००६ अध्यात्मम् ...{Loading}...
Whitney subject
- Extolling the sun.
VH anukramaṇī
अध्यात्मम्।
२२,२४ भुरिक्प्राजापत्या त्रिष्टुप्, २३ आर्ची गायत्री, २५ एकपदाऽसुरी गायत्री,
२६ आर्ची अनुष्टुप्, २७-२८ प्राजापत्याऽनुष्टुप्।
Whitney anukramaṇī
[Paryāya III.—sapta. 22. bhurik prājāpatyā triṣṭubh; 23. ārcī gāyatrī; 25. 1-p. āsurī gāyatrī; 26. ārcy anuṣṭubh; 27, 28. prājāpatyā ’nuṣṭubh.]
०१ ब्रह्म च
विश्वास-प्रस्तुतिः ...{Loading}...
ब्रह्म॑ च॒ तप॑श्च की॒र्तिश्च॒ यश॑श्चाम्भश्च॒ नभ॑श्च ब्राह्मणवर्च॒सं चान्नं॑ चा॒न्नाद्यं॑ च ॥
मूलम् ...{Loading}...
मूलम् (VS)
ब्रह्म॑ च॒ तप॑श्च की॒र्तिश्च॒ यश॑श्चाम्भश्च॒ नभ॑श्च ब्राह्मणवर्च॒सं चान्नं॑ चा॒न्नाद्यं॑ च ॥
०१ ब्रह्म च ...{Loading}...
Whitney
Translation
- Both worship (bráhman) and penance and fame and glory and water
and cloud-mass and Brahman-splendor and food and food-eating—
Notes
This is vs. 14 over again, with two more items prefixed.
Griffith
ब्रह्म॑ च॒ तप॑श्च की॒र्तिश्च॒ यश॒श्चाम्भ॑श्च॒ नभ॑श्च ब्राह्मणवर्च॒सं चान्नं॑ चा॒न्नाद्यं॑ च ।
य ए॒तं दे॒वमे॑क॒वृतं॒ वेद॑ ॥२२॥
पदपाठः
ब्रह्म॑। च॒। तपः॑। च॒। की॒र्तिः। च॒। यशः॑। च॒। अम्भः॑। च॒। नभः॑। च॒। ब्रा॒ह्म॒ण॒ऽव॒र्च॒सम्। च॒। अन्न॑म्। च॒। अ॒न्न॒ऽअद्य॑म्। च। ६,१।
अधिमन्त्रम् (VC)
- अध्यात्मम्
- ब्रह्मा
- भुरिक्प्राजापत्यात्रिष्टुप्
- अध्यात्म सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा के विषय का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ब्रह्म) वेद (च) और (तपः) ऐश्वर्य (च) और (कीर्तिः) [ईश्वरगुणों के कीर्तन और विद्या आदि गुणों से बड़ाई] (च) और (यशः) यश [शूरता आदि से नाम] (च) और (अम्भः) पराक्रम (च) और (नभः) प्रबन्धसामर्थ्य (च) और (ब्राह्मणवर्चसम्) ब्रह्मज्ञान का तेज (च) और (अन्नम्) अन्न (च च) और (अन्नाद्यम्) अन्न के समान खाने योग्य द्रव्य ॥२२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो मनुष्य परमात्मा के गुणों को साक्षात् करते हैं, वे ही संसार में अनेक प्रकार आत्मोन्नति करके अनेक आनन्द पाते हैं ॥२२-२४॥मन्त्र २२ के लिये ऊपर मन्त्र १४ और २४ के लिये मन्त्र १५ देखो ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २२−(ब्रह्मः) वेदः (च) (तपः) ऐश्वर्यम्। अन्यत् पूर्ववत्-म० १४ ॥
०२ भूतं च
विश्वास-प्रस्तुतिः ...{Loading}...
भू॒तं च॒ भव्यं॑ च श्र॒द्धा च॒ रुचि॑श्च स्व॒र्गश्च॑ स्व॒धा च॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
भू॒तं च॒ भव्यं॑ च श्र॒द्धा च॒ रुचि॑श्च स्व॒र्गश्च॑ स्व॒धा च॑ ॥
०२ भूतं च ...{Loading}...
