००३ ...{Loading}...
Whitney subject
- Paryāya the third.
VH anukramaṇī
१-११ अथर्वा। अध्यात्मं, व्रात्यः। १ पिपीलिकमध्या गायत्री; २ साम्नी उष्णिक्; ३ याजुषी जगती;
४ द्विपदाऽर्च्युष्णिक्; ५ आर्ची बृहती; ६ आसुर्यनुष्टुप्; ७ साम्नी गायत्री; ८ आसुरी पङ्क्तिः;
९ आसुरी जगती; १० प्राजापत्या त्रिष्टुप्; ११ विराड् गायत्री।
Whitney anukramaṇī
[ekādaśa. 1. pipīlikamadhyā gāyatrī; 2. sāmny uṣṇih; 3. yājuṣī jagatī; 4. 2-p. ārcy uṣṇih; 5. ārcī bṛhatī; 6. āsury anuṣṭubh; 7. sāmnī gāyatrī; 8. āsurī pan̄kti; 9. āsurī jagatī; 10. prājāpatyā triṣṭubh; 11. virāḍ gāyatrī.]
Whitney
Comment
Translations
Translated: Aufrecht, Ind. Stud. i. 131; Griffith, ii. 188.—In part also by Zimmer, p. 155.
Griffith
Vratya
०१ ससंवत्सरमूर्ध्वोऽतिष्ठत्तं देवा
विश्वास-प्रस्तुतिः ...{Loading}...
ससं॑वत्स॒रमू॒र्ध्वो᳡ऽति॑ष्ठ॒त्तं दे॒वा अ॑ब्रुव॒न्व्रात्य॒ किं नु ति॑ष्ठ॒सीति॑॥
मूलम् ...{Loading}...
मूलम् (VS)
ससं॑वत्स॒रमू॒र्ध्वो᳡ऽति॑ष्ठ॒त्तं दे॒वा अ॑ब्रुव॒न्व्रात्य॒ किं नु ति॑ष्ठ॒सीति॑॥
०१ ससंवत्सरमूर्ध्वोऽतिष्ठत्तं देवा ...{Loading}...
Whitney
Translation
- He stood a year erect; the gods said to him: Vrātya, why now standest
thou?
Notes
One ms. (O.) accents ūrdhvó ‘t-. The Anukr. apparently reads -vó at-
and scans as 10 + 6 + 8 = 24.
Griffith
For a whole year he stood erect. The Gods said unto him, Why standest thou, O Vratya? He answered and said, Let them bring my couch.
पदपाठः
सः। स॒म्ऽव॒त्स॒रम्। ऊ॒र्ध्वः। अ॒ति॒ष्ठ॒त्। तम्। दे॒वाः। अ॒ब्रु॒व॒न्। व्रात्य॑। किम्। नु। ति॒ष्ठ॒सि॒। इति॑। ३.१।
अधिमन्त्रम् (VC)
- पिपीलिकमध्या गायत्री
- अध्यात्म अथवा व्रात्य
- अथर्वा
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा के विराट् रूप का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सः) वह [व्रात्यपरमात्मा] (संवत्सरम्) वर्ष भर तक [कुछ काल तक] (ऊर्ध्वः) ऊँचा (अतिष्ठत्) खड़ारहा, (तम्) उससे (देवाः) देवता [विद्वान् लोग] (अब्रुवन्) बोले−(व्रात्य) हेव्रात्य ! [सब समूहों के हितकारी परमात्मन्] (किम्) क्यों (नु) अब (तिष्ठसि इति)तू खड़ा है ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - ऋषि लोग परमात्मा कीसत्ता को विविध प्रकार विचारें कि वह जगदीश्वर प्रलय और सृष्टि के बीच क्या करताहै ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(सः) व्रात्यः परमात्मा (संवत्सरम्) किञ्चित्कालपर्यन्तम् (ऊर्ध्वः)उन्नतः (अतिष्ठत्) स्थितवान् (तम्) व्रात्यम् (देवाः) विद्वांसः। (अब्रुवन्)अकथयन्। विचारितवन्तः (व्रात्य) हे सर्वसमूहहितकारिन् (किम्) किमर्थम् (नु)इदानीम् (तिष्ठसि) स्थितोभवसि (इति) पादपूर्तौ ॥
०२ सोऽब्रवीदासन्दीं मे
विश्वास-प्रस्तुतिः ...{Loading}...
