००१ अध्यात्म-प्रकरणम् ...{Loading}...
Whitney subject
- To Rohita (the sun, as ruddy one).
VH anukramaṇī
अध्यात्म-प्रकरणम्।
१-६० ब्रह्मा। अध्यात्मं, रोहितादित्यदैवत्यम्, (३ मरुतः, २८-३१ अग्नीः, ३१ बहुदेवताः)। त्रिष्टुप्;
३-५, ९, १२, १५ जगती (१५ अतिजागतगर्भा परा); ८ भुरिक्, १७ पञ्चपदा ककुम्मती जगती;
१३ अतिशाक्वरगर्भाऽतिजगती; १४ त्रिपदा पुरः परशाक्वरा विपरीतपादलक्ष्मा पङ्क्तिः;
१८-१९ पञ्चपदा ककुम्मत्यतिजगती (१८ परशाक्वरा भुरिक्, १९ परातिजागता) ; २१ आर्षी निचृद्गायत्री;
२२-२३, २७ प्रकृता; २६ विराट् परोष्णिक्; २८-३० (२८ भुरिक्), ३२, ३९-४०, ४५-५६, ५८ अनुष्टुप्;
(५२, ५५ पथ्यापङ्क्तिः, ५५ ककुम्मती बृहतीगर्भा,) ; ३१ पञ्चपदा ककुम्मती शाक्वरगर्भा जगती;
३५ उपरिष्टाद्बृहती; ३६ निचृन्महाबृहती; ३७ परशाक्वरा विराडतिजगती; ४२ विराड् जगती;
४३ विराण्महाबृहती, ४४ परोष्णिक्, ५७ ककुम्मती; ५९-६० गायत्री।
Whitney anukramaṇī
[Brahman.—ādhyātmam; rohitādityadevatyam (3. mārutī; 28-31. āgneyyaḥ; 31. bahudevatyā). trāiṣṭubham: 3-5, 9, 12, 15. jagatī (15. atijāgatagarbhā); 8. bhurij; [16.?;] 17. 5-p. kakummatī jagatī; 13. atiśākvaragarbhā ’tijagatī*; 14. 3-p. puraḥparaśākvarā viparītapādalahṣmyā pan̄kti; 18, 19. 5-p. kakummaty atijagatī (18. paraśākvarā bhurij; 19. parātijāgatā); 21. ārṣī nicṛd gāyatrī; 22, 23, 27. prākṛtā; 26. virāṭ paroṣṇih; 28-30 (28. bhurij), 32, 39, 40, 45-30 and 51-51 [and 57-58]. anuṣṭubh (52, 55. pathyāpan̄kti; 55. kakummatī bṛhatīgarbhā; 57. katummatī)†; 31. 5-p. kakummatī śākvaragarbhā jagatī; 35. upariṣṭādbṛhatī; 36. nicṛn mahābṛhatī; 37. paraśākvarā virāḍ atijagatī; 42. virāḍ jagatī; 43. virāṇ mahābṛhatī; 44. paroṣṇih; 59, 60. gāyatrī.]
Whitney
Comment
Found also in Pāipp. xviii. ⌊with vs. 30 after 31; vss. 56-57, 59-60 are lacking; vs. 58 is lacking in Pāipp. xviii., but is found in Pāipp. xx.⌋. A number of the verses are used in various parts of Kāuś., and several (four) in Vāit. *⌊So the Berlin ms. (against jagatī of the London ms.): and atijagatī more nearly fits the vs.⌋ †⌊Here the Anukr. text looks as if in disorder: it seems as if yaṁ vāta (vs. 51) iti ṣaḍ anuṣṭubhaḥ ought to refer to the 6 vss. 51, 53-54, 56-58.⌋
Translations
Translated: Muir, v. 395 (parts); Ludwig, p. 536; Scherman, p. 73 (parts); Henry, 1, 21; Deussen, Geschichte, i. 1. 218 (cf. his introduction, p. 212 ff.); Griffith, ii. 133; Bloomfield, 207, 661.—Furthermore, Bloomfield, in his review (AJP. xii. 429-443) of Henry, discusses a considerable number of passages from this hymn. These discussions will be briefly cited by reference to “AJP. xii.” He considers that the hymn is secondarily “an allegorical exaltation of a king and his queen.”
Griffith
The glorification of Rohita, a form of Fire and of the Sun
०१ उदेहि वाजिन्यो
विश्वास-प्रस्तुतिः ...{Loading}...
उ॒देहि॑ वाजि॒न्यो अ॒प्स्व१॒॑न्तरि॒दं रा॒ष्ट्रं प्र वि॑श सू॒नृता॑वत्।
यो रोहि॑तो॒ विश्व॑मि॒दं ज॒जान॒ स त्वा॑ रा॒ष्ट्राय॒ सुभृ॑तं बिभर्तु ॥
मूलम् ...{Loading}...
मूलम् (VS)
उ॒देहि॑ वाजि॒न्यो अ॒प्स्व१॒॑न्तरि॒दं रा॒ष्ट्रं प्र वि॑श सू॒नृता॑वत्।
यो रोहि॑तो॒ विश्व॑मि॒दं ज॒जान॒ स त्वा॑ रा॒ष्ट्राय॒ सुभृ॑तं बिभर्तु ॥
०१ उदेहि वाजिन्यो ...{Loading}...
Whitney
Translation
- Rise up, O powerful one (? vājín) that [art] within the waters,
enter into this kingdom [that is] full of pleasantness; the ruddy one
(róhita) that generated this all—let him bear thee, well-borne, unto
kingdom.
Notes
Róhita is evidently a name or form of the sun; and the vājin (Henry,
‘conqueror of booty’) addressed is also the sun. The verse ⌊with faulty
accents⌋ is found also in TB. (ii. 5. 2¹), which reads ⌊asi after yó
in a⌋, ā́ viśa in b, and, for d, sá no rāṣṭréṣu súdhitāṁ
dadhātu, which seems better, as removing the difficulty of the sun
establishing the sun. Ppp. reads viśvabhṛtaṁ for viśvam idam in
c; and it has pipartu for bibhartu at the end; ⌊we had the
converse at xi. 5. 4⌋. The resolution ud-ā́-ihi is required to fill out
the meter of a. All the four hymns of the book (under the name
rohitās) are prescribed in Kāuś. 99. 4 to be used in case of a
darkening (eclipse) of the sun. The first half-verse is, according to
Kāuś. 49. 18, to be used in the witchcraft ceremony of the
‘water-thunderbolts’ (see x. 5) ‘when the boat sinks.’ ⌊Cf. AJP. xii.
431.⌋
Griffith
Rise, Mighty One, who liest in the waters, and enter this thy fair and glorious kingdom. Let Rohita who made this All uphold thee carefully nurtured for supreme dominion.
पदपाठः
उ॒त्ऽएहि॑। वा॒जि॒न्। यः। अ॒प्ऽसु। अ॒न्तः। इ॒दम्। रा॒ष्ट्रम्। प्र। वि॒श॒। सू॒नृता॑ऽवत्। यः। रोहि॑तः। विश्व॑म्। इ॒दम्। ज॒जान॑। सः। त्वा॒। रा॒ष्ट्राय॑। सुऽभृ॑तम्। बि॒भ॒र्तु॒। १.१।
अधिमन्त्रम् (VC)
- अध्यात्मम्, रोहितः, आदित्यः
- ब्रह्मा
- त्रिष्टुप्
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
जीवात्मा और परमात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (वाजिन्) हे बलवान् ! [सेनापति] (उदेहि) ऊँचा हो, (सूनृतावत्) सुनीत से युक्त (इदम्) इस (राष्ट्रम्) राज्य में (प्रविश) प्रवेश कर। (यः) जो (रोहितः) सबका उत्पन्न करनेवाला [परमेश्वर] (अप्सु अन्तः) प्रजाओं के भीतर है, और (यः) जिस [परमेश्वर] ने (इदम्) यह (विश्वम्) विश्व [जगत्] (जजान) उत्पन्न किया है, (सः) वह [परमेश्वर] (सुभृतम्) बड़े पोषण करनेवाले (त्वा) तुझको (राष्ट्राय) राज्य करने के लिये (बिभर्त्तु) धारण करे ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जिस पराक्रमी धर्मात्मा राजा को प्रजागण स्वीकार करें, वह राज्यकार्य्य ग्रहण करके सर्वव्यापक, सर्वजनक, सर्वपोषक परमात्मा के आश्रय से अपना बल बढ़ावे और प्रजा का पालन करे ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(उदेहि) उद्गच्छ (वाजिन्) अ० ४।४।२। हे बलवन् सेनापते (यः) परमेश्वरः (अप्सु) प्रजासु। आपः= आप्ताः प्रजाः-दयानन्दभाष्ये यजु० ६।२७। (अन्तः) मध्ये (इदम्) दृश्यमानम् (राष्ट्रम्) राज्यम् (सूनृतावत्) अ० ७।६०।६। सुनीतियुक्तम् (यः) (रोहितः) रुहे रश्च लो वा। उ० ३।९४। रुह बीजजन्मनि प्रादुर्भावे च-इतन्। उद्भावकः। सर्वोत्पादकः परमेश्वरः (विश्वम्) जगत् (इदम्) दृश्यमानम् (जजान) उत्पादयामास (सः) परमेश्वरः (त्वा) राजानम् (राष्ट्राय) राज्यकरणाय (सुभृतम्) बिभर्तेः क्विप्। यथारीति भर्त्तारं पोषकं (बिभर्तु) धारयतु ॥
०२ उद्वाज आ
विश्वास-प्रस्तुतिः ...{Loading}...
उद्वाज॒ आ ग॒न्यो अ॒प्स्व१॒॑न्तर्विश॒ आ रो॑ह॒ त्वद्यो॑नयो॒ याः।
सोमं॒ दधा॑नो॒ऽप ओष॑धी॒र्गाश्चतु॑ष्पदो द्वि॒पद॒ आ वे॑शये॒ह ॥
मूलम् ...{Loading}...
मूलम् (VS)
उद्वाज॒ आ ग॒न्यो अ॒प्स्व१॒॑न्तर्विश॒ आ रो॑ह॒ त्वद्यो॑नयो॒ याः।
सोमं॒ दधा॑नो॒ऽप ओष॑धी॒र्गाश्चतु॑ष्पदो द्वि॒पद॒ आ वे॑शये॒ह ॥
०२ उद्वाज आ ...{Loading}...
Whitney
Translation
- Up hath arisen the power (? vā́ja) that is within the waters; mount
(ā-ruh) thou the clans (víś) that are sprung from thee (tvádyoni);
assuming (dhā) the soma, the waters, the herbs, the kine, make thou
the four-footed, the two-footed ones to enter here.
Notes
In b begins the play of words upon the root ruh ‘ascend, mount,
grow,’ and its compounds and derivatives; this play is suggested by the
at least apparent relationship between ruh and rohita, ⌊and is found
with considerable elaboration throughout⌋ these hymns. Here it doubtless
signifies ‘have supremacy over.’ Ppp. combines in b viśā ”roha, in
c dadhāna ’po ’ṣadh-, and in d dvipadā ’veś-; and this last
we have to accept in order to make a triṣṭubh pāda. In a the
resolution of ā́ agan, and in b that of tuád-, make the meter
right. The Anukr. takes no notice of any irregularity in the verse.
Griffith
The strength that was in waters hath ascended. Mount o’er the tribes which thou hast generated. Creating Soma, waters, plants and cattle, bring hitherward both quadrupeds and bipeds.
पदपाठः
उत्। वाजः॑। आ। ग॒न्। यः। अ॒प्ऽसु। अ॒न्तः। विशः॑। आ। रो॒ह॒। त्वत्ऽयो॑नयः। याः। सोम॑म्। दधा॑नः। अ॒पः। ओष॑धीः। गाः। चतुः॑ऽपदः। द्वि॒ऽपदः॑। आ। वे॒श॒य॒। इह। १.२।
अधिमन्त्रम् (VC)
- अध्यात्मम्, रोहितः, आदित्यः
- ब्रह्मा
- त्रिष्टुप्
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
जीवात्मा और परमात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (वाजः) वह बलवान् [परमेश्वर] (उत्) उत्तमता से (आ गन्) प्राप्त हुआ है, (यः) जो (अप्सु अन्तः) प्रजाओं के भीतर है, [हे राजन् !] (विशः) उन प्रजाओं पर (आ रोह) ऊँचा हो, (याः) जो [प्रजाएँ] (त्वद्योनयः) तुझ से मेल रखनेवाली हैं। (सोमम्) ऐश्वर्य, (अपः) कर्म्म, (ओषधीः) ओषधियों [अन्न, सोमलता आदि] और (गाः) गौ आदि को (दधानः) धारण करता हुआ तू (चतुष्पदः) चौपायों और (द्विपदः) दोपायों को (इह) यहाँ [प्रजाओं में] (आ वेशय) प्रवेश करा ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - राजा को योग्य है कि सर्वनियामक परमेश्वर का ध्यान में रख कर अपनी प्रजा का पालन करे और योग्यता और कार्य्यदक्षता से अपनी और प्रजा की आवश्यक सम्पत्ति, जैसे अन्न, गौ, घोड़ा, हाथी, मनुष्य आदि को बढ़ावे ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(उत्) उत्तमतया (वाजः) वाज-अर्शआद्यच्। बलवान् परमेश्वरः (आगन्) अ० ३।४।१। आगमत् (यः) (अप्सु) म० १। प्रजासु (अन्तः) मध्ये (विशः) प्रजाः (आरोह) अधितिष्ठ (त्वद्योनयः) वहिश्रिश्रुयु०। उ० ४।५१। यु मिश्रणामिश्रणयोः-नि। योनिर्गृहनाम-निघ० ३।४। त्वया सह मिश्रिताः (याः) प्रजाः (सोमम्) ऐश्वर्यम् (दधानः) धारयन् (अपः) आपः कर्माख्यायां ह्रस्वो नुट् च वा। उ० ४।२०८। आप्लृ व्याप्तौ-असुन् ह्रस्वश्च। कर्म-निघ० २।१। (ओषधीः) अन्नसोमलतादिपदार्थान् (गाः) गवादिपशून् (चतुष्पदः) पादचतुष्टयोपेतान् (द्विपदः) पादद्वयोपेतान् (आवेशय) आनीय प्रवेशय (इह) अत्र। प्रजासु ॥
०३ यूयमुग्रा मरुतः
विश्वास-प्रस्तुतिः ...{Loading}...
