००५ ...{Loading}...
Whitney subject
- Paryāya the fifth.
VH anukramaṇī
१-२१ अथर्वा। रुद्रः। १ त्रिपदा समविषमा गायत्री; २ त्रिपदा भुरिगार्ची त्रिष्टुप्;
३,६, ९,१२,१५,१८,२१ द्विपदा प्राजापत्याऽनुष्टुप्; ४ त्रिपदा स्वराट् प्राजापत्या पङ्क्तिः;
५,८,११,१७ त्रिपदा ब्राह्मी गायत्री; ७, १०, १६ त्रिपदा ककुप्; १३, १९ भुरिग् विषमा गायत्री;
१४ निचृद्ब्राह्मी गायत्री; २० विराट्।
Whitney anukramaṇī
[ṣoḍaśa. mantroktarudradevatyāk. 1 a. 3-p. samaviṣamā gāyatrī; 1 b. 3-p. bhurig ārcī triṣṭubh; c of 1-7. 2-p. prājāpatyā ’nuṣṭubh; 2 a. 3-p. svarāṭ prājāpatyā pan̄kti; b of 2-4, 6. 3-p. brāhmī gāyatrī; a of 3, 4, 6. 3-p. kakubh; a of 5, 7. bhurig viṣamā gāyatrī; 5 b. nicṛd brāhmī gāyatrī; 7 b. virāj.]
Whitney
Comment
In this hymn, again, the division made by the mss. and the Anukr. is very strange and obviously opposed to the sense. Sixteen subdivisions ⌊the reckoning is explained above at p. 772, ¶ 3⌋ are made by reckoning the last 16 syllables ⌊following ī́śānaḥ and⌋ (beginning with nā́ ’sya) as belonging only to verses 1 and 7; and the mss. set no avasāna-mark after tiṣṭhati, where alone it has reason, but, in vss. 1, 7, introduce it after ī́śānaḥ, in the middle of a sentence. Rather than put it in so out of place, we have omitted it in our text. One ms. (R.), it may be noticed, fills out to tiṣṭhati॰: nā́ ’sya paśū́n ná sa-॰, showing that it understands vss. 2-6 to be carried out in full, like 1 and 7; the other mss. stop at diśáḥ, ⌊but at anuṣṭhātā́ in vs. 6⌋.
Translations
Translated: Aufrecht, Ind. Stud. i. 132; Muir, iv.2 338; Griffith, ii. 189.
Griffith
Vratya
०१ तस्मै प्राच्यादिशो
विश्वास-प्रस्तुतिः ...{Loading}...
तस्मै॒ प्राच्या॑दि॒शो अ॑न्तर्दे॒शाद्भ॒वमि॑ष्वा॒सम॑नुष्ठा॒तार॑मकुर्वन् ॥
मूलम् ...{Loading}...
मूलम् (VS)
तस्मै॒ प्राच्या॑दि॒शो अ॑न्तर्दे॒शाद्भ॒वमि॑ष्वा॒सम॑नुष्ठा॒तार॑मकुर्वन् ॥
०१ तस्मै प्राच्यादिशो ...{Loading}...
Whitney
Translation
- ⌊1.⌋ For him, from the intermediate direction of the eastern quarter,
they made the archer (iṣvāsá) Bhava attendant.
Notes
A resolution is needed in a to make 24 syllables (10 + 6 + 8), also
in b to make the meter bhurij. ⌊This paragraph is reckoned to the
rāudra gaṇa; see note to Kāuś. 50. 13.⌋ ⌊The word “him” after
“injures” is part of the second avasāna.⌋
Griffith
For him they made the Archer Bhava a deliverer from the inter- mediate space of the eastern region.
पदपाठः
तस्मै॑। प्राच्याः॑। दि॒शः। अ॒न्तः॒ऽदे॒शात्। भ॒वम्। इ॒षु॒ऽआ॒सम्। अ॒नु॒ऽस्था॒तार॑म्। अ॒कु॒र्व॒न्। ५.१।
अधिमन्त्रम् (VC)
- त्रिपदा समविषमा गायत्री
- रुद्र
- अथर्वा
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्माके अन्तर्यामी होने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (तस्मै) उस [विद्वान्]के लिये (प्राच्याः दिशः) पूर्वदिशा के (अन्तर्देशात्) मध्यदेश से (भवम्)सर्वत्र वर्तमान परमेश्वर को (इष्वासम्) हिंसानाशक, (अनुष्ठातारम्) अनुष्ठाता [साथ रहनेवाला] (अकुर्वन्) उन [विद्वानों] ने बनाया ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - विद्वानों का मत है किजो मनुष्य परमात्मा को सर्वव्यापक सर्वान्तर्यामी जानकर सदा सर्वत्र पुरुषार्थकरके उसका आज्ञाकारी रहता है, वह सर्वशक्तिमान् परमेश्वर सब विघ्न हटाकर उस परउसके अनुगामियों पर अनुग्रह करता है ॥१-३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(तस्मै) विदुषे (प्राच्याः) पूर्वायाः (दिशः) (अन्तर्देशात्) मध्यदेशात् (भवम्) सर्वत्रवर्तमानं परमेश्वरम् (इष्वासम्) ईषेः किच्च। उ० १।१३। ईष हिंसायाम्-उ प्रत्ययः, कित् ह्रस्वश्च, इषु+असु क्षेपे-अण्। हिंसायाः क्षेपकं नाशकम् (अनुष्ठातारम्)सहवर्तमानम् (अकुर्वन्) ते विद्वांसः कृतवन्तः ॥
०२ भव एनमिष्वासःप्राच्या
विश्वास-प्रस्तुतिः ...{Loading}...
