०१३ ...{Loading}...
Whitney subject
- Paryāya the thirteenth.
VH anukramaṇī
१-१४ अथर्वा। अध्यात्मं, व्रात्यः। १ साम्नी उष्णिक्, २ ६ प्राजापत्याऽनुष्टुप्, ३, ५, ७ आसुरी गायत्री,
४, ८ साम्नी बृहती, ९ द्विपदा निचृद्गायत्री, १० द्विपदा विरीड् गायत्री, ११ प्राजापत्या पङ्क्तिः,
१२ आसुरी जगती, १३ सतः पङ्क्तिः, १४ अक्षरपङ्क्तिः।
Whitney anukramaṇī
[caturdaśa. 1 a. sāmny uṣṇih; 1 b, 3 b. prājāpatyā ’nuṣṭubh; a of 2-4 āsurī gāyatrī; 2 b, 4 b, sāmnī bṛhatī; 5 a, 3-p. nicṛd gāyatrī; 5 b. 2-p. virāḍ gāyatrī; 6. prājāpatyā pan̄kti; 7. āsurī jagatī; 8. sataḥpan̄kti; 9. akṣarapan̄kti.]
Whitney
Comment
⌊As to the minor divisions of this paryāya, see page 772, ¶ 4, above.⌋
⌊The passage from Āp. Dharma-sūtra, ii. 3. 7 (see introd. to paryāya 11), parallel to our vss. 1-5, may here be given: ekarātraṁ ced atithīn vāsayet pārthivāṅl lokān abhijayati, dvitīyayā ’ntarikṣyāṅs, tṛtīyayā divyāṅś, caturthyā parāvato lokān, aparimitābhir aparimitāṅl lokān abhijayatī ’ti vijñāyate. 16.⌋
Translations
Translated: Aufrecht, Ind. Stud. i. 135; Griffith, ii. 195.
Griffith
Vratya
०१ तद्यस्यैवंविद्वान्व्रात्य एकाम्
विश्वास-प्रस्तुतिः ...{Loading}...
तद्यस्यै॒वंवि॒द्वान्व्रात्य॒ एकां॒ रात्रि॒मति॑थिर्गृ॒हे वस॑ति ॥
मूलम् ...{Loading}...
मूलम् (VS)
तद्यस्यै॒वंवि॒द्वान्व्रात्य॒ एकां॒ रात्रि॒मति॑थिर्गृ॒हे वस॑ति ॥
०१ तद्यस्यैवंविद्वान्व्रात्य एकाम् ...{Loading}...
Whitney
Translation
- ⌊1.⌋ Now in whosesoever house a thus-knowing Vrātya abides one night
as guest, ⌊2.⌋ he thereby gains possession of those pure (púṇya)
worlds that are on the earth.
Notes
Here again, and in the following verses through 4, the Anukr. fails to
make any account of the first four words, tád yásyāi ’váṁ vidvā́n,
omitted by the mss. on account of repetition (see note to 11. 1); they
are restored in our text.
Griffith
He in whose house the Vratya who possesses this knowledge abides one night secures for himself thereby the holy realms that are on earth.
पदपाठः
तत्। यस्य॑। ए॒वम्। वि॒द्वान्। व्रात्यः॑। एका॑म्। रात्रि॑म्। अति॑थिः। गृ॒हे। वस॑ति। १३.१।
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
अतिथि और अनतिथि के विषय का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (तत्) सो (एवम्)व्यापक परमात्मा को (विद्वान्) जानता हुआ (व्रात्यः) व्रात्य [सत्यव्रतधारी] (अतिथिः) अतिथि (एकाम् रात्रीम्) एक रात्रि (यस्य) जिस [गृहस्थ] के (गृहे) घरमें (वसति) वसता है ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - विद्वान् गृहस्थ पुरुषआप्त सदाचारी अतिथि को एक दिन ठहरा कर उससे उपकारी भूमिविद्या ग्रहण करके लोगोंमें प्रतिष्ठा पावे ॥१, २॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(तत्) अनन्तरम् (यस्य) गृहस्थस्य (एवम्) व्यापकं परमात्मानम् (विद्वान्) जानन् (व्रात्यः)सत्यव्रतधारी (एकाम्) (रात्रिम्) कालात्यन्तसंयोगे द्वितीया (अतिथिः) (गृहे) (वसति) तिष्ठति ॥
०२ ये पृथिव्याम्पुण्या
विश्वास-प्रस्तुतिः ...{Loading}...
