००३ अध्यात्मम् ...{Loading}...
Whitney subject
- To the sun (with imprecation on the evil-doer).
VH anukramaṇī
अध्यात्मम्।
१-२६ ब्रह्मा। अध्यात्मम्, रोहितादित्यदैवत्म्। त्रिष्टुप्; १ चतुरवसानाऽष्टपदाऽकृतिः;
२-४ त्र्यव॰ षट्-पदा (२-३ अष्टिः, २ भुरिक् ४ अतिशाक्वरगर्भा धृतिः) ; ५-७ चतुर॰ सप्तपदा
(५-६ शाक्वरातिशाक्वरगर्भा प्रकृतिः; ७ अनुष्टुब्गर्भाऽतिधृतिः) ; ८ त्र्यव॰ षट्प॰ अत्यष्टिः;
९-१९ चतुरव॰ (९-१२, १५, १७ सप्तपदा भुरिगतिधृतिः; १५ निचृत्, १७ कृतिः, १३-१४,१६,१८-१९ अष्टपदा
(१३-१४ विकृतिः, १६, १८-१९ आकृतिः, १९ भुरिक्) ; २०, २२ त्र्यव॰ षट्प॰ अत्यष्टिः;
२१, २३-२५ चतुरव॰ अष्टपदा (२४ सप्तपदा कृतिः, २३,२५ विकृतिः)।
Whitney anukramaṇī
[(Brahman.—ādhyātmam; rohitādityadevatyam. trāiṣṭubham.) 1. 4-av. 5-p. ākṛti; 2-4. 3-av. 6-p. (2, 3. aṣṭi, 2. bhurij; 4. atiśākvaragarbhā dhṛti); 5-7. 4-av. 7-p. (5, 6. śākvarātiśākvaragarbhā prakṛti; 7. anuṣṭubgarbkā ’tidhṛti); 8. 3-av. 6-p. atyaṣṭi; 9-19. 4-av. (9-12, 15, 17. 7-p. bhurig atidhṛti, 15. nicṛt, 17. kṛti; 13, 14, 16, 18, 19. 8-p., 13, 14. vikṛti, 16, 18, 19. ākṛti, 19. bhurij); 20, 22. 3-av. 6-p. atyaṣṭi; 21, 23-25. 4-av. 8-p. (24. 7-p. kṛti; 21. ākṛti; 24, 25. vikṛti).]*
Whitney
Comment
Of this hymn only one verse is found in Pāipp., namely vs. 10 in iv. Vāit. makes use of no part of it; and Kāuś. ⌊49. 19⌋ only of the first verse. ⌊Caland, p. 173, understands the whole hymn to be intended at 49. 19; and takes 49. 24 and 25 as referring to vss. 6 and 7 of this hymn.⌋ *⌊The definition of vs. 26 (anuṣṭubh) appears to be omitted.—The individual pādas of this hymn are largely of genuine triṣṭubh measure and cadence, occasionally jagatī; and this is possibly the intention of the “trāiṣṭubham” of the Anukr. (for not a single verse foots up as 44 syllables): then, again, if to the verse proper in each case we add the refrain and reckon up the totals, we get the ākṛtis etc. of the Anukr.⌋
Translations
Translated: Ludwig, p. 543; Henry, 14, 45; Deussen, Geschichte, i. 1. 226; Griffith, ii. 150.
Griffith
A glorification of Rohita. with a malediction on the man who wrongs a Brahman
०१ य इमे
विश्वास-प्रस्तुतिः ...{Loading}...
य इ॒मे द्यावा॑पृथि॒वी ज॒जान॒ यो द्रापिं॑ कृ॒त्वा भुव॑नानि॒ वस्ते॑।
यस्मि॑न्क्षि॒यन्ति॑ प्र॒दिशः॒ षडु॒र्वीर्याः प॑त॒ङ्गो अनु॑ वि॒चाक॑शीति।
तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑।
उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥
मूलम् ...{Loading}...
मूलम् (VS)
य इ॒मे द्यावा॑पृथि॒वी ज॒जान॒ यो द्रापिं॑ कृ॒त्वा भुव॑नानि॒ वस्ते॑।
यस्मि॑न्क्षि॒यन्ति॑ प्र॒दिशः॒ षडु॒र्वीर्याः प॑त॒ङ्गो अनु॑ वि॒चाक॑शीति।
तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑।
उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥
०१ य इमे ...{Loading}...
Whitney
Translation
- He who generated these two, heaven-and-earth; who clothes himself in
existences, making them a garment (drā́pi); in whom abide the six wide
directions, toward which he, the flying one, looks all abroad—against
that god, angered, [is] this offense (ā́gas); whoso scathes a Brahman
that knows thus, do thou, O ruddy one, make him quake, destroy him;
fasten on the fetters of the Brahman-scather.
Notes
All the mss. agree in the accent of drā́pi (RV. always drāpí). As is
their habit, they give of the refrain only the single word tásya
except in vss. 1 and 25; and there they set the avasāna not before
tásya, but after devásya: in our edition this perversion of the
natural division is corrected. The refrain, if we contract yá evám to
yāí ’vám, is a regular triṣṭubh; its addition to a preceding verse
makes this hymn one of especially long meters; the first verse, 8 pādas
of 11 syllables each, is an exact ākṛti. The verse ⌊or the hymn: see
introduction⌋ is (though v. 12. 9 has the same pratīka) doubtless the
one quoted in Kāuś. 49. 19, with xiii. 1. 28 and xvi. 6. 1, to accompany
the laying on of fetters; and Bloomfield suggests that the whole hymn
(or anuvāka) is intended also in 63. 21, one does not see why.
Griffith
He who engendered these, the earth and heaven, who made the worlds the mantle that he weareth, In whom abide the six wide-spreading regions through which the Bird’s keen vision penetrateth, This God is wroth offended by the sinner who wrongs the Brahman who hath gained this knowledge Agitate him, O Rohita; destroy him: entangle in thy snares the Braman’s tyrant.
पदपाठः
यः। इ॒मे इति॑। द्यावा॑पृथि॒वी। इति॑। ज॒जान॑। यः। द्रापि॑म्। कृ॒त्वा। भुव॑नानि। वस्ते॑। यस्मि॑न्। क्षि॒यन्ति॑। प्र॒ऽदिशः॑। षट्। उ॒र्वीः। याः। प॒त॒ङ्। अनु॑। वि॒ऽचाक॑शीति। तस्य॑। दे॒वस्य॑। क्रु॒ध्दस्य॑। ए॒तत्। आगः॑। यः। ए॒वम्। वि॒द्वांस॑म्। ब्रा॒ह्म॒णम्। जि॒नाति॑। उत्। वे॒प॒य॒। रो॒हि॒त॒। प्र। क्षि॒णी॒हि॒। ब्र॒ह्म॒ऽज्यस्य॑। प्रति॑। मु॒ञ्च॒। पाशा॑न्। ३.१।
अधिमन्त्रम् (VC)
- रोहितः, आदित्यः, अध्यात्मम्
- ब्रह्मा
- चतुरवसानाष्टपदाकृतिः
- अध्यात्म सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यः) जिस [परमेश्वर] ने (इमे) इन दोनों (द्यावापृथिवी) सूर्य और पृथिवी को (जजान) उत्पन्न किया है, (यः) जो (भुवनानि) सत्तावाले [लोकों] को (द्रापिम्) वस्त्र [समान] (कृत्वा) बनाकर (वस्ते) ओढ़ता है। (यस्मिन्) जिस [परमेश्वर] में (षट्) छह [पूर्वादि चार और ऊपर नीचेवाली] (उर्वीः) चौड़ी (प्रदिशः) दिशाएँ (क्षियन्ति) रहती हैं, (याः अनु) जिनकी ओर (पतङ्गः) ऐश्वर्यवान् [परमेश्वर] (विचाकशीति) चमकता चला जाता है। (तस्य) उस (क्रुद्धस्य) क्रुद्ध (देवस्य) प्रकाशमान [ईश्वर] के लिये (एतत्) यह (आगः) अपराध है, [कि] (यः) जो मनुष्य (एवम्) ऐसे (विद्वांसम्) विद्वान् (ब्राह्मणम्) ब्राह्मण [वेदज्ञाता] को (जिनाति) सताता है। (रोहित) हे सर्वोत्पादक [परमेश्वर !] [उस शत्रु को] (उद् वेपय) कंपा दे, (प्र (क्षिणीहि) नाश कर दे, (ब्रह्मज्यस्य) ब्रह्मचारी के सतानेवाले के (पाशान्) फन्दों को (प्रति मुञ्च) बाँध दे ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमेश्वर सर्वोत्पादक, सर्वव्यापक, सर्वशासक है, वेद का उपदेश रोकनेवाला पुरुष ईश्वरव्यवस्था से अविद्या के कारण कष्ट उठाता है। हे मनुष्यो ! तुम उस जगत्पिता को अपना उपास्य देव जानो ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(यः) परमेश्वरः (इमे) दृश्यमाने (द्यावापृथिवी) प्रकाशाप्रकाशमानलोकौ (जजान) जनयामास (यः) (द्रापिम्) द्रा कुत्सायां गतौ-क्विप्+पा रक्षणे-कि। द्रायाः कुत्साया गते रक्षकं वस्त्रादिकम् (कृत्वा) विधाय (भुवनानि) सत्तात्मकानि लोकजातानि (वस्ते) आच्छादयति (यस्मिन्) परमेश्वरे (क्षियन्ति) निवसन्ति (प्रदिशः) प्रकृष्टा दिशः (षट्) ऊर्ध्वाधःसहिताः पूर्वादयः (उर्वीः) (विस्तृताः) (याः) (पतङ्गः) पत ऐश्वर्ये-अङ्गच्। ऐश्वर्यवान् (अनु) प्रति (विचाकशीति) अ० ९।९।२०। काशृ दीप्तौ यङ्लुकि रूपम्। विविधं भृशं प्रकाशते (तस्य) चतुर्थ्यर्थे बहुलं छन्दसि। पा० २।३।६२। इति षष्ठी। तस्मै (देवस्य) देवाय (क्रुद्धस्य) क्रुद्धाय (एतत्) वक्ष्यमाणम् (आगः) इण आगोऽपराधे च। उ० ४।२१२। इण् गतौ-असुन्, आगादेशः। अपराधः (यः) मनुष्यः (एवम्) तथाभूतम् (विद्वांसम्) जानन्तम् (ब्राह्मणम्) वेदज्ञातारम् (जिनाति) ज्या वयोहानौ। हिनस्ति (उत्) उत्कर्षेण (वेपय) कम्पय (रोहित) हे सर्वोत्पादक परमेश्वर (प्र) (क्षिणीहि) नाशय (ब्रह्मज्यस्य) ब्रह्मचारिणो हिंसकस्य (प्रतिमुञ्च) बधान (पाशान्) बन्धान् ॥
०२ यस्माद्वाता ऋतुथा
विश्वास-प्रस्तुतिः ...{Loading}...
यस्मा॒द्वाता॑ ऋतु॒था पव॑न्ते॒ यस्मा॑त्समु॒द्रा अधि॑ वि॒क्षर॑न्ति।
तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑।
उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥
मूलम् ...{Loading}...
मूलम् (VS)
यस्मा॒द्वाता॑ ऋतु॒था पव॑न्ते॒ यस्मा॑त्समु॒द्रा अधि॑ वि॒क्षर॑न्ति।
तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑।
उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥
०२ यस्माद्वाता ऋतुथा ...{Loading}...
Whitney
Translation
- From whom the winds in their season go purifying (pū), out of whom
the oceans flow forth—against that god etc. etc.
Notes
With b compare 1. 42 d. The verse (10 + 11: 44 = 65) has one
more syllable than a regular aṣṭi, as the Anukr. notices. ⌊The longer
grammatical equivalent of vā́tās would improve the rhythm.⌋
Griffith
He from whom winds blow pure in ordered season, from whom the seas flow forth in all directions, This God, etc.
पदपाठः
यस्मा॑त्। वाताः॑। ऋ॒तु॒ऽथा। पव॑न्ते। यस्मा॑त्। स॒मु॒द्राः। अधि॑। वि॒ऽक्षर॑न्ति। तस्य॑। दे॒वस्य॑। क्रु॒ध्दस्य॑। ए॒तत्। आगः॑। यः। ए॒वम्। वि॒द्वांस॑म्। ब्रा॒ह्म॒णम्। जि॒नाति॑। उत्। वे॒प॒य॒। रो॒हि॒त॒। प्र। क्षि॒णी॒हि॒। ब्र॒ह्म॒ऽज्यस्य॑। प्रति॑। मु॒ञ्च॒। पाशा॑न्। ३.२।
अधिमन्त्रम् (VC)
- रोहितः, आदित्यः, अध्यात्मम्
- ब्रह्मा
- त्र्यवसाना षट्पदा भुरिगष्टिः
- अध्यात्म सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यस्मात्) जिस [परमेश्वर] से (वाताः) पवन (ऋतुथा) ऋतुओं के अनुसार (पवन्ते) शुद्ध करते हैं, (यस्मात्) जिससे (समुद्राः) समुद्र (अधि) मर्यादा से (विक्षरन्ति) बहते रहते हैं। (तस्य) उस (क्रुद्धस्य) क्रुद्ध (देवस्य) प्रकाशमान [परमेश्वर] के लिये…. [म० १] ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मन्त्र १ के समान ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(यस्मात्) परमेश्वरात् (वाताः) पवनाः (ऋतुथा) ऋतूननुसृत्य (पवन्ते) शोधयन्ति (यस्मात्) (समुद्राः) जलौघाः (अधि) अधिकृत्य। मर्यादामनुसृत्य (विक्षरन्ति) विविधं वहन्ति ॥
०३ यो मारयति
विश्वास-प्रस्तुतिः ...{Loading}...
यो मा॒रय॑ति प्रा॒णय॑ति॒ यस्मा॑त्प्रा॒णन्ति॒ भुव॑नानि॒ विश्वा॑।
तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑।
उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥
मूलम् ...{Loading}...
मूलम् (VS)
यो मा॒रय॑ति प्रा॒णय॑ति॒ यस्मा॑त्प्रा॒णन्ति॒ भुव॑नानि॒ विश्वा॑।
तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑।
उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥
०३ यो मारयति ...{Loading}...
Whitney
Translation
- Who causes to die [and] causes to breathe; from whom all existences
breathe—against that god etc. etc.
Notes
An exact aṣṭi (9 + 11: 44 = 64).
Griffith
He who takes life away, he who bestows it; from whom comes breath to every living creature, This God, etc.