यू॒यमु॒ग्रा म॑रुतः पृश्निमातर॒ इन्द्रे॑ण यु॒जा प्र मृ॑णीत॒ शत्रू॑न्।
आ वो॒ रोहि॑तः शृणवत्सुदानवस्त्रिष॒प्तासो॑ मरुतः स्वादुसंमुदः ॥
मूलम् ...{Loading}...
मूलम् (VS)
यू॒यमु॒ग्रा म॑रुतः पृश्निमातर॒ इन्द्रे॑ण यु॒जा प्र मृ॑णीत॒ शत्रू॑न्।
आ वो॒ रोहि॑तः शृणवत्सुदानवस्त्रिष॒प्तासो॑ मरुतः स्वादुसंमुदः ॥
०३ यूयमुग्रा मरुतः ...{Loading}...
Whitney
Translation
- Do ye [who are] formidable, O Maruts, sons of the spotted mother,
with Indra as ally, slaughter our foes; the ruddy one shall listen to
you, ye liberal ones (sudā́nu), ye thrice seven Maruts that enjoy
sweets together.
Notes
The first half-verse occurred above as v. 21. 11 a, b. We can hardly
help emending triṣaptā́so to tríṣaptāso. Ppp. reads instead
triṣaptā. The verse is found also in TB. (ii. 5. 2³), which reads in
a ugrā (which is better), in b sayújā prá ṇī́tha (corrupt),
in c aśṛṇod abhidyavaḥ, and in d (with the desired accent)
trísaptāso. The verse lacks a syllable (in b) of being a proper
jagatī.
Griffith
Ye Maruts, strong and mighty, sons of Prisni, with Indra for ally crush down our foemen. Let Rohita, ye bounteous givers, hear you, thrice-seven Maruts who delight in sweetness!
पदपाठः
यू॒यम्। उ॒ग्राः। म॒रु॒तः॒। पृ॒श्नि॒मा॒त॒रः॒। इन्द्रे॑ण। यु॒जा। प्र। मृ॒णी॒त॒। शत्रू॑न्। आ। वः॒। रोहि॑तः। शृ॒ण॒व॒त्। सु॒ऽदा॒न॒वः॒। त्रि॒ऽस॒प्तासः॑। म॒रु॒तः॒। स्वा॒दु॒ऽसं॒मु॒दः॒। १.३।
अधिमन्त्रम् (VC)
- मरुद्गणः
- ब्रह्मा
- जगती
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
जीवात्मा और परमात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (पृश्निमातरः) हे पूँछने योग्य वेदवाणी को माता समान मान करनेवाले, (उग्राः) प्रचण्ड (मरुतः) शूर लोगो ! (यूयम्) तुम (इन्द्रेण) बड़े ऐश्वर्यवाले सेनापति (युजा) मित्र के साथ (शत्रून्) शत्रुओं को (प्र मृणीत) मार डालो। (सुदानवः) हे बड़े दानियो ! (त्रिषप्तासः) हे तीन [कर्म, उपासना और ज्ञान] के साथ सात [त्वचा, नेत्र, कान, जिह्वा, नासिका, मन और बुद्धि] को रखनेवाले (स्वादुसंमुदः) हे भोजन योग्य अन्न में मिलकर आनन्द पानेवाले ! (मरुतः) हे शूर पुरुषो ! (रोहितः) सबका उत्पन्न करनेवाला [परमेश्वर] (वः) तुम्हारी [प्रार्थना] (आ) सब प्रकार (शृणवत्) सुने ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो सेना गण शिल्प विद्या द्वारा आकाश आदि में जाते हैं, और जितेन्द्रिय होकर प्रीति के साथ मिल कर, रहते हैं, वे परमेश्वर से बल पाकर शूर सेनापति की सहायता से शत्रुओं को मारते हैं ॥३॥इस मन्त्र का पहिला भाग आ चुका है-अ० ५।२१।११ ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(यूयम्) (उग्राः) प्रचण्डाः (मरुतः) अ० १।२०।१। हे शूरवीराः (पृश्निमातरः) अ० ५।२१।११। प्रच्छ ज्ञीप्सायाम्-नि। प्रष्टव्या वेदवाणी मातृवत् सत्करणीया येषां ते (इन्द्रेण) परमैश्वर्यवता सेनापतिना (युजा) मित्रेण (प्र) प्रकर्षेण (मृणीत) मॄ हिंसायाम्। मारयत (शत्रून्) अरीन् (आ) समन्तात् (वः) युष्मान् (रोहितः) म० १। सर्वोत्पादकः परमेश्वरः (शृणवत्) शृणुयात् (सुदानवः) हे महादातारः (त्रिषप्तासः) बहुव्रीहौ संख्येये डजबहुगणात्। पा० ५।४।७३। इति डच्, असुगागमः। त्रिभिः कर्म्मोपासनाज्ञानैः सह सप्त त्वक्चक्षुःश्रवणरसनाघ्राणमनोबुद्धयो येषां ते तथाभूताः (मरुतः) (स्वादुसम्मुदः) कृवापाजिमिस्वदि०। उ० १? ष्वद आस्वादने-उण्+सम्+मुद हर्षे-क्विप्। भोज्यान्ने परस्परहर्षितारः ॥
०४ रुहो रुरोह
विश्वास-प्रस्तुतिः ...{Loading}...
रुहो॑ रुरोह॒ रोहि॑त॒ आ रु॑रोह॒ गर्भो॒ जनी॑नां ज॒नुषा॑मु॒पस्थ॑म्।
ताभिः॒ संर॑ब्ध॒मन्व॑विन्द॒न्षडु॒र्वीर्गा॒तुं प्र॒पश्य॑न्नि॒ह रा॒ष्ट्रमाहाः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
रुहो॑ रुरोह॒ रोहि॑त॒ आ रु॑रोह॒ गर्भो॒ जनी॑नां ज॒नुषा॑मु॒पस्थ॑म्।
ताभिः॒ संर॑ब्ध॒मन्व॑विन्द॒न्षडु॒र्वीर्गा॒तुं प्र॒पश्य॑न्नि॒ह रा॒ष्ट्रमाहाः॑ ॥
०४ रुहो रुरोह ...{Loading}...
Whitney
Translation
- The ruddy one ascended (ruh), mounted the ascents (rúh); [he,]
the embryo of the wives, [mounted] the lap of births; him, taken hold
of by them (f.), the six wide [spaces] discovered; seeing in advance
the track, he hath brought (ā-hṛ) hither the kingdom.
Notes
The verse is found also in TB. (ii. 5. 2¹), which reads in a (much
better) róhaṁ-rohaṁ (for rúho ruroha), at the beginning of b
prajā́bhir vṛ́ddhim, and in c sáṁrabdho avidat. Such variations
are of interest especially as showing how little connected sense was
recognized in these verses by those who established the texts. This
verse has no right to the name of jagatī, since all its pādas have a
trochaic close; the two redundant syllables in a and c are
removed by the TB. readings. ⌊For ā́hāḥ, see Prāt. ii. 46.⌋ ⌊With
regard to the transition-sound between -dan and ṣáḍ, see Prāt. ii.
9, note.⌋
Griffith
Up to the lap of births, to lofty places, hath Rohita, the germ of Dames, ascended. Conjoined with these he found the six realms: seeing his way in front here he received the kingship.
पदपाठः
रुहः॑। रु॒रो॒ह॒। रोहि॑तः। आ। रु॒रो॒ह॒। गर्भः॑। जनी॑नाम्। ज॒नुषा॑म्। उ॒पऽस्थ॑म्। ताभिः॑। सम्ऽर॑ब्धम्। अनु॑। अ॒वि॒न्द॒न्। षट्। उ॒र्वीः। गा॒तुम्। प्र॒ऽपश्य॑न्। इ॒ह। रा॒ष्ट्रम्। आ। अ॒हाः॒। १.४।
अधिमन्त्रम् (VC)
- अध्यात्मम्, रोहितः, आदित्यः
- ब्रह्मा
- जगती
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
जीवात्मा और परमात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (रोहितः) सबके उत्पन्न करनेवाले [परमेश्वर] ने (रुहः) सृष्टि की सामग्रियों को (रुरोह) उत्पन्न किया, और (जनीनाम्) उत्पन्न करने की शक्तियों का (गर्भः) गर्भ [आधार वह परमेश्वर] (जनुषाम्) उत्पन्न होनेवाले पदार्थों की (उपस्थम्) गोद में (आ रुरोह) चढ़ गया। (ताभिः) उन [उत्पन्न करनेवाली शक्तियों] से (संरब्धम्) मिले हुए [उस परमेश्वर] को (षट्) छह [ऊपर, नीचे, पूर्व, दक्षिण, पश्चिम, उत्तर] (उर्वीः) चौड़ी [दिशाओं] ने (अनु) निरन्तर (अविन्दन्) पाया है, (गातुम्) मार्ग (प्रपश्यन्) आगे देखते हुए उस [परमेश्वर ने] (इह) यहाँ पर (राष्ट्रम्) अपना राज्य (आ) सब ओर से (अहाः) अङ्गीकार किया है ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमेश्वर सब सृष्टि के पदार्थों का उत्पादक और नियन्ता होकर और दूर और समीप सब स्थान में वर्तमान रहकर राज्य करता है ॥४॥इस मन्त्र में (रुह) धातु से बने शब्दों में अनुप्रास अलङ्कार है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−(रुहः) रुह बीजजन्मनि प्रादुर्भावे च-क्विप्। सृष्टिसामग्रीः (रुरोह) उत्पादितवान् (रोहितः) म० १। सर्वस्रष्टा (आ रुरोह) आरूढवान् (गर्भः) आधारः (जनीनाम्) उत्पत्तिशक्तीनाम् (जनुषाम्) जनेरुसिः। उ० २।११५। जन जनने-उसि। जन्मवन्तां पदार्थानाम् (उपस्थम्) क्रोडम् (ताभिः) शक्तिभिः (संरब्धम्) संबद्धम् (अनु) निरन्तरम् (अविन्दन्) प्राप्तवत्यः (षट्) ऊर्ध्वाधोभ्यां सह पूर्वादयः (उर्वीः) विस्तृता दिशाः (गातुम्) मार्गम् (प्रपश्यन्) अवलोकयन् (इह) अत्र। संसारे (राष्ट्रम्) राज्यम् (आ अहाः) अ० ६।१०३।२। हरतेर्लुङ् आहृतवान्। समन्तात् स्वीकृतवान् ॥
०५ आ ते
विश्वास-प्रस्तुतिः ...{Loading}...
आ ते॑ रा॒ष्ट्रमि॒ह रोहि॑तोऽहार्षी॒द्व्या᳡स्थ॒न्मृधो॒ अभ॑यं ते अभूत्।
तस्मै॑ ते द्यावापृथि॒वी रे॒वती॑भिः॒ कामं॑ दुहाथामि॒ह शक्व॑रीभिः ॥
मूलम् ...{Loading}...
मूलम् (VS)
आ ते॑ रा॒ष्ट्रमि॒ह रोहि॑तोऽहार्षी॒द्व्या᳡स्थ॒न्मृधो॒ अभ॑यं ते अभूत्।
तस्मै॑ ते द्यावापृथि॒वी रे॒वती॑भिः॒ कामं॑ दुहाथामि॒ह शक्व॑रीभिः ॥
०५ आ ते ...{Loading}...
Whitney
Translation
- The ruddy one hath brought hither thy kingdom; the scorners have
scattered; fearlessness hath become thine; unto thee, being such, let
heaven-and-earth, by the revátīs, yield (duh) here thy desire by the
śákvarīs.
Notes
Our mss. are divided in d between duhāthām and -tām: the
majority give -thām (so Bs.s.m.Bp.O.D.R.T.K.); while P.M.W.E.p.m. have
-tām; ⌊and so has Ppp.⌋. Kp. reads āsthat in b, the other
pada-mss. -an; if -at is accepted, it will mean ‘he has scattered
the scorners’; the form may best be viewed, probably, as coming from
sthā, like ādat from dā and ādhat from dhā ⌊see Skt. Gram. §
847⌋; a root asth is extremely improbable; ⌊it is discussed at AJP.
xii. 439 and IF. v. 388, where references to previous discussions are
given; to these add KZ. xxxii. 435; cf. also note to vii. 76. 3 above⌋.
The verse occurs also in TB. (ii. 5. 2¹), which has very different
readings: ā́hārṣīd rāṣṭrám ihá róhito mṛdho vy asthad ábhayamṁ no astu:
asmábhyaṁ dyāvāpṛthivī śákvarībhī rāṣṭráṁ duhāthām ihá revátībhiḥ. The
verse is no jagatī; by the frequent and permissible contraction to
-pṛthvī in c it becomes a fairly good triṣṭubh (badly
constructed in a). It is reckoned as belonging to the abhaya gaṇa:
see note to Kāuś. 16. 8. ⌊Ppp., like TB., puts mṛdho before vy ā- in
b.⌋ ⌊For vss. 4-5, see AJP. xii. 432.⌋
Griffith
For thee hath Rohita obtained dominion, scattered thine ene- mies, become thy safeguard. So by the potent Sakvaris let Heaven and Earth be milked to- yield thee all thy wishes.
पदपाठः
आ। ते॒। रा॒ष्ट्रम्। इ॒ह। रोहि॑तः। अ॒हा॒र्षी॒त्। वि। आ॒स्थ॒त्। मृधः॑। अभ॑यम्। ते॒। अ॒भू॒त्। तस्मै॑। ते॒। द्यावा॑पृथि॒वी इति॑। रे॒वती॑भिः। काम॑म्। दु॒हा॒था॒म्। इ॒ह। शक्व॑रीभिः। १.५।
अधिमन्त्रम् (VC)
- अध्यात्मम्, रोहितः, आदित्यः
- ब्रह्मा
- जगती
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
जीवात्मा और परमात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे मनुष्य !] (रोहितः) सबका उत्पन्न करनेवाला [परमेश्वर] (ते) तेरे (राष्ट्रम्) राज्य को (इह) यहाँ [संसार में] (आ अहार्षीत्) लाया है और उसने (मृधः) हिंसक [शत्रुओं] को (वि आस्थत्) गिरा दिया है, (ते) तेरे लिये (अभयम्) अभय (अभूत्) हो गया है। (तस्मै ते) उस तेरे लिये (द्यावापृथिवी) सूर्य्य और पृथिवी दोनों (रेवतीभिः) धनवाली (शक्वरीभिः) शक्तियों के साथ (कामम्) कामना को (इह) यहाँ [इस राज्य में] (दुहाथाम्=०−ताम्) पूरी करें ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो मनुष्य ईश्वर की आज्ञा में तत्पर होकर राज्य चलाता है, उसको आध्यात्मिक, आधिभौतिक और आधिदैविक क्लेश नहीं होते ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५−(ते) तव (राष्ट्रम्) राज्यम् (इह) संसारे (रोहितः) म० १। सर्वोत्पादकः परमेश्वरः (आ अहार्षीत्) आनीतवान् (वि) पृथग्भावे (आस्थत्) असु क्षेपणे-लुङ्। क्षिप्तवान् (मृधः) मृधु उन्दने हिंसायां च-क्विप्। हिंसकान्। शत्रून् (अभयम्) भयराहित्यम् (ते) तुभ्यम् (अभूत्) (तस्मै) तथाभूताय (ते) तुभ्यम् (द्यावापृथिवी) सूर्य्यभूमी (रेवतीभिः) अ० ३।४।७। धनवतीभिः (कामम्) कामनाम् (दुहाथाम्) तकारस्य थः। दुहाताम्। पूरयताम् (इह) राज्ये (शक्वरीभिः) अ० ३।१३।७। शक्लृ शक्तौ-वनिप्। शक्तिभिः ॥
०६ रोहितो द्यावापृथिवी
विश्वास-प्रस्तुतिः ...{Loading}...