भव॑ एनमिष्वा॒सःप्राच्या॑ दि॒शो अ॑न्तर्दे॒शाद॑नुष्ठा॒तानु॑ तिष्ठति नैनं॑ श॒र्वो नभ॒वो नेशा॑नः ॥
मूलम् ...{Loading}...
मूलम् (VS)
भव॑ एनमिष्वा॒सःप्राच्या॑ दि॒शो अ॑न्तर्दे॒शाद॑नुष्ठा॒तानु॑ तिष्ठति नैनं॑ श॒र्वो नभ॒वो नेशा॑नः ॥
०२ भव एनमिष्वासःप्राच्या ...{Loading}...
Whitney
⌊2.⌋ The archer Bhava
attends him [as] attendant from the intermediate direction of the
eastern quarter; not śarva, not Bhava, not Īśāna (’the lord')
Griffith
Bhava the Archer, a deliverer, delivers him from the intermediate space of the eastern region.
पदपाठः
भ॒वः। ए॒न॒म्। इ॒षु॒ऽआ॒सः। प्राच्याः॑। दि॒शः। अ॒न्तः॒ऽदे॒शात्। अ॒नु॒ऽस्था॒ता। अनु॑। ति॒ष्ठ॒ति॒। न। ए॒न॒म्। श॒र्वः। न। भ॒वः। न। ईशा॑नः। ५.२।
अधिमन्त्रम् (VC)
- त्रिपदा भुरिक् आर्ची त्रिष्टुप्
- रुद्र
- अथर्वा
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्माके अन्तर्यामी होने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (भवः) सर्वत्रवर्तमान, (इष्वासः) हिंसानिवारक, (अनुष्ठाता) साथ रहनेवाला परमात्मा (प्राच्याःदिशः) पूर्व दिशा के (अन्तर्देशात्) मध्य देश से (एनम् अनु) उस [विद्वान्] केसाथ (तिष्ठति) रहता है, और (एनम्) उस [विद्वान्] को (न) न (शर्वः) दुःखनाशक, (न) न (भवः) सर्वत्र वर्तमान और (न) न (ईशानः) सर्वस्वामी परमेश्वर ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - विद्वानों का मत है किजो मनुष्य परमात्मा को सर्वव्यापक सर्वान्तर्यामी जानकर सदा सर्वत्र पुरुषार्थकरके उसका आज्ञाकारी रहता है, वह सर्वशक्तिमान् परमेश्वर सब विघ्न हटाकर उस परउसके अनुगामियों पर अनुग्रह करता है ॥१-३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(भवः) सर्वत्रवर्तमानः (एनम्) विद्वांसम् (इष्वासः) हिंसानाशकः (प्राच्याः) (दिशः) (अन्तर्देशात्) (अनुष्ठाता) सहवर्तमानः (अनु) अनुलक्ष्य (तिष्ठति) वर्तते (न)निषेधे (शर्वः) दुःखनाशकः परमेश्वरः (न) (भवः) (न) (ईशानः) सर्वेश्वरः ॥
०३ नास्य पशून्न
विश्वास-प्रस्तुतिः ...{Loading}...
नास्य॑ प॒शून्न स॑मा॒नान्हि॑नस्ति॒ य ए॒वं वेद॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
नास्य॑ प॒शून्न स॑मा॒नान्हि॑नस्ति॒ य ए॒वं वेद॑ ॥
०३ नास्य पशून्न ...{Loading}...
Whitney
⌊3.⌋
injures him nor his cattle nor his fellows who knoweth thus.
Griffith
Neither Sarva nor Bhava nor Isana slays him who possesses this knowledge, or his cattle, or his kinsmen.
पदपाठः
न। अ॒स्य॒। प॒शून्। न। स॒मा॒नम्। हि॒न॒स्ति॒। यः। ए॒वम्। वेद॑। ५.३।
अधिमन्त्रम् (VC)
- द्विपदा प्राजापत्या अनुष्टुप्
- रुद्र
- अथर्वा
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्माके अन्तर्यामी होने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (हिनस्ति) कष्ट देताहै, (न) न (अस्य) उस [विद्वान्] के (पशून्) प्राणियों को और (न) न (समानान्) [उसके] तुल्य गुणवालों को [कष्ट देता है], (यः) जो [विद्वान्] (एवम्) ऐसे वाव्यापक [व्रात्य परमात्मा] को (वेद) जानता है ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - विद्वानों का मत है किजो मनुष्य परमात्मा को सर्वव्यापक सर्वान्तर्यामी जानकर सदा सर्वत्र पुरुषार्थकरके उसका आज्ञाकारी रहता है, वह सर्वशक्तिमान् परमेश्वर सब विघ्न हटाकर उस परउसके अनुगामियों पर अनुग्रह करता है ॥१-३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(न) निषेधे (अस्य) विदुषः (पशून्)प्राणिनः (न) (समानान्) तुल्यगुणान् पुरुषान् (हिनस्ति) दुःखयति (यः) विद्वान् (एवम्) ईदृशं व्यापकं वा व्रात्यं परमात्मानम् (वेद) जानाति ॥
०४ तस्मैदक्षिणाया दिशो
विश्वास-प्रस्तुतिः ...{Loading}...
तस्मै॒दक्षि॑णाया दि॒शो अ॑न्तर्दे॒शाच्छ॒र्वमि॑ष्वा॒सम॑नुष्ठा॒तार॑मकुर्वन् ॥
मूलम् ...{Loading}...
मूलम् (VS)
तस्मै॒दक्षि॑णाया दि॒शो अ॑न्तर्दे॒शाच्छ॒र्वमि॑ष्वा॒सम॑नुष्ठा॒तार॑मकुर्वन् ॥
०४ तस्मैदक्षिणाया दिशो ...{Loading}...