ये पृ॑थि॒व्यांपुण्या॑ लो॒कास्ताने॒व तेनाव॑ रुन्द्धे॥
मूलम् ...{Loading}...
मूलम् (VS)
ये पृ॑थि॒व्यांपुण्या॑ लो॒कास्ताने॒व तेनाव॑ रुन्द्धे॥
०२ ये पृथिव्याम्पुण्या ...{Loading}...
Whitney
Translation
- ⌊3.⌋ Now in whosesoever house a thus-knowing Vrātya abides a second
night as guest, ⌊4.⌋ he thereby gains possession of those pure worlds
that are in the atmosphere.
Notes
Part of the mss. (I.O.R.T.), ⌊with nine of SPP’s authorities⌋, read yé
ant- at beginning of b.
Griffith
A second night . . . . the holy realms that are in the firma- ment (the rest as in verse 1).
पदपाठः
ये। पृ॒थि॒व्याम्। पुण्याः॑। लो॒काः। तान्। ए॒व। तेन॑। अव॑। रु॒न्ध्दे॒। १३.२।
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
अतिथि और अनतिथि के विषय का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (पृथिव्याम्) पृथिवीपर (ये) जो (पुण्याः) पवित्र (लोकाः) लोक [दर्शनीय समाज] हैं, (तान्) उन समाजोंको (एव) निश्चय करके (तेन) उस [अतिथिसत्कार] से वह [गृहस्थ] (अव रुन्द्धे)सुरक्षित करता है ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - विद्वान् गृहस्थ पुरुषआप्त सदाचारी अतिथि को एक दिन ठहरा कर उससे उपकारी भूमिविद्या ग्रहण करके लोगोंमें प्रतिष्ठा पावे ॥१, २॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(ये) (पृथिव्याम्) भूम्याम् (पुण्याः) पवित्राः।उपकारिणः (लोकाः) दर्शनीयाः समाजाः (तान्) (एव) निश्चयेन (तेन) अतिथिसत्कारेण (अव रुन्द्धे) सुरक्षति ॥
०३ तद्यस्यैवंविद्वान्व्रात्यो द्वितीयाम्
विश्वास-प्रस्तुतिः ...{Loading}...
तद्यस्यै॒वंवि॒द्वान्व्रात्यो॑ द्वि॒तीयां॒ रात्रि॒मति॑थिर्गृ॒हे वस॑ति ॥
मूलम् ...{Loading}...
मूलम् (VS)
तद्यस्यै॒वंवि॒द्वान्व्रात्यो॑ द्वि॒तीयां॒ रात्रि॒मति॑थिर्गृ॒हे वस॑ति ॥
०३ तद्यस्यैवंविद्वान्व्रात्यो द्वितीयाम् ...{Loading}...
Whitney
Translation
- ⌊5.⌋ Now in whosesoever house a thus-knowing Vrātya abides a third
night as guest, ⌊6.⌋ he thereby gains possession of those pure worlds
that are in the sky.
Notes
Griffith
A third night . . . the holy realms that are in heaven.
पदपाठः
तत्। यस्य॑। ए॒वम्। वि॒द्वान्। व्रात्यः॑। द्वि॒तीया॑म्। रात्रि॑म्। अति॑थिः। गृ॒हे। वस॑ति। १३.३।
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
अतिथि और अनतिथि के विषय का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (तत्) सो (एवम्)व्यापक परमात्मा को (विद्वान्) जानता हुआ (व्रात्यः) व्रात्य [सत्यव्रतधारी] (अतिथिः) अतिथि (द्वितीयां रात्रिम्) दूसरी रात्रि (यस्य) जिस [गृहस्थ] के (गृहे) घर में (वसति) वसता है ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - गृहस्थ यथावत् सत्कारसे अतिथि को दूसरे दिन ठहराकर उससे अन्तरिक्षविद्या प्राप्त करे ॥३, ४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३, ४−(अन्तरिक्षे)भूलोकसूर्यमध्यवर्तिनि लोके। अन्यत् पूर्ववत् स्पष्टं च ॥
०४ येन्तरिक्षेपुण्या लोकास्तानेव
विश्वास-प्रस्तुतिः ...{Loading}...