रोहि॑तो॒ द्यावा॑पृथि॒वी ज॑जान॒ तत्र॒ तन्तुं॑ परमे॒ष्ठी त॑तान।
तत्र॑ शिश्रिये॒ऽज एक॑पा॒दोऽदृं॑ह॒द्द्यावा॑पृथि॒वी बले॑न ॥
मूलम् ...{Loading}...
मूलम् (VS)
रोहि॑तो॒ द्यावा॑पृथि॒वी ज॑जान॒ तत्र॒ तन्तुं॑ परमे॒ष्ठी त॑तान।
तत्र॑ शिश्रिये॒ऽज एक॑पा॒दोऽदृं॑ह॒द्द्यावा॑पृथि॒वी बले॑न ॥
०६ रोहितो द्यावापृथिवी ...{Loading}...
Whitney
Translation
- The ruddy one generated heaven-and-earth; there the most exalted one
stretched the line (tántu); there was supported (śri) the one-footed
goat (? ajá); by strength he made firm (dṛh) heaven-and-earth.
Notes
Ppp. reads in c ekapād yo. The verse occurs in TB. (ii. 5. 2³),
with only slight variants: tásmin for tátra in b and c, and
ékapāt in c. ⌊C£. AJP. xii. 443.⌋
Griffith
Rohita gave the Earth and Heavens their being. There Para- meshthin held the cord extended. Thereon reposeth Aja Ekapada. He with his might hath stab- lished Earth and Heaven.
पदपाठः
रोहि॑तः। द्यावा॑पृथि॒वी। इति॑। ज॒जा॒न॒। तत्र॑। तन्तु॑म्। प॒र॒मे॒ऽस्थी। त॒ता॒न॒। तत्र॑। शि॒श्रि॒ये॒। अ॒जः। एक॑ऽपादः। अदृं॑हत्। द्यावा॑पृथि॒वी इति॑। बले॑न। १,६।
अधिमन्त्रम् (VC)
- अध्यात्मम्, रोहितः, आदित्यः
- ब्रह्मा
- त्रिष्टुप्
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
जीवात्मा और परमात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (रोहितः) सबके उत्पन्न करनेवाले [परमेश्वर] ने (द्यावापृथिवी) सूर्य्य और पृथिवी को (जजान) उत्पन्न किया, (तत्र) उस में (परमेष्ठी) सबसे ऊँचे पदवाले [उस परमेश्वर] ने (तन्तुम्) तन्तु [सूत्रात्मा वायु] को (ततान) फैलाया। (तत्र) उसमें (अजः) वह अजन्मा (एकपादः) एक डगवाला [सब जगत् में एकरस व्यापक] (शिश्रिये) ठहरा, उसने (द्यावापृथिवी) सूर्य्य और पृथिवी को (बलेन) अपने बल से (अदृंहत्) दृढ़ किया ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे परमात्मा ने सब सूर्य्य पृथ्वी आदि लोकों को उत्पन्न करके, और उनके भीतर सूत्रात्मा वायु वा आकर्षण रखकर सबको नियम में बाँधा है, वैसे ही बलवान् पुरुष अपने इन्द्रियों और सब लोगों को विविध प्रकार अपने वश में रक्खे ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ६−(रोहितः) म० १। सर्वोत्पादकः (द्यावापृथिवी) सूर्य्यभूमी (जजान) जनयामास (तत्र) तस्मिन् (तन्तुम्) सूत्रम्। सूत्रात्मानं वायुम्। आकर्षणम् (परमेष्ठी) सर्वोत्कृष्टे पदे स्थितः परमेश्वरः (ततान) विस्तारयामास (तत्र) (शिश्रिये) तस्थौ (अजः) अजन्मा (एकपादः) सर्वजगति निरन्तरव्यापकः (अदृंहत्) दृढीकृतवान् (द्यावापृथिवी) (बलेन) सामर्थ्येन ॥
०७ रोहितो द्यावापृथिवी
विश्वास-प्रस्तुतिः ...{Loading}...
रोहि॑तो॒ द्यावा॑पृथि॒वी अ॑दृंह॒त्तेन॒ स्व᳡ स्तभि॒तं तेन॒ नाकः॑।
तेना॒न्तरि॑क्षं॒ विमि॑ता॒ रजां॑सि॒ तेन॑ दे॒वा अ॒मृत॒मन्व॑विन्दन् ॥
मूलम् ...{Loading}...
मूलम् (VS)
रोहि॑तो॒ द्यावा॑पृथि॒वी अ॑दृंह॒त्तेन॒ स्व᳡ स्तभि॒तं तेन॒ नाकः॑।
तेना॒न्तरि॑क्षं॒ विमि॑ता॒ रजां॑सि॒ तेन॑ दे॒वा अ॒मृत॒मन्व॑विन्दन् ॥
०७ रोहितो द्यावापृथिवी ...{Loading}...
Whitney
Translation
- The ruddy one made firm heaven-and-earth; by him was established the
sky (svàr), by him the firmament (nā́ka); by him the atmosphere, the
spaces (rájas) were measured out; by him the gods discovered
immortality (amṛ́ta).
Notes
The verse is found in TB. (ib.), the second half-verse reading quite
differently: só antárikṣe rájaso vimā́nas téna devā́ḥ súvar ánv avindan.
Ppp. combines and reads in d devā ’mṛtatvam.
Griffith
Rohita firmly stablished Earth and Heaven: by him was ether fixt by him the welkin. He measured out mid air and all the regions: by him the Gods found life that lasts for ever.
पदपाठः
रोहि॑तः। द्यावा॑पृथि॒वी इति॑। अ॒दृं॒ह॒त्। तेन॑। स्वः᳡। स्त॒भि॒तम्। तेन॑। नाकः॑। तेन॑। अ॒न्तरि॑क्षम्। विऽमि॑ता। रजां॑सि। तेन॑। दे॒वाः। अ॒मृत॑म्। अनु॑। अ॒वि॒न्द॒न्। १.७।
अधिमन्त्रम् (VC)
- अध्यात्मम्, रोहितः, आदित्यः
- ब्रह्मा
- त्रिष्टुप्
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
जीवात्मा और परमात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (रोहितः) सबके उत्पन्न करनेवाले [परमेश्वर] ने (द्यावापृथिवी) सूर्य्य और भूमि को (अदृंहत्) दृढ़ किया, (तेन) उसी करके (स्वः) सामान्य सुख [अभ्युदय] (स्तभितम्) थाँभा गया है, (तेन) उसी करके (नाकः) विशेष सुख [निःश्रेयस मोक्षसुख, थाँभा गया है]। (तेन) उसी करके (अन्तरिक्षम्) अन्तरिक्ष और (रजांसि) सब लोक (विमिता) नाप डाले गये हैं, (तेन) उससे ही (देवाः) विद्वानों ने (अमृतम्) अमरपन [उत्साहवर्धक मोक्षसुख] (अनु) निरन्तर (अविन्दन्) पाया है ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जिस परमेश्वर ने सब सृष्टि रची है और जो सबका नियन्ता है, उसी जगदीश्वर के ज्ञान से मनुष्य उन्नति करके आनन्द पाते हैं ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ७−(रोहितः) म० १। (द्यावापृथिवी) (अदृंहत्) दृढीकृतवान् (तेन) रोहितेन (स्वः) सामान्यसुखम्। अभ्युदयः (स्तभितम्) दृढीकृतम् (तेन) (नाकः) विशेषसुखम्। निःश्रेयसम्। मोक्षसुखम् (तेन) (अन्तरिक्षम्) (विमिता) विविधं परिमितानि (रजांसि) लोकाः (तेन) रोहितेन (देवाः) विद्वांसः (अमृतम्) अमरणम्। पुरुषार्थम् (अनु) निरन्तरम् (अविन्दन्) अलभन्त ॥
०८ वि रोहितो
विश्वास-प्रस्तुतिः ...{Loading}...
वि रोहि॑तो अमृशद्वि॒श्वरू॑पं समाकुर्वा॒णः प्र॒रुहो॒ रुह॑श्च।
दिवं॑ रू॒ढ्वा म॑ह॒ता म॑हि॒म्ना सं ते॑ रा॒ष्ट्रम॑नक्तु॒ पय॑सा घृ॒तेन॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
वि रोहि॑तो अमृशद्वि॒श्वरू॑पं समाकुर्वा॒णः प्र॒रुहो॒ रुह॑श्च।
दिवं॑ रू॒ढ्वा म॑ह॒ता म॑हि॒म्ना सं ते॑ रा॒ष्ट्रम॑नक्तु॒ पय॑सा घृ॒तेन॑ ॥
०८ वि रोहितो ...{Loading}...
Whitney
Translation
- The ruddy one examined (vi-mṛś) the all-formed, collecting to
himself the fore-ascents and the ascents; having ascended the sky with
great greatness, let him anoint (sam-añj) thy kingdom with milk, with
ghee.
Notes
The TB. version (ii. 5. 2²) has, for a, ví mamarśa róhito
viśvárūpaḥ; in b, samācakrāṇáḥ; in c, gatvā́ya (for rūḍhvā́
⌊improving the meter⌋); for d, ví no rāṣṭrám unattu páyasā svéna.
Ppp. combines in a -to ‘mṛśat, and reads in b samākṛṇvānaṣ.
Griffith
Arranging shoots, springs, Rohita considered this Universe in all its forms and phases. May he, gone up to heaven with mighty glory, anoint thy sov- ranty with milk and fatness.
पदपाठः
वि। रोहि॑तः। अ॒मृ॒श॒त्। वि॒श्वऽरू॑पम्। स॒म्ऽआ॒कु॒र्वा॒णः। प्र॒ऽरुहः॑। रुहः॑। च॒। दिव॑म्। रू॒ढ्वा। म॒ह॒ता। म॒हि॒म्ना। सम्। ते॒। रा॒ष्ट्रम्। अ॒न॒क्तु॒। पय॑सा। घृ॒तेन॑। १.८।
अधिमन्त्रम् (VC)
- अध्यात्मम्, रोहितः, आदित्यः
- ब्रह्मा
- भुरिक्त्रिष्टुप्
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
जीवात्मा और परमात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (रुहः) सृष्टि की सामग्रियों (च) और (प्ररुहः) सृष्टि की वस्तुओं को (समाकुर्वाणः) एकत्र करते हुए (रोहितः) सब उत्पन्न करनेवाले [परमेश्वर] ने (विश्वरूपम्) जगत् के रूप को (वि अमृशत्) विचारा, वह [परमेश्वर] (महता) अपनी विशाल (महिम्ना) महिमा से (दिवम्) विजय की इच्छा में (रूढ्वा) ऊँचा होकर (ते) तेरे (राष्ट्रम्) राज्य को (पयसा) अन्न से और (घृतेन) जल से (सम् अनक्तु) संयुक्त करे ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो सर्वशक्तिमान् परमेश्वर सबके कार्य्य और कारण को जानता है, उसी की महिमा के विचार से मनुष्य उन्नति करके अन्न जल आदि पदार्थ प्राप्त करें ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ८−(वि) विविधम् (रोहितः) म० १। सर्वोत्पादकः (अमृशत्) विचारितवान् (विश्वरूपम्) जगतः स्वरूपम् (समाकुर्वाणः) राशीकुर्वन् (प्ररुहः) रुह बीजजन्मनि प्रादुर्भावे च-क्विप् सृष्टिवस्तूनि (रुहः) सृष्टिसामग्रीः (च) (दिवम्) विजिगीषाम् (रूढ्वा) आरुह्य (महता) विशालेन (महिम्ना) महत्त्वेन (ते) तव (राष्ट्रम्) राज्यम् (समनक्तु) संयोजयतु (पयसा) अन्नेन-निघ० २।७। (घृतेन) जलेन-निघ० १।१२ ॥
०९ यास्ते रुहः
विश्वास-प्रस्तुतिः ...{Loading}...
यास्ते॒ रुहः॑ प्र॒रुहो॒ यास्त॑ आ॒रुहो॒ याभि॑रापृ॒णासि॒ दिव॑म॒न्तरि॑क्षम्।
तासां॒ ब्रह्म॑णा॒ पय॑सा वावृधा॒नो वि॒शि रा॒ष्ट्रे जा॑गृहि॒ रोहि॑तस्य ॥
मूलम् ...{Loading}...
मूलम् (VS)
यास्ते॒ रुहः॑ प्र॒रुहो॒ यास्त॑ आ॒रुहो॒ याभि॑रापृ॒णासि॒ दिव॑म॒न्तरि॑क्षम्।
तासां॒ ब्रह्म॑णा॒ पय॑सा वावृधा॒नो वि॒शि रा॒ष्ट्रे जा॑गृहि॒ रोहि॑तस्य ॥
०९ यास्ते रुहः ...{Loading}...
Whitney
Translation
- What ascents, fore-ascents thou hast, what on-ascents (ārúh) thou
hast, with which thou fillest the sky, the atmosphere, with the
bráhman, with the milk of them increasing, do thou watch over the
people (víś) in the kingdom of the ruddy one.
Notes
Though the first three pādas count 12 syllables each, only a is
jagatī in structure. With a, b compare xviii. 2. 9 a, b. ⌊For
vss. 8-9, see AJP. xii. 433.⌋
Griffith
Thy risings up, thy mountings and ascensions wherewith thou fillest heaven and air’s mid-region– By prayer for these, by milk of these, increasing, in Rohita’s kingdom watch, among his people.