Whitney
- ⌊4.⌋ For him, from the intermediate direction of the southern
quarter, they made the archer śarva attendant.
Griffith
They made Sarva the Archer his deliverer from the intermediate space of the southern region, etc, as in verse 1.
पदपाठः
तस्मै॑। दक्षि॑णायाः। दि॒शः। अ॒न्तः॒ऽदे॒शात्। श॒र्वम्। इ॒षु॒ऽआ॒सम्। अ॒नु॒ऽस्था॒तार॑म्। अ॒कु॒र्व॒न्। ५.४।
अधिमन्त्रम् (VC)
- स्वराट् प्राजापत्या पङ्क्ति
- रुद्र
- अथर्वा
- अध्यात्म प्रकरण सूक्त
०५ शर्व एनमिश्वासो
विश्वास-प्रस्तुतिः ...{Loading}...
श॒र्व ए॑नमिश्वा॒सो दक्षि॑णाया दि॒शो अ॑न्तर्दे॒शाद॑नुष्ठा॒तानु॑ तिष्ठति॒ नैनं॑ श॒र्वो न भ॒वो नेशा॑नः॥५॥
मूलम् ...{Loading}...
मूलम् (VS)
श॒र्व ए॑नमिश्वा॒सो दक्षि॑णाया दि॒शो अ॑न्तर्दे॒शाद॑नुष्ठा॒तानु॑ तिष्ठति॒ नैनं॑ श॒र्वो न भ॒वो नेशा॑नः॥५॥
०५ शर्व एनमिश्वासो ...{Loading}...
Whitney
⌊5.⌋ The archer śarva
attends him as attendant from the intermediate direction of the southern
quarter; not śarva etc. etc.
पदपाठः
श॒र्वः । ए॒न॒म् । इ॒षु॒ऽआ॒सः । दक्षि॑णायाः । दि॒शः । अ॒न्तः॒ऽदे॒शात् । अ॒नु॒ऽस्था॒ता । अनु॑ । ति॒ष्ठ॒ति॒ । न । ए॒न॒म् । श॒र्वः । न । भ॒वः । न । ईशा॑नः ।
अधिमन्त्रम् (VC)
- त्रिपदा ब्राह्मी गायत्री
- रुद्र
- अथर्वा
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्माके अन्तर्यामी होने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - मन्त्र १-३ के समान है॥४-५॥४, ५−स्पष्टंपूर्ववच्च ॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - (शर्वः) दुःखनाशक, (इष्वासः) हिंसा निवारक, (अनुष्ठाता) साथ रहनेवाला जगदीश्वर (दक्षिणायाः दिशः)दक्षिण दिशा के (अन्तर्देशात्) मध्य देश से (एनम् अनु) इस [विद्वान्] के साथ (तिष्ठति) रहता है, (एनम्) उस [विद्वान्] को (न) न… [म० २, ३] ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४, ५−स्पष्टंपूर्ववच्च ॥
०६ नास्य पशून्
विश्वास-प्रस्तुतिः ...{Loading}...
नास्य॑ प॒शून् न स॑मा॒नान् हि॑नस्ति॒ य ए॒वं वेद॑॥
मूलम् ...{Loading}...
मूलम् (VS)
नास्य॑ प॒शून् न स॑मा॒नान् हि॑नस्ति॒ य ए॒वं वेद॑॥
०६ नास्य पशून् ...{Loading}...
पदपाठः
न । अ॒स्य॒ । प॒शून् । न । स॒मा॒नम् । हि॒न॒स्ति॒ । यः । ए॒वम् । वेद॑ ।
अधिमन्त्रम् (VC)
- त्रिपदा ब्राह्मी गायत्री
- रुद्र
- अथर्वा
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्माके अन्तर्यामी होने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - मन्त्र १-३ के समान है॥४-५॥४, ५−स्पष्टंपूर्ववच्च ॥
०७ तस्मैप्रतीच्या दिशो
विश्वास-प्रस्तुतिः ...{Loading}...
तस्मै॑प्र॒तीच्या॑ दि॒शो अ॑न्तर्दे॒शात्प॑शु॒पति॑मिष्वा॒सम॑नुष्ठा॒तार॑मकुर्वन् ॥
मूलम् ...{Loading}...
मूलम् (VS)
तस्मै॑प्र॒तीच्या॑ दि॒शो अ॑न्तर्दे॒शात्प॑शु॒पति॑मिष्वा॒सम॑नुष्ठा॒तार॑मकुर्वन् ॥
०७ तस्मैप्रतीच्या दिशो ...{Loading}...
Whitney
Translation
- ⌊6.⌋ For him, from the intermediate direction of the western
quarter, they made the archer Paśupati (’lord of cattle’) attendant.
Griffith
They made Pasupati the Archer his deliverer from the inter- mediate space of the western region, etc.
पदपाठः
तस्मै॑। प्र॒तीच्याः॑। दि॒शः। अ॒न्तः॒ऽदे॒शात्। प॒शु॒ऽपति॑म्। इ॒षु॒ऽआ॒सम्। अ॒नु॒ऽस्था॒तार॑म्। अ॒कु॒र्व॒न्। ५.६।
अधिमन्त्रम् (VC)
- त्रिपदा ककुप् उष्णिक्
- रुद्र
- अथर्वा
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्माके अन्तर्यामी होने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (तस्मै) उस [विद्वान्]के लिये (प्रतीच्याः दिशः) पश्चिम दिशा के (अन्तर्देशात्) मध्य देश से (पशुपतिम्) प्राणियों के रक्षक परमात्मा को (इष्वासम्) हिंसा हटानेवाला (अनुष्ठातारम्) साथ रहनेवाला (अकुर्वन्) उन [विद्वानों] ने बनाया ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मन्त्र १-३ के समान है॥६, ७॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ६, ७−(प्रतीच्याः)पश्चिमायाः (पशुपतिम्) प्राणिनां रक्षकम् (पशुपतिः) प्राणिनां रक्षकः। अन्यत्पूर्ववत् ॥
०८ पशुपतिरेनमिष्वासः प्रतीच्या
विश्वास-प्रस्तुतिः ...{Loading}...