ये॒३॒॑न्तरि॑क्षे॒पुण्या॑ लो॒कास्ताने॒व तेनाव॑ रुन्द्धे ॥
मूलम् ...{Loading}...
मूलम् (VS)
ये॒३॒॑न्तरि॑क्षे॒पुण्या॑ लो॒कास्ताने॒व तेनाव॑ रुन्द्धे ॥
०४ येन्तरिक्षेपुण्या लोकास्तानेव ...{Loading}...
Whitney
Translation
- ⌊7.⌋ Now in whosesoever house a thus-knowing Vrātya abides a fourth
night as guest, ⌊8.⌋ he thereby gains possession of those worlds that
are pure of the pure.
Notes
That is, doubtless, that are especially pure. In a, read vidvā́n
(an accent-mark slipped out of place).
Griffith
A fourth night . . . . the holy realms of the Holy.
पदपाठः
ये। अ॒न्तरि॑क्षे। पुण्याः॑। तेन॑। अव॑। रु॒न्ध्दे॒। १३.४।
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
अतिथि और अनतिथि के विषय का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अन्तरिक्षे)अन्तरिक्ष में (ये) जो (पुण्याः) पवित्र (लोकाः) लोक [दर्शनीय समाज] हैं (तान्)उनको (एव) निश्चय करके (तेन) उस [अतिथिसत्कार] से वह [गृहस्थ] (अव रुन्द्धे)सुरक्षित करता है ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - गृहस्थ यथावत् सत्कारसे अतिथि को दूसरे दिन ठहराकर उससे अन्तरिक्षविद्या प्राप्त करे ॥३, ४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३, ४−(अन्तरिक्षे)भूलोकसूर्यमध्यवर्तिनि लोके। अन्यत् पूर्ववत् स्पष्टं च ॥
०५ तद्यस्यैवंविद्वान्व्रात्यस्तृतीयाम्
विश्वास-प्रस्तुतिः ...{Loading}...
तद्यस्यै॒वंवि॒द्वान्व्रात्य॑स्तृ॒तीयां॒ रात्रि॒मति॑थिर्गृ॒हे वस॑ति॥
मूलम् ...{Loading}...
मूलम् (VS)
तद्यस्यै॒वंवि॒द्वान्व्रात्य॑स्तृ॒तीयां॒ रात्रि॒मति॑थिर्गृ॒हे वस॑ति॥
०५ तद्यस्यैवंविद्वान्व्रात्यस्तृतीयाम् ...{Loading}...
Whitney
Translation
- ⌊9.⌋ Now in whosesoever house a thus-knowing Vrātya abides unlimited
nights as guest, ⌊10.⌋ he thereby gains possession of those pure worlds
that are unlimited.
Notes
In a, read again vidvā́n (same error). ⌊Instead of the tripadā of
our mss. of the Anukr. in the description of 5 a, SPP. prints
dvipadā. Critical Notice, p. 22¹⁷.⌋
Griffith
Unlimited nights . . . . unlimited holy realms.
पदपाठः
तत्। यस्य॑। ए॒वम्। वि॒द्वान्। व्रात्यः॑। तृ॒तीया॑म्। रात्रि॑म्। अति॑थिः। गृ॒हे। वस॑ति। १३.५।
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
अतिथि और अनतिथि के विषय का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (तत्) सो (एवम्)व्यापक परमात्मा को (विद्वान्) जानता हुआ (व्रात्यः) व्रात्य [सत्यव्रतधारी] (अतिथिः) अतिथि (तृतीयाम्) तीसरी (रात्रिम्) रात्रि (यस्य) जिस [गृहस्थ] के (गृहे) घर में (वसति) वसता है ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - गृहस्थ महामान्य अतिथिसे तीसरी रात्रि ठहरा कर सूर्यमण्डल का ज्ञान अर्थात् उपकारी ज्योतिष विद्या कोप्राप्त करे ॥५, ६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५, ६−(दिवि)सूर्यमण्डले। अन्यत् पूर्ववत् स्पष्टं च ॥
०६ ये दिवि
विश्वास-प्रस्तुतिः ...{Loading}...
