना॒देनान्न॑मत्ति॒ य ए॒वं वेद॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
स्वा॑हाका॒रेणा॑न्ना॒देनान्न॑मत्ति॒ य ए॒वं वेद॑ ॥
१६ स्वाहाकारेणान्नादेनान्नमत्ति य ...{Loading}...
Whitney
⌊16.⌋ with the cry svā́hāas food-eater doth he eat food who knoweth
thus.
Griffith
He who hath this knowledge eats food with the exclamation Svaha as food-eater.
पदपाठः
स्वा॒हा॒ऽका॒रेण॑। अ॒न्न॒ऽअ॒देन॑। अन्न॑म्। अ॒त्ति॒। यः। ए॒वम्। वेद॑। १४.१६।
अधिमन्त्रम् (VC)
- भुरिक् प्राजापत्या अनुष्टुप्
- अध्यात्म अथवा व्रात्य
- अथर्वा
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
अतिथिके उपकार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - वह [अतिथि] (अन्नादेन)जीवनरक्षक (स्वाहाकारेण) वेदविद्याप्रचार से (अन्नम्) जीवन की (अत्ति) रक्षाकरता है, (यः) जो (एवम्) व्यापक परमात्मा को (वेद) जानता है ॥१६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मन्त्र १, २ के समान॥१५, १६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १५, १६−(मनुष्यान्)मननशीलान् पुरुषान् (अग्निः) अग्निवत्तेजस्वी (स्वाहाकारम्) स्वाहा वाङ्नाम-निघ०१।११। वेदविद्याप्रचारम् (स्वाहाकारेण) वेदविद्याप्रचारेण। अन्यत् पूर्ववत्-म०१, २ ॥
१७ स यदूर्ध्वान्दिशमनु
विश्वास-प्रस्तुतिः ...{Loading}...
स यदू॒र्ध्वांदिश॒मनु॒ व्यच॑ल॒द्बृह॒स्पति॑र्भू॒त्वानु॒व्य᳡चलद्वषट्का॒रम॑न्ना॒दं कृ॒त्वा॥
मूलम् ...{Loading}...
मूलम् (VS)
स यदू॒र्ध्वांदिश॒मनु॒ व्यच॑ल॒द्बृह॒स्पति॑र्भू॒त्वानु॒व्य᳡चलद्वषट्का॒रम॑न्ना॒दं कृ॒त्वा॥
१७ स यदूर्ध्वान्दिशमनु ...{Loading}...
Whitney
Translation
- ⌊17.⌋ As he moved out toward the upward quarter, Brihaspati, coming
into being, moved out after, making the cry váṣaṭ [his] food-eater;
Notes
The first pāda is not metrically defined by the Anukr.
Griffith
He, when he went away to the upper region, went away having become Brihaspati and having made the exclamation Vashat an eater of food.
पदपाठः
सः। यत्। ऊ॒र्ध्वाम्। दिश॑म्। अनु॑। वि॒ऽअच॑लत्। बृह॒स्पतिः॑। भू॒त्वा। अ॒नु॒ऽव्य᳡चलत्। व॒ष॒ट्ऽका॒रम्। अ॒न्न॒ऽअ॒दम्। कृ॒त्वा। १४.१७।
अधिमन्त्रम् (VC)
- आर्ची पङ्क्ति
- अध्यात्म अथवा व्रात्य
- अथर्वा
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
अतिथिके उपकार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सः) वह [व्रात्यअतिथि] (यत्) जब (ऊर्ध्वाम्) ऊँची (दिशम् अनु) दिशा की ओर (व्यचलत्) विचरा वह (बृहस्पतिः) बृहस्पति [बड़ी विद्याओं का रक्षक] (भूत्वा) होकर और (वषट्कारम्)दानव्यवहार को (अन्नादम्) जीवनरक्षक (कृत्वा) करके (अनुव्यचलत्) लगातार चला गया॥१७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मन्त्र १, २ के समान॥१७, १८॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १७, १८−(ऊर्ध्वाम्)उन्नताम् (बृहस्पतिः) बृहतानां महतीनां विद्यानां रक्षकः (वषट्कारम्) वहप्रापणे-डषटि। दानव्यवहारम् (वषट्कारेण) दानव्यवहारेण। अन्यत् पूर्ववत्-म० १, २॥
१८ वषट्कारेणान्नादेनान्नमत्ति य
विश्वास-प्रस्तुतिः ...{Loading}...
व॑षट्का॒रेणा॑न्ना॒देनान्न॑मत्ति॒ य ए॒वं वेद॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
व॑षट्का॒रेणा॑न्ना॒देनान्न॑मत्ति॒ य ए॒वं वेद॑ ॥
१८ वषट्कारेणान्नादेनान्नमत्ति य ...{Loading}...