प॒शु॒पति॑रेनमिष्वा॒सः प्र॒तीच्या॑ दि॒शो अ॑न्तर्दे॒शाद॑नुष्ठा॒तानु॑ तिष्ठति॒ नैनं॑ श॒र्वो न भ॒वो नेशा॑नः॥८॥
मूलम् ...{Loading}...
मूलम् (VS)
प॒शु॒पति॑रेनमिष्वा॒सः प्र॒तीच्या॑ दि॒शो अ॑न्तर्दे॒शाद॑नुष्ठा॒तानु॑ तिष्ठति॒ नैनं॑ श॒र्वो न भ॒वो नेशा॑नः॥८॥
०८ पशुपतिरेनमिष्वासः प्रतीच्या ...{Loading}...
Whitney
⌊7.⌋ The archer Paśupati attends him as attendant from the intermediate
direction of the western quarter; not śarva etc. etc.
पदपाठः
प॒शु॒ऽपतिः॑ । ए॒न॒म् । इ॒षु॒ऽआ॒सः । प्र॒तीच्याः॑ । दि॒शः । अ॒न्तः॒ऽदे॒शात् । अ॒नु॒ऽस्था॒ता । अनु॑ । ति॒ष्ठ॒ति॒ । न । ए॒न॒म् । श॒र्वः । न । भ॒वः ।
अधिमन्त्रम् (VC)
- द्विपदा प्राजापत्या अनुष्टुप्,त्रिपदा ब्राह्मी गायत्री
- रुद्र
- अथर्वा
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्माके अन्तर्यामी होने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (पशुपतिः) प्राणियोंका रक्षक, (इष्वासः) हिंसा हटानेवाला (अनुष्ठाता) साथ रहनेवाला परमात्मा (प्रतीच्याः दिशः) पश्चिम दिशा के (अन्तर्देशात्) मध्य देश से (एनम् अनु) उस [विद्वान्] के साथ (तिष्ठति) रहता है और (एनम्) उस [विद्वान्] को (न) न…. [म०२, ३] ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मन्त्र १-३ के समान है॥६, ७॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ६, ७−(प्रतीच्याः)पश्चिमायाः (पशुपतिम्) प्राणिनां रक्षकम् (पशुपतिः) प्राणिनां रक्षकः। अन्यत्पूर्ववत् ॥
०९ नास्य पशून्
विश्वास-प्रस्तुतिः ...{Loading}...
नास्य॑ प॒शून् न स॑मा॒नान् हि॑नस्ति॒ य ए॒वं वेद॑॥
मूलम् ...{Loading}...
मूलम् (VS)
नास्य॑ प॒शून् न स॑मा॒नान् हि॑नस्ति॒ य ए॒वं वेद॑॥
०९ नास्य पशून् ...{Loading}...
पदपाठः
न । अ॒स्य॒ । प॒शून् । न । स॒मा॒नम् । हि॒न॒स्ति॒ । यः । ए॒वम् । वेद॑ ।
अधिमन्त्रम् (VC)
- त्रिपदा ब्राह्मी गायत्री
- रुद्र
- अथर्वा
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्माके अन्तर्यामी होने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - मन्त्र १-३ के समान है॥४-५॥४, ५−स्पष्टंपूर्ववच्च ॥
१० तस्मैउदीच्या दिशो
विश्वास-प्रस्तुतिः ...{Loading}...
तस्मै॑उदी॑च्या॑ दि॒शो अ॑न्तर्दे॒शादु॒ग्रं दे॑वमिष्वा॒सम॑नुष्ठा॒तार॑मकुर्वन् ॥
मूलम् ...{Loading}...
मूलम् (VS)
तस्मै॑उदी॑च्या॑ दि॒शो अ॑न्तर्दे॒शादु॒ग्रं दे॑वमिष्वा॒सम॑नुष्ठा॒तार॑मकुर्वन् ॥
१० तस्मैउदीच्या दिशो ...{Loading}...
Whitney
Translation
- ⌊8.⌋ For him, from the intermediate direction of the northern
quarter, they made the archer, the formidable god, attendant.
Notes
At the beginning, read in our text tásmā for tásmāi.
Griffith
They made the Awful God, the Archer, his deliverer from the intermediate space of the northern region, etc, as above.
पदपाठः
तस्मै॑। उदी॑च्याः। दि॒शः। अ॒न्तः॒ऽदे॒शात्। उ॒ग्रम्। दे॒वम्। इ॒षु॒ऽआ॒सम्। अ॒नु॒ऽस्था॒तार॑म्। अ॒कु॒र्व॒न्। ५.८।
अधिमन्त्रम् (VC)
- त्रिपदा ककुप् उष्णिक्
- रुद्र
- अथर्वा
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्माके अन्तर्यामी होने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (तस्मै) उस [विद्वान्]के लिये (उदीच्याः दिशः) उत्तर दिशा के (अन्तर्देशात्) मध्यदेश से (उग्रम्)प्रचण्ड स्वभाववाले (देवम्) प्रकाशमय परमात्मा को (इष्वासम्) हिंसा हटानेवाला, (अनुष्ठातारम्) साथ रहनेवाला (अकुर्वन्) उन [विद्वानों] ने बनाया ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मन्त्र १-३ के समान है॥८, ९॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ८, ९−(उदीच्याः)उत्तरायाः (उग्रम्) प्रचण्डस्वभावम् (देवम्) प्रकाशमयम्। अन्यत् पूर्ववत् स्पष्टंच ॥
११ उग्र एनम्
विश्वास-प्रस्तुतिः ...{Loading}...