सो᳡ऽब्र॑वीदास॒न्दीं मे॒ सं भ॑र॒न्त्विति॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
सो᳡ऽब्र॑वीदास॒न्दीं मे॒ सं भ॑र॒न्त्विति॑ ॥
०२ सोऽब्रवीदासन्दीं मे ...{Loading}...
Whitney
Translation
- He said: Let them bring together a settle ⌊āsandī́⌋ for me.
Notes
The Anukr. implies só ab- and -tu íti.
Griffith
सो॑ऽब्रवीदास॒न्दीं मे॒ सं भ॑र॒न्त्विति॑ ॥२॥
पदपाठः
सः। अ॒ब्र॒वी॒त्। आ॒ऽस॒न्दीम्। मे॒। सम्। भ॒र॒न्तु॒। इति॑। ३.२।
अधिमन्त्रम् (VC)
- साम्नी उष्णिक्
- अध्यात्म अथवा व्रात्य
- अथर्वा
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा के विराट् रूप का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सः) वह [व्रात्यपरमात्मा] (अब्रवीत्) बोला−(आसन्दीम्) सिंहासन् (मे) मेरे लिये (सम्) मिलकर (भरन्तु इति) आप धरें ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - ऋषि लोग अनुभव करतेहैं कि वह परमात्मा सर्वोपरि विराजकर अपनी महिमा दिखा रहा है ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(सः) व्रात्यः (अब्रवीत्) (आसन्दीम्) सिंहासनम् (मे) मह्यम् (सम्) संगत्य (भरन्तु) धरन्तुभवन्तः (इति) ॥
०३ तस्मैव्रात्यायासन्दीं समभरन्
विश्वास-प्रस्तुतिः ...{Loading}...
तस्मै॒व्रात्या॑यास॒न्दीं सम॑भरन् ॥
मूलम् ...{Loading}...
मूलम् (VS)
तस्मै॒व्रात्या॑यास॒न्दीं सम॑भरन् ॥
०३ तस्मैव्रात्यायासन्दीं समभरन् ...{Loading}...
Whitney
Translation
- For that Vrātya they brought together a settle.
Notes
The Anukr. implies -yāya ās-. With the description that follows
compare that of a similar structure in KBU. i. 5, and JB. ii. 24, ⌊AB.
viii. 12, and my note to xiv. 2. 65⌋.
Griffith
They brought the couch for that Vratya.
पदपाठः
तस्मै॑। व्रात्या॑य। आ॒ऽस॒न्दीम्। सम्। अ॒भ॒र॒न्। ३.३।
अधिमन्त्रम् (VC)
- याजुषी जगती
- अध्यात्म अथवा व्रात्य
- अथर्वा
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा के विराट् रूप का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (तस्मै) उस (व्रात्याय) व्रात्य [सब समूहों के हितकारी परमात्मा] के लिये (आसन्दीम्)सिंहासन (सम् अभरन्) उन्होंने मिलकर रक्खा ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - विद्वान् लोग परस्परविचार करके आगे के मन्त्रों की युक्ति से उस परमेश्वर को सर्वोपरि विराजमानसमझें ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(तस्मै) तादृशाय (व्रात्याय) सर्वसमूहहितकारिणे परमात्मने (आसन्दीम्)सिंहासनम् (सम्) संगत्य (अभरन्) धारितवन्तो विद्वांसः ॥
०४ तस्याग्रीष्मश्च वसन्तश्च
विश्वास-प्रस्तुतिः ...{Loading}...