पदपाठः
याः। ते॒। रुहः॑। प्र॒ऽरुहः॑। याः। ते॒। आ॒ऽरुहः॑। याभिः॑। आ॒ऽपृ॒णासि॑। दिव॑म्। अ॒न्तरि॑क्षम्। तासा॑म्। ब्रह्म॑णा। पय॑सा। व॒वृ॒धा॒नः। वि॒शि। रा॒ष्ट्रे। जा॒गृ॒हि॒। रोहि॑तस्य। १.९।
अधिमन्त्रम् (VC)
- अध्यात्मम्, रोहितः, आदित्यः
- ब्रह्मा
- जगती
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
जीवात्मा और परमात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे मनुष्य !] (ते) तेरे लिये (याः) जो (रुहः) सृष्टि की सामग्री और (प्ररुहः) सृष्टि की वस्तुएँ हैं और (याः) जो (ते) तेरे लिये (आरुहः) सृष्टि की स्थितियाँ हैं, (याभिः) जिनसे (दिवम्) आकाश और (अन्तरिक्षम्) अन्तरिक्ष को (आपृणासि=०-ति) सब ओर से वह [ईश्वर] भरता है। (तासाम्) उनके (ब्रह्मणा) अन्न और (पयसा) जल से (वावृधानः) बढ़ता हुआ तू (रोहितस्य) सबके उत्पन्न करनेवाले [परमेश्वर] के (राष्ट्रे) राज्य में (विशि) प्रजा पर (जागृहि) जागता रह ॥९॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमेश्वर ने अपने राज्य में मनुष्य को सब सृष्टि से उत्तम बनाया है। मनुष्य प्रत्येक पदार्थ के कारण, कार्य्य और स्थिति को विचारकर उसे उपयोगी बनावे ॥९॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ९−(याः) (ते) तुभ्यम् (रुहः) म० ८। सृष्टिसामग्रीः (प्ररुहः) म० ८। सृष्टिवस्तूनि (याः) (ते) तुभ्यम् (आरुहः) सृष्टिस्थितीः (याभिः) (आपृणासि) तस्य सः। आपृणाति। समन्तात् पूरयति रोहितः (दिवम्) आकाशम् (अन्तरिक्षम्) (तासाम्) (ब्रह्मणा) अन्नेन-निघ० २।७। (पयसा) उदकेन-निघ० १।१२। (वावृधानः) छान्दसो दीर्घः। वृद्धिं कुर्वाणः (विशि) प्रजायाम् (राष्ट्रे) राज्ये (जागृहि) जागृतो भव (रोहितस्य) म० १। सर्वोत्पादकस्य ॥
१० यास्ते विशस्तपसः
विश्वास-प्रस्तुतिः ...{Loading}...
यास्ते॒ विश॒स्तप॑सः संबभू॒वुर्व॒त्सं गा॑य॒त्रीमनु॒ ता इ॒हागुः॑।
तास्त्वा॑ विशन्तु॒ मन॑सा शि॒वेन॒ संमा॑ता व॒त्सो अ॒भ्ये᳡तु॒ रोहि॑तः ॥
मूलम् ...{Loading}...
मूलम् (VS)
यास्ते॒ विश॒स्तप॑सः संबभू॒वुर्व॒त्सं गा॑य॒त्रीमनु॒ ता इ॒हागुः॑।
तास्त्वा॑ विशन्तु॒ मन॑सा शि॒वेन॒ संमा॑ता व॒त्सो अ॒भ्ये᳡तु॒ रोहि॑तः ॥
१० यास्ते विशस्तपसः ...{Loading}...
Whitney
Translation
- What clans (víś) of thine came into being out of ardor (tápas),
those have come hither after the young (vatsá), the gāyatrī́; let
them enter (ā-viś) into thee with propitious mind; let the ruddy young
with its mother go against [them].
Notes
Or (in a) ‘what clans came into being out of thy heat.’ In b,
the pada-text has ihá: ā́: aguḥ. In d, sámmātā means more
probably ‘having a common mother,’ but the sense is too obscure to allow
of much confidence in any translation. The TB. version (ii. 5. 2²) reads
in a tápasā (better); for b, gāyatráṁ vatsám ánu tā́s ta ā́
’guḥ; in c, máhasā svéna; in d, putró (for vatsó). The
Anukr. does not heed that the last pāda is jagatī. Ppp. combines in
d vatso ‘bhy.
Griffith
The tribes thy heat produced have followed hither the Calf and Gayatri, the strain that lauds him. With friendly heart let them approach to serve thee, and the Calf Rohita come with his mother.
पदपाठः
याः। ते॒। विशः॑। तप॑सः। स॒म्ऽब॒भू॒वुः। व॒त्सम्। गा॒य॒त्रीम्। अनु॑। ताः। इ॒ह। आ। अ॒गुः॒। ताः। त्वा॒। आ। वि॒श॒न्तु॒। मन॑सा। शि॒वेन॑। सम्ऽमा॑ता। व॒त्सः। अ॒भि। ए॒तु॒। रोहि॑तः। १.१०।
अधिमन्त्रम् (VC)
- अध्यात्मम्, रोहितः, आदित्यः
- ब्रह्मा
- त्रिष्टुप्
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
जीवात्मा और परमात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे मनुष्य !] (याः) जो (विशः) प्रजाएँ (ते) तेरे लिये (तपसः) ऐश्वर्यरूप [परमेश्वर] से (संबभूवुः) उत्पन्न हुई हैं, (ताः) वे सब (वत्सम्) बड़े उपदेशक [परमेश्वर] और (गायत्रीम् अनु) पूजा योग्य वेदवाणी के पीछे-पीछे (इह) वहाँ (आ अगुः) आई हैं। (ताः) वे सब (शिवेन) तेरे आनन्दकारी (मनसा) मनन से (त्वा) तुझ में (आ विशन्तु) प्रवेश करें, (संमाता) समान माता [जननी] (वत्सः) बड़ा उपदेशक (रोहितः) सबका उत्पन्न करनेवाला [परमेश्वर] (अभि) सब ओर से (एतु) प्राप्त हो ॥१०॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - सबके माता-पिता परमात्मा ने जो-जो पदार्थ मनुष्य के लिये उत्पन्न किये हैं, उनसे धर्मात्मा विज्ञानी लोग आनन्द प्राप्त करके परमेश्वर की महिमा जानते हैं ॥१०॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १०−(याः) (ते) तुभ्यम् (विशः) प्रजाः (तपसः) ऐश्वर्य्यरूपात् परमेश्वरात् (संबभूवुः) उत्पन्ना बभूवुः (वत्सम्) वृतॄवदिवचिवसि०। उ० ३।६२। वद कथने-स प्रत्ययः। महोपदेशकम् (गायत्रीम्) अ० १०।८।४१। गै गाने-अत्रन्, णित्, युक् ङीप् च। गायत्री गायतेः स्तुतिकर्मणः-निरु० ७।१२। स्तुत्यां वेदवाचम् (अनु) अनुसृत्य (ताः) प्रजाः (इह) (आगुः) आगमन् (ताः) (त्वां) (आविशन्तु) प्रविशन्तु (मनसा) मननेन (शिवेन) मङ्गलकारकेण (संमाता) सामान्यजननी (वत्सः) महोपदेशकः (अभि) सर्वतः (एतु) प्राप्नोतु (रोहितः) सर्वोत्पादक ॥
११ ऊर्ध्वो रोहितो
विश्वास-प्रस्तुतिः ...{Loading}...
ऊ॒र्ध्वो रोहि॑तो॒ अधि॒ नाके॑ अस्था॒द्विश्वा॑ रू॒पाणि॑ ज॒नय॒न्युवा॑ क॒विः।
ति॒ग्मेना॒ग्निर्ज्योति॑षा॒ वि भा॑ति तृ॒तीये॑ चक्रे॒ रज॑सि प्रि॒याणि॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
ऊ॒र्ध्वो रोहि॑तो॒ अधि॒ नाके॑ अस्था॒द्विश्वा॑ रू॒पाणि॑ ज॒नय॒न्युवा॑ क॒विः।
ति॒ग्मेना॒ग्निर्ज्योति॑षा॒ वि भा॑ति तृ॒तीये॑ चक्रे॒ रज॑सि प्रि॒याणि॑ ॥
११ ऊर्ध्वो रोहितो ...{Loading}...
Whitney
Translation
- The ruddy one hath stood aloft upon the firmament (nā́kā),
generating all forms, [he,] young, poet; Agni shineth forth with keen
light; in the third space (rájas) he hath done dear things.
Notes
Ppp. reads bhāsi in c. The Anukr. again passes without notice the
jagatī pāda b. ⌊W. suggests by interlineation as alternative,
‘hath made for himself dear forms.’⌋
Griffith
Erected, Rohita hath reached the welkin, wise, young, creating every form and figure. Agni, refulgent with his heightened lustre, in the third realm hath brought us joy and gladness.
पदपाठः
ऊ॒र्ध्वः। रोहि॑तः। अधि॑। नाके॑। अ॒स्था॒त्। विश्वा॑। रू॒पाणि॑। ज॒नय॑न्। युवा॑। क॒विः। ति॒ग्मेन॑। अ॒ग्निः। ज्योति॑षा। वि। भा॒ति॒। तृ॒तीये॑। च॒क्रे॒। रज॑सि। प्रि॒याणि॑। १.११।
अधिमन्त्रम् (VC)
- अध्यात्मम्, रोहितः, आदित्यः
- ब्रह्मा
- त्रिष्टुप्
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
जीवात्मा और परमात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (युवा) बली, (कविः) ज्ञानी (रोहितः) सबका उत्पन्न करनेवाला [परमेश्वर] (विश्वा) सब (रूपाणि) रूपों [सृष्टि के पदार्थों] को (जनयन्) उत्पन्न करता हुआ (नाके) मोक्षसुख में (अधि) अधिकारपूर्वक (ऊर्ध्वः) ऊँचा होकर (अस्थात्) ठहरा है। (अग्निः) प्रकाशस्वरूप [परमेश्वर] (तिग्मेन) तीक्ष्ण (ज्योतिषा) ज्योति के साथ (वि) विविध प्रकार (भाति) चमकता है, उसने (तृतीये) तीसरे [रजोगुण और तमोगुण से भिन्न, सत्त्व] (रजसि) लोक में [वर्त्तमान होकर] (प्रियाणि) प्रिय वस्तुओं को (चक्रे) बनाया है ॥११॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जिस सर्वशक्तिमान् सर्वज्ञ परमेश्वर ने सब संसार को रचा है, विद्वान् लोग उसकी महिमा को प्रत्येक पदार्थ में देखकर अपनी उन्नति करते हैं ॥११॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ११−(ऊर्ध्वः) उन्नतः (रोहितः) सर्वोत्पादकः (अधि) अधिकृत्य (नाके) मोक्षानन्दे (अस्थात्) स्थितवान् (विश्वा) सर्वाणि (रूपाणि) सृष्टिवस्तूनि (जनयन्) उत्पादयन् (युवा) बली (कविः) मेधावी (तिग्मेन) तीव्रेण (अग्निः) ज्योतिःस्वरूपः परमेश्वरः (ज्योतिषा) तेजसा (वि) विविधम् (भाति) दीप्यते (तृतीये) रजस्तमोभ्यां भिन्ने सत्त्वगुणे (चक्रे) रचयामास (रजसि) लोके (प्रियाणि) हितकराणि वस्तूनि ॥
१२ सहस्रशृङ्गो वृषभो
विश्वास-प्रस्तुतिः ...{Loading}...
स॒हस्र॑शृङ्गो वृष॒भो जा॒तवे॑दा घृ॒ताहु॑तः॒ सोम॑पृष्ठः सु॒वीरः॑।
मा मा॑ हासीन्नाथि॒तो नेत्त्वा॒ जहा॑नि गोपो॒षं च॑ मे वीरपो॒षं च॑ धेहि ॥
मूलम् ...{Loading}...
मूलम् (VS)
स॒हस्र॑शृङ्गो वृष॒भो जा॒तवे॑दा घृ॒ताहु॑तः॒ सोम॑पृष्ठः सु॒वीरः॑।
मा मा॑ हासीन्नाथि॒तो नेत्त्वा॒ जहा॑नि गोपो॒षं च॑ मे वीरपो॒षं च॑ धेहि ॥
१२ सहस्रशृङ्गो वृषभो ...{Loading}...
Whitney
Translation
- The thousand-horned bull Jātavedas, offered to with ghee,
soma-backed, having good heroes—let him not abandon me; let me not, a
suppliant, abandon thee*; assign thou to me both prosperity in kine
and prosperity in heroes.
Notes
The verse is found also in TB. (iii. 7. 2⁷), K. (xxxv. 18), and Āp. ⌊ix.
3. 1⌋. TB. (with which Āp. ⌊substantially⌋ agrees throughout) has, for
b, stómapṛṣṭho ghṛtávānt suprátīkaḥ; and, for c, d, mā́ no
hāsīn metthitó nét tvā jáhāma gopoṣáṁ no vīrapoṣáṁ ca yaccha. Ppp.
reads in b ghṛtāhutis so-. The irregular verse (12 + 11: 12 + 12,
but with triṣṭubh cadences throughout) is very ill described by the
Anukr. as simply a jagatī. *⌊All the translators, with W., seem to
overlook the accent oi jáhāni: nét can hardly mean aught else than
’lest.’⌋
Griffith
Thousand-horned Bull, may Jatavedas, worshipped with butter, balmed with Soma, rich in heroes, Besought, ne’er quit me; may I ne’er forsake thee. Give me abundant men and herds of cattle.