Whitney
⌊18.⌋ with the cry váṣaṭ as food-eater doth he eat food who knoweth
thus.
Griffith
He who hath this knowledge eats food with the exclamation Vashat as food-eater.
पदपाठः
व॒ष॒ट्ऽका॒रेण॑। अ॒न्न॒ऽअ॒देन। अन्न॑म्। अ॒त्ति॒। यः। ए॒वम्। वेद॑। १४.१८।
अधिमन्त्रम् (VC)
- भुरिक् प्राजापत्या अनुष्टुप्
- अध्यात्म अथवा व्रात्य
- अथर्वा
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
अतिथिके उपकार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - वह [अतिथि] (अन्नादेन)जीवनरक्षक (वषट्कारेण) दानव्यवहार से (अन्नम्) जीवन की (अत्ति) रक्षा करता है, (यः) जो (एवम्) व्यापक परमात्मा को (वेद) जानता है ॥१८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मन्त्र १, २ के समान॥१७, १८॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १७, १८−(ऊर्ध्वाम्)उन्नताम् (बृहस्पतिः) बृहतानां महतीनां विद्यानां रक्षकः (वषट्कारम्) वहप्रापणे-डषटि। दानव्यवहारम् (वषट्कारेण) दानव्यवहारेण। अन्यत् पूर्ववत्-म० १, २॥
१९ स यद्देवाननुव्यचलदीशानो
विश्वास-प्रस्तुतिः ...{Loading}...
स यद्दे॒वाननु॒व्यच॑ल॒दीशा॑नो भू॒त्वानु॒व्य᳡चलन्म॒न्युम॑न्ना॒दं कृ॒त्वा ॥
मूलम् ...{Loading}...
मूलम् (VS)
स यद्दे॒वाननु॒व्यच॑ल॒दीशा॑नो भू॒त्वानु॒व्य᳡चलन्म॒न्युम॑न्ना॒दं कृ॒त्वा ॥
१९ स यद्देवाननुव्यचलदीशानो ...{Loading}...
Whitney
Translation
- ⌊19.⌋ As he moved out toward the gods, Īśāna (’the lord’), coming
into being, moved out after, making fury [his] food-eater;
Notes
If nāgī gayatrī means 9 + 9 + 6 (Colebrooke, Miscellaneous Essays, ii.
136, as cited by BR.), the first subdivision here comes so near it as to
be capable of being read as 9 + 9 + 7 (being bhurij).
Griffith
He, when he went away to the Gods, went away having become Isana and having made Passion an eater of food.
पदपाठः
सः। यत्। दे॒वान्। अनु॑। वि॒ऽअच॑लत्। ईशा॑नः। भू॒त्वा। अ॒नु॒ऽव्य᳡चलत्। म॒न्युम्। अ॒न्न॒ऽअ॒दम्। कृत्वा। १४.१९।
अधिमन्त्रम् (VC)
- भुरिक् नागी गायत्री
- अध्यात्म अथवा व्रात्य
- अथर्वा
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
अतिथिके उपकार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सः) वह [व्रात्यअतिथि] (यत्) जब (देवान् अनु) विद्वानों की ओर (व्यचलत्) विचरा, वह (ईशानः)समर्थ (भूत्वा) होकर और (मन्युम्) ज्ञान को (अन्नादम्) जीवनरक्षक (कृत्वा) करके (अनुव्यचलत्) लगातार चला गया ॥१९॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मन्त्र १, २ के समान॥१९, २०॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १९, २०−(देवान्)विदुषः पुरुषान् (ईशानः) समर्थः (मन्युम्) यजिमनिशुन्धि०। उ० ३।२०। मनज्ञाने-युच्। मन्युर्मन्यतेर्दीप्तिकर्मणः क्रोधकर्मणो वधकर्मणो वा-निरु०१०।२९। ज्ञानम्। प्रकाशम् (मन्युना) ज्ञानेन। अन्यत् पूर्ववत्-म० १, २ ॥
२० मन्युनान्नादेनान्नमत्ति य
विश्वास-प्रस्तुतिः ...{Loading}...
म॒न्युना॑न्ना॒देनान्न॑मत्ति॒ य ए॒वं वेद॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
म॒न्युना॑न्ना॒देनान्न॑मत्ति॒ य ए॒वं वेद॑ ॥
२० मन्युनान्नादेनान्नमत्ति य ...{Loading}...
Whitney
⌊20.⌋ with
fury as food-eater doth he eat food who knoweth thus.
Griffith
He who hath this knowledge eats food with Passion as food-eater.