ये दि॒वि पुण्या॑लो॒कास्ताने॒व तेनाव॑ रुन्द्धे॥
मूलम् ...{Loading}...
मूलम् (VS)
ये दि॒वि पुण्या॑लो॒कास्ताने॒व तेनाव॑ रुन्द्धे॥
०६ ये दिवि ...{Loading}...
Whitney
Translation
- ⌊11.⌋ Now to whosesoever houses may come as guest a non-Vrātya,
calling himself a Vrātya, bearing the name [only],—
Notes
Nāma॰bibhratī́ (so in p.) is so anomalous a formation that we can
hardly regard it as otherwise than corrupt, perhaps for nā́ma bíbhrat
or nāmabibhrát.
Griffith
Now he to whose house a non-Vratya, calling himself a Vratya, and one in name only, comes as a guest.
पदपाठः
ये। दि॒वि। पुण्याः॑। लो॒काः। तान्। ए॒व। तेन॑। अव॑। रु॒न्ध्दे॒। १३.६।
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
अतिथि और अनतिथि के विषय का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (दिवि) सूर्यलोक में (ये) जो (पुण्याः) पवित्र (लोकाः) लोक [दर्शनीय समाज] हैं, (तान्) उनको (एव)निश्चय करके (तेन) उस [अतिथिसत्कार] से वह [गृहस्थ] (अव रुन्द्धे) सुरक्षितकरता है ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - गृहस्थ महामान्य अतिथिसे तीसरी रात्रि ठहरा कर सूर्यमण्डल का ज्ञान अर्थात् उपकारी ज्योतिष विद्या कोप्राप्त करे ॥५, ६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५, ६−(दिवि)सूर्यमण्डले। अन्यत् पूर्ववत् स्पष्टं च ॥
०७ तद्यस्यैवंविद्वान्व्रात्यश्चतुर्थीम्
विश्वास-प्रस्तुतिः ...{Loading}...
तद्यस्यै॒वंवि॒द्वान्व्रात्य॑श्चतु॒र्थीं रात्रि॒मति॑थिर्गृ॒हे वस॑ति॥
मूलम् ...{Loading}...
मूलम् (VS)
तद्यस्यै॒वंवि॒द्वान्व्रात्य॑श्चतु॒र्थीं रात्रि॒मति॑थिर्गृ॒हे वस॑ति॥
०७ तद्यस्यैवंविद्वान्व्रात्यश्चतुर्थीम् ...{Loading}...
Whitney
Translation
- ⌊12.⌋ He may draw him, and he may not draw him.
Notes
That is, apparently, whether he invite him urgently or not. But the Pet.
Lex. takes the verb as meaning ’treat with violence, punish’—which is
unacceptable, as the entertainer is not supposed to be certain whether
his guest is a real Vrātya or not. Aufrecht leaves the verse
untranslated. There is ⌊with this interpretation⌋ no perceptible reason
why the second kárṣet should be accented. Another interpretation,
however, may be suggested as possible: that kárṣed enam is apodosis to
the preceding verse: ‘he may tousle (maltreat) him’; and the rest,
protasis to vs. 8: ‘if he do not tousle him’ (because he is not
sufficiently certain of his real character), then he may pay him honors
under protest, as stated in vs. 8. But then we should expect vs. 7 to be
divided into two pādas, which is done neither by the pada-mss. nor by
the Anukr.
Griffith
Should punish him and not punish him.