उ॒ग्र ए॑नं दे॒व इ॑ष्वा॒स उदी॑च्या दि॒शो अ॑न्तर्दे॒शाद॑नुष्ठा॒तानु॑ तिष्ठति॒ नैनं॑ श॒र्वो न भ॒वो नेशा॑न॥११॥
मूलम् ...{Loading}...
मूलम् (VS)
उ॒ग्र ए॑नं दे॒व इ॑ष्वा॒स उदी॑च्या दि॒शो अ॑न्तर्दे॒शाद॑नुष्ठा॒तानु॑ तिष्ठति॒ नैनं॑ श॒र्वो न भ॒वो नेशा॑न॥११॥
११ उग्र एनम् ...{Loading}...
Whitney
⌊9.⌋ The
archer, the formidable god, attends him as attendant from the
intermediate direction of the northern quarter; not śarva etc. etc.
पदपाठः
उ॒ग्रः । ए॒न॒म् । दे॒वः । इ॒षु॒ऽआ॒सः । उदी॑च्याः । दि॒शः । अ॒न्तः॒ऽदे॒शात् । अ॒नु॒ऽस्था॒ता । अनु॑ । ति॒ष्ठ॒ति॒ । न । ए॒न॒म् । श॒र्वः । न । भ॒वः ।
अधिमन्त्रम् (VC)
- द्विपदा प्राजापत्या अनुष्टुप्,त्रिपदा ब्राह्मी गायत्री
- रुद्र
- अथर्वा
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्माके अन्तर्यामी होने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (उग्रः) प्रचण्डस्वभाववाला, (देवः) प्रकाशमय, (इष्वासः) हिंसा हटानेवाला, (अनुष्ठाता) साथरहनेवाला परमात्मा (उदीच्याः दिशः) उत्तर दिशा के (अन्तर्देशात्) मध्य देश से (एनम् अनु) उस [विद्वान्] के साथ (तिष्ठति) रहता है, (एनम्) उस [विद्वान्] को (न) न…. [मन्त्र २, ३] ॥९॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मन्त्र १-३ के समान है॥८, ९॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ८, ९−(उदीच्याः)उत्तरायाः (उग्रम्) प्रचण्डस्वभावम् (देवम्) प्रकाशमयम्। अन्यत् पूर्ववत् स्पष्टंच ॥
१२ नास्य पशून्
विश्वास-प्रस्तुतिः ...{Loading}...
नास्य॑ प॒शून् न स॑मा॒नान् हि॑नस्ति॒ य ए॒वं वेद॑॥
मूलम् ...{Loading}...
मूलम् (VS)
नास्य॑ प॒शून् न स॑मा॒नान् हि॑नस्ति॒ य ए॒वं वेद॑॥
१२ नास्य पशून् ...{Loading}...
पदपाठः
न । अ॒स्य॒ । प॒शून् । न । स॒मा॒नम् । हि॒न॒स्ति॒ । यः । ए॒वम् । वेद॑ ।
अधिमन्त्रम् (VC)
- त्रिपदा ब्राह्मी गायत्री
- रुद्र
- अथर्वा
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्माके अन्तर्यामी होने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - मन्त्र १-३ के समान है॥४-५॥४, ५−स्पष्टंपूर्ववच्च ॥
१३ तस्मैध्रुवाया दिशो
विश्वास-प्रस्तुतिः ...{Loading}...
तस्मै॑ध्रु॒वाया॑ दि॒शो अ॑न्तर्दे॒शाद्रु॒द्रमि॑ष्वा॒सम॑नुष्ठा॒तार॑मकुर्वन् ॥
मूलम् ...{Loading}...
मूलम् (VS)
तस्मै॑ध्रु॒वाया॑ दि॒शो अ॑न्तर्दे॒शाद्रु॒द्रमि॑ष्वा॒सम॑नुष्ठा॒तार॑मकुर्वन् ॥
१३ तस्मैध्रुवाया दिशो ...{Loading}...
Whitney
- ⌊10.⌋ For him, from the intermediate direction of the fixed quarter,
they made the archer Rudra attendant.
Griffith
They made Rudra the Archer his deliverer from the intermediate space of the region of the nadir etc.
पदपाठः
तस्मै॑। ध्रु॒वायाः॑। दि॒शः। अ॒न्तः॒ऽदे॒शात्। रु॒द्रम्। इ॒षु॒ऽआ॒सम्। अ॒नु॒ऽस्था॒तार॑म्। अ॒कु॒र्व॒न्। ५.१०।
अधिमन्त्रम् (VC)
- भुरिग्विषमा गायत्री
- रुद्र
- अथर्वा
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्माके अन्तर्यामी होने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (तस्मै) उस [विद्वान्]के लिये (ध्रुवायाः दिशः) नीची दिशा के (अन्तर्देशात्) मध्य देश से (रुद्रम्)शत्रुनाशक परमेश्वर को (इष्वासम्) हिंसा हटानेवाला, (अनुष्ठातारम्) साथ रहनेवाला (अकुर्वन्) उन [विद्वानों] ने बनाया ॥१०॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मन्त्र १-३ के समान है॥१०, ११॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १०, ११−(ध्रुवायाः)अधोवर्तमानायाः (रुद्रम्) रुङ् गतिहिंसनयोः-क्विप् तुक् च+रुङ् हिंसायाम्-ड।शत्रुनाशकम्। अन्यत् पूर्ववत् स्पष्टं च ॥
१४ रुद्र एनमिष्वासो
विश्वास-प्रस्तुतिः ...{Loading}...