पदपाठः
म॒न्युना॑। अ॒न्न॒ऽअ॒देन॑। अन्न॑म्। अ॒त्ति॒। यः। ए॒वम्। वेद॑। १४.२०।
अधिमन्त्रम् (VC)
- द्विपदासुरी गायत्री
- अध्यात्म अथवा व्रात्य
- अथर्वा
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
अतिथिके उपकार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - वह [अतिथि] (अन्नादेन)जीवनरक्षक (मन्युना) ज्ञान से (अन्नम्) जीवन की (अत्ति) रक्षा करता है, (यः) जो (एवम्) व्यापक परमात्मा को (वेद) जानता है ॥२०॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मन्त्र १, २ के समान॥१९, २०॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १९, २०−(देवान्)विदुषः पुरुषान् (ईशानः) समर्थः (मन्युम्) यजिमनिशुन्धि०। उ० ३।२०। मनज्ञाने-युच्। मन्युर्मन्यतेर्दीप्तिकर्मणः क्रोधकर्मणो वधकर्मणो वा-निरु०१०।२९। ज्ञानम्। प्रकाशम् (मन्युना) ज्ञानेन। अन्यत् पूर्ववत्-म० १, २ ॥
२१ स यत्प्रजा
विश्वास-प्रस्तुतिः ...{Loading}...
स यत्प्र॒जा अनु॒व्यच॑लत्प्र॒जाप॑तिर्भू॒त्वानु॒व्य᳡चलत्प्रा॒णम॑न्ना॒दं कृ॒त्वा ॥
मूलम् ...{Loading}...
मूलम् (VS)
स यत्प्र॒जा अनु॒व्यच॑लत्प्र॒जाप॑तिर्भू॒त्वानु॒व्य᳡चलत्प्रा॒णम॑न्ना॒दं कृ॒त्वा ॥
२१ स यत्प्रजा ...{Loading}...
Whitney
- ⌊21.⌋ As he moved out toward progeny, Prajāpati (’lord of progeny’),
coming into being, moved out after, making breath [his] food-eater;
Griffith
He, when he went away to creatures, went away having become Prajapati and having made vital breath an eater of food.
पदपाठः
सः। यत्। प्र॒ऽजाः। अनु॑। वि॒ऽअच॑लत्। प्र॒जाऽप॑तिः। भू॒त्वा। अ॒नु॒ऽव्य᳡चलत्। प्रा॒णम्। अ॒न्न॒ऽअ॒दम्। कृ॒त्वा। १४.२१।
अधिमन्त्रम् (VC)
- प्राजापत्या त्रिष्टुप्
- अध्यात्म अथवा व्रात्य
- अथर्वा
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
अतिथिके उपकार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सः) वह [व्रात्यअतिथि] (यत्) जब (प्रजाः अनु) प्रजाओं [प्राणियों] की ओर (व्यचलत्) विचरा, वह (प्रजापतिः) प्रजापति [प्राणियों का रक्षक] (भूत्वा) होकर और (प्राणम्) प्राण [आत्मबल] को (अन्नादम्) जीवनरक्षक (कृत्वा) करके (अनुव्यचलत्) लगातार चला गया॥२१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मन्त्र १, २ के समान॥२१, २२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २१, २२−(प्रजाः)जीवान् (प्रजापतिः) जीवपालः (प्राणम्) आत्मबलम् (प्राणेन) आत्मबलेन। अन्यत्पूर्ववत्-म० १, २ ॥
२२ प्राणेनान्नादेनान्नमत्ति य
विश्वास-प्रस्तुतिः ...{Loading}...
प्रा॒णेना॑न्ना॒देनान्न॑मत्ति॒ य ए॒वं वेद॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
प्रा॒णेना॑न्ना॒देनान्न॑मत्ति॒ य ए॒वं वेद॑ ॥
२२ प्राणेनान्नादेनान्नमत्ति य ...{Loading}...
Whitney
⌊22.⌋ with breath as food-eater doth he eat food who knoweth thus.
Griffith
He who hath this knowledge eats food with vital breath as foodeater.
पदपाठः
प्रा॒णेन॑। अ॒न्न॒ऽअ॒देन॑। अन्न॑म्। अ॒त्ति॒। यः। ए॒वम्। वेद॑। १४.२२।
अधिमन्त्रम् (VC)
- द्विपदासुरी गायत्री
- अध्यात्म अथवा व्रात्य
- अथर्वा
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
अतिथिके उपकार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - वह [अतिथि] (अन्नादेन)जीवनरक्षक (प्राणेन) प्राण से (अन्नम्) जीवन की (अत्ति) रक्षा करता है, (यः) जो (एवम्) व्यापक परमात्मा को (वेद) जानता है ॥२२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मन्त्र १, २ के समान॥२१, २२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २१, २२−(प्रजाः)जीवान् (प्रजापतिः) जीवपालः (प्राणम्) आत्मबलम् (प्राणेन) आत्मबलेन। अन्यत्पूर्ववत्-म० १, २ ॥
२३ सयत्सर्वानन्तर्देशाननु
विश्वास-प्रस्तुतिः ...{Loading}...