Whitney
Translation
- And what is and what shall be and faith and sheen and heaven
(svargá) and svadhā́.
Notes
The mss. vary between bhavyàm (Bp.), bhávyam (Bs.p.m.D.), and
bhavyám (Bs.s.m., and all the rest). ⌊SPP’s authorities show a similar
disagreement. He reads bhávyam; and the same reading⌋ in our text is
evidently called for.
Griffith
भू॒तं च॒ भव्यं॑ च श्र॒द्धा च॒ रुचि॑श्च स्व॒र्गश्च॑ स्व॒धा च॑। य ए॒तं दे॒वमे॑क॒वृतं॒ वेद॑ ॥२३॥
पदपाठः
भू॒तम्। च॒। भव्य॑म्। च॒। श्र॒ध्दा। च॒। रुचिः॑। च॒। स्व॒ऽगः। च॒। स्व॒धा। च॒। ६.२।
अधिमन्त्रम् (VC)
- अध्यात्मम्
- ब्रह्मा
- आर्ची गायत्री
- अध्यात्म सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा के विषय का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (भूतम्) अतीत वस्तु (च) और (भव्यम्) होनहार वस्तु (च) और (श्रद्धा) श्रद्धा [विश्वास] (च) और (रुचिः) रुचि [प्रीति] (च) और (स्वर्गः) स्वर्ग [आनन्द] (च च) और (स्वधा) आत्मधारण शक्ति [उस पुरुष के लिये होते हैं] ॥२३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो मनुष्य परमात्मा के गुणों को साक्षात् करते हैं, वे ही संसार में अनेक प्रकार आत्मोन्नति करके अनेक आनन्द पाते हैं ॥२२-२४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २३−(भूतम्) अतीतं वस्तु (च) (भव्यम्) भविष्यद् वस्तु (च) (श्रद्धा) विश्वासः (रुचिः) प्रीतिः (च) (स्वर्गः) सुखप्रापकः। आनन्दः (च) (स्वधा) आत्मधारणशक्तिः (च) ॥
०३ य एतम्
विश्वास-प्रस्तुतिः ...{Loading}...
य ए॒तं दे॒वमे॑क॒वृतं॒ वेद॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
य ए॒तं दे॒वमे॑क॒वृतं॒ वेद॑ ॥
०३ य एतम् ...{Loading}...
Whitney
Translation
- He who knows this single god—
Notes
This verse is identical with vs. 15 above, and is accordingly not
separately described by the Anukr.
Griffith
य ए॒तं दे॒वमे॑क॒वृतं॒ वेद॑ ॥२४॥
पदपाठः
यः। ए॒तम्। दे॒वम्। ए॒क॒ऽवृत॑म्। वेद॑। ६.३।
अधिमन्त्रम् (VC)
- अध्यात्मम्
- ब्रह्मा
- आसुरी पङ्क्तिः
- अध्यात्म सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा के विषय का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यः) जो (एतम्) इस (देवम्) प्रकाशमय (एकवृतम्) अकेले वर्तमान [परमात्मा] को (वेद) जानता है ॥२४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो मनुष्य परमात्मा के गुणों को साक्षात् करते हैं, वे ही संसार में अनेक प्रकार आत्मोन्नति करके अनेक आनन्द पाते हैं ॥२२-२४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २४−अयं व्याख्यातः-म० १५ ॥
०४ स एव
विश्वास-प्रस्तुतिः ...{Loading}...
स ए॒व मृ॒त्युः सो॒३॒॑मृतं॒ सो॒३॒॑भ्वं१॒॑ स रक्षः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
स ए॒व मृ॒त्युः सो॒३॒॑मृतं॒ सो॒३॒॑भ्वं१॒॑ स रक्षः॑ ॥
०४ स एव ...{Loading}...
Whitney
Translation
- He verily [is] death, he immortality (amṛ́ta), he the monster
(abhvà), he the demon.
Notes
The verse is probably quoted under Prāt. iii. 65 (see the note there).
In order to make out the fifteen syllables of the Anukr., we have to
read só amṛ́taṁ só abhvàm.