पदपाठः
तत्। यस्य॑। ए॒वम्। वि॒द्वान्। व्रात्यः॑। च॒तु॒र्थीम्। रात्रि॑म्। अति॑थिः। १३.७।
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
अतिथि और अनतिथि के विषय का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (तत्) सो (एवम्)व्यापक परमात्मा को (विद्वान्) जानता हुआ (व्रात्यः) व्रात्य [सत्यव्रतधारी] (अतिथिः) अतिथि (चतुर्थी) चौथी (रात्रीम्) रात्रि (यस्य) जिस [गृहस्थ] के (गृहे)घर में (वसति) बसता है ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य सुअवसर कोग्रहण करके अतिथि विद्वान् से उत्तम मनुष्यों के सभ्यता आदि गुण ग्रहण करे ॥७, ८॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ७, ८−(पुण्यानाम्)पवित्रजनानाम्। अन्यत् पूर्ववत् स्पष्टं च ॥
०८ ये पुण्यानाम्पुण्या
विश्वास-प्रस्तुतिः ...{Loading}...
ये पुण्या॑नां॒पुण्या॑ लो॒कास्ताने॒व तेनाव॑ रुन्द्धे॥
मूलम् ...{Loading}...
मूलम् (VS)
ये पुण्या॑नां॒पुण्या॑ लो॒कास्ताने॒व तेनाव॑ रुन्द्धे॥
०८ ये पुण्यानाम्पुण्या ...{Loading}...
Whitney
Translation
- ⌊13.⌋ For this deity I ask water; this deity I cause to abide; this,
this deity I wait upon—with this thought he should wait upon him.
Notes
That is, my attentions are meant for the deity whom a Vrātya represents,
and not for this particular individual. ⌊See above, p. 770, top.⌋ The
repetition imā́m imā́m is very strange, and seems unmotived. The
pada-text sets its avasāna-‘mark, as if denoting a pada-division,
both times between imā́m and devátām, in palpable violation of the
sense.
Griffith
He should serve him with food saying to himself, To this Deity I offer water: I lodge this Deity; I wait upon this, this Deity.
पदपाठः
ये। पुण्या॑नाम्। पुण्याः॑। लो॒काः। तान्। ए॒व। तेन॑। अव॑। रु॒न्ध्दे॒। १३.८।
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
अतिथि और अनतिथि के विषय का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (पुण्यानाम्) पवित्रजनों के (ये) जो (पुण्याः) पवित्र (लोकाः) लोक [दर्शनीय समाज] हैं, (तान्) उनको (एव) निश्चय करके (तेन) उस [अतिथि सत्कार] से वह [गृहस्थ] (अव रुन्द्धे)सुरक्षित करता है ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य सुअवसर कोग्रहण करके अतिथि विद्वान् से उत्तम मनुष्यों के सभ्यता आदि गुण ग्रहण करे ॥७, ८॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ७, ८−(पुण्यानाम्)पवित्रजनानाम्। अन्यत् पूर्ववत् स्पष्टं च ॥
०९ तद्यस्यैवंविद्वान्व्रात्योऽपरिमिता
विश्वास-प्रस्तुतिः ...{Loading}...
तद्यस्यै॒वंवि॒द्वान्व्रात्योऽप॑रिमिता॒ रात्री॒रति॑थिर्गृ॒हे वस॑ति॥
मूलम् ...{Loading}...
मूलम् (VS)
तद्यस्यै॒वंवि॒द्वान्व्रात्योऽप॑रिमिता॒ रात्री॒रति॑थिर्गृ॒हे वस॑ति॥
०९ तद्यस्यैवंविद्वान्व्रात्योऽपरिमिता ...{Loading}...
Whitney
Translation
- ⌊14.⌋ that deity doth that become [duly] offered of him who knoweth
thus.
Notes
Griffith
To that Deity the sacrifice of him who has this knowledge is acceptable.