तस्या॑ग्री॒ष्मश्च॑ वस॒न्तश्च॒ द्वौ पादा॒वास्तां॑ श॒रच्च॑ व॒र्षाश्च॒ द्वौ ॥
मूलम् ...{Loading}...
मूलम् (VS)
तस्या॑ग्री॒ष्मश्च॑ वस॒न्तश्च॒ द्वौ पादा॒वास्तां॑ श॒रच्च॑ व॒र्षाश्च॒ द्वौ ॥
०४ तस्याग्रीष्मश्च वसन्तश्च ...{Loading}...
Whitney
Translation
- Of it, both summer and spring were two feet, both autumn and the
rains [were] two.
Notes
Griffith
Two of its feet were Summer and Spring, and two were Autumn and the Rains.
पदपाठः
तस्याः॑। ग्री॒ष्मः। च॒। व॒स॒न्तः। च॒। द्वौ। पादौ॑। आस्ता॑म्। श॒रत्। च॒। व॒र्षाः। च॒। द्वौ। ३.४।
अधिमन्त्रम् (VC)
- द्विपदार्ची उष्णिक्
- अध्यात्म अथवा व्रात्य
- अथर्वा
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा के विराट् रूप का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (वसन्तः) वसन्त ऋतु (चच) और (ग्रीष्मः) घाम ऋतु (तस्याः) उस [सिंहासन] के (द्वौ) दो (च) और (वर्षाः)बरसा ऋतु (च) और (शरत्) शरद् ऋतु (द्वौ) दो (पादौ) पाये (आस्ताम्) थे ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - घाम आदि ऋतुएँ अर्थात् समस्त काल परमात्मा के वशीभूत हैं ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−(तस्याः) आसन्द्याः (ग्रीष्मः)निदाघकालः (च) (वसन्तः) (द्वौ) (पादौ) चरणे (आस्ताम्) अभवताम् (शरत्) शरद्ऋतुः (च) (वर्षाः) वृष्टिकालः (च) (द्वौ) ॥
०५ बृहच्च रथन्तरञ्चानूच्ये
विश्वास-प्रस्तुतिः ...{Loading}...
बृ॒हच्च॑ रथंत॒रंचा॑नू॒च्ये॒३॒॑ आस्तां॑ यज्ञाय॒ज्ञियं॑ च वामदे॒व्यं च॑ तिर॒श्च्ये᳡ ॥
मूलम् ...{Loading}...
मूलम् (VS)
बृ॒हच्च॑ रथंत॒रंचा॑नू॒च्ये॒३॒॑ आस्तां॑ यज्ञाय॒ज्ञियं॑ च वामदे॒व्यं च॑ तिर॒श्च्ये᳡ ॥
०५ बृहच्च रथन्तरञ्चानूच्ये ...{Loading}...
Whitney
Translation
- Both bṛhát and rathaṁtará were the two length-wise [pieces],
both yajñāyajñíya and vāmadevyá the two cross[-pieces].
Notes
Nearly all our mss. (not Bp., which has -cye íti) give anūcyè; ⌊and
SPP. so reads without note of variant⌋. At the end, the majority have
tiraścé or else -ścè (E.O.K. have -ścè: but Bp. has -śce íti);
and this accent ⌊the svarita⌋ points distinctly toward tiraścyè,
which is doubtless the true reading; it is given by R.T., and I. has
-ścyé, with wrong accent; our text is to be emended accordingly to
tiraścyè (cf. adharācyà, anūcyà, apīcyà, udīcyà, pratīcyà, prācyà).
⌊SPP. reads tiraścyè with no less than six of his authorities; and
these are supported, pro tanto, by nine others that read -ścè.⌋
Griffith
Brihat and Rathantara were the two long boards, Yajnayajniya and Vamadevya the two cross-boards.