रु॒द्र ए॑नमिष्वा॒सो ध्रु॒वाया॑ दि॒शो अ॑न्तर्दे॒शादनु॑ष्ठा॒तानु॑ तिष्ठति॒ नैनं॑ श॒र्वो न भ॒वो नेशा॑नः॥१४॥
मूलम् ...{Loading}...
मूलम् (VS)
रु॒द्र ए॑नमिष्वा॒सो ध्रु॒वाया॑ दि॒शो अ॑न्तर्दे॒शादनु॑ष्ठा॒तानु॑ तिष्ठति॒ नैनं॑ श॒र्वो न भ॒वो नेशा॑नः॥१४॥
१४ रुद्र एनमिष्वासो ...{Loading}...
Whitney
⌊11.⌋ The archer Rudra attends him
as attendant from the intermediate direction of the fixed quarter; not
śarva etc. etc.
पदपाठः
रु॒द्रः । ए॒न॒म् । इ॒षु॒ऽआ॒सः । ध्रु॒वायाः॑ । दि॒शः । अ॒न्तः॒ऽदे॒शात् । अ॒नु॒ऽस्था॒ता । अनु॑ । ति॒ष्ठ॒ति॒ । न । ए॒न॒म् । श॒र्वः । न । भ॒वः । न । ईशा॑नः ।
अधिमन्त्रम् (VC)
- द्विपदा प्राजापत्या अनुष्टुप्, निचृद् ब्राह्मी गायत्री
- रुद्र
- अथर्वा
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्माके अन्तर्यामी होने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (रुद्रः) शत्रुनाशक, (इष्वासः) हिंसा हटानेवाला (अनुष्ठाता) साथ रहनेवाला परमात्मा (ध्रुवायाः दिशः)नीची दिशा के (अन्तर्देशात्) मध्य देश से (एनम् अनु) उस [विद्वान्] के साथ (तिष्ठति) रहता है, और (एनम्) उस [विद्वान्] को (न) न… [म० २, ३] ॥११॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मन्त्र १-३ के समान है॥१०, ११॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १०, ११−(ध्रुवायाः)अधोवर्तमानायाः (रुद्रम्) रुङ् गतिहिंसनयोः-क्विप् तुक् च+रुङ् हिंसायाम्-ड।शत्रुनाशकम्। अन्यत् पूर्ववत् स्पष्टं च ॥
१५ नास्य पशून्
विश्वास-प्रस्तुतिः ...{Loading}...
नास्य॑ प॒शून् न स॑मा॒नान् हि॑नस्ति॒ य ए॒वं वेद॑॥
मूलम् ...{Loading}...
मूलम् (VS)
नास्य॑ प॒शून् न स॑मा॒नान् हि॑नस्ति॒ य ए॒वं वेद॑॥
१५ नास्य पशून् ...{Loading}...
पदपाठः
न । अ॒स्य॒ । प॒शून् । न । स॒मा॒नम् । हि॒न॒स्ति॒ । यः । ए॒वम् । वेद॑ ।
अधिमन्त्रम् (VC)
- त्रिपदा ब्राह्मी गायत्री
- रुद्र
- अथर्वा
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्माके अन्तर्यामी होने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - मन्त्र १-३ के समान है॥४-५॥४, ५−स्पष्टंपूर्ववच्च ॥
१६ तस्माऊर्ध्वाया दिशो
विश्वास-प्रस्तुतिः ...{Loading}...
तस्मा॑ऊ॒र्ध्वाया॑ दि॒शो अ॑न्तर्दे॒शान्म॑हादे॒वमि॑ष्वा॒सम॑नुष्ठा॒तार॑मकुर्वन् ॥
मूलम् ...{Loading}...
मूलम् (VS)
तस्मा॑ऊ॒र्ध्वाया॑ दि॒शो अ॑न्तर्दे॒शान्म॑हादे॒वमि॑ष्वा॒सम॑नुष्ठा॒तार॑मकुर्वन् ॥
१६ तस्माऊर्ध्वाया दिशो ...{Loading}...
Whitney
- ⌊12.⌋ For him, from the intermediate direction of the upward
quarter, they made the archer Mahādeva (‘great god’) attendant.
Griffith
They made Mahadeva his deliverer from the intermediate space of the region of the zenith, etc.
पदपाठः
तस्मै॑। ऊ॒र्ध्वायाः॑। दि॒शः। अ॒न्तः॒ऽदे॒शात्। म॒हा॒ऽदे॒वम्। इ॒षु॒ऽआ॒सम्। अ॒नु॒ऽस्था॒तार॑म्। अ॒कु॒र्व॒न्। ५.१२।
अधिमन्त्रम् (VC)
- त्रिपदा ककुप् उष्णिक्
- रुद्र
- अथर्वा
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्माके अन्तर्यामी होने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (तस्मै) उस [विद्वान्]के लिये (ऊर्ध्वायाः दिशः) ऊँची दिशा के (अन्तर्देशात्) मध्य देश से (महादेवम्)महादेव [बड़े प्रकाशमय] परमेश्वर को (इष्वासम्) हिंसा हटानेवाला (अनुष्ठातारम्)साथ रहनेवाला (अकुर्वन्) उन [विद्वानों] ने बनाया ॥१२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मन्त्र १-३ के समान है॥१२, १३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १२, १३−(ऊर्ध्वायाः)उपरिवर्तमानायाः (महादेवम्) महाप्रकाशमयम्। अन्यत् पूर्ववत् स्पष्टं च ॥
१७ महादेव एनमिष्वास
विश्वास-प्रस्तुतिः ...{Loading}...