पदपाठः
तत्। तस्य॑। ए॒वम्। वि॒द्वान्। व्रात्यः॑। अप॑रिऽमिताः। रात्रीः॑। अति॑थिः। गृ॒हे। वस॑ति। १३.९।
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
अतिथि और अनतिथि के विषय का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (तत्) सो (एवम्)व्यापक परमात्मा को (विद्वान्) जानता हुआ (व्रात्यः) व्रात्य [सत्यव्रतधारी] (अतिथिः) अतिथि (अपरिमिताः) असंख्य (रात्रीः) रात्रियों (यस्य) जिस के (गृहे) घरमें (वसति) बसता है ॥९॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जब मनुष्य को बड़ेविद्वान् अतिथि से बहुत दिनों सत्सङ्ग करने का अवसर मिले, तो वह उससेब्रह्मविद्या, राज्यविद्या आदि अनेक शुभविद्याएँ प्राप्त करके उन्नति करे ॥९, १०॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ९, १०−(अपरिमिताः)असंख्याताः (रात्रीः) (लोकाः) दर्शनीयाः॥
१० य एवापरिमिताःपुण्या
विश्वास-प्रस्तुतिः ...{Loading}...
य ए॒वाप॑रिमिताः॒पुण्या॑ लो॒कास्ताने॒व तेनाव॑ रुन्द्धे॥
मूलम् ...{Loading}...
मूलम् (VS)
य ए॒वाप॑रिमिताः॒पुण्या॑ लो॒कास्ताने॒व तेनाव॑ रुन्द्धे॥
१० य एवापरिमिताःपुण्या ...{Loading}...
Whitney
य ए॒वाप॑रिमिताः॒ पुण्या॑ लो॒कास्ताने॒व तेनाव॑ रुन्द्धे ॥१०॥
Griffith
य ए॒वाप॑रिमिताः॒ पुण्या॑ लो॒कास्ताने॒व तेनाव॑ रुन्द्धे ॥१०॥
पदपाठः
ये। ए॒व। अप॑रिऽमिताः। पुण्याः॑। लो॒काः। तान्। ए॒व। तेन॑। अव॑। रु॒न्ध्दे॒। १३.१०।
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
अतिथि और अनतिथि के विषय का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ये) जो (एव) निश्चयकरके (अपरिमिताः) असंख्य (पुण्याः) पवित्र (लोकाः) लोक [दर्शनीय समाज] हैं, (तान्) उनको (एव) निश्चय करके (तेन) उस [अतिथिसत्कार] से (अव रुन्द्धे) वह [गृहस्थ] सुरक्षित करता है ॥१०॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जब मनुष्य को बड़ेविद्वान् अतिथि से बहुत दिनों सत्सङ्ग करने का अवसर मिले, तो वह उससेब्रह्मविद्या, राज्यविद्या आदि अनेक शुभविद्याएँ प्राप्त करके उन्नति करे ॥९, १०॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ९, १०−(अपरिमिताः)असंख्याताः (रात्रीः) (लोकाः) दर्शनीयाः॥
११ अथयस्याव्रात्यो व्रात्यब्रुवो
विश्वास-प्रस्तुतिः ...{Loading}...
अथ॒यस्याव्रा॑त्यो व्रात्यब्रु॒वो ना॑मबिभ्र॒त्यति॑थिर्गृ॒हाना॒गच्छे॑त् ॥
मूलम् ...{Loading}...
मूलम् (VS)
अथ॒यस्याव्रा॑त्यो व्रात्यब्रु॒वो ना॑मबिभ्र॒त्यति॑थिर्गृ॒हाना॒गच्छे॑त् ॥
११ अथयस्याव्रात्यो व्रात्यब्रुवो ...{Loading}...