पदपाठः
यः। मा॒रय॑ति। प्रा॒णय॑ति। यस्मा॑त्। प्रा॒णन्ति॑। भुव॑नानि। विश्वा॑। तस्य॑। दे॒वस्य॑। क्रु॒ध्दस्य॑। ए॒तत्। आगः॑। यः। ए॒वम्। वि॒द्वांस॑म्। ब्रा॒ह्म॒णम्। जि॒नाति॑। उत्। वे॒प॒य॒। रो॒हि॒त॒। प्र। क्षि॒णी॒हि॒। ब्र॒ह्म॒ऽज्यस्य॑। प्रति॑। मु॒ञ्च॒। पाशा॑न्। ३.३।
अधिमन्त्रम् (VC)
- रोहितः, आदित्यः, अध्यात्मम्
- ब्रह्मा
- त्र्यवसाना षट्पदाष्टिः
- अध्यात्म सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यः) जो [परमेश्वर] (मारयति) मारता है, और (प्राणयति) जिलाता है, (यस्मात्) जिससे (विश्वा) सब (भुवनानि) सत्तावाले (प्राणन्ति) जीवते हैं। (तस्य) उस (क्रुद्धस्य) क्रुद्ध (देवस्य) प्रकाशमान [परमेश्वर] के लिये… [म० १] ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो परमेश्वर प्राणियों को कर्मानुसार दुख-सुख देता है और सब लोकों की रक्षा करता है, हे मनुष्यो ! तुम उसकी उपासना करो ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(यः) परमेश्वरः (मारयति) नाशयति (प्राणयति) जीवयति (यस्मात्) (प्राणन्ति) जीवन्ति (भुवनानि) सत्तायुक्तानि सत्त्वानि (विश्वा) सर्वाणि ॥
०४ यः प्राणेन
विश्वास-प्रस्तुतिः ...{Loading}...
यः प्राणे॑न॒ द्यावा॑पृथि॒वी त॒र्पय॑त्यपा॒नेन॑ समु॒द्रस्य॑ ज॒ठरं॒ यः पिप॑र्ति।
तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑।
उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥
मूलम् ...{Loading}...
मूलम् (VS)
यः प्राणे॑न॒ द्यावा॑पृथि॒वी त॒र्पय॑त्यपा॒नेन॑ समु॒द्रस्य॑ ज॒ठरं॒ यः पिप॑र्ति।
तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑।
उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥
०४ यः प्राणेन ...{Loading}...
Whitney
Translation
- Who gratifies heaven-and-earth with breath; who fills the belly of
the ocean with respiration—against that god etc. etc.
Notes
The meter is correctly enough described by the Anukr. The omission of
either apānena or samudrasya would rectify the meter of b.
Griffith
Who with the breath he draws sates earth and heaven, with expiration fills the ocean’s belly, This God, etc.
पदपाठः
यः। प्रा॒णेन॑। द्यावा॑पृथि॒वी इति॑। त॒र्पय॑ति। अ॒पा॒नेन॑। स॒मु॒द्रस्य॑। ज॒ठर॑म्। यः। पिप॑र्ति। तस्य॑। दे॒वस्य॑। क्रु॒ध्दस्य॑। ए॒तत्। आगः॑। यः। ए॒वम्। वि॒द्वांस॑म्। ब्रा॒ह्म॒णम्। जि॒नाति॑। उत्। वे॒प॒य॒। रो॒हि॒त॒। प्र। क्षि॒णी॒हि॒। ब्र॒ह्म॒ऽज्यस्य॑। प्रति॑। मु॒ञ्च॒। पाशा॑न्। ३.४।
अधिमन्त्रम् (VC)
- रोहितः, आदित्यः, अध्यात्मम्
- ब्रह्मा
- त्र्यवसाना षट्पदातिशाक्वरगर्भा धृतिः
- अध्यात्म सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यः) जो (प्राणेन) प्राण से (द्यावापृथिवी) सूर्य और भूमि को (तर्पयति) तृप्त करता है और (यः) जो (अपानेन) अपान वायु से (समुद्रस्य) समुद्र के (जठरम्) पेट को (पिपर्ति) भरता है। (तस्य) उस (क्रुद्धस्य) क्रुद्ध (देवस्य) प्रकाशमान [परमेश्वर] के लिये… [म० १] ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मन्त्र १ के समान ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−(यः) परमेश्वरः (प्राणेन) श्वासेन (द्यावापृथिवी) सूर्यभूमिलोकौ (तर्पयति) तोषयति (अपानेन) प्रश्वासेन (समुद्रस्य) (जठरम्) उदरम् (यः) (पिपर्ति) पूरयति ॥
०५ यस्मिन्विराट्परमेष्ठी प्रजापतिरग्निर्वैश्वानरः
विश्वास-प्रस्तुतिः ...{Loading}...
यस्मि॑न्वि॒राट्प॑रमे॒ष्ठी प्र॒जाप॑तिर॒ग्निर्वै॑श्वान॒रः स॒ह प॒ङ्क्त्या श्रि॒तः।
यः पर॑स्य प्रा॒णं प॑र॒मस्य॒ तेज॑ आद॒दे।
तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑।
उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥
मूलम् ...{Loading}...
मूलम् (VS)
यस्मि॑न्वि॒राट्प॑रमे॒ष्ठी प्र॒जाप॑तिर॒ग्निर्वै॑श्वान॒रः स॒ह प॒ङ्क्त्या श्रि॒तः।
यः पर॑स्य प्रा॒णं प॑र॒मस्य॒ तेज॑ आद॒दे।
तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑।
उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥
०५ यस्मिन्विराट्परमेष्ठी प्रजापतिरग्निर्वैश्वानरः ...{Loading}...
Whitney
Translation
- In whom is set (śritá) Virāj, the most exalted one, Prajāpati, Agni
Vāiśvānara with the series (pan̄ktí); who took to himself the breath of
the lofty one, the brilliancy of the loftiest one—against that god etc.
etc.
Notes
We had nearly the same combination of divine personages above in viii.
5. 10 c, d; and the pan̄kti here perhaps corresponds to the ‘all
the seers’ there. The verse, of very irregular meter (12 + 12: 15: 44 =
83), is very nearly a prakṛti (84 syll.).
Griffith
In whom Viraj, Prajapati, Parameshthin, Agni Vaisvanara abide with Pankti, He who hath taken to himself the breathing of the Supreme, the vigour of the Highest, This God, etc.
पदपाठः
यस्मि॑न्। वि॒ऽराट्। प॒र॒मे॒ऽस्थी। प्र॒जाऽप॑तिः। अ॒ग्निः। वै॒श्वा॒न॒रः। स॒ह। प॒ङ्क्त्या। श्रि॒तः। यः। पर॑स्य। प्रा॒णम्। प॒र॒मस्य॑। तेजः॑। आ॒ऽद॒दे। तस्य॑। दे॒वस्य॑। क्रु॒ध्दस्य॑। ए॒तत्। आगः॑। यः। ए॒वम्। वि॒द्वांस॑म्। ब्रा॒ह्म॒णम्। जि॒नाति॑। उत्। वे॒प॒य॒। रो॒हि॒त॒। प्र। क्षि॒णी॒हि॒। ब्र॒ह्म॒ऽज्यस्य॑। प्रति॑। मु॒ञ्च॒। पाशा॑न्। ३.५।
अधिमन्त्रम् (VC)
- रोहितः, आदित्यः, अध्यात्मम्
- ब्रह्मा
- शाक्वरातिशाक्वरगर्भा सप्तपदा चतुरवसाना प्रकृतिः
- अध्यात्म सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यस्मिन्) जिस [परमेश्वर] में (विराट्) विविध प्रकाशमान (परमेष्ठी) बड़ी स्थितिवाला [आकाश], (प्रजापतिः) प्रजापालक [सूर्य] और (वैश्वानरः) सब नायकों [रस ले चलनेवाली नाड़ी आदिकों] का हितकारी (अग्निः) अग्नि [जाठर अग्नि] (पङ्क्त्या सह) अपनी पङ्क्ति [श्रोणि] के सहित (श्रितः) ठहरा है, (यः) जिस [परमेश्वर] ने (परस्य) दूर पदार्थ के (प्राणम्) प्राण को और (परमस्य) सबसे ऊँचे पदार्थ के (तेजः) तेज को (आददे) अपने में ग्रहण किया है। (तस्य) उस (क्रुद्धस्य) क्रुद्ध (देवस्य) प्रकाशमान [ईश्वर] के लिये…. [म० १] ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मन्त्र १ के समान ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५−(यस्मिन्) परमेश्वरे (विराट्) विविधं राजमानः (परमेष्ठी) परमस्थितिमान्। आकाशः (प्रजापतिः) प्रजापालकः सूर्यः (अग्निः) जाठराग्निः (वैश्वानरः) सर्वेषां नराणां नायकानां रसवाहकनाड्यादिकानां हितः (सह) (पङ्क्त्या) श्रेण्या (श्रितः) स्थितः (यः) परमेश्वरः (परस्य) दूरस्थपदार्थस्य (प्राणम्) जीवनम् (परमस्य) उच्चतमपदार्थस्य (तेजः) प्रकाशम् (आददे) स्वस्मिन् गृहीतवान् ॥
०६ यस्मिन्षडुर्वीः पञ्च
विश्वास-प्रस्तुतिः ...{Loading}...
यस्मि॒न्षडु॒र्वीः पञ्च॒ दिशो॒ अधि॑श्रि॒ताश्चत॑स्र॒ आपो॑ य॒ज्ञस्य॒ त्रयो॒ऽक्षराः॑।
यो अ॑न्त॒रा रोद॑सी क्रु॒द्धश्चक्षु॒षैक्ष॑त।
तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑।
उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥
मूलम् ...{Loading}...
मूलम् (VS)
यस्मि॒न्षडु॒र्वीः पञ्च॒ दिशो॒ अधि॑श्रि॒ताश्चत॑स्र॒ आपो॑ य॒ज्ञस्य॒ त्रयो॒ऽक्षराः॑।
यो अ॑न्त॒रा रोद॑सी क्रु॒द्धश्चक्षु॒षैक्ष॑त।
तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑।
उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥
०६ यस्मिन्षडुर्वीः पञ्च ...{Loading}...
Whitney
Translation
- Upon whom are set (śritá) the six wide [spaces], the five
quarters, the four waters, the three syllables (? akṣára) of the
sacrifice; who, angered, looked with his eye between the two firmaments
(ródaṣī)—against that god etc. etc.
Notes
All our mss. read at end of b akṣárā (not -rāḥ), doubtless under
the influence of the ordinary use of akṣára as neuter. The omission in
c of cākṣuṣā would better both sense and meter. The verse as best
read (12 + 12: 14: 44 = 82) lacks two syllables of a full prakṛti, but
could easily be filled up by resolution. ⌊For the transition -t after
yásmin, cf. Prāt. ii. 9 note.⌋ ⌊Caland, p. 173, understands this vs.
and the following to be intended at Kāuś. 49. 24, 25, for use in the
ceremony of the “water-thunderbolts”: cf. introd. to x. 5.⌋
Griffith
On whom rest six expenses and five regions, four waters, and three syllables of worship, He who hath looked between both spheres in anger, This God, etc.
पदपाठः
यस्मि॑न्। षट्। उ॒र्वीः। पञ्च॑। दिशः॑। अधि॑। श्रि॒ताः। चत॑स्रः। आपः॑। य॒ज्ञस्य॑। त्रयः॑। अ॒क्षराः॑। यः। अ॒न्त॒रा। रोद॑सी॒ इति॑। क्रु॒ध्दः। चक्षु॑षा। ऐक्ष॑त। तस्य॑। दे॒वस्य॑। क्रु॒ध्दस्य॑। ए॒तत्। आगः॑। यः। ए॒वम्। वि॒द्वांस॑म्। ब्रा॒ह्म॒णम्। जि॒नाति॑। उत्। वे॒प॒य॒। रो॒हि॒त॒। प्र। क्षि॒णी॒हि॒। ब्र॒ह्म॒ऽज्यस्य॑। प्रति॑। मु॒ञ्च॒। पाशा॑न्। ३.६।
अधिमन्त्रम् (VC)
- रोहितः, आदित्यः, अध्यात्मम्
- ब्रह्मा
- शाक्वरातिशाक्वरगर्भा सप्तपदा चतुरवसाना प्रकृतिः
- अध्यात्म सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यस्मिन्) जिस [परमेश्वर] में (षट्) छह [पूर्वादि चार और नीचे ऊपरवाली] (उर्वीः) चौड़ी (दिशः) दिशाएँ (पञ्च) पाँच [पृथिवी, जल, तेज, वायु, आकाश पाँच तत्त्वों] के सहित, (चतस्रः) चार प्रकार की [ब्राह्मण, क्षत्रिय, वैश्य, शूद्ररूप] (आपः) प्रजाएँ और (यज्ञस्य) [संयोग-वियोगवाले संसार] के (त्रयः) तीनों [सत्त्व, रज, तम] (अक्षराः) व्यापक गुण (अधि) यथावत् (श्रिताः) ठहरे हैं। (यः) जिसने (क्रुद्धः) क्रुद्ध होकर (रोदसी अन्तरा) दोनों सूर्य और भूमि [प्रकाशमान और अप्रकाशमान लोकों] के बीच (चक्षुषा) अपने नेत्र से (ऐक्षत्) देखा है [वश में किया है]। (तस्य) उस (क्रुद्धस्य) क्रुद्ध (देवस्य) प्रकाशमान [ईश्वर] के लिये…. [म० १] ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मन्त्र १ के समान ॥६॥इस मन्त्र के गणिताङ्कों में छह से लेकर दो तक एक-एक घटता गया है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ६−(यस्मिन्) परमेश्वरे (षट्) ऊर्ध्वाधोभ्यां सह पूर्वादयः (उर्वीः) विस्तृताः (पञ्च) विभक्तिलोपः। पञ्चभिः पृथिव्यादिभूतैः (दिशः) दिशाः (अधि) यथावत् (श्रिताः) स्थिताः (चतस्रः) (आपः) ब्राह्मणक्षत्रियवैश्यशूद्ररूपाः प्रजाः (यज्ञस्य) संयोगवियोगवतः संसारस्य (त्रयः) (अक्षराः) अशेः सरः। उ० ३।७०। अशू व्याप्तौ-सर। सत्त्वरजस्तमोरूपा व्यापका गुणाः (अन्तरा) मध्ये (रोदसी) द्यावापृथिव्यौ (क्रुद्धः) कुपितः सन् (चक्षुषा) दृष्ट्या (ऐक्षत) अपश्यत् ॥
०७ यो अन्नादो
विश्वास-प्रस्तुतिः ...{Loading}...
यो अ॑न्ना॒दो अन्न॑पतिर्ब॒भूव॒ ब्रह्म॑ण॒स्पति॑रु॒त यः।
भू॒तो भ॑वि॒ष्यद्भुव॑नस्य॒ यस्पतिः॑।
तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑।
उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥
मूलम् ...{Loading}...