पदपाठः
स॒हस्र॑ऽशृङ्गः। वृ॒ष॒भः। जा॒तऽवे॑दाः। घृ॒तऽआ॑हुतः। सोम॑ऽपृष्ठः। सु॒ऽवीरः॑। मा। मा॒। हा॒सी॒त्। ना॒थि॒तः। न। इत्। त्वा॒। जहा॑नि। गो॒ऽपो॒षम्। च॒। मे॒। वी॒र॒ऽपो॒षम्। च॒। धे॒हि॒। १.१२।
अधिमन्त्रम् (VC)
- अध्यात्मम्, रोहितः, आदित्यः
- ब्रह्मा
- जगती
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
जीवात्मा और परमात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सहस्रशृङ्गः) बड़े तेजवाला, (वृषभः) महाशक्तिमान्, (जातवेदाः) वेदों का उत्पन्न करनेवाला, (घृताहुतः) प्रकाश का देनेवाला, (सोमपृष्ठः) ऐश्वर्य का सींचनेवाला, (सुवीरः) बड़ा वीर (नाथितः) प्रार्थना किया गया [परमेश्वर] (मा) मुझको (मा हासीत्) न छोड़े। (त्वा) तुझको (न इत्) कभी नहीं (जहानि) मैं छोड़ूँ, (मे) मुझको (गोपोषम्) विद्याओं की वृद्धि (च च) और (वीरपोषम्) वीरों की पुष्टि (धेहि) दान कर ॥१२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य उस महातेजस्वी, सर्वशक्तिमान् जगदीश्वर की उपासना से अपने ज्ञानों और वीरों की वृद्धि करें ॥१२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १२−(सहस्रशृङ्गः) अ० ४।५।१। बहुतेजाः (वृषभः) महाशक्तिमान् (जातवेदाः) जातानि उत्पन्नानि वेदांसि वेदा यस्मात् सः (घृताहुतः) प्रकाशप्रदः (सोमपृष्ठः) ऐश्वर्यसेचकः (सुवीरः) महाशूरः (मा) माम् (मा हासीत्) न त्यजतु (नाथितः) प्रार्थितः (नेत्) नैव (त्वा) (जहानि) त्यजानि (गोपोषम्) गवानां विद्यानां वृद्धिम् (च) (मे) मह्यम् (वीरपोषम्) शूराणां पोषणम् (च) (धेहि) देहि ॥
१३ रोहितो यज्ञस्य
विश्वास-प्रस्तुतिः ...{Loading}...
रोहि॑तो य॒ज्ञस्य॑ जनि॒ता मुखं॑ च॒ रोहि॑ताय वा॒चा श्रोत्रे॑ण॒ मन॑सा जुहोमि।
रोहि॑तं दे॒वा य॑न्ति सुमन॒स्यमा॑नाः॒ स मा॒ रोहैः॑ सामि॒त्यै रो॑हयतु ॥
मूलम् ...{Loading}...
मूलम् (VS)
रोहि॑तो य॒ज्ञस्य॑ जनि॒ता मुखं॑ च॒ रोहि॑ताय वा॒चा श्रोत्रे॑ण॒ मन॑सा जुहोमि।
रोहि॑तं दे॒वा य॑न्ति सुमन॒स्यमा॑नाः॒ स मा॒ रोहैः॑ सामि॒त्यै रो॑हयतु ॥
१३ रोहितो यज्ञस्य ...{Loading}...
Whitney
Translation
- The ruddy one is generator and mouth of the sacrifice; to the ruddy
one I make oblation with speech, with hearing, with mind; to the ruddy
one go the gods with favoring mind; let him cause me to ascend with
ascensions (róha) of meeting (sāmityá).
Notes
The pada-texts read blunderingly in d sām॰aityāí (instead of
-yāíḥ). Henry emends to samityāí ‘in order to union with him’; but
sámiti has the well-established sense of ‘meeting, gathering,
assembly’; hence Ludwig (for rohāiḥ s-) ‘with abundant success in the
samiti.’ ⌊See AJP. xii. 434.⌋ Ppp. reads at the end rohayāti. The
verse is kindred with ii. 35. 5 in general expression. Its metrical
structure (12 + 15: 13 + 11 = 51) is wholly irregular; the definition of
the Anukr. ⌊52 syllables⌋ ⌊nearly⌋ fits it mechanically.
Griffith
Rohita is the sire and mouth of worship: to him with voice, ear, heart I pay oblation. To Rohita come Gods with joyful spirit. May he by risings raise me till I join him.
पदपाठः
रोहि॑तः। य॒ज्ञस्य॑। ज॒नि॒ता। मुख॑म्। च॒। रोहि॑ताय। वा॒चा। श्रोत्रे॑ण। मन॑सा। जु॒हो॒मि॒। रोहि॑तम्। दे॒वाः। य॒न्ति॒। सु॒ऽम॒न॒स्यमा॑नाः। सः। मा॒। रोहैः॑। सा॒म्ऽइ॒त्यै। रो॒ह॒य॒तु॒। १.१३।
अधिमन्त्रम् (VC)
- अध्यात्मम्, रोहितः, आदित्यः
- ब्रह्मा
- अतिशक्वरगर्भा अतिजगती
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
जीवात्मा और परमात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (रोहितः) सबका उत्पन्न करनेवाला [परमेश्वर] (यज्ञस्य) यज्ञ [देवपूजा, संगतिकरण और दानव्यवहार] का (जनिता) उत्पन्न करनेवाला (च) और (मुखम्) मुख [मुखिया] है, (वाचा) वाणी से, (श्रोत्रेण) श्रवण से और (मनसा) मन से (रोहिताय) सबके उत्पन्न करनेवाले [परमेश्वर की सेवा] के लिये (जुहोमि) मैं भोजन करता हूँ। (सुमनस्यमानाः) शुभचिन्तक (देवाः) विजय चाहनेवाले लोग (रोहितम्) सबके उत्पन्न करनेवाले [परमेश्वर] को (यन्ति) प्राप्त होते हैं, (सः) वह [परमेश्वर] (मा) मुझको (रोहैः) ऊँचाइयों के साथ (सामित्यै) समिति [संगति] के लिये (रोहयतु) ऊँचा करे ॥१३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो मनुष्य सब श्रेष्ठ व्यवहारों के उपदेशक परमेश्वर की पूरी भक्ति करते हैं, वे शूरवीरों के समान अनेक प्रकार उन्नति करके श्रेष्ठ सभापति होते हैं ॥१३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १३−(रोहितः) (यज्ञस्य) देवपूजासंगतिकरणदानव्यवहारस्य (जनिता) उत्पादकः (मुखम्) प्रधानः (च) (रोहिताय) परमेश्वरोपासनाय (वाचा) वाण्या (श्रोत्रेण) श्रवणेन (मनसा) चित्तेन (जुहोमि) हु अदने। अन्नं करोमि (रोहितम्) (देवाः) विजिगीषवः (यन्ति) प्राप्नुवन्ति (सुमनस्यमानाः) अ० १।३५।१। शुभचिन्तकाः (सः) परमेश्वरः (मा) माम् (रोहैः) उन्नतिभिः (सामित्यै) छान्दसो दीर्घः। समित्यै। संगतये (रोहयतु) उन्नयतु ॥
१४ रोहितो यज्ञम्
विश्वास-प्रस्तुतिः ...{Loading}...
रोहि॑तो य॒ज्ञं व्य᳡दधाद्वि॒श्वक॑र्मणे॒ तस्मा॒त्तेजां॒स्युप॑ मे॒मान्यागुः॑।
वो॒चेयं॑ ते॒ नाभिं॒ भुव॑न॒स्याधि॑ म॒ज्मनि॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
रोहि॑तो य॒ज्ञं व्य᳡दधाद्वि॒श्वक॑र्मणे॒ तस्मा॒त्तेजां॒स्युप॑ मे॒मान्यागुः॑।
वो॒चेयं॑ ते॒ नाभिं॒ भुव॑न॒स्याधि॑ म॒ज्मनि॑ ॥
१४ रोहितो यज्ञम् ...{Loading}...
Whitney
Translation
- The ruddy one disposed the sacrifice for Viśvakarman; therefrom have
these brilliancies come unto me; may I speak thy navel (nā́bhi) upon
the range (majmán) of existence.
Notes
The last pāda is repeated below as vs. 37 d. Ppp. reads in a vi
dadhāt. The metrical definition implies the resolution ví ad-, and
two resolutions in b (-si úpa and mā im-, doubtless), to make a
pan̄kti (14 + 12: 14 = 40).
Griffith
Rohita ordered sacrifice for Visvakarman: thence have I obta- ined this strength and energy. May I proclaim thee as my kin over the greatness of the world.
पदपाठः
रोहि॑तः। य॒ज्ञम्। वि। अ॒द॒धा॒त्। वि॒श्वऽक॑र्मणे। तस्मा॑त्। तेजां॑सि। उप॑। मा॒। इ॒मानि॑। आ। अ॒गुः॒। वो॒चेय॑म्। ते॒। नाभि॑म्। भुव॑नस्य। अधि॑। म॒ज्मनि॑। १.१४।
अधिमन्त्रम् (VC)
- अध्यात्मम्, रोहितः, आदित्यः
- ब्रह्मा
- त्रिपदा पुरःपरशाक्वरा विपरीतपादलक्ष्मा पङ्क्तिः
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
जीवात्मा और परमात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (रोहितः) सबके उत्पन्न करनेवाले [परमेश्वर] ने (यज्ञम्) यज्ञ [संगतियोग्य व्यवहार] को [विश्वकर्मणे] सब कामों में चतुर [मनुष्य] के लिये (वि अदधात्) उत्पन्न किया है, (तस्मात्) उस [परमेश्वर] से (इमानि) यह सब (तेजांसि) तेज (मा) मुझको (उप) समीप से (आ अगुः) प्राप्त हुए हैं। [हे परमेश्वर !] (ते) तेरे (नाभिम्) सम्बन्ध को (भुवनस्य) संसार के (मज्मनि) बल के भीतर (अधि) अधिकारपूर्वक (वोचेयम्) मैं बतलाऊँ ॥१४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमेश्वर ने मनुष्य के हित के लिये सब श्रेष्ठ कर्म उत्पन्न किये हैं, जो विद्वान् उसकी महिमा के प्रकाश को प्रत्येक पदार्थ में देखते हैं, वे बलवान् होते हैं ॥१४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १४−(रोहितः) परमेश्वरः (यज्ञम्) संगतिकरणव्यवहारम् (व्यदधात्) उत्पादितवान् (विश्वकर्मणे) सर्वकर्म्मप्रवीणाय मनुष्याय (तस्मात्) परमेश्वरात् (तेजांसि) (उप) समीपे (मा) माम् (इमानि) दृश्यमानानि (आ अगुः) प्राप्तानि अभवन् (वोचेयम्) वदेयम् (ते) तव (नाभिम्) सम्बन्धम् (भुवनस्य) संसारस्य (अधि) अधिकृत्य (मज्मनि) टुमस्जो शुद्धौ-मनिन्। मज्मना बलनाम-निघ० २।९। बले ॥
१५ आ त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
आ त्वा॑ रुरोह बृह॒त्यु॒३॒॑त प॒ङ्क्तिरा क॒कुब्वर्च॑सा जातवेदः।
आ त्वा॑ रुरोहोष्णिहाक्ष॒रो व॑षट्का॒र आ त्वा॑ रुरोह॒ रोहि॑तो॒ रेत॑सा स॒ह ॥
मूलम् ...{Loading}...
मूलम् (VS)
आ त्वा॑ रुरोह बृह॒त्यु॒३॒॑त प॒ङ्क्तिरा क॒कुब्वर्च॑सा जातवेदः।
आ त्वा॑ रुरोहोष्णिहाक्ष॒रो व॑षट्का॒र आ त्वा॑ रुरोह॒ रोहि॑तो॒ रेत॑सा स॒ह ॥
१५ आ त्वा ...{Loading}...
Whitney
Translation
- Unto thee ascended bṛhatī́ and pan̄ktí, unto [thee], O
Jātavedas, kakúbh with honor; unto thee ascended the uṣṇíhā
syllable, the váṣaṭ-utterance; unto thee ascended the ruddy one along
with seed.
Notes
Or uṣṇihā॰akṣaráḥ (so p.) is, in spite of its accent, an adjective to
vaṣaṭkāraḥ (so Henry). Read in a bṛhaty ùtá; though all our mss.
except ⌊O.⌋ K. happen to agree here in lengthening the ù. Saha at
the end is, of course, a misprint for sahá. Ppp. reads at for uta
in a, and viśvavedaḥ in b. ⌊The Anukr. appears to count the
syllables as 11 + 10: 13 + 13 = 47.⌋ The metrical irregularities in this
book exceed the ordinary measure. ⌊For vss. 15, 17-20, cf. AJP. xii.
434.⌋
Griffith
On thee have mounted Brihati and Pankti. and Kakup with great splendour, Jatavedas! The cry of Vashat with the voice uplifted and Rohita with seed on thee have mounted.
पदपाठः
आ। त्वा॒। रु॒रो॒ह॒। बृ॒ह॒ती। उ॒त। प॒ङ्क्तिः। आ। क॒कुप्। वर्च॑सा। जा॒त॒ऽवे॒दः॒। आ। त्वा॒। रु॒रो॒ह॒। उ॒ष्णि॒हा॒ऽअ॒क्ष॒रः। व॒ष॒ट्ऽका॒रः। आ। त्वा॒। रु॒रो॒ह॒। रोहि॑तः। रेत॑सा। स॒ह। १.१५।
अधिमन्त्रम् (VC)
- अध्यात्मम्, रोहितः, आदित्यः
- ब्रह्मा
- अतिजागतगर्भा जगती
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
जीवात्मा और परमात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (जातवेदः) हे प्रसिद्ध ज्ञानवाले पुरुष ! (त्वा) तुझको (बृहती) विशाल विद्या ने (उत) और (पङ्क्तिः) कीर्त्ति ने (आ) सब ओर से और (ककुप्) सुख फैलानेवाली शोभा ने (वर्चसा) प्रताप के साथ (आ) सब ओर से (रुरोह) ऊँचा किया है। (त्वा) तुझको (उष्णिहाक्षरः) बड़ी प्रीति से फैलनेवाले, (वषट्कारः) दान व्यवहार ने (आ) सब ओर से (रुरोह) ऊँचा किया है। और (त्वा) तुझको (रोहितः) सबके उत्पन्न करनेवाले [परमेश्वर] ने (रेतसा सह) पराक्रम के साथ (आ) सब प्रकार से (रुरोह) ऊँचा किया है ॥१५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो मनुष्य विद्या आदि शुभ गुणों को धारण करते हैं, परमेश्वर उनको संसार में पराक्रमी करता है ॥१५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १५−(आ) समन्तात् (त्वा) (रुरोह) अन्तर्गतण्यर्थः। उन्निनाय (बृहती) विशाला विद्या (उत) अपि (पङ्क्तिः) पचि विस्तारे-क्तिन्। कीर्त्तिः। पृथिवी (ककुप्) कं सुखं स्कुभ्नाति विस्तारयतीति सा। क+स्कुभ विस्तारे-क्विप्। शोभा (जातवेदः) हे प्रसिद्धज्ञान (आ) (त्वा) (रुरोह) (उष्णिहाक्षरः) उत्+ष्णिह प्रीतौ-क्विन्, टाप्। अशेः सरन्। उ० ३।७०। अशू व्याप्तौ-सरन्। उत्कृष्टप्रीत्या व्यापकः (वषट्कारः) अ० १।१०।१। वह प्रापणे-डषटि। दानव्यवहारः (त्वा) (रुरोह) (रोहितः) (रेतसा) सामर्थ्येन (सह) साकम् ॥
१६ अयं वस्ते
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒यं व॑स्ते॒ गर्भं॑ पृथि॒व्या दिवं॑ वस्ते॒ऽयम॒न्तरि॑क्षम्।
अ॒यं ब्र॒ध्नस्य॑ वि॒ष्टपि॒ स्व᳡र्लो॒कान्व्या᳡नशे ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒यं व॑स्ते॒ गर्भं॑ पृथि॒व्या दिवं॑ वस्ते॒ऽयम॒न्तरि॑क्षम्।
अ॒यं ब्र॒ध्नस्य॑ वि॒ष्टपि॒ स्व᳡र्लो॒कान्व्या᳡नशे ॥
१६ अयं वस्ते ...{Loading}...