म॒हा॒दे॒व ए॑नमिष्वा॒स ऊ॒र्ध्वाया॑ दि॒शो अ॑न्तर्दे॒शाद॑नुष्ठा॒तानु॑ तिष्ठति॒ नैनं॑ श॒र्वो न भ॒वो नेशा॑नः॥१७॥
मूलम् ...{Loading}...
मूलम् (VS)
म॒हा॒दे॒व ए॑नमिष्वा॒स ऊ॒र्ध्वाया॑ दि॒शो अ॑न्तर्दे॒शाद॑नुष्ठा॒तानु॑ तिष्ठति॒ नैनं॑ श॒र्वो न भ॒वो नेशा॑नः॥१७॥
१७ महादेव एनमिष्वास ...{Loading}...
Whitney
⌊13.⌋
The archer Mahādeva attends him as attendant from the intermediate
direction of the upward quarter; not śarva etc. etc.
पदपाठः
म॒हा॒ऽदे॒वः । ए॒न॒म् । इ॒षु॒ऽआ॒सः । ऊ॒र्ध्वायाः॑ । दि॒शः । अ॒न्तः॒ऽदे॒शात् । अ॒नु॒ऽस्था॒ता । अनु॑ । ति॒ष्ठ॒ति॒ । न । ए॒न॒म् । श॒र्वः । न । भ॒वः । न । ईशा॑नः ।
अधिमन्त्रम् (VC)
- द्विपदा प्राजापत्या अनुष्टुप्,त्रिपदा ब्राह्मी गायत्री
- रुद्र
- अथर्वा
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्माके अन्तर्यामी होने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (महादेवः) महादेव [बड़ा प्रकाशमय] (इष्वासः) हिंसा हटानेवाला (अनुष्ठाता) साथ रहनेवाला परमात्मा (ऊर्ध्वायाः दिशः) ऊँची दिशा के (अन्तर्देशात्) मध्य देश से (एनम् अनु) उस [विद्वान्] के साथ (तिष्ठति) रहता है, और (एनम्) उस [विद्वान्] को (न) न… [म०२, ३] ॥१३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मन्त्र १-३ के समान है॥१२, १३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १२, १३−(ऊर्ध्वायाः)उपरिवर्तमानायाः (महादेवम्) महाप्रकाशमयम्। अन्यत् पूर्ववत् स्पष्टं च ॥
१८ नास्य पशून्
विश्वास-प्रस्तुतिः ...{Loading}...
नास्य॑ प॒शून् न स॑मा॒नान् हि॑नस्ति॒ य ए॒वं वेद॑॥
मूलम् ...{Loading}...
मूलम् (VS)
नास्य॑ प॒शून् न स॑मा॒नान् हि॑नस्ति॒ य ए॒वं वेद॑॥
१८ नास्य पशून् ...{Loading}...
पदपाठः
न । अ॒स्य॒ । प॒शून् । न । स॒मा॒नम् । हि॒न॒स्ति॒ । यः । ए॒वम् । वेद॑ ।
अधिमन्त्रम् (VC)
- त्रिपदा ब्राह्मी गायत्री
- रुद्र
- अथर्वा
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्माके अन्तर्यामी होने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - मन्त्र १-३ के समान है॥४-५॥४, ५−स्पष्टंपूर्ववच्च ॥
१९ तस्मैसर्वेभ्यो अन्तर्देशेभ्य
विश्वास-प्रस्तुतिः ...{Loading}...
तस्मै॒सर्वे॑भ्यो अन्तर्दे॒शेभ्य॒ ईशा॑नमिष्वा॒सम॑नुष्ठा॒तार॑मकुर्वन् ॥
मूलम् ...{Loading}...
मूलम् (VS)
तस्मै॒सर्वे॑भ्यो अन्तर्दे॒शेभ्य॒ ईशा॑नमिष्वा॒सम॑नुष्ठा॒तार॑मकुर्वन् ॥
१९ तस्मैसर्वेभ्यो अन्तर्देशेभ्य ...{Loading}...
Whitney
Commentary
- ⌊14.⌋ For him, from all the intermediate directions, they made the
archer Īśāna attendant.
Notes
The mss. vary in a and b between sárvebhyo ant- and -bhyo
‘nt-; in a, only P.M.W.E. have -bhyo ‘nt-; in b, ⌊at least
two, E. and⌋ Bs. Probably our text ought to give in both places -bhyo
ant-; ⌊so SPP. with all but two of his authorities⌋.
After the definition of the c of 1-7 the Anukr. adds: hinasti
vyāghrādiṣv avagantavyaḥ; which apparently means that in 2-6 is to be
understood the verb hinasti, which is expressed only in 1 c and 7
c; vyāghrādiṣu is probably a corruption.