Whitney
अथ॒ यस्याव्रा॑त्यो व्रात्यब्रु॒वो ना॑मबिभ्र॒त्यति॑थिर्गृ॒हाना॒गच्छे॑त्॥११॥
Griffith
अथ॒ यस्याव्रा॑त्यो व्रात्यब्रु॒वो ना॑मबिभ्र॒त्यति॑थिर्गृ॒हाना॒गच्छे॑त्॥११॥
पदपाठः
अथ॑। यस्य॑। अव्रा॑त्यः। व्रा॒त्य॒ऽध्रु॒वः। ना॒म॒ऽबि॒भ्र॒ती। अति॑थिः। गृ॒हान्। आ॒ऽगच्छे॑त्। १३.११।
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
अतिथि और अनतिथि के विषय का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अथ) और फिर (अव्रात्यः) अव्रात्य [कुव्रतधारी] (व्रात्यब्रुवः) अपने को व्रात्य [सत्यव्रतधारी] बताता हुआ, (नामबिभ्रती) केवल नाम धारण करता हुआ (अतिथिः) अतिथि (यस्य) जिस [गृहस्थ] के (गृहान्) घरों में (आगच्छेत्) आजावे ॥११॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - यदि कोई छली-कपटीमिथ्यावादी मनुष्य अपने को सत्यव्रतधारी अतिथि बताकर आजावे, गृहस्थ उस पाखण्डीधूर्त को अवश्य निरादर करके निकाल देवे, और अगले दो मन्त्रों के अनुसार वर्तावकरे ॥११, १२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ११−(अथ) अपि च (यस्य)गृहस्थस्य (अव्रात्यः) असत्यव्रतधारी (व्रात्यब्रुवः) व्रात्य+ब्रूञ् व्यक्तायांवाचि-क। आत्मानं व्रात्यं कथयन् (नामबिभ्रती) नाम+डुभृञ् धारणपोषणयोः-शतृ।इयाडियाजी-कराणामुपसंख्यानम्। वा० पा० ७।१।३९। ईकारादेशः सुविभक्तेः। नामधारयन्।अन्यत् पूर्ववत् ॥
१२ कर्षेदेनं नचैनम्
विश्वास-प्रस्तुतिः ...{Loading}...
कर्षे॑देनं॒ नचै॑नं॒ कर्षे॑त् ॥
मूलम् ...{Loading}...
मूलम् (VS)
कर्षे॑देनं॒ नचै॑नं॒ कर्षे॑त् ॥
१२ कर्षेदेनं नचैनम् ...{Loading}...
Whitney
कर्षे॑देनं॒ न चै॑नं कर्षे॑त्॥१२॥
Griffith
कर्षे॑देनं॒ न चै॑नं कर्षे॑त्॥१२॥
पदपाठः
कर्षे॑त्। ए॒न॒म्। न। च॒। ए॒न॒म्। कर्षे॑त्। १३.१२।
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
अतिथि और अनतिथि के विषय का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - वह [गृहस्थ] (एनम्) उस [झूठे व्रात्य] को (कर्षेत्) तिरस्कार करे, (न) अव (च) निश्चय करके (एनम्) उस [मिथ्याचारी] को (कर्षेत्) तिरस्कार करे ॥१२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - यदि कोई छली-कपटीमिथ्यावादी मनुष्य अपने को सत्यव्रतधारी अतिथि बताकर आजावे, गृहस्थ उस पाखण्डीधूर्त को अवश्य निरादर करके निकाल देवे, और अगले दो मन्त्रों के अनुसार वर्तावकरे ॥११, १२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १२−(कर्षेत्) कृष विलेखने-विधिलिङ्। अवकर्षेत्। तिरस्कुर्यात्।दण्डयेत् (एनम्) कुव्रात्यम् (न) सम्प्रति-निरु० ७।३१। (च) अवधारणे (एनम्)अव्रात्यम् (कर्षेत्) तिरस्कुर्यात् ॥
१३ अस्यै देवतायाउदकम्
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒स्यै दे॒वता॑याउद॒कं या॑चामी॒मां दे॒वतां॑ वासय इ॒मामि॒मां दे॒वतां॒ परि॑ वेवे॒ष्मीत्ये॑नं॒परि॑ वेविष्यात् ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒स्यै दे॒वता॑याउद॒कं या॑चामी॒मां दे॒वतां॑ वासय इ॒मामि॒मां दे॒वतां॒ परि॑ वेवे॒ष्मीत्ये॑नं॒परि॑ वेविष्यात् ॥
१३ अस्यै देवतायाउदकम् ...{Loading}...