मूलम् (VS)
यो अ॑न्ना॒दो अन्न॑पतिर्ब॒भूव॒ ब्रह्म॑ण॒स्पति॑रु॒त यः।
भू॒तो भ॑वि॒ष्यद्भुव॑नस्य॒ यस्पतिः॑।
तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑।
उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥
०७ यो अन्नादो ...{Loading}...
Whitney
Translation
- Who became food-eater, lord of food, and also Brahmaṇaspati (lord of
worship); who is and shall be lord of existence—against that god etc.
etc.
Notes
The translation implies bhaviṣyán instead of -yát in c; either
this emendation or that of bhūtás to bhūtám (which Ludwig and Henry
assume in their versions) seems unavoidable. Our saṁhitā-mss. are
divided between -dó ánnapatir and -dó ‘nna- in a. The verse (11
- 8: 12: 44 = 75) is very near a regular atidhṛti (76 syll.). ⌊Cf.
note to vs. 6 for use by Kāuś.⌋
Griffith
He who, consuming food, became its master, the Lord of Prayer, the Regent of Devotion, The world’s Lord, present and to be hereafter, This God, etc.
पदपाठः
यः। अ॒न्न॒ऽअ॒दः। अन्न॑ऽपतिः। ब॒भूव॑। ब्रह्म॑णः। पतिः॑। उ॒त। यः। भू॒तः। भ॒वि॒ष्यत्। भुव॑नस्य। यः। पतिः॑। तस्य॑। दे॒वस्य॑। क्रु॒ध्दस्य॑। ए॒तत्। आगः॑। यः। ए॒वम्। वि॒द्वांस॑म्। ब्रा॒ह्म॒णम्। जि॒नाति॑। उत्। वे॒प॒य॒। रो॒हि॒त॒। प्र। क्षि॒णी॒हि॒। ब्र॒ह्म॒ऽज्यस्य॑। प्रति॑। मु॒ञ्च॒। पाशा॑न्। ३.७।
अधिमन्त्रम् (VC)
- रोहितः, आदित्यः, अध्यात्मम्
- ब्रह्मा
- चतुरवसाना सप्तपदानुष्टुब्गर्भातिधृतिः
- अध्यात्म सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यः) जो [परमेश्वर] (अन्नादः) अन्न का खिलानेवाला, (अन्नपतिः) अन्न का स्वामी, (उत) और (यः) जो (ब्रह्मणः) वेदज्ञान का (पतिः) रक्षक (बभूव) हुआ है, (यः) जो (भुवनस्य) संसार का (भूतः) अतीत काल में रहनेवाला और (भविष्यत्) आगे रहनेवाला (पतिः) स्वामी है। (तस्य) उस (क्रुद्धस्य) क्रुद्ध (देवस्य) प्रकाशमान [ईश्वर] के लिये…. [म० १] ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मन्त्र १ के समान ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ७−(यः) परमेश्वरः (अन्नादः) अन्नमादयति भक्षयतीति सः (अन्नपतिः) (बभूव) (ब्रह्मणः) वेदज्ञानस्य (पतिः) स्वामी (उत) अपि (यः) (भूतः) अतीतकाले भवः (भविष्यत्) अनागतकाले वर्तमानः (भुवनस्य) सत्तावतो लोकस्य (यः) (पतिः) ॥
०८ अहोरात्रैर्विमितं त्रिंशदङ्गम्
विश्वास-प्रस्तुतिः ...{Loading}...
अ॑होरा॒त्रैर्विमि॑तं त्रिं॒शद॑ङ्गं त्रयोद॒शं मासं॒ यो नि॒र्मिमी॑ते।
तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑।
उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॑होरा॒त्रैर्विमि॑तं त्रिं॒शद॑ङ्गं त्रयोद॒शं मासं॒ यो नि॒र्मिमी॑ते।
तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑।
उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥
०८ अहोरात्रैर्विमितं त्रिंशदङ्गम् ...{Loading}...
Whitney
Translation
- He who measures out the thirteenth month, fabricated (vi-mā) of
days-and-nights, having thirty members—against that god etc. etc.
Notes
The verse (6 × 11 = 66) lacks two syllables of a full atyaṣṭi (68
syll.).
Griffith
He who metes out the thirteenth month, constructed with days and nights, containing thirty members, This God, etc.
पदपाठः
अ॒हो॒रा॒त्रैः। विऽमि॑तम्। त्रिं॒शत्ऽअ॑ङ्गम्। त्र॒यः॒ऽद॒शम्। मास॑म्। यः। निः॒ऽमिमी॑ते। तस्य॑। दे॒वस्य॑। क्रु॒ध्दस्य॑। ए॒तत्। आगः॑। यः। ए॒वम्। वि॒द्वांस॑म्। ब्रा॒ह्म॒णम्। जि॒नाति॑। उत्। वे॒प॒य॒। रो॒हि॒त॒। प्र। क्षि॒णी॒हि॒। ब्र॒ह्म॒ऽज्यस्य॑। प्रति॑। मु॒ञ्च॒। पाशा॑न्। ३.८।
अधिमन्त्रम् (VC)
- रोहितः, आदित्यः, अध्यात्मम्
- ब्रह्मा
- त्र्यवसाना षट्पदात्यष्टिः
- अध्यात्म सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यः) जो [परमेश्वर] (अहोरात्रैः) दिन और रातों के साथ (विमितम्) नापे गये, (त्रिंशदङ्गम्) तीस अङ्गोंवाले [अर्थात् ऋग्वेद आदि चारों वेद+ब्राह्मण आदि चारों वर्ण+ब्रह्मचर्य आदि चार आश्रम+अणिमा आदि आठ ऐश्वर्य+पृथिवी आदि पाँच भूत+उछालना, गिराना, सकोड़ना, फैलाना और चलना पाँच कर्म जिसमें हैं] और (त्रयोदशम्) तेरह पदार्थवाले [अर्थात् कान, त्वचा, नेत्र, जीभ, नासिका−पाँच ज्ञानेन्द्रिय, गुदा, उपस्थ वा मूत्रमार्ग, हाथ, पाँव, वाणी−पञ्च कर्मेन्द्रिय, मन बुद्धि और जीव के स्थान] (मासम्) नापने योग्य [संसार] को (निर्मिमीते) बनाता है। (तस्य) उस (क्रुद्धस्य) क्रुद्ध (देवस्य) प्रकाशमान [ईश्वर] के लिये…. [मन्त्र १] ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जिस परमेश्वर ने खोजने योग्य संसार में मनुष्य के सुख के लिये वेद आदि और इन्द्रिय आदि पदार्थ रचे हैं, हे मनुष्यो ! उसी को इष्टदेव जानकर पुरुषार्थी बनकर उन्नति करो ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ८−(अहोरात्रैः) रात्रिदिवसैः (विमितम्) परिमितम् (त्रिंशदङ्गम्) त्रिंशदङ्गानि यस्य तम्। ऋग्वेदादयश्चत्वारो वेदा ब्राह्मणादयश्चत्वारो वर्णा ब्रह्मचर्यादयश्चत्वार आश्रमा अणिमादयोऽष्टविभूतय उत्क्षेपणावक्षेपणाकुञ्चन-प्रसारणगमनानीति पञ्चकर्माणि-इति त्रिंशदङ्गानि (त्रयोदशम्) बहुव्रीहौ संख्येये डजबहुगणात्। पा० ५।४।७३। इति त्रयोदशन्-डच्। त्रयोदशपदार्था यस्मिंस्तम्। श्रोत्रत्वक्चक्षुर्जिह्वानासिकापञ्चज्ञानेन्द्रियाणि, गुदोपस्थहस्तपादवाणीपञ्चकर्मेन्द्रियाणि मनोबुद्धिजीवाश्चेति त्रयोदशपदार्थाः (मासम्) मसी परिमाणे च। घञ्। मस्यते परिमीयते यः स मासस्तं संसारम् (निर्मिमीते) रचयति ॥
०९ कृष्णं नियानम्
विश्वास-प्रस्तुतिः ...{Loading}...
कृ॒ष्णं नि॒यानं॒ हर॑यः सुप॒र्णा अ॒पो वसा॑ना॒ दिव॒मुत्प॑तन्ति।
त आव॑वृत्र॒न्त्सद॑नादृ॒तस्य॑।
तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑।
उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥
मूलम् ...{Loading}...
मूलम् (VS)
कृ॒ष्णं नि॒यानं॒ हर॑यः सुप॒र्णा अ॒पो वसा॑ना॒ दिव॒मुत्प॑तन्ति।
त आव॑वृत्र॒न्त्सद॑नादृ॒तस्य॑।
तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑।
उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥
०९ कृष्णं नियानम् ...{Loading}...
Whitney
Translation
- Black the descent, the yellow eagles, clothing themselves in waters,
fly up to the sky; they have come hither from the seat of
righteousness—against that god etc. etc.
Notes
The first three pādas are RV. i. 164. 47 a-c, found also twice
above, as vi. 22. 1; ix. 10. 22. The verse (7 × 11 = 77) is accurately
described by the Anukr. It, with a good part of those that follow
(11-16, 18-21, 23, 25), appears to have nothing to do with the refrain.
Griffith
Dark the descent; the strong-winged birds are golden: they fly aloft to heaven, enrobed in waters. They have come hither from the seat of Order, This God, etc.
पदपाठः
कृ॒ष्णम्। नि॒ऽयान॑म्। हर॑यः। सु॒ऽप॒र्णाः। अ॒पः। वसा॑नाः। दिव॑म्। उत्। प॒त॒न्ति॒। ते। आ। अ॒व॒वृ॒त्र॒न्। सद॑नात्। ऋ॒तस्य॑। तस्य॑। दे॒वस्य॑। क्रु॒ध्दस्य॑। ए॒तत्। आगः॑। यः। ए॒वम्। वि॒द्वांस॑म्। ब्रा॒ह्म॒णम्। जि॒नाति॑। उत्। वे॒प॒य॒। रो॒हि॒त॒। प्र। क्षि॒णी॒हि॒। ब्र॒ह्म॒ऽज्यस्य॑। प्रति॑। मु॒ञ्च॒। पाशा॑न्। ३.९।
अधिमन्त्रम् (VC)
- रोहितः, आदित्यः, अध्यात्मम्
- ब्रह्मा
- चतुरवसाना सप्तपदा भुरिगतिधृतिः
- अध्यात्म सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (हरयः) जल खींचनेवाली (सुपर्णाः) अच्छे प्रकार उड़नेवाली किरणें, (अपः) जल को (वसानाः) ओढ़कर, (कृष्णम्) खींचनेवाले (नियानम्) नित्य गमनस्थान अन्तरिक्ष में [होकर] (दिवम्) प्रकाशमय सूर्यमण्डल को (उत् पतन्ति) चढ़ जाती हैं। (ते) वे [किरणें] (ऋतस्य) जल के (सदनात्) स्थान [सूर्य] से (आ अववृत्रन्) [ईश्वरनियम के अनुसार] लौट आती हैं। (तस्य) उस (क्रुद्धस्य) क्रुद्ध (देवस्य) प्रकाशमान [ईश्वर] के लिये…. [मन्त्र १] ॥९॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जिस ईश्वर ने सूर्य की किरणों को सूर्य तक जल खींचने, मेघ द्वारा बरसाने और सृष्टि के लिये उपकारी होने का सामर्थ्य दिया है, सब मनुष्य उसकी उपासना करें ॥९॥इस मन्त्र का (कृष्णं…. ऋतस्य) यह भाग आ चुका है-अ० ६।२२।१। तथा ९।१०।२२। और ऋग्० १।१६४।४७ ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ९−कृष्णमित्यादि व्याख्यातम्-अ० ६।२२।१। अत्र शब्दार्थो दीयते (कृष्णम्) आकर्षकम् (नियानम्) नित्यगमनस्थानमन्तरिक्षं प्रति (हरयः) रसं हरन्तः (सुपर्णाः) आदित्यरश्मयः-निरु० ७।२४। (अपः) जलानि (वसानाः) आच्छादयन्तः (दिवम्) प्रकाशमयं सूर्यमण्डलम् (उत्) उद्गत्य (पतन्ति) प्राप्नुवन्ति (ते) किरणाः (आ अववृत्रन्) आवर्तन्ते। आगच्छन्ति (सदनात्) गृहात्। सूर्यमण्डलात् (ऋतस्य) उदकस्य ॥
१० यत्ते चन्द्रम्
विश्वास-प्रस्तुतिः ...{Loading}...
यत्ते॑ च॒न्द्रं क॑श्यप रोच॒नाव॒द्यत्सं॑हि॒तं पु॑ष्क॒लं चि॒त्रभा॑नु॒।
यस्मि॒न्त्सूर्या॒ आर्पि॑ताः स॒प्त सा॒कम्।
तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑।
उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥
मूलम् ...{Loading}...
मूलम् (VS)
यत्ते॑ च॒न्द्रं क॑श्यप रोच॒नाव॒द्यत्सं॑हि॒तं पु॑ष्क॒लं चि॒त्रभा॑नु॒।
यस्मि॒न्त्सूर्या॒ आर्पि॑ताः स॒प्त सा॒कम्।
तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑।
उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥
१० यत्ते चन्द्रम् ...{Loading}...
Whitney
Translation
- What of thee, O Kaśyapa, is bright (candrá), full of shining
(rocanā́vant), what that is combined (saṁhitá), splendid (puṣkalá),
of wondrous light, in which seven suns are set (ā́rpita)
together—against that god etc. etc.
Notes
One of our mss. (T.: ⌊and perhaps also M.⌋) ⌊and one of SPP’s⌋ accent
púṣkalam (like púṣkara) in b. All ⌊of W’s and of SPP’s⌋ agree in
the anomalous and probably incorrect accent saṁhitám. ⌊C.f., however,
Gram. § 1085 b. Perhaps the case of saṁskṛtám at xi. 1. 35 is not
parallel.⌋ Ppp. has (as noticed above) this verse, reading in a
kaśyapo ro-, combining in c suryā ”rpitās sapta, and ⌊without
avasāna after sākam⌋ having, as was to be expected, a wholly
different apodosis: tasmin rajānam adhi vi śraye ’mam (cf. our ix. 5.
4 d), for which the refrain of this hymn is a senseless substitute.
The verse is found also in K. xxxvii. 9. Our Bp. omits, by accident, the
division-sign of rocaná॰vat in a.
Griffith
What silver. Kasyapa, thou hast refulgent, what brightly-shining lotus-flower collected, Wherein are gathered seven Suns together, This God, etc.