सयत्सर्वा॑नन्तर्दे॒शाननु॒ व्यच॑लत्परमे॒ष्ठीभू॒त्वानु॒व्य᳡चल॒द्ब्रह्मा॑न्ना॒दं कृ॒त्वा ॥
मूलम् ...{Loading}...
मूलम् (VS)
सयत्सर्वा॑नन्तर्दे॒शाननु॒ व्यच॑लत्परमे॒ष्ठीभू॒त्वानु॒व्य᳡चल॒द्ब्रह्मा॑न्ना॒दं कृ॒त्वा ॥
२३ सयत्सर्वानन्तर्देशाननु ...{Loading}...
Whitney
- ⌊23.⌋ As he moved out toward all the intermediate directions, the
most exalted one, coming into being, moved out after, making the
bráhman [his] food-eater;
Griffith
He, when he went away to all the intermediate spaces, went away having become Parameshthin and having made Devotion an eater of food.
पदपाठः
सः। यत्। सर्वा॑न्। अ॒न्तः॒ऽदे॒शान्। अनु॑। वि॒ऽअच॑लत्। प॒र॒मे॒ऽस्थी। भू॒त्वा। अ॒नु॒ऽव्य᳡चलत्। ब्रह्म॑। अ॒न्न॒ऽअ॒दम्। कृ॒त्वा। १४.२३।
अधिमन्त्रम् (VC)
- निचृत आर्ची पङ्क्ति
- अध्यात्म अथवा व्रात्य
- अथर्वा
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
अतिथिके उपकार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सः) वह [व्रात्यअतिथि] (यत्) जब (सर्वान्) सब (अन्तर्देशान् अनु) बीचवाले देशों की ओर (व्यचलत्)विचरा, वह (परमेष्ठी) परमेष्ठी [सबसे ऊँचे पदवाला] (भूत्वा) होकर और (ब्रह्म)परब्रह्म [जगदीश्वर] को (अन्नादम्) जीवनरक्षक (कृत्वा) करके (अनुव्यचलत्)लगातार चला गया ॥२३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मन्त्र १, २ के समान॥२३, २४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २३, २४−(सर्वान्)समस्तान् (अन्तर्देशान्) मध्यदेशान् (परमेष्ठी) सर्वोपरिपदस्थः (ब्रह्म)परमात्मानम् (ब्रह्मणा) परमात्मना सह। अन्यत् पूर्ववत्-म० १, २ ॥
२४ ब्रह्मणान्नादेनान्नमत्ति य
विश्वास-प्रस्तुतिः ...{Loading}...
ब्रह्म॑णान्ना॒देनान्न॑मत्ति॒ य ए॒वं वेद॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
ब्रह्म॑णान्ना॒देनान्न॑मत्ति॒ य ए॒वं वेद॑ ॥
२४ ब्रह्मणान्नादेनान्नमत्ति य ...{Loading}...
Whitney
⌊24.⌋ with the bráhman as food-eater
doth he eat food who knoweth thus.
Notes
The metrical definition of the first subdivision is wanting in the
Anukr.
Griffith
He who hath this knowledge eats food with Devotion as food-eater.
पदपाठः
ब्रह्म॑णा। अ॒न्न॒ऽअ॒देन॑। अन्न॑म्। अ॒त्ति॒। यः। ए॒वम्। वेद॑। १४.१५।
अधिमन्त्रम् (VC)
- द्विपदासुरी गायत्री
- अध्यात्म अथवा व्रात्य
- अथर्वा
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
अतिथिके उपकार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - वह [अतिथि] (अन्नादेन)जीवनरक्षक (ब्रह्मणा) परब्रह्म जगदीश्वर के साथ (अन्नम्) जीवन की (अत्ति) रक्षाकरता है, (यः) जो (एवम्) व्यापक परमात्मा को (वेद) जानता है ॥२४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मन्त्र १, २ के समान॥२३, २४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २३, २४−(सर्वान्)समस्तान् (अन्तर्देशान्) मध्यदेशान् (परमेष्ठी) सर्वोपरिपदस्थः (ब्रह्म)परमात्मानम् (ब्रह्मणा) परमात्मना सह। अन्यत् पूर्ववत्-म० १, २ ॥