पदपाठः
बृ॒हत्। च॒। र॒थ॒म्ऽत॒रम्। च॒। अ॒नू॒च्ये॒ ३॒॑ इति॑। आस्ता॑म्। य॒ज्ञा॒य॒ज्ञिय॑म्। च॒। वा॒म॒ऽदे॒व्यम्। च॒। ति॒र॒श्च्ये॒३॒॑ इति॑। ३.५।
अधिमन्त्रम् (VC)
- आर्ची बृहती
- अध्यात्म अथवा व्रात्य
- अथर्वा
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा के विराट् रूप का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (बृहत्) बृहत् [बड़ाआकाश] (च च) और (रथन्तरम्) रथन्तर [रमणीय गुणों से पार होने योग्य जगत्] (अनूच्ये)दो पाटियाँ [पट्टियाँ, लंबे काष्ठ आदि जोड़] (च) और (यज्ञायज्ञियम्) सब यज्ञोंका हितकारी [वेदज्ञान] (च) और (वामदेव्यम्) वामदेव [श्रेष्ठ परमात्मा] से जतायागया [भूतपञ्चक] (तिरश्च्ये) दो सेरुवे [तिरछे काष्ठ आदि जोड़] (आस्ताम्) थे ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे मनुष्यकृतसिंहासन में दो पाटी और दो सेरुवे होते हैं, वैसे ही परमेश्वर के सिंहासन केआकाश, जगत् आदि हैं ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५−(बृहत्) सू० २।२। प्रवृद्धमाकाशम् (रथन्तरम्) सू० २।२।रमणीयैर्गुणैस्तरणीयं जगत् (च) (अनूच्ये) अनु+उच समवाये-क्यप्। सिंहासनादौसंगमनीये लम्बमाने द्वे काष्ठादिवस्तुनी (आस्ताम्) अभवताम् (यज्ञायज्ञियम्) सू०२।१०। सर्वेभ्यो यज्ञेभ्यो हितं वेदज्ञानम् (च) (वामदेव्यम्) सू० २।१०।श्रेष्ठपरमेश्वरेण विज्ञापितं भूतपञ्चकम् (च) (तिरश्च्ये) तिरस्+च्युङ् गतौ-ड।अन्तर्गते लघुनी द्वे काष्ठादिवस्तुनी ॥
०६ ऋचःप्राञ्चस्तन्तवो यजूंषि
विश्वास-प्रस्तुतिः ...{Loading}...
ऋचः॒प्राञ्च॒स्तन्त॑वो॒ यजूं॑षि ति॒र्यञ्चः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
ऋचः॒प्राञ्च॒स्तन्त॑वो॒ यजूं॑षि ति॒र्यञ्चः॑ ॥
०६ ऋचःप्राञ्चस्तन्तवो यजूंषि ...{Loading}...
Whitney
Translation
- The verses (ṛ́c) the forward cords (tántu), the sacrificial
formulas (yájus) the cross ones.
Notes
The descriptions in KBU. and JB. have ātāna instead of tantu.
Griffith
Holy verses were the strings lengthwise, and Yajus formulas the cross-tapes.