पदपाठः
यत्। ते॒। च॒न्द्रम्। क॒श्य॒प॒। रो॒च॒नऽव॑त्। यत्। स॒म्ऽहि॒तम्। पु॒ष्क॒लम्। चि॒त्रऽभा॑नु। यस्मि॑न्। सूर्याः॑। आर्पि॑ताः। स॒प्त। सा॒कम्। तस्य॑। दे॒वस्य॑। क्रु॒ध्दस्य॑। ए॒तत्। आगः॑। यः। ए॒वम्। वि॒द्वांस॑म्। ब्रा॒ह्म॒णम्। जि॒नाति॑। उत्। वे॒प॒य॒। रो॒हि॒त॒। प्र। क्षि॒णी॒हि॒। ब्र॒ह्म॒ऽज्यस्य॑। प्रति॑। मु॒ञ्च॒। पाशा॑न्। ३.१०।
अधिमन्त्रम् (VC)
- रोहितः, आदित्यः, अध्यात्मम्
- ब्रह्मा
- चतुरवसाना सप्तपदा भुरिगतिधृतिः
- अध्यात्म सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (कश्यप) हे सर्वदर्शक ! [परमेश्वर] (यत्) जो (ते) तेरा (चन्द्रम्) आनन्द कर्म (रोचनवत्) बड़ी रुचिवाला है, और (यत्) जो (संहितम्) एकत्र किया हुआ, (चित्रभानु) विचित्र प्रकाशवाला (पुष्कलम्) पोषण कर्म है। (यस्मिन्) जिस [परमेश्वर के नियम] में (सप्त) सात [शुक्ल, नील, पीत, रक्त, हरित, कपिश, चित्ररूपवाली] (सूर्याः) सूर्य की किरणें (साकम्) साथ-साथ (आर्पिताः) जड़ी हैं। (तस्य) उस (क्रुद्धस्य) क्रुद्ध (देवस्य) प्रकाशमान [ईश्वर] के लिये…. [मन्त्र १] ॥१०॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो परमेश्वर सर्वदर्शक आनन्ददाता और पोषणप्रद है, सब लोग उसकी उपासना करें ॥१०॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १०−(यत्) (ते) तव (चन्द्रम्) स्फायितञ्चिवञ्चि०। उ० २।१३। चदि आह्लादने दीप्तौ च-रक्। आह्लादकं कर्म (कश्यप) पश्यक (रोचनवत्) रुचियुक्तम् (यत्) (संहितम्) एकीकृतम् (पुष्कलम्) कलँश्च। उ० ४।५। पुष पुष्टौ-कलन्। पोषणकर्म, (चित्रभानु) विचित्रदीप्ति (यस्मिन्) परमेश्वरनियमे (सूर्याः) अ० ९।४।१४। षू प्रेरणे-क्यप्, टाप्। सूर्या सूर्यस्य पत्नी-निरु० १२।७। सूर्यकिरणाः (अर्पिताः) स्थापिताः (सप्त) शुक्लनीलादिसप्तवर्णाः (साकम्) सह ॥
११ बृहदेनमनु वस्ते
विश्वास-प्रस्तुतिः ...{Loading}...
बृ॒हदे॑न॒मनु॑ वस्ते पु॒रस्ता॑द्रथन्त॒रं प्रति॑ गृह्णाति प॒श्चात्।
ज्योति॒र्वसा॑ने॒ सद॒मप्र॑मादम्।
तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑।
उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥
मूलम् ...{Loading}...
मूलम् (VS)
बृ॒हदे॑न॒मनु॑ वस्ते पु॒रस्ता॑द्रथन्त॒रं प्रति॑ गृह्णाति प॒श्चात्।
ज्योति॒र्वसा॑ने॒ सद॒मप्र॑मादम्।
तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑।
उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥
११ बृहदेनमनु वस्ते ...{Loading}...
Whitney
Translation
- The bṛhát dresses itself in him in front; the rathaṁtará accepts
[him] behind: [both] clothing themselves always in light
unremittingly—against that god etc. etc.
Notes
Griffith
In front the Brihat-Saman is his mantle, and from behind Rathantara enfolds him, Ever with care robing themselves in splendour. This God, etc.
पदपाठः
बृ॒हत्। ए॒न॒म्। अनु॑। व॒स्ते॒। पु॒रस्ता॑त्। र॒थ॒म्ऽत॒रम्। प्रति॑। गृ॒ह्णा॒ति॒। प॒श्चात्। ज्योतिः॑। वसा॑ने॒ इति॑। सद॑म्। अप्र॑ऽमादम्। । तस्य॑। दे॒वस्य॑। क्रु॒ध्दस्य॑। ए॒तत्। आगः॑। यः। ए॒वम्। वि॒द्वांस॑म्। ब्रा॒ह्म॒णम्। जि॒नाति॑। उत्। वे॒प॒य॒। रो॒हि॒त॒। प्र। क्षि॒णी॒हि॒। ब्र॒ह्म॒ऽज्यस्य॑। प्रति॑। मु॒ञ्च॒। पाशा॑न्। ३.११।
अधिमन्त्रम् (VC)
- रोहितः, आदित्यः, अध्यात्मम्
- ब्रह्मा
- चतुरवसाना सप्तपदा भुरिगतिधृतिः
- अध्यात्म सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (बृहत्) बृहत् [बड़ा आकाश] (पुरस्तात्) आगे से (एनम्) इस [परमेश्वर] को (अनु) निरन्तर (वस्ते) ओढ़ता है, (रथन्तरम्) रथन्तर [रमणीय पदार्थों द्वारा पार लगानेवाला जगत्] (पश्चात्) पीछे से [परमेश्वर को] (प्रति) प्रत्यक्ष (गृह्णाति) ग्रहण करता है। [दोनों, आकाश और जगत्] (अप्रमादम्) बिना चूक (ज्योतिः) ज्योतिःस्वरूप [परमात्मा] को (सदम्) सदा (वसाने) ओढ़े हुए [रहते हैं]। (तस्य) उस (क्रुद्धस्य) क्रुद्ध (देवस्य) प्रकाशमान [ईश्वर] के लिये…. [म० १] ॥११॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - वह परमात्मा इतना बड़ा है कि उसके भीतर यह सब आकाश और सब जगत् समा रहा है, उसकी उपासना तुम करो ॥११॥इस मन्त्र का मिलान करो-अ० ८।१०(२)।६ ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ११−(बृहत्) महत्। आकाशम् (एनम्) परमात्मानम् (अनु) निरन्तरम् (वस्ते) आच्छादयति (पुरस्तात्) अग्रे (रथन्तरम्) अ० ८।१०(२)६। रथै रमणीयपदार्थैस्तरति येन तज्जगत् (प्रति) प्रत्यक्षम् (गृह्णाति) स्वीकरोति (पश्चात्) (ज्योतिः) तेजःस्वरूपं ब्रह्म (वसाने) आच्छादयमाने (सदम्) सदा (अप्रमादम्) प्रमादरहितम्। सावधानम् ॥
१२ बृहदन्यतः पक्ष
विश्वास-प्रस्तुतिः ...{Loading}...
बृ॒हद॒न्यतः॑ प॒क्ष आसी॑द्रथन्त॒रम॒न्यतः॒ सब॑ले स॒ध्रीची॑।
यद्रोहि॑त॒मज॑नयन्त दे॒वाः।
तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑।
उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥
मूलम् ...{Loading}...
मूलम् (VS)
बृ॒हद॒न्यतः॑ प॒क्ष आसी॑द्रथन्त॒रम॒न्यतः॒ सब॑ले स॒ध्रीची॑।
यद्रोहि॑त॒मज॑नयन्त दे॒वाः।
तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑।
उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥
१२ बृहदन्यतः पक्ष ...{Loading}...
Whitney
Translation
- The bṛhát was his wing on the one side, rathaṁtará on the
other, [both] of like strength, of like motion (? sadhryàñc), when
the gods generated the ruddy one—against that god etc. etc.
Notes
This verse counts 77 syllables, as required, but is irregular (9 + 13:
11: 44).
Griffith
One of his wings was Brihat, and the other Rathantarr., vigorous with one same purpose, What time the Gods gave Rohita his being. This God, etc.
पदपाठः
बृ॒हत्। अ॒न्यतः॑। प॒क्षः। आसी॑त्। र॒थ॒म्ऽत॒रम्। अ॒न्यतः॑। सब॑ले॒ इति॒ सऽब॑ले। स॒ध्रीची॒ इति॑। यत्। रोहि॑तम्। अज॑नयन्त। दे॒वाः। तस्य॑। दे॒वस्य॑। क्रु॒ध्दस्य॑। ए॒तत्। आगः॑। यः। ए॒वम्। वि॒द्वांस॑म्। ब्रा॒ह्म॒णम्। जि॒नाति॑। उत्। वे॒प॒य॒। रो॒हि॒त॒। प्र। क्षि॒णी॒हि॒। ब्र॒ह्म॒ऽज्यस्य॑। प्रति॑। मु॒ञ्च॒। पाशा॑न्। ३.१२।
अधिमन्त्रम् (VC)
- रोहितः, आदित्यः, अध्यात्मम्
- ब्रह्मा
- चतुरवसाना सप्तपदा भुरिगतिधृतिः
- अध्यात्म सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (बृहत्) बृहत् [बड़ा आकाश] (अन्यतः) एक ओर से (पक्षः) [उस परमेश्वर का] ग्रहण सामर्थ्य (आसीत्) था, और (रथन्तरम्) रथन्तर [रमणीय पदार्थों द्वारा पार लगानेवाला जगत्] (अन्यतः) दूसरी ओर से−[दोनों] (सबले) तुल्य बलवाले और (सध्रीची) साथ-साथ गतिवाले [थे], (यत्) जब (रोहितम्) सबके उत्पन्न करनेवाले [परमेश्वर] को (देवाः) [उसके] उत्तम गुणों ने (अजनयन्त) प्रकट किया। (तस्य) उस (क्रुद्धस्य) क्रुद्ध (देवस्य) प्रकाशमान [ईश्वर] के लिये… [म० १] ॥१२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परस्पर मिले हुए और बहुत बड़े आकाश और जगत् परमात्मा के सामर्थ्य से वर्तमान हैं, इस बात को उसके गुणों से साक्षात् करके आत्मोन्नति करो ॥१२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १२−(बृहत्) आकाशम् (अन्यतः) एकस्मात् प्रदेशात् (पक्षः) ग्रहणसामर्थ्यम् (आसीत्) (रथन्तरम्) म० ११। रमणीयैः पदार्थैस्तारकं जगत् (अन्यतः) (सबले) समानबलयुक्ते (सध्रीची) संगच्छमाने (यत्) यदा (रोहितम्) सर्वोत्पादकं परमेश्वरम् (अजनयन्त) प्रादुष्कृतवन्तः (देवाः) श्रेष्ठगुणाः ॥
१३ स वरुणः
विश्वास-प्रस्तुतिः ...{Loading}...
(Generality of Gods इति स्मारयति।)
स वरु॑णः सा॒यम् अ॒ग्निर् भ॑वति॒, स मि॒त्रो भ॑वति प्रा॒तर् उ॒द्यन्।
स स॑वि॒ता भू॒त्वा ऽन्तरि॑क्षेण याति॒, स इन्द्रो॑ भू॒त्वा त॑पति मध्य॒तो दिव॑म्।
तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तद् आगो॒ - य ए॒वं (मन्त्रस्य) वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑(=हिनस्ति)।
उद्-वे॑पय रोहित॒! प्र क्षि॑णीहि, ब्रह्म॒ज्यस्य॒(=ब्रह्महिंसकस्य) प्रति॑ मुञ्च पाशान् ।।१३।।
मूलम् ...{Loading}...
मूलम् (VS)
स वरु॑णः सा॒यम॒ग्निर्भ॑वति॒ स मि॒त्रो भ॑वति प्रा॒तरु॒द्यन्।
स स॑वि॒ता भू॒त्वान्तरि॑क्षेण याति॒ स इन्द्रो॑ भू॒त्वा त॑पति मध्य॒तो दिव॑म्।
तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑।
उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च पाशान् ॥
१३ स वरुणः ...{Loading}...
Whitney
Translation
- This Agni becomes Varuṇa in the evening; in the morning, rising, he
becomes Mitra; he, having become Savitar, goes through the atmosphere;
he, having become Indra, burns (tap) through the midst of the
sky.—Against that god etc. etc.
Notes
Or (a) ‘he becomes Varuṇa at evening [and] Agni’ (so Henry: cf.
Ludwig). The verse is very irregular, but can be made to count a
vikṛti (92 syll.).
Griffith
At evening he is Varuna and Agni, ascending in the morning he is Mitra. As Savitar, he moves through air’s mid region, as Indra warms- the heavens from the centre. This God, etc.
पदपाठः
सः। वरु॑णः। सा॒यम्। अ॒ग्निः। भ॒व॒ति॒। सः। मि॒त्रः। भ॒व॒ति॒। प्रा॒तः। उ॒त्ऽयन्। सः। स॒वि॒ता। भू॒त्वा। अ॒न्तरि॑क्षेण। या॒ति॒। यः। इन्द्रः॑। भू॒त्वा। त॒प॒ति॒। म॒ध्य॒तः। दिव॑म्। तस्य॑। दे॒वस्य॑। क्रु॒ध्दस्य॑। ए॒तत्। आगः॑। यः। ए॒वम्। वि॒द्वांस॑म्। ब्रा॒ह्म॒णम्। जि॒नाति॑। उत्। वे॒प॒य॒। रो॒हि॒त॒। प्र। क्षि॒णी॒हि॒। ब्र॒ह्म॒ऽज्यस्य॑। प्रति॑। मु॒ञ्च॒। पाशा॑न्। ३.१३।
अधिमन्त्रम् (VC)
- रोहितः, आदित्यः, अध्यात्मम्
- ब्रह्मा
- चतुरवसानाष्टपदा कृतिः
- अध्यात्म सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सः) वह (वरुणः) श्रेष्ठ परमात्मा (सायम्) सायङ्काल में (अग्निः) अग्नि [अग्निसमान तेजस्वी] (भवति) होता है, (सः) वह [परमेश्वर] (प्रातः) प्रातःकाल (उद्यन्) उदय होते हुए (मित्रः) स्नेहवान् सूर्य [के समान] (भवति) होता है। (सः) वह [परमेश्वर] (सविता) प्रेरणा करनेवाला सूर्य के समान (भूत्वा) होकर (अन्तरिक्षेण) अन्तरिक्ष के साथ (याति) चलता है, (सः) वह (इन्द्रः) परम ऐश्वर्यवान् (भूत्वा) होकर (मध्यतः) बीच से (दिवम्) सूर्यलोक को (तपति) तपाता है (तस्य) उस (क्रुद्धस्य) क्रुद्ध (देवस्य) प्रकाशमान [ईश्वर] के लिये…. [म० १] ॥१३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो परमेश्वर सायंकाल के अग्नि, और प्रातःकाल और मध्याह्न के सूर्य समान प्रतापी है, वही इन सब में अन्तर्यामी है। उसके गुणों को जानकर आगे बढ़ो ॥१३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १३−(सः) (वरुणः) श्रेष्ठः परमेश्वरः (सायम्) सूर्यास्ते (अग्निः) अग्नितुल्यः (भवति) (सः) परमेश्वरः (मित्रः) स्नेहवान् सूर्यो यथा (भवति) (प्रातः) प्रभाते (उद्यन्) उद्गच्छन् (सः) (सविता) प्राणिनां प्रेरकः सूर्यो यथा (भूत्वा) (अन्तरिक्षेण) आकाशेन सह (याति) गच्छति (सः) (इन्द्रः) परमैश्वर्यवान्। जगदीश्वरः (भूत्वा) (तपति) तापयति (मध्यतः) मध्यात् (दिवम्) सूर्यलोकम् ॥
१४ सहस्राह्ण्यं वियतावस्य
विश्वास-प्रस्तुतिः ...{Loading}...