Whitney
Translation
- This one clothes himself in the embryo (womb?) of the earth; this
one clothes himself in the sky, the atmosphere; this one, on the summit
of the reddish one, has penetrated the heaven (svàr), the worlds.
Notes
Ppp. reads viṣṭapas sv- in c-d, and sam ānaśe in d. The
verse (9 + 9: 8 + 8 = 34) seems to be overlooked in the Anukr., or its
definition has dropped out of the mss. Verses 16-20 are prescribed in
Kāuś. 54. 10 to accompany, in the godāna-ceremony, the dressing of the
child in a new garment. They are much better suited to that use than to
their surroundings here.
Griffith
He goes into the womb of earth, he robes himself in heaven and air. He on the Bright One’s station hath reached heavenly light and all the worlds.
पदपाठः
अ॒यम्। व॒स्ते॒। गर्भ॑म्। पृ॒थि॒व्याः। दिव॑म्। व॒स्ते॒। अ॒यम्। अ॒न्तरि॑क्षम्। अ॒यम्। ब्र॒ध्नस्य॑। वि॒ष्टपि॑। स्वः᳡। लो॒कान्। वि। आ॒न॒शे॒। १.१६।
अधिमन्त्रम् (VC)
- अध्यात्मम्, रोहितः, आदित्यः
- ब्रह्मा
- अनुष्टुप्
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
जीवात्मा और परमात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अयम्) यह [परमेश्वर] (पृथिव्याः) पृथिवी के (गर्भम्) गर्भ [उदर] को (वस्ते) ढकता है, (अयम्) यह (दिवम्) आकाश और (अन्तरिक्षम्) अन्तरिक्ष को (वस्ते) ढकता है। (अयम्) यह (ब्रध्नस्य) नियम के (विष्टपि) आश्रय पर (स्वः) सुख से (लोकान्) लोकों में (वि आनशे) व्यापा है ॥१६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो परमेश्वर पृथिवी आदि की सीमा के परिमाण से अधिक बड़ा है, मनुष्य उसकी उपासना से अपनी वृद्धि करके आनन्द पावें ॥१६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १६−(अयम्) व्यापकः परमेश्वरः (वस्ते) आच्छादयति (गर्भम्) उदरम् (पृथिव्याः) भूमेः (दिवम्) आकाशम् (वस्ते) (अयम्) (अन्तरिक्षम्) (अयम्) (ब्रध्नस्य) अ० १०।१०।३१। बन्ध बन्धने-नक्, ब्रधादेशः। नियमस्य (विष्टपि) वि+ष्टभि प्रतिबन्धे-क्विप्, भस्य पः। आश्रये (स्वः) सुखेन (लोकान्) (वि आनशे) अशू व्याप्तौ-लिट्। व्याप्तवान् ॥
१७ वाचस्पते पृथिवी
विश्वास-प्रस्तुतिः ...{Loading}...
वाच॑स्पते पृथि॒वी नः॑ स्यो॒ना स्यो॒ना योनि॒स्तल्पा॑ नः सु॒शेवा॑।
इ॒हैव प्रा॒णः स॒ख्ये नो॑ अस्तु॒ तं त्वा॑ परमेष्ठि॒न्पर्य॒ग्निरायु॑षा॒ वर्च॑सा दधातु ॥
मूलम् ...{Loading}...
मूलम् (VS)
वाच॑स्पते पृथि॒वी नः॑ स्यो॒ना स्यो॒ना योनि॒स्तल्पा॑ नः सु॒शेवा॑।
इ॒हैव प्रा॒णः स॒ख्ये नो॑ अस्तु॒ तं त्वा॑ परमेष्ठि॒न्पर्य॒ग्निरायु॑षा॒ वर्च॑सा दधातु ॥
१७ वाचस्पते पृथिवी ...{Loading}...
Whitney
Translation
- O lord of speech, [be] earth pleasant to us; [be] the lair
(yóni) pleasant, [be] our couch very propitious; just here be breath
in our companionship; thee here, O most exalted one, let Agni surround
with life-time, with honor.
Notes
Henry understands sakhyé as dat. of sákhi, against the accent. The
Anukr. apparently views the verse as ⌊10 + 10: 10 + 12 + 6 = 48⌋. The
verse (with the two following?) is included among the vācaspatilin̄gās,
used in Kāuś. 41. 15 in a ceremony for good luck. Ppp. reads at the end
-ṣṭhi pary ahaṁ varcasā dadhāmi.
Griffith
To us, Vachaspati, may Earth be pleasant, pleasant our dwelling, pleasant be our couches. Even here may Prana be our friend: may Agni, O Parameshthin give thee life and splendour.
पदपाठः
वाचः॑। प॒ते॒। पृ॒थि॒वी। नः॒। स्यो॒ना। स्यो॒नाः। योनिः॑। तल्पा॑। नः॒। सु॒ऽशेवा॑। इ॒ह। ए॒व। प्रा॒णः। स॒ख्ये। नः॒। अ॒स्तु॒। तम्। त्वा॒। प॒र॒मे॒ऽस्थि॒न्। परि॑। अ॒ग्निः। आयु॑षा। वर्च॑सा। द॒धा॒तु॒। १.१७।
पदपाठः
वाचः॑। प॒ते॒। पृ॒थि॒वी। नः॒। स्यो॒ना। स्यो॒नाः। योनिः॑। तल्पा॑। नः॒। सु॒ऽशेवा॑। इ॒ह। ए॒व। प्रा॒णः। स॒ख्ये। नः॒। अ॒स्तु॒। तम्। त्वा॒। प॒र॒मे॒ऽस्थि॒न्। परि॑। अ॒ग्निः। आयु॑षा। वर्च॑सा। द॒धा॒तु॒। १.१७।
अधिमन्त्रम् (VC)
- अध्यात्मम्, रोहितः, आदित्यः
- ब्रह्मा
- पञ्चपदा ककुम्मती जगती
- अध्यात्म प्रकरण सूक्त
१८ वाचस्पत ऋतवः
विश्वास-प्रस्तुतिः ...{Loading}...
वाच॑स्पत ऋ॒तवः॒ पञ्च॒ ये नौ॑ वैश्वकर्म॒णाः परि॒ ये सं॑बभू॒वुः।
इ॒हैव प्रा॒णः स॒ख्ये नो॑ अस्तु॒ तं त्वा॑ परमेष्ठि॒न्परि॒ रोहि॑त॒ आयु॑षा॒ वर्च॑सा दधातु ॥
मूलम् ...{Loading}...
मूलम् (VS)
वाच॑स्पत ऋ॒तवः॒ पञ्च॒ ये नौ॑ वैश्वकर्म॒णाः परि॒ ये सं॑बभू॒वुः।
इ॒हैव प्रा॒णः स॒ख्ये नो॑ अस्तु॒ तं त्वा॑ परमेष्ठि॒न्परि॒ रोहि॑त॒ आयु॑षा॒ वर्च॑सा दधातु ॥
१८ वाचस्पत ऋतवः ...{Loading}...
Whitney
Translation
- O lord of speech, the five seasons that are ours, that came forth
into being as Viśvakarman’s—just here be breath in our companionship;
thee here, O most exalted one, let the ruddy one surround with
life-time, with honor.
Notes
The mss. read in a yé nāu (but I.R. yó nāu ⌊yónāu⌋); ⌊SPP’s text
and most of his authorities have yé nāu: but two have yónāu;⌋ the
edition makes the apparently necessary correction to yé no. ⌊The
Anukr. seems to scan as 11 + 12: 10 + 14 + 6 = 53.⌋ Ppp. omits ye nāu
(or no) in a, and sam- in b, and āyuṣā near the end.
Griffith
And those, Vachaspati, our own five seasons, sacred to Visva- karman their creator. Even here our friend be Prana: Parameshthin, may Rohita vouchsafe the life and splendour.
पदपाठः
प॒ते॒। ऋ॒तवः॑। पञ्च॑। ये। नौ॒। वै॒श्व॒ऽक॒र्म॒णा। परि॑। ये। स॒म्ऽब॒भू॒वुः। परि॑। रोहि॑तः। आयु॑षा। वर्च॑सा। द॒धा॒तु॒। १.१८।
अधिमन्त्रम् (VC)
- अध्यात्मम्, रोहितः, आदित्यः
- ब्रह्मा
- पञ्चपदा परशाक्वराभुरिक्ककुम्मत्यतिजगती
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
जीवात्मा और परमात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (वाचः पते) हे वेदवाणी के स्वामी [परमेश्वर !] (ये ये) जो ही (पञ्च) पाँच [पृथिवी, जल, तेज, वायु, आकाश पाँच तत्त्वों से सम्बन्धवाले वसन्त आदि छह] (ऋतवः) ऋतुएँ (नौ) हम दोनों [स्त्री-पुरुष] के लिये (वैश्वकर्मणाः) सब कर्मों के हितकारी (परि) सब ओर से (संबभूवुः) प्राप्त हुए हैं। (इह एव) यहाँ ही [इसी मनुष्यजन्म में] (प्राणः) प्राण [जीवनवायु] (नः) हमारी (सख्ये) मित्रता में (अस्तु) होवे, (परमेष्ठिन्) हे बड़े ऊँचे पदवाले [परमेश्वर !] (तम् त्वा) उस तुझको (रोहितः) उत्पन्न हुआ [यह मनुष्य] (आयुषा) आयु के साथ और (वर्चसा) प्रताप के साथ (परि) सब ओर से (दधातु) धारण करे ॥१८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो मनुष्य वसन्त आदि छह ऋतुओं को पृथिवी आदि पाँच तत्त्वों के साथ उपयोगी बनाते हैं, वे परमात्मा के गुणों को जानकर अपने जीवनभर स्वस्थ और प्रतापी रह कर उन्नति करते हैं ॥१८॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १८−स्त्रीपुरुषाभ्याम् (वैश्वकर्मणाः) विश्वकर्मन्-अण्। सर्वकर्मभ्यो हिताः। (परि) सर्वतः (सम्बभूवुः) प्राप्ता बभूवुः (रोहितः) म० १। रुह प्रादुर्भावे-इतन्। उत्पन्नो मनुष्यः। अन्यत् पूर्ववत् म० १७ ॥
१९ वाचस्पते सौमनसम्
विश्वास-प्रस्तुतिः ...{Loading}...
वाच॑स्पते सौमन॒सं मन॑श्च गो॒ष्ठे नो॒ गा ज॒नय॒ योनि॑षु प्र॒जाः।
इ॒हैव प्रा॒णः स॒ख्ये नो॑ अस्तु॒ तं त्वा॑ परमेष्ठि॒न्पर्य॒हमायु॑षा॒ वर्च॑सा दधामि ॥
मूलम् ...{Loading}...
मूलम् (VS)
वाच॑स्पते सौमन॒सं मन॑श्च गो॒ष्ठे नो॒ गा ज॒नय॒ योनि॑षु प्र॒जाः।
इ॒हैव प्रा॒णः स॒ख्ये नो॑ अस्तु॒ तं त्वा॑ परमेष्ठि॒न्पर्य॒हमायु॑षा॒ वर्च॑सा दधामि ॥
१९ वाचस्पते सौमनसम् ...{Loading}...
Whitney
Translation
- O lord of speech, [generate] well-willing and mind; generate kine
in our stall (goṣṭhá), progeny in our wombs (yóni); just here be
breath in our companionship; thee here, O most exalted one, I surround
with life-time, with honor.
Notes
Ppp. reads in b prajām, and in d avahaṁ (for aham),
omitting, as before, āyuṣā, ⌊and having again dadhātu at the end,
repeated unintelligently from the preceding⌋.
Griffith
Breed, O Vachaspati, joy and understanding, kine i n our stall and children in our consorts. Even here may Prana be our friend: may Agni, O Parameshthin, give thee life and splendour.
पदपाठः
वाचः॑। प॒ते॒। सौ॒म॒न॒सम्। मनः॑। च॒। गो॒ऽस्थे। नः॒। गाः। ज॒नय॑। योनि॑षु। प्र॒ऽजाः। इ॒ह। ए॒व। प्रा॒णः। स॒ख्ये। नः॒। अ॒स्तु॒। तम्। त्वा॒। प॒र॒मे॒ऽस्थि॒न्। परि॑। अ॒हम्। आयु॑षा। वर्च॑सा। द॒धा॒मि॒। १.१९।
अधिमन्त्रम् (VC)
- अध्यात्मम्, रोहितः, आदित्यः
- ब्रह्मा
- पञ्चपदा परातिजागता ककुम्मत्यतिजगती
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
जीवात्मा और परमात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (वाचः पते) हे वेदवाणी के स्वामी [परमेश्वर !] (सौमनसम्) शुभचिन्तकता, (मनः) मनन, (गाः) वाणियों [नीतियों] (च) और (प्रजाः) प्रजाओं [पुत्र, पौत्र, राज्यजनों] को (नः) हमारी (गोष्ठे) गोष्ठ [बातों के स्थान] में और (योनिषु) घरों में (जनय) उत्पन्न कर। (इइ एव) यहाँ ही [इसी मनुष्यजन्म में] (प्राणः) प्राण [जीवन, वायु] (नः) हमारी (सख्ये) मित्रता में (अस्तु) होवे, (परमेष्ठिन्) हे बड़े ऊँचे पदवाले [परमेश्वर !] (तम् त्वा) उस तुझको (अहम्) मैं [मनुष्य] (आयुषा) आयु के साथ और (वर्चसा) प्रताप के साथ (परि) सब ओर से (दधामि) धारण करता हूँ ॥१९॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो मनुष्य परमेश्वर की वेदोक्त आज्ञा पर चल कर अपनी सभा और घर को सुनीतिज्ञ बना कर परस्पर हित करते हैं, वे ही संसार में यशस्वी होते हैं ॥१९॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १९−(सौमनसम्) शुभचिन्तकत्वम् (मनः) मननम् (च) (गोष्ठे) वाचालये (नः) अस्माकम् (गाः) वाणीः। नीतीः। (जनय) उत्पादय (योनिषु) गृहेषु (प्रजाः) पुत्रपौत्रराज्यजनान् (अहम्) मनुष्यः (दधामि) स्थापयामि। अन्यत् पूर्ववत् म० १७ ॥
२० परि त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
परि॑ त्वा धात्सवि॒ता दे॒वो अ॒ग्निर्वर्च॑सा मि॒त्रावरु॑णाव॒भि त्वा॑।
सर्वा॒ अरा॑तीरव॒क्राम॒न्नेही॒दं रा॒ष्ट्रम॑करः सु॒नृता॑वत् ॥
मूलम् ...{Loading}...