Griffith
स ए॒व मृ॒त्युः सो॒३ऽमृतं॒ सो॒३ऽभ्वं॑१ स रक्षः॑ ॥२५॥
पदपाठः
सः। ए॒व। मृ॒त्युः। सः। अ॒मृत॑म्। सः। अ॒भ्व᳡म्। सः। रक्षः॑। ६.४।
अधिमन्त्रम् (VC)
- अध्यात्मम्
- ब्रह्मा
- एकपदासुरी गायत्री
- अध्यात्म सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा के विषय का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सः एव) वही [परमेश्वर] (मृत्युः) मरण करनेवाला (सः) वही (अमृतम्) अमरपन का कारण, (सः) वही (अभ्वम्) महान् (सः) वही (रक्षः) रक्षा करनेवाला [परब्रह्म] है ॥२५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमात्मा की उपासना करके मनुष्य क्लेशों से बचकर सुख पाते हुए महान् रक्षक बनें ॥२५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २५−(सः) परमेश्वरः (एव) (मृत्युः) मारकः। मरणस्य हेतुः (सः) (अमृतम्) अमरणस्य कारणम् (अभ्वम्) अ० ४।१७।५। अशूप्रुषि०। उ० १।१५१। अभि शब्दे-क्वन्, छान्दसो नलोपः। अभ्वो महन्नाम-निघ० ३।३। महत् (सः) (रक्षः) सर्वधातुभ्योऽसुन्। उ० ४।१८९। रक्ष पालने-असुन्। रक्षकं ब्रह्म ॥
०५ स रुद्रो
विश्वास-प्रस्तुतिः ...{Loading}...
स रु॒द्रो व॑सु॒वनि॑र्वसु॒देये॑ नमोवा॒के व॑षट्का॒रोऽनु॒ संहि॑तः ॥
मूलम् ...{Loading}...
मूलम् (VS)
स रु॒द्रो व॑सु॒वनि॑र्वसु॒देये॑ नमोवा॒के व॑षट्का॒रोऽनु॒ संहि॑तः ॥
०५ स रुद्रो ...{Loading}...
Whitney
Translation
- He [is] Rudra, winner of good, in the giving of good; in the
expression of homage, [he is] the utterance váṣaṭ, put together
after.
Notes
The connection here is very doubtful. Henry understands it as above;
Muir (iv. 338) quite differently. The verse is very peculiarly treated
by the Anukr.; first it is quoted in its proper place thus: sa rudra
ity ārṣī (so the Berlin ms., but the London ms. has āsurī) gāyatrī;
and then, after the definition of vss. 27, 28, the London ms. says again
sa rudro vasuvanir ārcy anuṣṭup. The descriptions ārṣī gāyatrī and
ārcy anuṣṭubh (each implying 24 syllables) both apply equally well, if
we restore -kāró ánu.
Griffith
स रु॒द्रो व॑सु॒वनि॑र्वसु॒देये॑ नमोवा॒के व॑षट्का॒रोऽनु॒ संहि॑तः ॥२६॥
पदपाठः
सः। रु॒द्रः। व॒सु॒ऽवनिः॑। व॒सु॒ऽदेये॑। न॒मः॒ऽवा॒के। व॒ष॒ट्ऽका॒रः। अनु॑। सम्ऽहि॑तः। ६.५।
अधिमन्त्रम् (VC)
- अध्यात्मम्
- ब्रह्मा
- आर्च्यनुष्टुप्
- अध्यात्म सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा के विषय का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सः) वह (रुद्रः) ज्ञानदाता, (वसुवनिः) श्रेष्ठों का उपकारी [परमेश्वर] (वसुदेये) श्रेष्ठों करके देने योग्य (नमोवाके) नमस्कार वचन में (वषट्कारः) दान करनेवाला (अनु) निरन्तर (संहितः) स्थापित है ॥२६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - वह परमात्मा वेद द्वारा ज्ञान देकर श्रेष्ठों का मान करता है और उपासकों को सदा सुख देता है ॥२६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २६−(सः) परमेश्वरः (रुद्रः) रु गतौ-क्विप् तुक् च+रा दाने-क। ज्ञानदाता (वसुवनिः) वसु+वन उपकारे-इन्। वसूनां श्रेष्ठानामुपकारकः (वसुदेये) वसुभिः श्रेष्ठैर्दातव्ये (नमोवाके) नमस्कारवचने (वषट्कारः) वह प्रापणे-डषटि। दानस्य कर्ता (अनु) निरन्तरम् (संहितः) स्थापितः ॥
०६ तस्येमे सर्वे
विश्वास-प्रस्तुतिः ...{Loading}...