स॑हस्रा॒ह्ण्यं विय॑तावस्य प॒क्षौ हरे॑र्हं॒सस्य॒ पत॑तः स्व॒र्गम्।
स दे॒वान्त्सर्वा॒नुर॑स्युप॒दद्य॑ सं॒पश्य॑न्याति॒ भुव॑नानि॒ विश्वा॑।
तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑।
उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥
मूलम् ...{Loading}...
मूलम् (VS)
स॑हस्रा॒ह्ण्यं विय॑तावस्य प॒क्षौ हरे॑र्हं॒सस्य॒ पत॑तः स्व॒र्गम्।
स दे॒वान्त्सर्वा॒नुर॑स्युप॒दद्य॑ सं॒पश्य॑न्याति॒ भुव॑नानि॒ विश्वा॑।
तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑।
उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥
१४ सहस्राह्ण्यं वियतावस्य ...{Loading}...
Whitney
Translation
- A thousand days’ journey are expanded the wings of him, of the
yellow swan flying to heaven; he, putting all the gods in his breast,
goes viewing together all existences.—Against that god etc. etc.
Notes
The verse proper here is a repetition of x. 8. 18 and xiii. 2. 38; it is
written in full in all the mss., because they have no other way of
indicating the attachment here of the refrain. It is properly an ākṛti
(8 × 11 = 88 syll.).
Griffith
This gold-hued Harisa’s wings, soaring to heaven spread o’er a thousand days’ continued journey. Supporting all the Gods upon his bosom, he goes his way behol- ding every creature. This God, etc.
पदपाठः
स॒ह॒स्र॒ऽअ॒ह्न्यम्। विऽय॑तौ। अ॒स्य॒। प॒क्षौ। हरेः॑। हं॒सस्य॑। पत॑तः। स्वः॒ऽगम्। सः। दे॒वान्। सर्वा॑न। उर॑सि। उ॒प॒ऽदद्य॑। स॒म्ऽपश्य॑न्। या॒ति॒। भुव॑नानि। विश्वा॑। तस्य॑। दे॒वस्य॑। क्रु॒ध्दस्य॑। ए॒तत्। आगः॑। यः। ए॒वम्। वि॒द्वांस॑म्। ब्रा॒ह्म॒णम्। जि॒नाति॑। उत्। वे॒प॒य॒। रो॒हि॒त॒। प्र। क्षि॒णी॒हि॒। ब्र॒ह्म॒ऽज्यस्य॑। प्रति॑। मु॒ञ्च॒। पाशा॑न्। ३.१४।
अधिमन्त्रम् (VC)
- रोहितः, आदित्यः, अध्यात्मम्
- ब्रह्मा
- चतुरवसानाष्टपदा कृतिः
- अध्यात्म सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (स्वर्गम्) मोक्षसुख को (पततः) प्राप्त होते हुए (अस्य) इस [सर्वत्र वर्तमान] (हरेः) हरि [दुःख हरनेवाले] (हंसस्य) हंस [सर्वव्यापक परमेश्वर] के (पक्षौ) दोनों पक्ष [ग्रहण करने योग्य कार्य और कारण रूप व्यवहार] (सहस्राह्ण्यम्) सहस्रों दिनोंवाले [अनन्त देशकाल] में (वियतौ) फैले हुए हैं। (सः) वह [परमेश्वर] (सर्वान्) सब (देवान्) दिव्यगुणों को [अपने] (उरसि) हृदय में (उपदद्य) लेकर (विश्वा) सब (भुवनानि) लोकों को (संपश्यन्) निरन्तर देखता हुआ (याति) चलता रहता है। (तस्य) उस (क्रुद्धस्य) क्रुद्ध (देवस्य) प्रकाशमान [ईश्वर] के लिये….. [म० १] ॥१४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे परमेश्वर अन्तर्यामी रूप से अनन्त कार्य कारण रूप जगत् की निरन्तर सुधि रखता है, वैसे ही मनुष्य परमेश्वर का विचार करता हुआ सब कामों में सदा सावधान रहे ॥१४॥आवृत्ति, छोड़कर यह मन्त्र आ चुका है-अ० १०।८।१८ तथा १३।२।३८ ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १४-अयं मन्त्रो व्याख्यातः-अथर्व० १०।८।१८। तत्रैव द्रष्टव्यः ॥
१५ अयं स
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒यं स दे॒वो अ॒प्स्वन्तः स॒हस्र॑मूलः पुरु॒शाको॒ अत्त्रिः॑।
य इ॒दं विश्वं॒ भुव॑नं॒ जजा॑न।
तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑।
उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒यं स दे॒वो अ॒प्स्वन्तः स॒हस्र॑मूलः पुरु॒शाको॒ अत्त्रिः॑।
य इ॒दं विश्वं॒ भुव॑नं॒ जजा॑न।
तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑।
उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥
१५ अयं स ...{Loading}...
Whitney
Translation
- This is that god within the waters, the thousand-rooted,
many-powered (?) Atri; he who generated all this existence—against that
god etc. etc.
Notes
Henry makes in b the naturally-suggested emendation to puruśā́khas,
‘many-branched’; ⌊cf. Bloomfield, AJP. xii. 436, and, per contra,
Deussen, p. 228, note⌋. The verse is most naturally read as (9 + 11: 11:
44 = 75) a nicṛd atidhṛti, in accordance with the description of the
Anukr.
Griffith
This is the God who dwells-within the waters, the thousand- rooted, many-powered Atri, He who brought all this world into existence. This God; etc.
पदपाठः
अ॒यम्। सः। दे॒वः। अ॒प्ऽसु। अ॒न्तः। स॒हस्र॑ऽमूलः। पु॒रु॒ऽशाकः॑। अत्त्रिः॑। यः। इ॒दम्। विश्व॑म्। भुव॑नम्। ज॒जान॑। तस्य॑। दे॒वस्य॑। क्रु॒ध्दस्य॑। ए॒तत्। आगः॑। यः। ए॒वम्। वि॒द्वांस॑म्। ब्रा॒ह्म॒णम्। जि॒नाति॑। उत्। वे॒प॒य॒। रो॒हि॒त॒। प्र। क्षि॒णी॒हि॒। ब्र॒ह्म॒ऽज्यस्य॑। प्रति॑। मु॒ञ्च॒। पाशा॑न्। । ३.१५।
अधिमन्त्रम् (VC)
- रोहितः, आदित्यः, अध्यात्मम्
- ब्रह्मा
- चतुरवसाना सप्तपदा निचृदतिधृतिः
- अध्यात्म सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अयम्) यह (सः) वही (देवः) प्रकाशमान, (सहस्रमूलः) सहस्रों [अनगणित] कारणों में रहनेवाला, (पुरुशाकः) बहुत शक्तियोंवाला (अत्त्रिः) नित्यज्ञानी [परमेश्वर] (अप्सु) प्रजाओं में (अन्तः) भीतर है। (यः) जिस ने (इदम्) इस (विश्वम्) सब (भुवनस्य) सत्ता को (जजान) उत्पन्न किया है। (तस्य) उस (क्रुद्धस्य) क्रुद्ध (देवस्य) प्रकाशमान [ईश्वर] के लिये…. [मन्त्र १] ॥१५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - विद्वान् लोग सर्वशक्तिमान्, सर्वज्ञ, सर्वजनक परमात्मा को प्रत्येक कारण में आदि कारण खोजकर उसकी भक्ति करें ॥१५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १५−(अयम्) प्रत्यक्षः (सः) (देवः) प्रकाशमानः (अप्सु) प्रजासु (अन्तः) मध्ये (सहस्रमूलः) सहस्रेष्वसंख्यातेषु मूलेषु कारणेषु विद्यमानः (पुरुशाकः) शक्लृ शक्तौ-घञ्। बहुशक्तियुक्तः (अत्त्रिः) अ० १३।२।४। नित्यज्ञानी परमेश्वरः (यः) परमेश्वरः (इदम्) दृश्यमानम् (विश्वम्) सर्वम् (भुवनम्) सत्ताम् (जजान) उत्पादयामास ॥
१६ शुक्रं वहन्ति
विश्वास-प्रस्तुतिः ...{Loading}...
शु॒क्रं व॑हन्ति॒ हर॑यो रघु॒ष्यदो॑ दे॒वं दि॒वि वर्च॑सा॒ भ्राज॑मानम्।
यस्यो॒र्ध्वा दिवं॑ त॒न्व१॒॑स्तप॑न्त्य॒र्वाङ्सु॒वर्णैः॑ पट॒रैर्वि भाति॑।
तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑।
उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥
मूलम् ...{Loading}...
मूलम् (VS)
शु॒क्रं व॑हन्ति॒ हर॑यो रघु॒ष्यदो॑ दे॒वं दि॒वि वर्च॑सा॒ भ्राज॑मानम्।
यस्यो॒र्ध्वा दिवं॑ त॒न्व१॒॑स्तप॑न्त्य॒र्वाङ्सु॒वर्णैः॑ पट॒रैर्वि भाति॑।
तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑।
उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥
१६ शुक्रं वहन्ति ...{Loading}...
Whitney
Translation
- Swift-running yellow [horses] draw the bright one (śukrá), the
god shining with splendor in the sky, whose lofty bodies heat the sky;
hitherward with well-colored gleams (? paṭará) he shines
forth.—Against that god etc. etc.
Notes
Our edition ought to give in c tanvàs, since that is the
pada-reading, and it is only by accident that nearly all the
saṁhitā-mss. (all save R.K.) unite in protracting the à to ā̀. The
verse reads most naturally as a bhurig ākṛti (12 + ll: l1 + 11: 44 =
89).
Griffith
With flying feet his tawny coursers carry the bright God through, the sky, aglow with splendour. Whose limbs uplifted fire and heat the heavens: hither he shines- with beams of golden colour. This God, etc.
पदपाठः
शु॒क्रम्। व॒ह॒न्ति॒। हर॑यः। र॒घु॒ऽस्यदः॑। दे॒वम्। दि॒वि। वर्च॑सा। भ्राज॑मानम्। यस्य॑। ऊ॒र्ध्वाः। दिव॑म्। त॒न्वः᳡। तप॑न्ति। अ॒र्वाङ्। सु॒ऽवर्णैः॑। प॒ट॒रैः। वि। भा॒ति॒। तस्य॑। दे॒वस्य॑। क्रु॒ध्दस्य॑। ए॒तत्। आगः॑। यः। ए॒वम्। वि॒द्वांस॑म्। ब्रा॒ह्म॒णम्। जि॒नाति॑। उत्। वे॒प॒य॒। रो॒हि॒त॒। प्र। क्षि॒णी॒हि॒। ब्र॒ह्म॒ऽज्यस्य॑। प्रति॑। मु॒ञ्च॒। पाशा॑न्। । २.१६।
अधिमन्त्रम् (VC)
- रोहितः, आदित्यः, अध्यात्मम्
- ब्रह्मा
- चतुरवसानाष्टपदाकृतिः
- अध्यात्म सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (रघुष्यदः) शीघ्रगामी (हरयः) अज्ञाननाशक मनुष्य (शुक्रम्) वीर्यवान्, (देवम्) ज्ञानवान्, (दिवि) प्रत्येक व्यवहार में (वर्चसा) तेज से (भ्राजमानम्) प्रकाशमान [परमेश्वर] को (वहन्ति) पाते हैं। (यस्य) जिस [परमेश्वर] के (ऊर्ध्वाः) ऊँचे (तन्वः) उपकार (दिवम्) सूर्य को (तपन्ति) तपाते हैं, (अर्वाङ्) समीपवर्ती वह (सुवर्णैः) बड़े श्रेष्ठ (पटरैः) प्रकाशों के साथ (वि भाति) चमकता जाता है। (तस्य) उस (क्रुद्धस्य) क्रुद्ध (देवस्य) प्रकाशमान [ईश्वर] के लिये…. [म० १] ॥१६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - बुद्धिमान् मनुष्य निरालसी होकर परमेश्वर की उपासना से पराक्रमी और प्रतापी होवें ॥१६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १६−(शुक्रम्) अर्शआद्यच्। वीर्यवन्तम् (वहन्ति) प्राप्नुवन्ति (हरयः) हरयो मनुष्यनाम-निघ० २।३। अज्ञाननाशका मनुष्याः (रघुष्यदः) शीघ्रगामिनः (देवम्) ज्ञानिनम् (दिवि) व्यवहारे (वर्चसा) तेजसा (भ्राजमानम्) दीप्यमानम् (यस्य) परमेश्वरस्य (ऊर्ध्वाः) उन्नताः (दिवम्) सूर्यम् (तन्वः) तन उपकारे-ऊ प्रत्ययः। उपकृतयः (तपन्ति) तापयन्ति (अर्वाङ्) समीपवर्ती परमेश्वरः (सुवर्णैः) सुवरणीयैः (पटरैः) अर्त्तिकमिभ्रमिचमि०। उ० ३।१३२। पट गतौ, दीप्तौ वेष्टने च-अर प्रत्ययः। प्रकाशैः (वि) विविधम् (भाति) दीप्यते ॥
१७ येनादित्यान्हरितः संवहन्ति
विश्वास-प्रस्तुतिः ...{Loading}...
येना॑दि॒त्यान्ह॒रितः॑ सं॒वह॑न्ति॒ येन॑ य॒ज्ञेन॑ ब॒हवो॒ यन्ति॑ प्रजा॒नन्तः॑।
यदेकं॒ ज्योति॑र्बहु॒धा वि॒भाति॑।
तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑।
उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥
मूलम् ...{Loading}...
मूलम् (VS)
येना॑दि॒त्यान्ह॒रितः॑ सं॒वह॑न्ति॒ येन॑ य॒ज्ञेन॑ ब॒हवो॒ यन्ति॑ प्रजा॒नन्तः॑।
यदेकं॒ ज्योति॑र्बहु॒धा वि॒भाति॑।
तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑।
उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥
१७ येनादित्यान्हरितः संवहन्ति ...{Loading}...