पदपाठः
ऋचः॑। प्राञ्चः॑। तन्त॑वः। यजूं॑षि। ति॒र्यञ्च॑। ३.६।
अधिमन्त्रम् (VC)
- आसुर्यनुष्टुप्
- अध्यात्म अथवा व्रात्य
- अथर्वा
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा के विराट् रूप का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ऋचः) ऋचाएँ [पदार्थों की गुणप्रकाशक विद्याएँ] [उस सिंहासन के] (प्राञ्चः) लम्बे फैले हुए (तन्तवः) तन्तु [सूत] और (यजूंषि) यजुर्मन्त्र (तिर्यञ्चः) तिरछे फैले हुए [तन्तु] थे ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे वस्त्र के ताने-बाने में सूत लगते हैं, वैसे ही परमात्मा ने सृष्टिरचना में ऋग्वेद और यजुर्वेदविद्याएँ बनायी हैं ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ६−(ऋचः) पदार्थविज्ञानप्रकाशिकाविद्याः (प्राञ्चः)प्र+अञ्चु गतिपूजनयोः-क्विन्। प्रकर्षेण प्राप्ताः (तन्तवः) सूत्राणि (यजूंषि)सत्कर्मप्रतिपादकानि ज्ञानानि (तिर्यञ्चः) तिरस्+अञ्चु गतिपूजनयोः-क्विन्।तिर्यग्भवास्तन्तवः ॥
०७ वेद आस्तरणम्ब्रह्मोपबर्हणम्
विश्वास-प्रस्तुतिः ...{Loading}...
वेद॑ आ॒स्तर॑णं॒ब्रह्मो॑प॒बर्ह॑णम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
वेद॑ आ॒स्तर॑णं॒ब्रह्मो॑प॒बर्ह॑णम् ॥
०७ वेद आस्तरणम्ब्रह्मोपबर्हणम् ...{Loading}...
Whitney
Translation
- The Veda the cushion (āstáraṇa), the bráhman the pillow
(upabárhaṇa).
Notes
Griffith
Sacred lore was the blanket, Devotion the coverlet.
पदपाठः
वेदः॑। आ॒ऽस्तर॑णम्। ब्रह्म॑। उ॒प॒ऽबर्ह॑णम्। ३.७।
अधिमन्त्रम् (VC)
- साम्नी गायत्री
- अध्यात्म अथवा व्रात्य
- अथर्वा
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा के विराट् रूप का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (वेदः) धन [उस सिंहासनका] (आस्तरणम्) बिछौना और (ब्रह्म) अन्न (उपबर्हणम्) बालिश [शिर रखने का सहारा]था ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे सिंहासन पर गद्दीऔर बालिश लगाये जाते हैं, वैसे ही परमेश्वर ने संसार में धन और अन्न रचे हैं॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ७−(वेदः) विद्लृ लाभे-असुन्। धनम्-निघ० २।१० (आस्तरणम्) आस्तरः। विष्टरः (ब्रह्म) अन्नम्-निघ० २।७। (उपबर्हणम्) बालिशम् ॥
०८ सामासादउद्गीथोऽपश्रयः
विश्वास-प्रस्तुतिः ...{Loading}...
सामा॑सा॒दउ॑द्गी॒थो᳡ऽप॑श्र॒यः ॥
मूलम् ...{Loading}...
मूलम् (VS)
सामा॑सा॒दउ॑द्गी॒थो᳡ऽप॑श्र॒यः ॥
०८ सामासादउद्गीथोऽपश्रयः ...{Loading}...
Whitney
Translation
- The chant (sā́man) the seat, the udgīthá the support (?).
Notes
The translation implies that udgīthò ‘paśrayáḥ at the end (p. -tháḥ:
apa॰śrayáḥ) is a corruption for -thá upaśrayáḥ, this being favored by
udgītha upaśrīḥ ⌊so the Poona ed., p. “114-13,” top⌋ in KBU.; the Pet.
Lexx. conjecture ‘cushion’ (Polster) for apaśrayá, but one does not
see how the word should get any such sense; Aufrecht conjectures
‘coverlet,’ as does M. Müller ⌊SBE. i. 278⌋ for upaśrī: but the latter
should be something that leans against or is leaned against.
Griffith
The Saman was the Cushion, and chanting the bolster.