Whitney
अ॒स्यै दे॒वता॑या उद॒कं या॑चामी॒मां दे॒वतां॑ वासय इ॒मामि॒मां दे॒वतां॒ परि॑ वेवे॒ष्मीत्ये॑नं॒ परि॑ वेविष्यात्॥१३॥
Griffith
अ॒स्यै दे॒वता॑या उद॒कं या॑चामी॒मां दे॒वतां॑ वासय इ॒मामि॒मां दे॒वतां॒ परि॑ वेवे॒ष्मीत्ये॑नं॒ परि॑ वेविष्यात्॥१३॥
पदपाठः
अ॒स्यै। दे॒वता॑यै। उ॒द॒कम्। या॒चा॒मि॒। इ॒माम्। दे॒वता॑म्। वा॒स॒ये॒। इ॒माम्। इ॒माम्। दे॒वता॑म्। परि॑। वे॒वे॒ष्मि॒। ए॒न॒म्। परि॑। वे॒वि॒ष्या॒त्। १३.१३।
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
अतिथि और अनतिथि के विषय का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अस्यै) उस (देवतायै)देवता [विद्वान्] को (उदकम्) जल (याचामि) समर्पण करता हूँ, (इमाम्) उस (देवताम्)देवता [विद्वान्] को (वासये) ठहराता हूँ, (इमाम् इमाम्) उस ही (देवताम्) देवता [विद्वान्] को (परि वेवेष्मि) भोजन परोसता हूँ−(इति) इस प्रकार से (एनम्) उस [विद्वान्] की (परि वेविष्यात्) [भोजन आदि से] सेवा करे ॥१३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - गृहस्थ को योग्य है किपूर्वोक्त प्रकार से छली-कपटी झूठे वेषधारी को दण्ड देवे और जो सत्यव्रतधारीब्रह्मज्ञानी अतिथि हो, उसका यथावत् आदर मान करे और सब प्रकार जल, अन्न, स्थानआदि से उसकी सेवा करे ॥१३, १४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १३−(अस्यै) अस्मै (देवतायै) देवाय। विदुषे (उदकम्) जलम् (इमाम् देवताम्) तं देवम् (वासये)निवासयामि (इमाम् इमाम्) तमेव (देवताम्) विद्वांसम् (परि वेवेष्मि) भोजनेनपरिचरामि (इति) एवं प्रकारेण (एनम्) विद्वांसम् (परि वेविष्यात्) भोजनादिनासत्कुर्यात् ॥
१४ तस्यामेवास्यतद्देवतायां हुतम्
विश्वास-प्रस्तुतिः ...{Loading}...
तस्या॑मे॒वास्य॒तद्दे॒वता॑यां हु॒तं भ॑वति॒ य ए॒वं वेद॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
तस्या॑मे॒वास्य॒तद्दे॒वता॑यां हु॒तं भ॑वति॒ य ए॒वं वेद॑ ॥
१४ तस्यामेवास्यतद्देवतायां हुतम् ...{Loading}...
Whitney
तस्या॑मे॒वास्य॒ तद् दे॒वता॑यां हु॒तं भ॑वति॒ य ए॒वं वेद॑ ॥१४॥
Griffith
तस्या॑मे॒वास्य॒ तद् दे॒वता॑यां हु॒तं भ॑वति॒ य ए॒वं वेद॑ ॥१४॥
पदपाठः
तस्या॑म्। ए॒व। अ॒स्य॒। तत्। दे॒वता॑याम्। हु॒तम्। भ॒व॒ति॒। यः। ए॒वम्। वेद॑। १३.१४।
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
अतिथि और अनतिथि के विषय का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (तस्याम् एव) (तत्) वह (हुतम्) दान (भवति) होता है, (यः) जो [विद्वान्] (एवम्) व्यापक [परमात्मा] को (वेद) जानता है ॥१४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - गृहस्थ को योग्य है किपूर्वोक्त प्रकार से छली-कपटी झूठे वेषधारी को दण्ड देवे और जो सत्यव्रतधारीब्रह्मज्ञानी अतिथि हो, उसका यथावत् आदर मान करे और सब प्रकार जल, अन्न, स्थानआदि से उसकी सेवा करे ॥१३, १४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १४−(तस्याम्) (एव) निश्चयेन (तत्) पूर्वोक्तम् (देवतायाम्) देवे। विदुषि पुरुषे (हुतम्) दानम् (भवति) (यः) अतिथिः (एवम्)व्यापकं परमात्मानम् (वेद) जानाति ॥