Whitney
Translation
- By whom the yellow steeds draw the Ādityas together; by what
sacrifice go many foreknowing; which, sole light, shines forth
variously—against that god etc. etc.
Notes
Yajñéna ‘sacrifice’ in b looks as if it needed emendation, and the
irregularity of the pāda suggests corruption. Our mss. read at the end
ví bhāti and the pada-text has ví॰bhāti*; our text makes a change
of accent to vibhā́ti. The verse (11 + 14: 11: 44 = 80) counts up a
precise kṛti.
*⌊A similar pada-reading, impossible with the accentless verb-form,
we met at vi. 74. 2 (see the note thereto) and at vi. 114. 2 (see note).
And here, as at vi. 74. 2, a suspicion arises that an error has come in
from confusion with a similar form near by, here with the ending of vs.
16 proper, where ví bhāti is called for. All SPP’s authorities have
ví bhāti, except his P², which has vi॰bhā́ti. This reading he also
adopts.—The rationale of the blunder at xiv. 2. 59 (see note) appears to
be Similar. Cf. also the accent of sarvé at xiii. 4. 21, and note.⌋
Griffith
He beside whom his bay steeds bear the Adityas, by whom as sacrifice go many knowing. The sole light shining spread through various places. This God, etc.
पदपाठः
येन॑। आ॒दि॒त्यान्। ह॒रितः॑। स॒म्ऽवह॑न्ति। येन॑। य॒ज्ञेन॑। ब॒हवः॑। यन्ति॑। प्र॒ऽजा॒नन्तः॑। यत्। एक॑म्। ज्योतिः॑। ब॒हु॒ऽधा। वि॒ऽभाति॑। तस्य॑। दे॒वस्य॑। क्रु॒ध्दस्य॑। ए॒तत्। आगः॑। यः। ए॒वम्। वि॒द्वांस॑म्। ब्रा॒ह्म॒णम्। जि॒नाति॑। उत्। वे॒प॒य॒। रो॒हि॒त॒। प्र। क्षि॒णी॒हि॒। ब्र॒ह्म॒ऽज्यस्य॑। प्रति॑। मु॒ञ्च॒। पाशा॑न्। ३.१७।
अधिमन्त्रम् (VC)
- रोहितः, आदित्यः, अध्यात्मम्
- ब्रह्मा
- चतुरवसाना सप्तपदा कृतिः
- अध्यात्म सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (येन) जिस [परमेश्वर] के साथ (हरितः) दिशाएँ (आदित्यान्) आदित्य [अखण्ड] ब्रह्मचारियों को (संवहन्ति) मिलकर ले चलती हैं, (येन) जिस [परमेश्वर] के साथ (यज्ञेन) पूजनीय कर्म से (बहवः) बहुत से (प्रजानन्तः) भविष्यज्ञानी लोग (यन्ति) चलते हैं। (यत्) जो (एकम्) एक (ज्योतिः) ज्योतिःस्वरूप परमात्मा (बहुधा) बहु प्रकार से [प्रत्येक वस्तु में] (विभाति) चमकता रहता है। (तस्य) उस (क्रुद्धस्य) क्रुद्ध (देवस्य) प्रकाशमान [ईश्वर] के लिये…. [म० १] ॥१७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - सब मनुष्य उस अद्वितीय प्रकाशस्वरूप परमात्मा को प्रत्येक स्थान में पाकर भविष्यवेत्ता होकर सामर्थ्य बढ़ावें ॥१७॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १७−(येन) परमेश्वरेण सह (आदित्यान्) अखण्डब्रह्मचारिणः पुरुषान् (हरितः) दिशः-निघ० १।६। (संवहन्ति) संगत्य प्रापयन्ति (येन) (यज्ञेन) पूजनीयेन कर्मणा (बहवः) (यन्ति) गच्छन्ति (प्रजानन्तः) भविष्यज्ञानिनः (यत्) (एकम्) अद्वितीयम् (ज्योतिः) तेजःस्वरूपं ब्रह्म (बहुधा) अनेकप्रकारेण (विभाति) विविधं प्रकाशते ॥
१८ सप्त युञ्जन्ति
विश्वास-प्रस्तुतिः ...{Loading}...
स॒प्त यु॑ञ्जन्ति॒ रथ॒मेक॑चक्र॒मेको॒ अश्वो॑ वहति स॒प्तना॑मा।
त्रि॒नाभि॑ च॒क्रम॒जर॑मन॒र्वं यत्रे॒मा विश्वा॒ भुव॒नाधि॑ त॒स्थुः।
तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑।
उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥
मूलम् ...{Loading}...
मूलम् (VS)
स॒प्त यु॑ञ्जन्ति॒ रथ॒मेक॑चक्र॒मेको॒ अश्वो॑ वहति स॒प्तना॑मा।
त्रि॒नाभि॑ च॒क्रम॒जर॑मन॒र्वं यत्रे॒मा विश्वा॒ भुव॒नाधि॑ त॒स्थुः।
तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑।
उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥
१८ सप्त युञ्जन्ति ...{Loading}...
Whitney
Translation
- Seven harness a one-wheeled chariot; one horse, having seven names,
draws [it]; of three naves [is] the wheel, unwasting, unassailed,
whereon stand all these existences.—Against that god etc. etc.
Notes
We had the verse (which is RV. i. 164. 2) above as ix. 9. 2. The mss.
all give it in full here (as in the case of vs. 14 above).
Griffith
This seven make the one-wheeled chariot ready: bearing seven names the single courser draws it. The wheel, three-naved, is sound and undecaying: thereon these worlds of life are all dependent. This God, etc.
पदपाठः
स॒प्त। यु॒ञ्ज॒न्ति॒। रथ॑म्। एक॑ऽचक्रम्। एकः॑। अश्वः॑। व॒ह॒ति॒। स॒प्तऽना॑मा। त्रि॒ऽनाभि॑। च॒क्रम्। अ॒जर॑म्। अ॒न॒र्वम्। यत्र॑। इ॒मा। विश्वा॑। भुव॑ना। अधि॑। त॒स्थुः। तस्य॑। दे॒वस्य॑। क्रु॒ध्दस्य॑। ए॒तत्। आगः॑। यः। ए॒वम्। वि॒द्वांस॑म्। ब्रा॒ह्म॒णम्। जि॒नाति॑। उत्। वे॒प॒य॒। रो॒हि॒त॒। प्र। क्षि॒णी॒हि॒। ब्र॒ह्म॒ऽज्यस्य॑। प्रति॑। मु॒ञ्च॒। पाशा॑न्। ३.१८।
अधिमन्त्रम् (VC)
- रोहितः, आदित्यः, अध्यात्मम्
- ब्रह्मा
- चतुरवसानाष्टपदाकृतिः
- अध्यात्म सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सप्त) सात [इन्द्रियाँ−त्वचा, नेत्र, कान, जीभ, नाक, मन और बुद्धि] (एकचक्रम्) एक चक्रवाले [अकेले पहिये के समान काम करनेवाले जीवात्मा से युक्त] (रथम्) रथ [वेगशील वा रथ समान, शरीर को] (युञ्जन्ति) जोड़ते हैं, (एकः) अकेला (सप्तनामा) सात [त्वचा आदि इन्द्रियाँ] से झुकनेवाला [प्रवृत्ति करनेवाला] (अश्वः) अश्व [अश्वरूप व्यापक जीवात्मा] (त्रिनाभि) [सत्त्व रज और तमोगुण रूप] तीन बन्धनवाले (अजरम्) चलनेवाले [वा जीर्णतारहित,] (अनर्वम्) न टूटे हुए (चक्रम्) चक्र [चक्रसमान काम करनेवाले अपने जीवात्मा] को [उस परमात्मा में] (वहति) ले जाता है, (यत्र) जिस [परमात्मा] में (इमा) यह (विश्वा) सब (भुवना) सत्ताएँ (अधि) यथावत् (तस्थुः) ठहरी हैं। (तस्य) उसे (क्रुद्धस्य) क्रुद्ध (देवस्य) प्रकाशमान [ईश्वर] के लिये…. [मन्त्र १] ॥१८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - यह जीवात्मा इन्द्रियों द्वारा पुरुषार्थ करके संसार के सूक्ष्म और स्थूल पदार्थों के यथावत् ज्ञान से जगदीश्वर को जानकर आनन्द पावे ॥१८॥आवृत्ति छोड़कर यह मन्त्र ऊपर आ चुका है-अ० ९।९।२ और ऋग्वेद में है−१।१६४।२ ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १८−अयं मन्त्रो व्याख्यातः-अ० ९।९।२। तत्रैव द्रष्टव्यः ॥
१९ अष्टधा युक्तो
विश्वास-प्रस्तुतिः ...{Loading}...
अ॑ष्ट॒धा यु॒क्तो वह॑ति॒ वह्नि॑रु॒ग्रः पि॒ता दे॒वानां॑ जनि॒ता म॑ती॒नाम्।
ऋ॒तस्य॒ तन्तुं॒ मन॑सा मि॒मानः॒ सर्वा॒ दिशः॑ पवते मात॒रिश्वा॑।
तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑।
उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॑ष्ट॒धा यु॒क्तो वह॑ति॒ वह्नि॑रु॒ग्रः पि॒ता दे॒वानां॑ जनि॒ता म॑ती॒नाम्।
ऋ॒तस्य॒ तन्तुं॒ मन॑सा मि॒मानः॒ सर्वा॒ दिशः॑ पवते मात॒रिश्वा॑।
तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑।
उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥
१९ अष्टधा युक्तो ...{Loading}...
Whitney
Translation
- Harnessed eight-fold draws the formidable draft-horse (váhni),
father of gods, generator of prayers (mati); measuring with the mind
the line of righteousness, Mātariśvan goes cleansing (pū) to all the
quarters.—Against that god etc. etc.
Notes
Or perhaps ‘he goes as Mātariśvan,’ identifying the action of sun and of
wind. Mimā́nas in c should be emended to mímānas, which is read
only by D. The Anukr. notices this time the redundant syllable in a.
Griffith
Eight times attached the potent Courser draws it, Sire of the Gods, father of hymns and praises. So Matarisvan, measuring in spirit the thread of Order, purifies all regions. This God, etc.
पदपाठः
अ॒ष्ट॒ऽअधा। यु॒क्तः। व॒ह॒ति॒। वह्निः॑। उ॒ग्रः। पि॒ता। दे॒वाना॑म्। ज॒नि॒ता। म॒ती॒नाम्। ऋ॒तस्य॑। तन्तु॑म्। मन॑सा। मि॒मानः॑। सर्वाः॑। दिशः॑। प॒व॒ते॒। मा॒त॒रिश्वा॑। तस्य॑। दे॒वस्य॑। क्रु॒ध्दस्य॑। ए॒तत्। आगः॑। यः। ए॒वम्। वि॒द्वांस॑म्। ब्रा॒ह्म॒णम्। जि॒नाति॑। उत्। वे॒प॒य॒। रो॒हि॒त॒। प्र। क्षि॒णी॒हि॒। ब्र॒ह्म॒ऽज्यस्य॑। प्रति॑। मु॒ञ्च॒। पाशा॑न्। ३.१९।
अधिमन्त्रम् (VC)
- रोहितः, आदित्यः, अध्यात्मम्
- ब्रह्मा
- चतुरवसानाष्टपदा भुरिगाकृतिः
- अध्यात्म सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अष्टधा) आठ प्रकार से [यम, नियम, आसन, प्राणायाम, प्रत्याहार, धारणा, ध्यान और समाधि−योग के आठ अङ्गों द्वारा] (युक्तः) ध्यान किया गया, (उग्रः) प्रचण्ड (वह्निः) ले चलनेवाला, (देवानाम्) गतिमान् [पृथिवी आदि] लोकों का (पिता) पिता [रक्षक] और (मतीनाम्) बुद्धिमानों का (जनिता) उत्पन्न करनेवाला [परमेश्वर, संसार को] (वहति) ले चलता है। (ऋतस्य) सत्यज्ञान के (तन्तुम्) ताँते [श्रेणी] को (मनसा) अपने विज्ञान से (मिमानः) नापता हुआ, (मातरिश्वा) आकाश में गतिवाला [परमेश्वर] (सर्वाः) सब (दिशः) दिशाओं में (पवते) चलता है [व्यापता है]। (तस्य) उस (क्रुद्धस्य) क्रुद्ध (देवस्य) प्रकाशमान [ईश्वर] के लिये….. [म० १] ॥१९॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो परमेश्वर सर्वस्वामी, सर्वान्तर्यामी, सर्वनियन्ता है, सब मनुष्य योग द्वारा उसकी उपासना करके आनन्द पावें ॥१९॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १९−(अष्टधा) अष्टप्रकारेण। यमनियमासनप्राणायामप्रत्याहरधारणाध्यानसमाधयोऽष्टावङ्गानि−योगदर्शने २।२९। (युक्तः) ध्यातः (वहति) गमयति लोकान् (वह्निः) वाहकः (उग्रः) प्रचण्डः (पिता) रक्षकः (देवानाम्) गतिमतां पृथिव्यादिलोकानाम् (जनिता) उत्पादकः (मतीनाम्) मेधाविनाम्-निघ० ३।१५। (ऋतस्य) सत्यज्ञानस्य (तन्तुम्) श्रेणिम्। विस्तारम् (मनसा) विज्ञानेन (मिमानः) मानं कुर्वाणः (सर्वाः) (दिशः) (पवते) गच्छति-निघ० २।१४। व्याप्नोति (मातरिश्वा) मातरि आकाशे श्वयति गच्छति व्याप्नोति यः परमेश्वरः ॥
२० सम्यञ्चं तन्तुम्
विश्वास-प्रस्तुतिः ...{Loading}...
स॒म्यञ्चं॒ तन्तुं॑ प्र॒दिशोऽनु॒ सर्वा॑ अ॒न्तर्गा॑य॒त्र्याम॒मृत॑स्य॒ गर्भे॑।
तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑।
उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥
मूलम् ...{Loading}...
मूलम् (VS)
स॒म्यञ्चं॒ तन्तुं॑ प्र॒दिशोऽनु॒ सर्वा॑ अ॒न्तर्गा॑य॒त्र्याम॒मृत॑स्य॒ गर्भे॑।
तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑।
उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥
२० सम्यञ्चं तन्तुम् ...{Loading}...
Whitney
Translation
- A united (saviyáñc) line along all the directions, within the
gāyatrī́, the womb (embryo?) of the immortal.—Against that god etc.
etc.
Notes
‘Line’ here is accus., as taking up and carrying on the idea of 19
c. The verse lacks two syllables of being a full atyaṣṭi (68
syll.).
Griffith
The thread that goes through all celestial quarters within the Gayatri, womb of life eternal. This God, etc.