पदपाठः
साम॑। आ॒ऽसा॒दः। उ॒त्ऽगी॒थः। उ॒प॒ऽश्र॒यः। ३.८।
अधिमन्त्रम् (VC)
- आसुरी पङ्क्ति
- अध्यात्म अथवा व्रात्य
- अथर्वा
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा के विराट् रूप का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (साम) सामवेद [मोक्षज्ञान] (आसादः) [उस सिंहासन का] बैठने का स्थान और (उद्गीथः) उद्गीथ [अच्छे प्रकार गाने योग्य शब्द] (अपश्रयः) सहारा था ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे सिंहासन मेंबैठने का स्थान और बैठनेवाले के सुख के लिये सहारे होते हैं, वैसे ही परमात्माने विद्वानों के लिये मुक्तिज्ञान और प्रणव का जप बनाया है ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ८−(साम)मोक्षज्ञानम् (आसादः) आङ्+षद्लृ गतौ-घञ्। स्थितिस्थानम् (उद्गीथः) गश्चोदि। उ०२।१०। उत्+गै गाने-थक्। उच्चैर्गीयमानः सामध्वनिः प्रणवो वा (अपश्रयः) अप+श्रिञ्सेवायाम्-अच्। आश्रयः ॥
०९ तामासन्दींव्रात्य आरोहत्
विश्वास-प्रस्तुतिः ...{Loading}...
तामा॑स॒न्दींव्रात्य॒ आरो॑हत् ॥
मूलम् ...{Loading}...
मूलम् (VS)
तामा॑स॒न्दींव्रात्य॒ आरो॑हत् ॥
०९ तामासन्दींव्रात्य आरोहत् ...{Loading}...
Whitney
Translation
- That settle the Vrātya ascended.
Notes
Griffith
The Vratya ascended that couch.
पदपाठः
ताम्। आ॒ऽस॒न्दीम्। व्रात्यः॑। आ। अ॒रो॒ह॒त्। ३.९।
अधिमन्त्रम् (VC)
- आसुरी जगती
- अध्यात्म अथवा व्रात्य
- अथर्वा
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा के विराट् रूप का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ताम्) उस (आसन्दीम्)सिंहासन पर (व्रात्यः) व्रात्य [सब समूहों का हितकारी परमात्मा] (आ अरोहत्) चढ़गया ॥९॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे चक्रवर्ती राजासिंहासन पर ऊँचा बैठता है, वैसे ही परमात्मा सब संसार के ऊपर विराजमान है॥९॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ९−(ताम्) पूर्वोक्ताम् (आसन्दीम्) सिंहासनम् (व्रात्यः) सर्वसमूहहितकारीपरमात्मा (आ अरोहत्) आरूढवान् ॥
१० तस्य देवजनाःपरिष्कन्दा
विश्वास-प्रस्तुतिः ...{Loading}...
तस्य॑ देवज॒नाःप॑रिष्क॒न्दा आस॑न्त्संक॒ल्पाः प्र॑हा॒य्या॒३॒॑ विश्वा॑नि भू॒तान्यु॑प॒सदः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
तस्य॑ देवज॒नाःप॑रिष्क॒न्दा आस॑न्त्संक॒ल्पाः प्र॑हा॒य्या॒३॒॑ विश्वा॑नि भू॒तान्यु॑प॒सदः॑ ॥
१० तस्य देवजनाःपरिष्कन्दा ...{Loading}...
Whitney
Translation
- Of him the god-folk were the footmen, resolves (saṁkalpá) the
messengers (prahāyyà), all beings the waiters (upasád).
Notes
The mss. vary considerably in their readings of prahāyyàs; Bp.O. ⌊and
five of SPP’s authorities⌋ have -āryy-, R.p.m. -āry-, R.s.m. -āy-,
E. -āyyà v-, P.M.W. -āyyā́n. ⌊SPP. reads prahāyyā̀ḥ with twelve of
his authorities.⌋
Griffith
The hosts of Gods were his attendants, solemn vows his messengers, and all creatures his worshippers.