मूलम् (VS)
परि॑ त्वा धात्सवि॒ता दे॒वो अ॒ग्निर्वर्च॑सा मि॒त्रावरु॑णाव॒भि त्वा॑।
सर्वा॒ अरा॑तीरव॒क्राम॒न्नेही॒दं रा॒ष्ट्रम॑करः सु॒नृता॑वत् ॥
२० परि त्वा ...{Loading}...
Whitney
Translation
- May Savitar, god Agni, surround thee [with honor]; with honor may
Mitra-and-Varuṇa deck (abhi⌊+dhā⌋) thee; striding down all niggards
come thou; thou hast made this kingdom full of pleasantness.
Notes
The shift from pári in a to abhí in b makes a mixed and
difficult construction. Ppp. combines devo ‘gnir in a and sarvā
’rātīr in c, and reads (better) kṛṇuhi in d.
Griffith
With splendour let God Savitar, and Agni, with splendour Mitra, Varuna invest thee. Treading down all Malignities, come hither. Pleasant and’ glorious hast thou made this kingdom.
पदपाठः
परि॑। त्वा॒। धा॒त्। स॒वि॒ता। दे॒वः। अ॒ग्निः। वर्च॑सा। मि॒त्रावरु॑णौ। अ॒भि। त्वा॒। सर्वाः॑। अरा॑तीः। अ॒व॒ऽक्राम॑न्। आ। इ॒हि॒। इ॒दम्। रा॒ष्ट्रम्। अ॒क॒रः॒। सू॒नृता॑ऽवत्। १.२०।
अधिमन्त्रम् (VC)
- अध्यात्मम्, रोहितः, आदित्यः
- ब्रह्मा
- त्रिष्टुप्
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
जीवात्मा और परमात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे परमेश्वर !] (सविता) प्रेरक, (देवः) प्रकाशमान (अग्निः) अग्नि [सूर्य्य आदि] ने (वर्चसा) तेज के साथ [वर्त्तमान] (त्वा) तुझको (परि) सब ओर से (धात्) धारण किया है और (मित्रावरुणौ) प्राण और अपान वायु ने (त्वा) तुझको (अभि) सब ओर से [धारण किया है]। [हे सेनापते राजन् !] (सर्वाः) सब (अरातीः) वैरी दलों को (अवक्रामन्) लतियाता हुआ तू (आ इहि) आ (इदम् राष्ट्रम्) इस राज्य को तूने (सूनृतावत्) सुन्दर नीतियुक्त (अकरः) बनाया है ॥२०॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जिस प्रकार परमेश्वर सब अग्नि, सूर्य्य, वायु आदि पदार्थों को वश में करके सृष्टि का राज्य करता है, इसी प्रकार मनुष्य जितेन्द्रिय होकर विघ्नों को हटा कर आनन्द करे ॥२०॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २०−(परि) (त्वा) परमेश्वरम् (धात्) अदधात्। धारितवान् (सविता) प्रेरकः (देवः) प्रकाशमानः (अग्निः) सूर्य्यादिः (वर्चसा) तेजसा (मित्रावरुणौ) प्राणापानौ (अभि) प्रति (त्वा) (सर्वाः) (अरातीः) अदानशीलाः शत्रवः (अवक्रामन्) पादेन अधोगमयन् (इह) (इदम्) (राष्ट्रम्) राज्यम् (अकरः) कृतवानसि (सूनृतावत्) सुनीतियुक्तम् ॥
२१ यं त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
यं त्वा॒ पृष॑ती॒ रथे॒ प्रष्टि॒र्वह॑ति रोहित।
शु॒भा या॑सि रि॒णन्न॒पः ॥
मूलम् ...{Loading}...
मूलम् (VS)
यं त्वा॒ पृष॑ती॒ रथे॒ प्रष्टि॒र्वह॑ति रोहित।
शु॒भा या॑सि रि॒णन्न॒पः ॥
२१ यं त्वा ...{Loading}...
Whitney
Translation
- Thou whom the spotted one (f.), the side-horse, draws (vah) in the
chariot, O ruddy one, thou goest with brightness (śúbh), making flow
the waters.
Notes
This verse corresponds to RV. viii. 7. 28, which, however, has
considerable variants: for a, yád eṣām pṛ́ṣatī (p. -tīḥ) ráthe;
in b, róhitaḥ; in c, yā́nti śubhrā́ (p. -rā́ḥ). As is usual
in such cases, some of our mss. read pṛ́ṣṭis in b, and ṛṇán in
c. And most read rohitaḥ ⌊unaccented⌋ at end of b (only
Bs.R.K. -ta), as if under influence of the RV. version. ⌊SPP. adopts
in his text rohita, but reports six of his mss. as giving rohitaḥ,
without accent.⌋ Ppp. adds at the end tene ’maṁ brahmaṇaspate ruhaṁ
rohayo ’ttamam. The verse is quoted in a ceremony for prosperity’ by
Kāuś. (24. 42), which volunteers the added explanation dyāuḥ pṛṣaty
ādityo rohitaḥ; and it is also included among the puṣṭika mantras:
see note to Kāuś. 19. 1. Kāuś. 24. 43 states further that a spotted cow
is given (as sacrificial fee); and the comm. appears to direct that vss.
21-26 accompany the gift.
Griffith
Rohita, car-borne by a speckled leader, thou, pouring water,. goest on in triumph.
पदपाठः
यम.। त्वा॒। पृष॑ती। रथे॑। प्रष्टिः॑। वह॑ति। रो॒हि॒त॒। शु॒भा। या॒सि॒। रि॒णन्। अ॒पः। १.२१।
अधिमन्त्रम् (VC)
- अध्यात्मम्, रोहितः, आदित्यः
- ब्रह्मा
- आर्षी निचृद्गायत्री
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
जीवात्मा और परमात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (रोहित) हे सबके उत्पन्न करनेवाले [परमेश्वर !] (यम् त्वा) जिस तुझको (प्रष्टिः) प्रश्नयोग्य (पृषती) सींचनेवाली [प्रकृति] (रथे) रमणयोग्य [संसार] में (वहति) प्राप्त होती है। वह तू (अपः) प्रजाओं को (शुभा) शोभा के साथ (रिणन्) चलता हुआ (यासि) चलता है ॥२१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - खोजने से विवेकी लोग निश्चय करते हैं कि सर्वव्यापक, सर्वनियन्ता परमेश्वर के सामर्थ्य से असीम प्रकृति में संयोग-वियोग होने से संसार का प्रादुर्भाव होता है ॥२१॥यह मन्त्र कुछ भेद से ऋग्वेद में है-म० ८।७।२८ ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २१−(यम्) (त्वा) परमेश्वरम् (पृषती) वर्त्तमाने पृषद्बृहन्मह०। उ० २।८४। पृषु सेचने-अति, ङीप्। सेचनशीला प्रकृतिः (रथे) अ० ४।१२।६। रमणीये संसारे (प्रष्टिः) वसेस्तिः। उ० ४।१८०। प्रच्छ ज्ञीप्सायाम्-ति प्रष्टव्या (वहति) प्राप्नोति (रोहित) हे सर्वोत्पादक परमेश्वर (शुभा) शोभया (यासि) गच्छसि। प्राप्नोषि (रिणन्) रि हिंसायां गतौ च-शतृ। गमयन् (अपः) प्रजाः ॥
२२ अनुव्रता रोहिणी
विश्वास-प्रस्तुतिः ...{Loading}...
अनु॑व्रता॒ रोहि॑णी॒ रोहि॑तस्य सू॒रिः सु॒वर्णा॑ बृह॒ती सु॒वर्चाः॑।
तया॒ वाजा॑न्वि॒श्वरू॑पां जयेम॒ तया॒ विश्वाः॒ पृत॑ना अ॒भि ष्या॑म ॥
मूलम् ...{Loading}...
मूलम् (VS)
अनु॑व्रता॒ रोहि॑णी॒ रोहि॑तस्य सू॒रिः सु॒वर्णा॑ बृह॒ती सु॒वर्चाः॑।
तया॒ वाजा॑न्वि॒श्वरू॑पां जयेम॒ तया॒ विश्वाः॒ पृत॑ना अ॒भि ष्या॑म ॥
२२ अनुव्रता रोहिणी ...{Loading}...
Whitney
Translation
- She that is ruddy (róhiṇī) is submissive to the ruddy one, being
liberal (sūrí), of beautiful color, vast (bṛhatī́), very splendid; by
her may we conquer booty (? vā́jān) of all forms; by her may we
overcome all fighters.
Notes
Róhiṇī, doubtless the dawn. Our pada-mss. read in c -rūpām, by
a blundering misapprehension of the assimilated nasal in the combination
-pāṅ ja- ⌊Prāt. ii. 11⌋. M.p.m. ⌊and SPP’s C.⌋ read at end syāma;
the passage is quoted as an instance of ṣy- in the comm. to Prāt. ii.
107. Ppp. reads sūryas suv- in b, and combines pṛtanā ’bhi in
d. In the Anukr. (by an exceptional usage hardly met with elsewhere)
this verse and the next, and a little later vs. 27, are specified as
prākṛta ⌊mss. prakṛta⌋: i.e., as following the established norm of
the hymn, which is triṣṭubh.
Griffith
Golden, refulgent, lofty is the Lady, Rohini, Rohita’s devoted Consort. Through her may we win various spoil and booty, through her be conquerors in every battle.
पदपाठः
अनु॑ऽव्रता। रोहि॑णी। रोहि॑तस्य। सू॒रिः। सु॒ऽवर्णा॑। बृ॒ह॒ती। सु॒ऽवर्चाः॑। तया॑। वाजा॑न्। वि॒श्वऽरू॑पान्। ज॒ये॒म॒। तया॑। विश्वाः॑। पृत॑नाः। अ॒भि। स्या॒म॒। १.२२।
पदपाठः
अनु॑ऽव्रता। रोहि॑णी। रोहि॑तस्य। सू॒रिः। सु॒ऽवर्णा॑। बृ॒ह॒ती। सु॒ऽवर्चाः॑। तया॑। वाजा॑न्। वि॒श्वऽरू॑पान्। ज॒ये॒म॒। तया॑। विश्वाः॑। पृत॑नाः। अ॒भि। स्या॒म॒। १.२२।
अधिमन्त्रम् (VC)
- अध्यात्मम्, रोहितः, आदित्यः
- ब्रह्मा
- त्रिष्टुप्
- अध्यात्म प्रकरण सूक्त
२३ इदं सदो
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒दं सदो॒ रोहि॑णी॒ रोहि॑तस्या॒सौ पन्थाः॒ पृष॑ती॒ येन॒ याति॑।
तां ग॑न्ध॒र्वाः क॒श्यपा॒ उन्न॑यन्ति॒ तां र॑क्षन्ति क॒वयोऽप्र॑मादम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
इ॒दं सदो॒ रोहि॑णी॒ रोहि॑तस्या॒सौ पन्थाः॒ पृष॑ती॒ येन॒ याति॑।
तां ग॑न्ध॒र्वाः क॒श्यपा॒ उन्न॑यन्ति॒ तां र॑क्षन्ति क॒वयोऽप्र॑मादम् ॥
२३ इदं सदो ...{Loading}...
Whitney
Translation
- Here the seat (sádas), she that is ruddy, of the ruddy one; yonder
the road by which the spotted one (f.) goes; her the Gandharvas, the
Kaśyapas, lead up; her the poets defend unremittingly.
Notes
All the mss. except O.D. (and these differ perhaps only by accident)
read in c gandharvāḥ, as if vocative.
Griffith
Rohita’s seat is Rohini before us: that is the path the speckled Mare pursueth. Kasyapas and Gandharvas lead her upward, and heavenly sages ever watch and guard her,
पदपाठः
इ॒दम्। सदः॑। रोहि॑णी। रोहि॑तस्य। अ॒सौ। पन्थाः॑। पृष॑ती। येन॑। याति॑। ताम्। ग॒न्ध॒र्वाः। क॒श्यपाः॑। उत्। न॒य॒न्ति॒। क॒वयः॑। अप्र॑ऽमादम्। १.२३।
अधिमन्त्रम् (VC)
- अध्यात्मम्, रोहितः, आदित्यः
- ब्रह्मा
- त्रिष्टुप्
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
जीवात्मा और परमात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (रोहिणी) उत्पत्तिशक्ति [प्रकृति] (इदम्) यहाँ (रोहितस्य) उत्पन्न करनेवाले [परमेश्वर] का (सदः) प्राप्तियोग्य पद है, (असौ) वही (पन्थाः) मार्ग है, (येन) जिस से (पृषती) सींचनेवाली [प्रकृति] (याति) चलती है। (ताम्) उस [प्रकृति] को (गन्धर्वाः) पृथिवी वा जल धारण करनेवाले [मेघ] और (कश्यपाः) रस पीनेवाले [किरण] (उत् नयन्ति) ऊँचा करते हैं, (ताम्) उस [प्रकृति] को (कवयः) बुद्धिमान् लोग (अप्रमादम्) विना चूके (रक्षन्ति) पालते हैं ॥२३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - प्रकृति की चाल के ज्ञान से मनुष्य परमात्मा की महिमा जानकर अनेक लाभ उठाते हैं, जैसे मेघ जल बरसाकर और किरणें जल खींचकर और प्रकाश करके प्रकृति के उत्तम गुणों को दिखाते हैं। बुद्धिमान् लोग इसी प्रकृति को निरन्तर खोजते हुए नवीन-नवीन अविष्कार करते हैं ॥२३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २३-उत्पत्तिशक्तिः (रोहितस्य) म० १। सर्वोत्पादकस्य परमेश्वरस्य (असौ) (पन्थाः) मार्गः (पृषती) म० २१। सेचनशीला प्रकृतिः (येन) पथा (याति) गच्छति (ताम्) प्रकृतिम् (गन्धर्वाः) कॄगॄशॄदॄभ्यो वः। उ० १।१५५। गो+धृञ् धारणे-व प्रत्ययः, गोर्गमादेशः। गोः पृथिव्या जलस्य वा धारकाः। मेघाः (कश्यपाः) अ० १।१४।४। कश शब्दे-करणे यत्। कशति अनेनेति कश्यं रसः। कश्य+पा पाने-क। रसस्य पानशीलाः किरणाः (उन्नयन्ति) उन्नतां व्याख्यातां कुर्वन्ति (ताम्) (रक्षन्ति) (कवयः) मेधाविनः (अप्रमादम्) सावधानं यथा तथा ॥
२४ सूर्यस्याश्वा हरयः
विश्वास-प्रस्तुतिः ...{Loading}...