पदपाठः
स॒म्यञ्च॑म्। तन्तु॑म्। प्र॒ऽदिशः॑। अनु॑। सर्वाः॑। अ॒न्तः। गा॒य॒त्र्याम्। अ॒मृत॑स्य। गर्भे॑। तस्य॑। दे॒वस्य॑। क्रु॒ध्दस्य॑। ए॒तत्। आगः॑। यः। ए॒वम्। वि॒द्वांस॑म्। ब्रा॒ह्म॒णम्। जि॒नाति॑। उत्। वे॒प॒य॒। रो॒हि॒त॒। प्र। क्षि॒णी॒हि॒। ब्र॒ह्म॒ऽज्यस्य॑। प्रति॑। मु॒ञ्च॒। पाशा॑न्। ३.२०।
अधिमन्त्रम् (VC)
- रोहितः, आदित्यः, अध्यात्मम्
- ब्रह्मा
- चतुरवसानाष्टपदाकृतिः
- अध्यात्म सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सम्यञ्चम्) आपस में मिले हुए (तन्तुम् अनु) ताँतों के साथ (सर्वाः) सब (प्रदिशः) दिशाएँ (अमृतस्य) अमर [परमात्मा] के (गर्भे) गर्भ में [वर्तमान] (गायत्र्याम् अन्तः) गाने योग्य वेदवाणी के भीतर [हैं]। (तस्य) उस (क्रुद्धस्य) क्रुद्ध (देवस्य) प्रकाशमान [ईश्वर] के लिये…. [मन्त्र १] ॥२०॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जिस सर्वव्यापक परमेश्वर के सामर्थ्य से सब लोक-लोकान्तर परस्पर आकर्षण में ठहरे हैं, हे मनुष्यो ! तुम उसकी उपासना से उन्नति करो ॥२०॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २०−(सम्यञ्चम्) संगतम् (तन्तुम्) विस्तारम् (प्रदिशः) प्रकृष्टा दिशाः (सर्वाः) (अन्तः) मध्ये (गायत्र्याम्) अमिनक्षियजि०। ३।१०५। गै गाने-अत्रन्, स च णित्। आतो युक् चिण्कृतोः। पा० ७।३।३३। इति युक्। गायत्री गायतेः स्तुतिकर्मणः-निरु० ७।१२। गानयोग्यायां स्तुत्यायां वेदवाचि (अमृतस्य) अविनाशिनः परमेश्वरस्य (गर्भे) अधिकरणे ॥
२१ निम्रुचस्तिस्रो व्युषो
विश्वास-प्रस्तुतिः ...{Loading}...
नि॒म्रुच॑स्ति॒स्रो व्युषो॑ ह ति॒स्रस्त्रीणि॒ रजां॑सि॒ दिवो॑ अ॒ङ्ग ति॒स्रः।
वि॒द्मा ते॑ अग्ने त्रे॒धा ज॒नित्रं॑ त्रे॒धा दे॒वानां॒ जनि॑मानि वि॒द्म।
तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑।
उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥
मूलम् ...{Loading}...
मूलम् (VS)
नि॒म्रुच॑स्ति॒स्रो व्युषो॑ ह ति॒स्रस्त्रीणि॒ रजां॑सि॒ दिवो॑ अ॒ङ्ग ति॒स्रः।
वि॒द्मा ते॑ अग्ने त्रे॒धा ज॒नित्रं॑ त्रे॒धा दे॒वानां॒ जनि॑मानि वि॒द्म।
तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑।
उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥
२१ निम्रुचस्तिस्रो व्युषो ...{Loading}...
Whitney
Translation
- Three settings, dawnings also three; three welkins, skies verily
three: we know, O Agni, the birth-place of thee threefold; threefold the
births of the gods we know.—Against that god etc. etc.
Notes
The verse is regular if tredhā́ in c (not in d) is made, as
often elsewhere, trisyllabic.
Griffith
There are the settings, three the upward risings, three are the- spaces, yea, and three the heavens. We know thy triple place of birth, O Agni, we know the deities’’ triple generations.
पदपाठः
निः॒ऽम्रुचः॑। ति॒स्रः। वि॒ऽउषः॑। ह॒। ति॒स्रः। त्रीणि॑। रजां॑सि। दिवः॑। अ॒ङ्ग। ति॒स्रः। वि॒द्म। ते॒। अ॒ग्ने॒। त्रे॒धा। ज॒नित्र॑म्। त्रे॒धा। दे॒वाना॑म्। जनि॑मानि। वि॒द्म॒। तस्य॑। दे॒वस्य॑। क्रु॒ध्दस्य॑। ए॒तत्। आगः॑। यः। ए॒वम्। वि॒द्वांस॑म्। ब्रा॒ह्म॒णम्। जि॒नाति॑। उत्। वे॒प॒य॒। रो॒हि॒त॒। प्र। क्षि॒णी॒हि॒। ब्र॒ह्म॒ऽज्यस्य॑। प्रति॑। मु॒ञ्च॒। पाशा॑न्। ३.२१।
अधिमन्त्रम् (VC)
- रोहितः, आदित्यः, अध्यात्मम्
- ब्रह्मा
- चतुरवसानाष्टपदाकृतिः
- अध्यात्म सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (निम्रुचः) नीच गतियाँ [मानसिक, वाचिक और कायिक भेद से] (तिस्रः) तीन और (व्युषः) उच्च गतियाँ (ह) भी [मानसिक, वाचिक और कायिक भेद से] (तिस्रः) तीन हैं, (रजांसि) लोक [भूत भविष्यत् और वर्तमान भेद से] (त्रीणि) तीन और (दिवः) व्यवहारक्रियाएँ (अङ्ग) भी [धर्म, अर्थ और काम-इन पुरुषार्थभेदों से] (तिस्रः) तीन हैं। (अग्ने) हे प्रकाशस्वरूप परमेश्वर ! [कर्म, उपासना और ज्ञान द्वारा] (त्रेधा) तीन प्रकार से (ते) तेरे (जनित्रम्) प्रत्यक्षपन को (विद्म) हम जानते हैं, [सत्त्व, रज और तमोगुण के भेद से] (त्रेधा) तीन प्रकार पर (देवानाम्) गतिवाले लोकों के (जनिमानि) प्रादुर्भावों को (विद्म) हम जानते हैं। (तस्य) (क्रुद्धस्य) क्रुद्ध (देवस्य) प्रकाशमान [ईश्वर] के लिये…. [मन्त्र १] ॥२१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्यों को योग्य है कि मानसिक, वाचिक और कायिक अवनति अर्थात् नीच गति को छोड़ कर मानसिक वाचिक और कायिक उन्नति करके भूत भविष्यत् और वर्तमान का विचार करें और पुरुषार्थपूर्वक परमात्मा के तत्त्वज्ञान से आनन्द पावें ॥२१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २१−(निम्रुचः) नि+म्रुचु गतौ-क्विप्। अवनतयः। अधोगतयः (तिस्रः) मानसिकवाचिककायिकभेदेन (व्युषः) उष दाहे वधे च-क्विप्। उन्नतयः (ह) एव (तिस्रः) मानसिकादिभेदेन (त्रीणि) भूतभविष्यद्वर्तमानभेदेन (रजांसि) लोकाः (दिवः) व्यवहारक्रियाः (अङ्ग) अङ्गेति क्षिप्रनाम-निरु० ५।१७। क्षिप्रम्। अवश्यम् (तिस्रः) धर्मार्थकामभेदेन (विद्म) सांहितिको दीर्घः। जानीमः (ते) तव (अग्ने) हे प्रकाशस्वरूप परमात्मन् (त्रेधा) त्रिप्रकारेण। कर्मोपासनाज्ञानद्वारा (जनित्रम्) प्रादुर्भावम् (त्रेधा) सत्त्वरजस्तमोगुणभेदेन (देवानाम्) गतिशीलानां लोकानाम् (जनिमानि) प्रादुर्भावान् (विद्म) जानीमः ॥
२२ वि य
विश्वास-प्रस्तुतिः ...{Loading}...
वि य और्णो॑त्पृथि॒वीं जाय॑मान॒ आ स॑मु॒द्रमद॑धाद॒न्तरि॑क्षे।
तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑।
उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥
मूलम् ...{Loading}...
मूलम् (VS)
वि य और्णो॑त्पृथि॒वीं जाय॑मान॒ आ स॑मु॒द्रमद॑धाद॒न्तरि॑क्षे।
तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑।
उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥
२२ वि य ...{Loading}...
Whitney
Translation
- He who in birth (jā́yamāna) opened out the earth, [who] set the
ocean in the atmosphere—against that god etc. etc.
Notes
The meter is the same as that of vs. 20.
Griffith
He who, as soon as born, laid broad earth open, and set the ocean in the air’s mid-region, This God, etc.
पदपाठः
वि। यः। और्णो॑त्। पृ॒थि॒वीम्। जाय॑मानः। आ। स॒मु॒द्रम्। अद॑धात्। अ॒न्तरि॑क्षे। तस्य॑। दे॒वस्य॑। क्रु॒ध्दस्य॑। ए॒तत्। आगः॑। यः। ए॒वम्। वि॒द्वांस॑म्। ब्रा॒ह्म॒णम्। जि॒नाति॑। उत्। वे॒प॒य॒। रो॒हि॒त॒। प्र। क्षि॒णी॒हि॒। ब्र॒ह्म॒ऽज्यस्य॑। प्रति॑। मु॒ञ्च॒। पाशा॑न्। ३.२२।
अधिमन्त्रम् (VC)
- रोहितः, आदित्यः, अध्यात्मम्
- ब्रह्मा
- चतुरवसानाष्टपदाकृतिः
- अध्यात्म सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यः) जिस (जायमानः) प्रत्यक्ष होते हुए [परमेश्वर] ने (पृथिवीम्) पृथिवी को (वि और्णोत्) फैलाया, और (समुद्रम्) समुद्र को (अन्तरिक्षे) अन्तरिक्ष में (आ) सब ओर से (अदधात्) ठहराया। (तस्य) उस (क्रुद्धस्य) क्रुद्ध (देवस्य) प्रकाशमान [ईश्वर] के लिये…. [मन्त्र १] ॥२२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - विद्वान् लोग परमात्मा को पृथिवी आदि लोकों का कर्ता साक्षात् करके धर्म में सदा उन्नति करें ॥२२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २२−(यः) परमेश्वरः (वि और्णौत्) विस्तारितवान् (पृथिवीम्) (जायमानः) प्रादुर्भवन् (आ) समन्तात् (समुद्रम्) जलौघम् (अदधात्) अस्थापयत् (अन्तरिक्षे) ॥
२३ त्वमग्ने क्रतुभिः
विश्वास-प्रस्तुतिः ...{Loading}...
त्वम॑ग्ने॒ क्रतु॑भिः के॒तुभि॑र्हि॒तो॒३॒॑र्कः समि॑द्ध॒ उद॑रोचथा दि॒वि।
किम॒भ्या᳡र्चन्म॒रुतः॒ पृश्नि॑मातरो॒ यद्रोहि॑त॒मज॑नयन्त दे॒वाः।
तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑।
उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥
मूलम् ...{Loading}...
मूलम् (VS)
त्वम॑ग्ने॒ क्रतु॑भिः के॒तुभि॑र्हि॒तो॒३॒॑र्कः समि॑द्ध॒ उद॑रोचथा दि॒वि।
किम॒भ्या᳡र्चन्म॒रुतः॒ पृश्नि॑मातरो॒ यद्रोहि॑त॒मज॑नयन्त दे॒वाः।
तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑।
उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥
२३ त्वमग्ने क्रतुभिः ...{Loading}...
Whitney
Translation
- Thou, O Agni, impelled by powers (krátu), by lights (ketú),
didst shine up, a kindled song (? arká) in the sky; unto what did the
Maruts, having the spotted one for mother, sing, when the gods generated
the ruddy one?—Against that god etc. etc.
Notes
Pischel (Ved. Stud. i. 26) takes arká as ‘sun’; the connection with
abhy ārcan in c is strongly opposed to this. The last pāda is the
same with 12 c above. The verse (12 + 12: 12 + 11: 44) counts
properly 91 syllables, one short of a full vikṛti.
Griffith
Thou, Agni, kind with lights and mental powers, hast up in heaven shone as the Sun, enkindled. The Maruts, sons of Prisni, sang his praises what time the Gods gave Rohita his being. This God, etc.
पदपाठः
त्वम्। अ॒ग्ने॒। ऋतु॑ऽभिः। के॒तुऽभिः॑। हि॒तः। अ॒र्कः। सम्ऽइ॑ध्दः। उत्। अ॒रो॒च॒थाः॒। दि॒वि। किम्। अ॒भि। आ॒र्च॒न्। म॒रुतः॑। पृश्नि॑ऽमातरः। यत्। रोहि॑तम्। अज॑नयन्त। दे॒वाः। तस्य॑। दे॒वस्य॑। क्रु॒ध्दस्य॑। ए॒तत्। आगः॑। यः। ए॒वम्। वि॒द्वांस॑म्। ब्रा॒ह्म॒णम्। जि॒नाति॑। उत्। वे॒प॒य॒। रो॒हि॒त॒। प्र। क्षि॒णी॒हि॒। ब्र॒ह्म॒ऽज्यस्य॑। प्रति॑। मु॒ञ्च॒। पाशा॑न्। ३.२३।
अधिमन्त्रम् (VC)
- रोहितः, आदित्यः, अध्यात्मम्
- ब्रह्मा
- चतुरवसानाष्टपदा विकृतिः
- अध्यात्म सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अग्ने) हे प्रकाशस्वरूप परमेश्वर ! (त्वम्) तू (क्रतुभिः) अपने कर्मों से और (केतुभिः) बुद्धियों से (हितः) हितकारी होकर (समिद्धः) प्रकाशित (अर्कः) सूर्य के समान (दिवि) प्रत्येक व्यवहार में (उत्) ऊपर (अरोचथाः) चमका है। (प्रश्निमातरः) पूँछने योग्य वेदवाणी को माता समान मान करनेवाले (मरुतः) शूर पुरुषों ने (किम्) किसको [अर्थात् ब्रह्म को ही] (अभि) सब ओर से (आर्चन्) पूजा है, (यत्) जब (रोहितम्) सबके उत्पन्न करनेवाले [परमेश्वर] को (देवाः) [उसके] उत्तम गुणों ने (अजनयन्त) प्रकट किया है। (तस्य) उस (क्रुद्धस्य) क्रुद्ध (देवस्य) प्रकाशमान [ईश्वर] के लिये…. [मन्त्र १] ॥२३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - वेदवेत्ता पराक्रमी लोग सर्वहितकारी परमेश्वर को उसके गुण कर्म स्वभाव से जानकर सदा आनन्द पाते हैं ॥२३॥इस मन्त्र का चौथा पाद ऊपर मन्त्र १२ में आ चुका है। इस मन्त्र का मिलान करो-अ० १३।१।३ ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २३−(त्वम्) (अग्ने) प्रकाशस्वरूप परमेश्वर (क्रतुभिः) कर्मभिः-निघ० २।१। (केतुभिः) प्रज्ञाभिः-निघ० ३।९। (हितः) उपकारी (अर्कः) सूर्यः (समिद्धः) प्रदीप्तः (उत्) उत्तमतया (अरोचथाः) दीप्तवानसि (दिवि) व्यवहारे (किम्) प्रश्ने। ब्रह्मैवेत्यर्थः (आर्चन्) पूजितवन्तः (मरुतः) अ० १।२०।१। शूरपुरुषाः (पृश्निमातरः) अ० १।१३।१३। प्रच्छ ज्ञीप्सायाम्-नि। प्रष्टव्या वेदवाणी मातृवत् सत्करणीया येषां ते। अन्यत् पूर्ववत्-म० १२ ॥
२४ य आत्मदा
विश्वास-प्रस्तुतिः ...{Loading}...
