००८ ...{Loading}...
Whitney subject
- Paryāya the eighth.
VH anukramaṇī
१-३ अथर्वा। अध्यात्मं, व्रात्यः। १ साम्नी उष्णिक्, २ प्राजापत्याऽनुष्टुप्, ३ आर्ची पङ्क्तिः।
Whitney anukramaṇī
[trika. 1. sāmny uṣṇih; 2. prājāpatyā ’nuṣṭubh; 3. ārcī pan̄kti.]
Whitney
Comment
Translations
Translated: Aufrecht, Ind. Stud. i. 134; Griffith, ii. 192.
Griffith
Vratya
०१ सोऽरज्यत ततोराजन्योऽजायत
विश्वास-प्रस्तुतिः ...{Loading}...
सो᳡ऽर॑ज्यत॒ ततो॑राज॒न्यो᳡ऽजायत ॥
मूलम् ...{Loading}...
मूलम् (VS)
सो᳡ऽर॑ज्यत॒ ततो॑राज॒न्यो᳡ऽजायत ॥
०१ सोऽरज्यत ततोराजन्योऽजायत ...{Loading}...
Whitney
Translation
- He became impassioned (raj); thence was born the noble (rājanyà).
Notes
Both elided initial a’s need to be restored in order to fill out the
metrical description of the Anukr.
Griffith
He was filled with passion: from him sprang the Rajanya.
पदपाठः
सः। अ॒र॒ज्य॒त॒। ततः॑। राज॒न्यः᳡। अ॒जा॒य॒त॒। ८.१।
अधिमन्त्रम् (VC)
- साम्नी उष्णिक्
- अध्यात्म अथवा व्रात्य
- अथर्वा
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमेश्वर की प्रभुता का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सः) उस [व्रात्यपरमात्मा] ने (अरज्यत) प्रेम किया, (ततः) उसी से वह (राजन्यः) सर्वस्वामी (अजायत) हुआ ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमात्मा अपनीस्वाभाविक प्रीति से सब सृष्टि का स्वामी है ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(सः) व्रात्यः परमात्मा (अरज्यत) रञ्ज रागे, आसक्तौ प्रीतौ च-लङ्, दिवादिः। प्रीतियुक्तोऽभवत् सृष्टौ (ततः) तस्मात् कारणात् (राजन्यः) राजेरन्यः। उ० ३।१००। राजृ दीप्तौ ऐश्वर्येच-अन्य। सर्वस्वामी (अजायत) प्रादुरभवत् ॥
०२ स विशःसबन्धूनन्नमन्नाद्यमभ्युदतिष्ठत्
विश्वास-प्रस्तुतिः ...{Loading}...
स विशः॒सब॑न्धू॒नन्न॑म॒न्नाद्य॑म॒भ्युद॑तिष्ठत् ॥
मूलम् ...{Loading}...
मूलम् (VS)
स विशः॒सब॑न्धू॒नन्न॑म॒न्नाद्य॑म॒भ्युद॑तिष्ठत् ॥
०२ स विशःसबन्धूनन्नमन्नाद्यमभ्युदतिष्ठत् ...{Loading}...
Whitney
Translation
- He arose toward (abhi॰) the tribes (víś), the kinsmen, food,
food-eating.
Notes
Half the mss. (Bp.Bs.p.m.E.O.D.K.) omit ánnam; the metrical definition
of the Anukr. implies its presence.
Griffith
He came to the people, to kinsmen, food and nourishment.
पदपाठः
सः। विशः॑। सऽब॑न्धून्। अन्न॑म्। अ॒न्न॒ऽअद्य॑म्। अ॒भि॒ऽउद॑तिष्ठत्। ८.२।
अधिमन्त्रम् (VC)
- प्राजापत्या अनुष्टुप्
- अध्यात्म अथवा व्रात्य
- अथर्वा
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमेश्वर की प्रभुता का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सः) वह [व्रात्यपरमात्मा] (सबन्धून्) बन्धुओं सहित [कुटुम्बियों] सहित (विशः) मनुष्यों पर, (अन्नम्) अन्न [जौ चावल आदि] पर और (अन्नाद्यम्) अनाज [रोटी पूरी आदि] पर (अभ्युदतिष्ठत्) सर्वथा अधिष्ठाता हुआ ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमात्मा मनुष्य आदिसब पदार्थों का अधिष्ठाता होकर सबकी रक्षा करता है ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(सः) व्रात्यः परमात्मा (विशः) पु० लि०। मनुष्यान्-निघ० २।३। (सबन्धून्) बन्धुभिः सहितान् (अन्नम्)सस्यम् (अन्नाद्यम्) अदनीयं संस्कृतं पदार्थम् (अभ्युदतिष्ठत्) अभीत्यअधिष्ठितवान् ॥
०३ विशां च
विश्वास-प्रस्तुतिः ...{Loading}...
वि॒शां च॒ वै ससब॑न्धूनां॒ चान्न॑स्य चा॒न्नाद्य॑स्य च प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
वि॒शां च॒ वै ससब॑न्धूनां॒ चान्न॑स्य चा॒न्नाद्य॑स्य च प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ॥
०३ विशां च ...{Loading}...
Whitney
Translation
- Verily both of the tribes and of the kinsmen and of food and of
food-eating doth he become the dear abode who knoweth thus.
Notes
Griffith
He who possesses this knowledge becomes the dear home of the people, kinsmen, food and nourishment.
पदपाठः
वि॒शाम्। च॒। वै। सः। सऽब॑न्धूनाम्। च॒। अन्न॑स्य। च॒। अ॒न्न॒ऽअद्य॑स्य। च॒। प्रि॒यम्। धाम॑। भ॒व॒ति॒। यः। ए॒वम्। वेद॑। ८.३।
अधिमन्त्रम् (VC)
- आर्ची पङ्क्ति
- अध्यात्म अथवा व्रात्य
- अथर्वा
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमेश्वर की प्रभुता का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सः) वह [विद्वान्पुरुष] (वै) निश्चय करके (सबन्धूनाम्) बन्धुओं सहित (विशाम्) मनुष्यों का (च च)और (अन्नस्य) अन्न [जौ चावल आदि] का (च च) और (अन्नाद्यस्य) अनाज [रोटी पूरी आदिबने हुए पदार्थ] का (प्रियम्) प्रिय (धाम) धाम [घर] (भवति) होत है, (यः) जो [विद्वान्] (एवम्) ऐसे वा व्यापक [व्रात्य परमात्मा] को (वेद) जानता है ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो विद्वान् मनुष्यपरमात्मा का आश्रय लेकर पुरुषार्थ करता है, वह सर्वहितकारी होने से सब मेंप्रतिष्ठा पाता है ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(विशाम्) मनुष्याणाम् (च) (वै) निश्चयेन (सः) विद्वान् (सबन्धूनाम्) सकुटुम्बिनाम् (अन्नस्य) सस्यस्य (अन्नाद्यस्य) भोग्यस्यसंस्कृतपदार्थस्य। अन्यत् पूर्ववत् ॥