⌊After its metrical definition of xi. 1. 36, the Anukr. inserts the
words vyāghrādiṣv avagantavyā; and after that of xiv. 1. 60 occur the
words (see p. 740) ity, or parāviny, edhiṣīmahīti vyāghrādiṣv
avagantavyaḥ.—One ritual use of xiv. 1. 60 is as a prayer for the
safety of the bride as she sets out for her new home. In that
connection, a specification of the safety as “in respect of tigers and
so forth” would be entirely appropriate. And it is also appropriate
here, at xv. 5.—The verse xi. 1. 36 is used in the ritual (Kāuś. 63. 9)
with iv. 14. 5 in the sava offering: the former, as a prayer for
safety on the road to heaven (ágne patháḥ kalpaya devayā́nān) the
latter, somewhat similarly (svàr yantu yájamānāḥ svastí). Although
tigers more frequently accelerate than retard a Hindu’s transit to
heaven, the verses may nevertheless be conceived as used secondarily for
safety on terrestrial paths.—Accordingly the remark of the Anukr is
perhaps intended as exegetical, but it is at any rate most
unexpected.—The vs. AV. xii. 1. 49 furnishes testimony (quite
superfluous) to the familiarity of the ancient Hindus with
“man-eaters."⌋
Griffith
They made Isana the Archer his deliverer from all the inter- mediate regions. ॥
पदपाठः
तस्मै॑। सर्वे॑भ्यः। अ॒न्तः॒ऽदे॒शेभ्यः॑। ईशा॑नम्। इ॒षु॒ऽआ॒सम्। अ॒नु॒ऽस्था॒तार॑म्। अ॒कु॒र्व॒न्। ५.१४।
अधिमन्त्रम् (VC)
- भुरिग्विषमा गायत्री
- रुद्र
- अथर्वा
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्माके अन्तर्यामी होने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (तस्मै) उस [विद्वान्]के लिये (सर्वेभ्यः) सब (अन्तर्देशेभ्यः) मध्यदेशों से (ईशानम्) सबके स्वामीपरमात्मा को (इष्वासम्) हिंसा हटानेवाला (अनुष्ठातारम्) साथ रहनेवाला (अकुर्वन्)उन [विद्वानों] ने बनाया ॥१४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मन्त्र १-३ के समान है॥१४, १५, १६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १४, १५, १६−(अन्तर्देशेभ्यः) मध्यदेशेभ्यः (ईशानम्) सर्वस्वामिनम्। अन्यत् पूर्ववत्-म०१-३, स्पष्टं च ॥
२० ईशानएनमिष्वासः सर्वेभ्यो
विश्वास-प्रस्तुतिः ...{Loading}...
ईशा॑नएनमिष्वा॒सः सर्वे॑भ्यो अन्तर्दे॒शेभ्यो॑ऽनुष्ठा॒तानु॑ तिष्ठति नैनं॑ श॒र्वो नभ॒वो नेशा॑नः ॥
मूलम् ...{Loading}...
मूलम् (VS)
ईशा॑नएनमिष्वा॒सः सर्वे॑भ्यो अन्तर्दे॒शेभ्यो॑ऽनुष्ठा॒तानु॑ तिष्ठति नैनं॑ श॒र्वो नभ॒वो नेशा॑नः ॥
२० ईशानएनमिष्वासः सर्वेभ्यो ...{Loading}...
Whitney
⌊15.⌋ The archer Īśāna as attendant attends him
from all the intermediate directions; not śarva, ⌊not Bhava, not Īśāna,
Griffith
Isana the Archer, a deliverer, delivers him from all the intermediate regions. Neither Sarva nor Bhava, nor Isana
पदपाठः
ईशा॑नः। ए॒न॒म्। इ॒षु॒ऽआ॒सः। सर्वे॑भ्यः। अ॒न्तः॒ऽदे॒शेभ्यः॑। अ॒नु॒ऽस्था॒ता। अनु॑। ति॒ष्ठ॒ति॒। न। ए॒न॒म्। श॒र्वः। न। भ॒वः। न। ईशा॑नः। ५.१५।
अधिमन्त्रम् (VC)
- विराट् गायत्री
- रुद्र
- अथर्वा
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्माके अन्तर्यामी होने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ईशानः) सबका स्वामी, (इष्वासः) हिंसा हटानेवाला (अनुष्ठाता) साथ रहनेवाला परमात्मा (सर्वेभ्यःअन्तर्देशेभ्यः) सब मध्य देशों से (एनम् अनु) उस [विद्वान्] के साथ (तिष्ठति)रहता है, और (एनम्) उस [विद्वान्] को (न) न (शर्वः) दुःखनाशक, (न) न (भवः)सर्वत्र वर्तमान (न) न (ईशानः) सर्वस्वामी परमेश्वर ॥१५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मन्त्र १-३ के समान है॥१४, १५, १६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १४, १५, १६−(अन्तर्देशेभ्यः) मध्यदेशेभ्यः (ईशानम्) सर्वस्वामिनम्। अन्यत् पूर्ववत्-म०१-३, स्पष्टं च ॥
२१ नास्य पशून्
विश्वास-प्रस्तुतिः ...{Loading}...
नास्य॑ प॒शून् न स॑मा॒नान् हि॑नस्ति॒ य ए॒वं वेद॑॥
मूलम् ...{Loading}...
मूलम् (VS)
नास्य॑ प॒शून् न स॑मा॒नान् हि॑नस्ति॒ य ए॒वं वेद॑॥
२१ नास्य पशून् ...{Loading}...
Whitney
- injures him nor his cattle nor his fellows who knoweth thus⌋.
Griffith
slays him who possesses this knowledge, or his cattle, or his kinsmen.
पदपाठः
न । अ॒स्य॒ । प॒शून् । न । स॒मा॒नम् । हि॒न॒स्ति॒ । यः । ए॒वम् । वेद॑ ।
अधिमन्त्रम् (VC)
- द्विपदा प्राजापत्या अनुष्टुप्
- रुद्र
- अथर्वा
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्माके अन्तर्यामी होने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (हिनस्ति) कष्ट देताहै, (न) न (अस्य) उस [विद्वान्] के (पशून्) प्राणियों को और (न) न [उसके] (समानान्) तुल्य गुणवालों को [कष्ट देता है], (यः) जो [विद्वान्] (एवम्) ऐसे वाव्यापक [व्रात्य परमात्मा] को (वेद) जानता है ॥१६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मन्त्र १-३ के समान है॥१४, १५, १६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १४, १५, १६−(अन्तर्देशेभ्यः) मध्यदेशेभ्यः (ईशानम्) सर्वस्वामिनम्। अन्यत् पूर्ववत्-म०१-३, स्पष्टं च ॥