य आ॑त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिषं॒ यस्य॑ दे॒वाः।
यो॒३॒॑स्येशे॑ द्वि॒पदो॒ यश्चतु॑ष्पदः।
तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑।
उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥
मूलम् ...{Loading}...
मूलम् (VS)
य आ॑त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिषं॒ यस्य॑ दे॒वाः।
यो॒३॒॑स्येशे॑ द्वि॒पदो॒ यश्चतु॑ष्पदः।
तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑।
उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥
२४ य आत्मदा ...{Loading}...
Whitney
Translation
- He who is self-giving, strength-giving, of whom all, of whom
[even] the gods wait upon the direction, who is master of these
bipeds, who of quadrupeds—against that god etc. etc.
Notes
The verse proper is identical with the first three pādas of iv. 2. 1
(found also in other texts: see the notes to that hymn). Bp. here reads
(doubtless by accident) asya in c. Two more syllables are needed
to make a full kṛti (80 syll.).
Griffith
Giver of breath, giver of strength and vigour, he whose com- mandment all the Gods acknowledge, He who is Lord of this, of man and cattle, This God, etc.
पदपाठः
यः। आ॒त्म॒ऽदाः। ब॒ल॒ऽदाः। यस्य॑। विश्वे॑। उ॒प॒ऽआस॑ते। प्र॒ऽशिष॑म्। यस्य॑। दे॒वाः। यः। अ॒स्य। ईशे॑। द्वि॒ऽपदः॑। यः। चतुः॑ऽपदः। दे॒वस्य॑। क्रु॒ध्दस्य॑। ए॒तत्। आगः॑। यः। ए॒वम्। वि॒द्वांस॑म्। ब्रा॒ह्म॒णम्। जि॒नाति॑। उत्। वे॒प॒य॒। रो॒हि॒त॒। प्र। क्षि॒णी॒हि॒। ब्र॒ह्म॒ऽज्यस्य॑। प्रति॑। मु॒ञ्च॒। पाशा॑न्। ३.२४।
अधिमन्त्रम् (VC)
- रोहितः, आदित्यः, अध्यात्मम्
- ब्रह्मा
- चतुरवसाना सप्तपदा कृतिः
- अध्यात्म सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यः) जो [परमेश्वर] (आत्मदाः) प्राणदाता और (बलदाः) बलदाता है, (यस्य यस्य) जिसके ही (प्रशिषम्) उत्तम शासन को (विश्वे) सब (देवाः) गतिमान् सूर्य चन्द्र आदि लोक (उपासते) मानते हैं। (यः) जो (अस्य) इस (द्विपदः) दो पाये [समूह] का और (यः) जो (चतुष्पदः) चौपाये [समूह] का (ईशे=ईष्टे) ईश्वर है। (तस्य) उस (क्रुद्धस्य) क्रुद्ध (देवस्य) प्रकाशमान [ईश्वर] के लिये…. [मन्त्र १] ॥२४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जिस जगदीश्वर के शासन से सब सूर्य, चन्द्र, पृथिवी आदि लोक परस्पर धारण आकर्षण द्वारा अपने अपने मार्ग पर चलते हैं, और मनुष्य गौ आदि सब प्राणी मर्यादा में रहते हैं, उस परमात्मा की भक्ति से मनुष्य आत्मबल बढ़ावें ॥२४॥आवृत्ति छोड़ कर यह मन्त्र आ चुका है। अ० ४।२।१। और कुछ भेद से ऋग्वेद में है−१०।१२१।२, ३। और यजु० २५।१३, ११ ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २४-अयं मन्त्रो व्याख्यातः-अ० ४।२।१। (यः) परमेश्वरः (आत्मदाः) प्राणदाता (बलदाः) बलदाता (यस्य) (विश्वे) सर्वे (उपासते) सेवन्ते (प्रशिषम्) अनुशासनम् (यस्य) (देवाः) गतिमन्तः सूर्यादिलोकाः (यः) (अस्य) (ईशे) तलोपः। ईष्टे। ईश्वरो भवति (द्विपदः) पादद्वयोपेतस्य (यः) (चतुष्पदः) पादचतुष्टययुक्तस्य ॥
२५ एकपाद्द्विपदो भूयो
विश्वास-प्रस्तुतिः ...{Loading}...
एक॑पा॒द्द्विप॑दो॒ भूयो॒ वि च॑क्रमे॒ द्विपा॒त्त्रिपा॑दम॒भ्ये᳡ति प॒श्चात्।
चतु॑ष्पाच्चक्रे॒ द्विप॑दामभिस्व॒रे सं॒पश्य॑न्प॒ङ्क्तिमु॑प॒तिष्ठ॑मानः।
तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑।
उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥
मूलम् ...{Loading}...
मूलम् (VS)
एक॑पा॒द्द्विप॑दो॒ भूयो॒ वि च॑क्रमे॒ द्विपा॒त्त्रिपा॑दम॒भ्ये᳡ति प॒श्चात्।
चतु॑ष्पाच्चक्रे॒ द्विप॑दामभिस्व॒रे सं॒पश्य॑न्प॒ङ्क्तिमु॑प॒तिष्ठ॑मानः।
तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑।
उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥
२५ एकपाद्द्विपदो भूयो ...{Loading}...
Whitney
Translation
- The one-footed strode out more than the two-footed; the two-footed
falls upon the three-footed from behind; the four-footed acted within
the call of the two-footed ones, beholding the series (pan̄tí), drawing
near (upa-sthā).—Against that god etc. etc.
Notes
The first two pādas are identical with 2. 27 a, b, and the whole
verse corresponds to RV. X. 117. 8. RV. reads in a bhū́yo dvipádo,
in b dvipā́t tripā́dam, in c eti (for cakre) dvipádām, in
d pan̄ktī́r up-. The accentuation dvípāt and trípāt (only in
these verses) was noticed under 2. 27. Here we lack two syllables of a
full vikṛti.
Griffith
The single-footed hath outstepped the biped, the biped overtakes the triple-footed. The quadruped hath wrought when bipeds called him, standing and looking on the five collected. This God is wroth offended by the sinner that wrongs the Brahman who hath gained this knowledge. Agitate him, O Rohita; destroy him: entangle in thy snares the Brahman’s tyrant.
पदपाठः
एक॑ऽपात्। द्विऽप॑दः। भूयः॑। वि। च॒क्र॒मे॒। द्विऽपा॑त्। त्रिऽपा॑दम्। अ॒भि। ए॒ति॒। प॒श्चात्। चतुः॑ऽपात्। च॒क्रे॒। द्विऽप॑दाम्। अ॒भि॒ऽस्व॒रे। स॒म्ऽपश्य॑न्। प॒ङ्क्तिम्। उ॒प॒ऽतिष्ठ॑मानः। तस्य॑। दे॒वस्य॑। क्रु॒ध्दस्य॑। ए॒तत्। आगः॑। यः। ए॒वम्। वि॒द्वांस॑म्। ब्रा॒ह्म॒णम्। जि॒नाति॑। उत्। वे॒प॒य॒। रो॒हि॒त॒। प्र। क्षि॒णी॒हि॒। ब्र॒ह्म॒ऽज्यस्य॑। प्रति॑। मु॒ञ्च॒। पाशा॑न्। ३.२५।
अधिमन्त्रम् (VC)
- रोहितः, आदित्यः, अध्यात्मम्
- ब्रह्मा
- चतुरवसानाष्टपदा विकृतिः
- अध्यात्म सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (एकपात्) एकरस व्यापक परमेश्वर (द्विपदः) दो प्रकार की स्थितिवाले [जङ्गम स्थावर जगत्] से (भूयः) अधिक आगे (वि) फैल कर (चक्रमे) चला गया, (द्विपात्) दो [भूत भविष्यत्] में गतिवाला परमात्मा (पश्चात्) फिर (त्रिपादम्) तीन लोक में [सूर्य, भूमि अर्थात् प्रकाशमान और अप्रकाशमान और मध्य लोक में] (अभि) सब ओर से (एति) प्राप्त होता है। (चतुष्याद्) चारों [पूर्व आदि चारों दिशाओं] में व्यापक परमेश्वर ने (द्विपदाम्) दो प्रकार की स्थितिवाले [जङ्गम और स्थावरों] के (अभिस्वरे) सब ओर से पुकारने पर (उपतिष्ठमानः) समीप ठहरते हुए और (पङ्क्तिम्) पाँति [सृष्टि की श्रेणी] को (संपश्यन्) निहारते हुए (चक्रे) [कर्तव्य को] किया है। (तस्य) उस (क्रुद्धस्य) क्रुद्ध (देवस्य) प्रकाशमान [ईश्वर] के लिये (एतत्) यह (आगः) अपराध है, [कि] (यः) जो मनुष्य (एवम्) ऐसे (विद्वांसम्) विद्वान् (ब्राह्मणम्) ब्राह्मण [वेदज्ञाता] को (जिनाति) सताता है। (रोहित) हे सर्वोत्पादक परमेश्वर [उस शत्रु को] (उद् वेपय) कंपा दे, (प्र क्षिणीहि) नाश कर दे, (ब्रह्मज्यस्य) ब्रह्मचारी के सतानेवाले के (पाशान्) फन्दों को (प्रति मुञ्च) बाँध दे ॥२५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो सर्वव्यापक परमात्मा सदा वर्तमान रहकर सब संसार का पालन करता है, सब मनुष्य उसकी उपासनापूर्वक विघ्नों से बचकर आनन्द पावें ॥२५॥इस मन्त्र के प्रथम दो पाद आचुके हैं-अ० १३।२।२७ और आवृत्ति छोड़ कर शेष मन्त्र कुछ भेद से ऋग्वेद में है−१०।११७।८ ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २५−(एकपात्)… (पश्चात्) इति व्याख्यातः-अ० १३।२।२७। (चतुष्पात्) चतसृषु दिक्षु व्यापकः परमेश्वरः (चक्रे) कर्तव्यं कृतवान् (द्विपदाम्) जङ्गमस्थावररूपेण स्थितिवताम् (अभिस्वरे) सर्वतः शब्दकरणे (सम्पश्यन्) अवलोकयन् (पङ्क्तिम्) विस्तारम् (उपतिष्ठमानः) समीपे वर्तमानः। अन्यत् पूर्ववत्-म० १ ॥
२६ कृष्णायाः पुत्रो
विश्वास-प्रस्तुतिः ...{Loading}...
कृ॒ष्णायाः॑ पु॒त्रो अर्जु॑नो॒ रात्र्या॑ व॒त्सो᳡जा॑यत।
स ह॒ द्यामधि॑ रोहति॒ रुहो॑ रुरोह॒ रोहि॑तः ॥
मूलम् ...{Loading}...
मूलम् (VS)
कृ॒ष्णायाः॑ पु॒त्रो अर्जु॑नो॒ रात्र्या॑ व॒त्सो᳡जा॑यत।
स ह॒ द्यामधि॑ रोहति॒ रुहो॑ रुरोह॒ रोहि॑तः ॥
२६ कृष्णायाः पुत्रो ...{Loading}...
Whitney
Translation
- The white son of the black [mother], the young of night, was born;
he ascends upon the sky; the ruddy one ascended the ascents.
Notes
⌊Here ends the third anuvāka, with 1 hymn and 26 verses. The quoted
Anukr. says ṣaḍviṅśat (ṣaḍviṅśa?).⌋
Griffith
Born is the darksome Mother’s Son, the whitely shining Calf of Night. He, Rohita, ascendeth up to heaven, hath mounted to the heights.
पदपाठः
कृ॒ष्णायाः॑। पु॒त्रः। अर्जु॑नः। रात्र्याः॑। व॒त्सः। अ॒जा॒य॒त॒। सः। ह॒। द्याम्। अधि॑। रो॒ह॒ति॒। रुहः॑। रु॒रो॒ह॒। रोहि॑तः। ३.२६।
अधिमन्त्रम् (VC)
- रोहितः, आदित्यः, अध्यात्मम्
- ब्रह्मा
- अनुष्टुप्
- अध्यात्म सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (कृष्णायाः) कृष्ण वर्णवाली (रात्र्याः) रात्रि से [प्रलय की रात्रि के पीछे] (पुत्रः) शुद्ध करनेवाला, (अर्जुनः) रस प्राप्त करनेवाला (वत्सः) निवास देनेवाला सूर्य [जिस परमेश्वर के नियम से] (अजायत) प्रकट हुआ है। (सः ह) वही (रोहितः) सबका उत्पन्न करनेवाला [परमेश्वर] (द्याम् अधि) उस सूर्य में (रोहति) प्रकट होता है, उस ने (रुहः) सृष्टि की सामग्रियों को (रुरोह) उत्पन्न किया है ॥२६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जिस सर्वव्यापक परमेश्वर के नियम से प्रलय के पीछे सूर्य आदि लोक उत्पन्न होते हैं, मनुष्य उसकी आराधना कर के सदा सुखी रहें ॥२६॥इस मन्त्र का चौथा पाद आ चुका है-अ० १३।१।४ ॥ इति तृतीयोऽनुवाकः ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २६−(कृष्णायाः) कृष्णवर्णायाः (पुत्रः) पुवो ह्रस्वश्च। उ० ४।१६५। पूञ् शोधने−क्त्र। शोधकः (अर्जुनः) रसानां संग्रहीता (रात्र्याः) प्रलय-रात्रिपश्चादित्यर्थः (वत्सः) वस निवासे-स प्रत्ययः। निवासहेतुः सूर्यलोकः (अजायत) प्रकटोऽभवत् (सः) (ह) एव (द्याम् अधि) सूर्यं प्रति (रोहति) प्रादुर्भवति (रुहः) अ० १३।१।४। सृष्टिसामग्रीः (रुरोह) जनयामास (रोहितः) सर्वोत्पादकः परमेश्वरः ॥