पदपाठः
तस्य॑। दे॒व॒ऽज॒नाः। प॒रि॒ऽस्क॒न्दाः। आस॑न्। स॒म्ऽक॒ल्पाः। प्र॒ऽहा॒य्याः᳡। विश्वा॑नि। भू॒तानि॑। उ॒प॒ऽसदः॑। ३.१०।
अधिमन्त्रम् (VC)
- प्राजापत्या त्रिष्टुप्
- अध्यात्म अथवा व्रात्य
- अथर्वा
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा के विराट् रूप का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (देवजनाः) विद्वान्लोग (तस्य) उस [व्रात्य परमात्मा] के (परिष्कन्दाः) सेवक, (संकल्पाः) सङ्कल्प [दृढ़ विचार] (प्रहाय्याः) [उसके] दूत, और (विश्वानि) सब (भूतानि) सत्ताएँ [उसके] (उपसदः) निकटवर्ती (आसन्) थे ॥१०॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे सिंहासन पर बैठेहुए राजराजेश्वर के सेवक, दूत और अन्य समीपवर्ती होते हैं, वैसे ही वह परमात्मासब विद्वानों, दृढसंकल्पी लोगों और सब सत्ताओं को अपनी कृपादृष्टि में रखताहै ॥१०॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १०−(तस्य) व्रात्यस्य (देवजनाः) विद्वांसः पुरुषाः (परिष्कन्दाः)परि+स्कन्दिर् गतिशोषणयोः-घञ्। परपुष्टः। परिचराः (आसन्) (संकल्पाः) दृढविचाराः (प्रहाय्याः) श्रदुक्षिस्पृहिगृहिभ्य आय्यः। उ० ३।९६। ओहाङ्-गतौ-आय्य।प्रगन्तारः। दूताः (विश्वानि) सर्वाणि (भूतानि) सत्त्वानि। सत्तासमन्वितानिपदार्थजातानि (उपसदः) समीपवर्तिनः ॥
११ विश्वान्येवास्य भूतान्युपसदो
विश्वास-प्रस्तुतिः ...{Loading}...
विश्वा॑न्ये॒वास्य॑ भू॒तान्यु॑प॒सदो॑ भवन्ति॒ य ए॒वं वेद॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
विश्वा॑न्ये॒वास्य॑ भू॒तान्यु॑प॒सदो॑ भवन्ति॒ य ए॒वं वेद॑ ॥
११ विश्वान्येवास्य भूतान्युपसदो ...{Loading}...
Whitney
Translation
- All beings become his waiters who knoweth thus.
Notes
R. is the only ms. that has the last two words.
Griffith
All creatures become the worshippers of him who possesses this knowledge.
पदपाठः
विश्वा॑नि। ए॒व। अ॒स्य॒। भू॒तानि॑। उ॒प॒ऽसदः॑। भ॒व॒न्ति॒। यः। ए॒वम्। वेद॑। ३.११।
अधिमन्त्रम् (VC)
- विराट् गायत्री
- अध्यात्म अथवा व्रात्य
- अथर्वा
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा के विराट् रूप का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (विश्वानि) सब (एव) ही (भूतानि) सत्तावाले पदार्थ (अस्य) उस [विद्वान् पुरुष] के (उपसदः) समीपवर्ती (भवन्ति) होते हैं, (यः) जो (एवम्) व्यापक [व्रात्य परमात्मा] को (वेद) जानता है॥११॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो मनुष्य पूर्वोक्तप्रकार से परमात्मा के तत्त्व को जान लेता है, वह योगीश्वर सब सत्तावालों सेयथावत् उपकार कर सकता है ॥११॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ११−(विश्वानि) सर्वाणि (एव) अवधारणे (अस्य) विदुषःपुरुषस्य (भूतानि) सत्त्वानि (उपसदः) समीपवर्तिनः (भवन्ति) (यः) पुरुषः (एवम्)सू० २।३। व्यापकं व्रात्यं परमात्मानम् (वेद) वेत्ति ॥