तस्ये॒मे सर्वे॑ या॒तव॒ उप॑ प्र॒शिष॑मासते ॥
मूलम् ...{Loading}...
मूलम् (VS)
तस्ये॒मे सर्वे॑ या॒तव॒ उप॑ प्र॒शिष॑मासते ॥
०६ तस्येमे सर्वे ...{Loading}...
Whitney
Translation
- All these familiar demons (yātú) wait upon his direction
(praśís).
Notes
Griffith
तस्ये॒मे सर्वे॑ या॒तव॒ उप॑ प्र॒शिष॑मासते ॥२७॥
पदपाठः
तस्य॑। इ॒मे। सर्वे॑। या॒वतः॑। उप॑। प्र॒ऽशिष॑म्। आ॒स॒ते॒। ६.६।
अधिमन्त्रम् (VC)
- अध्यात्मम्
- ब्रह्मा
- प्राजापत्यानुष्टुप्
- अध्यात्म सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा के विषय का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इमे सर्वे) यह सब (यातवः) चलनेवाले [पृथिवी आदि लोक और प्राणी] (तस्य) उस [परमेश्वर] के (प्रशिषम्) उत्तम शासन को (उप आसते) मानते हैं ॥२७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमात्मा के ही नियम में सब लोक और सब प्राणी चलते हैं ॥२७॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २७−(तस्य) परमेश्वरस्य (इमे) विद्यमानाः (सर्वे) (यातवः) कमिमनिजनिगाभायाहिभ्यश्च। उ० १।७३। या गतिप्रापणयोः-तु। गतिशीलाः पृथिव्यादिलोकाः प्राणिनश्च (प्रशिषम्) शासु अनुशिष्टौ-क्विप्। उत्तमं शासनम् (उपासते) सेवन्ते ॥
०७ तस्यामू सर्वा
विश्वास-प्रस्तुतिः ...{Loading}...
तस्या॒मू सर्वा॒ नक्ष॑त्रा॒ वशे॑ च॒न्द्रम॑सा स॒ह ॥
मूलम् ...{Loading}...
मूलम् (VS)
तस्या॒मू सर्वा॒ नक्ष॑त्रा॒ वशे॑ च॒न्द्रम॑सा स॒ह ॥
०७ तस्यामू सर्वा ...{Loading}...
Whitney
Translation
- In his control are all yon asterisms, together with the moon.
Notes
[Paryāya IV.—saptadaśa. 29, 33, 39, 40, 45. āsurī gāyatrī; 30, 32,
35, 36, 42. prājāpatyā ’nuṣṭubh; 31. virāḍ gāyatrī; 34, 37, 38. sāmny
uṣṇih; 41. sāmnī bṛhatī; 43. ārṣī gāyatrī; 44. sāmny anuṣṭubh.]
Griffith
तस्या॒मू सर्वा॒ नक्ष॑त्रा॒ वशे॑ च॒न्द्रम॑सा स॒ह॥२८॥
पदपाठः
तस्य॑। अ॒म्। सर्वा॑। नक्ष॑त्रा। वशे॑। च॒न्द्रम॑सा। स॒ह। ६.७।
अधिमन्त्रम् (VC)
- अध्यात्मम्
- ब्रह्मा
- प्राजापत्यानुष्टुप्
- अध्यात्म सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा के विषय का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (तस्य) उस [परमात्मा] के (वशे) वश में (अमू) वे (सर्वा) सब (नक्षत्रा) नक्षत्र [चलनेवाले तारा गण] (चन्द्रमसा सह) चन्द्रमा के साथ [वर्तमान हैं] ॥२८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - उस परमात्मा के आकर्षण धारण नियम में यह सब तारागण आदि ठहरे रहकर घूमते हैं ॥२८॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २८−(तस्य) परमेश्वरस्य (अमू) अमूनि (सर्वा) सर्वाणि (नक्षत्रा) गतिशीला तारागणाः (वशे) शासने (चन्द्रमसा) चन्द्रेण (सह) साकम् ॥