सूर्य॒स्याश्वा॒ हर॑यः केतु॒मन्तः॒ सदा॑ वहन्त्य॒मृताः॑ सु॒खं रथ॑म्।
घृ॑त॒पावा॒ रोहि॑तो॒ भ्राज॑मानो॒ दिवं॑ दे॒वः पृष॑ती॒मा वि॑वेश ॥
मूलम् ...{Loading}...
मूलम् (VS)
सूर्य॒स्याश्वा॒ हर॑यः केतु॒मन्तः॒ सदा॑ वहन्त्य॒मृताः॑ सु॒खं रथ॑म्।
घृ॑त॒पावा॒ रोहि॑तो॒ भ्राज॑मानो॒ दिवं॑ दे॒वः पृष॑ती॒मा वि॑वेश ॥
२४ सूर्यस्याश्वा हरयः ...{Loading}...
Whitney
Translation
- The sun’s yellow (hári) bright (ketumánt) horses, immortal,
constantly draw the easy-running chariot; the ghee-drinking ruddy one,
shining (bhrāj), the god, entered the spotted sky.
Notes
Bs.E. combine in b amṛ́tās su-. The Anukr. does not heed the
jagatī pāda b.
Griffith
Surya’s bay steeds refulgent and immortal draw the light-rolling. chariot on for ever. Drinker of fatness, Rohita, resplendent, hath entered into various-coloured heaven,
पदपाठः
सूर्य॑स्य। अश्वाः॑। हर॑यः। के॒तु॒ऽमन्तः॑। सदा॑। व॒ह॒न्ति॒। अ॒मृताः॑। सु॒ऽखम्। रथ॑म्। घृ॒त॒ऽपावा॑। रोहि॑तः। भ्राज॑मानाः। दिव॑म्। दे॒वः। पृष॑तीम्। आ। वि॒वे॒श॒। १.२४।
अधिमन्त्रम् (VC)
- अध्यात्मम्, रोहितः, आदित्यः
- ब्रह्मा
- त्रिष्टुप्
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
जीवात्मा और परमात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सूर्यस्य) सबके चलानेवाले [परमेश्वर] के (अश्वाः) व्यापक (केतुमन्तः) विज्ञानमय (अमृताः) अमर [अविनाशी वा पुरुषार्थी] (हरयः) स्वीकारयोग्य गुण (रथम्) रमणयोग्य संसार को (सुखम्) सुख से (सदा) सदा (वहन्ति) ले चलते हैं। (घृतपावा) सेचन सामर्थ्य [वृद्धि] की रक्षा करनेवाले (भ्राजमानः) प्रकाशमान (देवः) ज्ञानवान् (रोहितः) सबको उत्पन्न करनेवाले [परमेश्वर] ने (दिवम्) व्यवहारकुशल (पृषतीम्) सींचनेवाली [प्रकृति] में (आ विवेश) प्रवेश किया है ॥२४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जिस परमात्मा के नियमों से यह संसार चल रहा है, वही परमात्मा प्रकृति में प्रवेश करके उसे चेष्टा देता है ॥२४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २४−(सूर्यस्य) सर्वप्रेरकस्य परमेश्वरस्य (अश्वाः) अशू व्याप्तौ-क्वन्। व्यापकाः (हरयः) स्वीकरणीया गुणाः (केतुमन्त,) चायः की। उ० १।७४। चायृ पूजानिशामनयोः-तु। केतुः प्रज्ञानाम-निघ० ३।९। विज्ञानमयाः (सदा) (वहन्ति) गमयन्ति (अमृताः) अमरणाः। पुरुषार्थयुक्ताः (सुखम्) सुखेन (रथम्) म० २१। रमणयोग्यं संसारम् (घृतपावा) आतो मनिन्क्वनिब्वनिपश्च। पा० ३।२।७४। घृत+पा रक्षणे-वनिप्। सेचनबलस्य रक्षकः (रोहितः) सर्वोत्पादकः (भ्राजमानः) प्रकाशमानः (दिवम्) व्यवहारकुशलम् (देवः) ज्ञानवान् (पृषतीम्) सेचनकुशलां प्रकृतिम् (आ विवेश) प्रविष्टवान् ॥
२५ यो रोहितो
विश्वास-प्रस्तुतिः ...{Loading}...
यो रोहि॑तो वृष॒भस्ति॒ग्मशृ॑ङ्गः॒ पर्य॒ग्निं परि॒ सूर्यं॑ ब॒भूव॑।
यो वि॑ष्ट॒भ्नाति॑ पृथि॒वीं दिवं॑ च॒ तस्मा॑द्दे॒वा अधि॒ सृष्टीः॑ सृजन्ते ॥
मूलम् ...{Loading}...
मूलम् (VS)
यो रोहि॑तो वृष॒भस्ति॒ग्मशृ॑ङ्गः॒ पर्य॒ग्निं परि॒ सूर्यं॑ ब॒भूव॑।
यो वि॑ष्ट॒भ्नाति॑ पृथि॒वीं दिवं॑ च॒ तस्मा॑द्दे॒वा अधि॒ सृष्टीः॑ सृजन्ते ॥
२५ यो रोहितो ...{Loading}...
Whitney
Translation
- The ruddy one, the sharp-horned bull, who encompassed Agni, the sun,
who props asunder (vi-stabh) the earth and the heaven—out of him do
the gods create creations.
Notes
Ppp. begins with ayaṁ roh-. The curious reading of O. in c,
ṣṭab-h-nāti (the b and h two different letters), was noted above,
under xii. 4. 4. ⌊“Encompassed”: Bloomfield, “became superior to,” AJP.
xii. 443.⌋ Kāuś. 18. 25 gives the verse, in company with several others,
as to be used in the so-called citrākarman (ceremony concerning the
asterism citrā) to accompany the partaking of a milk rice-dish; and
the Paddhati includes both it and the following verse in the salila
gaṇa.
Griffith
Rohita, Bull whose horns are sharply pointed, superior of Agni and of Surya, He who supports the sundered earth and heaven,–from him the Gods effect their own creations.
पदपाठः
यः। रोहि॑तः। वृ॒ष॒भः। ति॒ग्मऽशृ॑ङ्गः। परि॑। अ॒ग्निम्। परि॑। सूर्य॑म्। ब॒भूव॑। यः। वि॒ऽस्त॒भ्नाति॑। पृ॒थि॒वीम्। दिव॑म्। च॒। तस्मा॑त्। दे॒वाः। अधि॑। सृष्टीः॑। सृ॒ज॒न्ते॒। १.२५।
अधिमन्त्रम् (VC)
- अध्यात्मम्, रोहितः, आदित्यः
- ब्रह्मा
- त्रिष्टुप्
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
जीवात्मा और परमात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यः) जो (वृषभः) महाशक्तिमान् (तिग्मशृङ्गः) तीव्र तेजवाले (रोहितः) सबके उत्पन्न करनेवाले [परमेश्वर] ने (अग्निम्) अग्नि को (परि) सब ओर से और (सूर्यम्) सूर्य को (परि) सब ओर से (बभूव) प्राप्त किया है। (यः) जो [परमेश्वर] (पृथिवीम्) पृथिवी (च) और (दिवम्) आकाश को (विष्टभ्नाति) विविध प्रकार थाँभता है, (तस्मात्) उसी [परमेश्वर] से (देवाः) दिव्य नियम (सृष्टीः) सृष्टियों को (अधि) अधिकारपूर्वक (सृजन्ते) उत्पन्न करते हैं ॥२५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमेश्वर ने प्रत्यक्ष अग्नि, सूर्य आदि और सब लोकों को अपने नियम से उत्पन्न किया है, उसी की उपासना सब मनुष्य करें ॥२५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २५−(यः) (रोहितः) (वृषभः) महाशक्तिमान् (तिग्मशृङ्गः) तीव्रतेजाः (परि) सर्वतः (अग्निम्) प्रत्यक्षम् (परि) (सूर्यम्) आदित्यमण्डलम् (यः) (विष्टभ्नाति) विशेषेणावलम्बते (पृथिवीम्) (दिवम्) आकाशम् (च तस्मात्) परमेश्वरात् (देवाः) दिव्यनियमाः (अधि) अधिकृत्य (सृष्टीः) रचनाः। सृज्यमानान् पदार्थान् (सृजन्ते) रचयन्ति ॥
२६ रोहितो दिवमारुहन्महतः
विश्वास-प्रस्तुतिः ...{Loading}...
रोहि॑तो॒ दिव॒मारु॑हन्मह॒तः पर्य॑र्ण॒वात्।
सर्वो॑ रुरोह॒ रोहि॑तो॒ रुहः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
रोहि॑तो॒ दिव॒मारु॑हन्मह॒तः पर्य॑र्ण॒वात्।
सर्वो॑ रुरोह॒ रोहि॑तो॒ रुहः॑ ॥
२६ रोहितो दिवमारुहन्महतः ...{Loading}...
Whitney
Translation
- The ruddy one mounted the sky, out of the great sea (arṇavá); the
ruddy one ascended all ascents.
Notes
That the verse is reckoned as belonging to the salila gaṇa was noted
under the preceding verse.
Griffith
Rohita rose to heaven from mighty ocean, Rohita rose and clomb all steeps and rises.
पदपाठः
रोहि॑तः। दिव॑म्। आ। अ॒रु॒ह॒त्। म॒ह॒तः। परि॑। अ॒र्ण॒वात्। सर्वाः॑। रु॒रो॒ह॒। रोहि॑तः। रुहः॑। १.२६।
अधिमन्त्रम् (VC)
- अध्यात्मम्, रोहितः, आदित्यः
- ब्रह्मा
- विराट्परोष्णिक्
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
जीवात्मा और परमात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (रोहितः) सबके उत्पन्न करनेवाले [परमेश्वर] ने (महतः) विशाल (अर्णवात्) समुद्र [अगम्य सामर्थ्य] में से (दिवम्) व्यवहार को (परि) सब ओर से (आ अरुहत्) प्रकट किया है। (रोहितः) सबके उत्पन्न करनेवाले [परमेश्वर] ने (सर्वाः) सब (रुहः) उत्पन्न करने की सामग्रियों को (रुरोह) उत्पन्न किया है ॥२६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमेश्वर ने प्रत्येक कार्य का आदि कारण होकर सबको उत्पन्न किया है ॥२६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २६−(रोहितः) सर्वोत्पादकः (दिवम्) प्रत्येकव्यवहारम् (आ अरुहत्) प्रादुष्कृतवान् (महतः) विशालात् (परि) सर्वतः (अर्णवात्) समुद्रात्। अगम्यसामर्थ्यात् (सर्वाः) (रुरोह) जनयामास (रोहितः) (रुहः) सृष्टिसामग्रीः ॥
२७ वि मिमीष्व
विश्वास-प्रस्तुतिः ...{Loading}...
वि मि॑मीष्व॒ पय॑स्वतीं घृ॒ताचीं॑ दे॒वानां॑ धे॒नुरन॑पस्पृगे॒षा।
इन्द्रः॒ सोमं॑ पिबतु॒ क्षेमो॑ अस्त्व॒ग्निः प्र स्तौ॑तु॒ वि मृधो॑ नुदस्व ॥
मूलम् ...{Loading}...
मूलम् (VS)
वि मि॑मीष्व॒ पय॑स्वतीं घृ॒ताचीं॑ दे॒वानां॑ धे॒नुरन॑पस्पृगे॒षा।
इन्द्रः॒ सोमं॑ पिबतु॒ क्षेमो॑ अस्त्व॒ग्निः प्र स्तौ॑तु॒ वि मृधो॑ नुदस्व ॥
२७ वि मिमीष्व ...{Loading}...
Whitney
Translation
- Measure thou out (vi-mā) the milk-giving, ghee-dripping
(ghṛtā́ñc) [cow]; this is the unresisting milch-cow of the gods. Let
Indra drink the soma; let there be comfort (kṣéma); let Agni commence
praising; do thou thrust away the scorners.
Notes
Ppp. reads eṣām at end of b. With the verse is to be compared Āp.
xi. 4. 14: vi mime tvā payasvatīṁ devānāṁ dhenuṁ sudughām
anapasphurantīm: indraḥ somam pibatu kṣemo astu naḥ, which accompanies
the measuring out of a vedi in shape of a cow. In Vāit. 15. 7; 28. 23,
it is used in a like manner; and so also in Kāuś. 137. 10, in preparing
for the ājyatantra; ⌊cf. also note to 137. 4⌋.
Griffith
Prepare the Milky One who teems with fatness: she is the Gods’ never-reluctant milch-cow. Indra drink Soma: ours be peace and safety. Let Agni lead the laud, and chase our foemen.
पदपाठः
वि। मि॒मी॒ष्व॒। पय॑स्वतीम्। घृ॒ताची॑म्। दे॒वाना॑म्। धे॒नुः। अन॑पऽस्पृक्। ए॒षा। इन्द्रः॑। सोम॑म्। पि॒ब॒तु॒। क्षेमः॑। अ॒स्तु॒। अ॒ग्निः। प्र। स्तौ॒तु॒। वि। मृधः॑। नु॒द॒स्व॒। १.२७।
अधिमन्त्रम् (VC)
- अध्यात्मम्, रोहितः, आदित्यः
- ब्रह्मा
- त्रिष्टुप्
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
जीवात्मा और परमात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे विद्वान् !] (पयस्वतीम्) उत्तम अन्नवाली और (घृताचीम्) जल पहुँचानेवाली [प्रकृति] को (वि) विविध प्रकार (मिमीष्व) नाप, (एषा) वह (देवानाम्) विद्वानों की (अनपस्पृक्) न रोकनेवाली (धेनुः) तृप्ति करनेवाली [गौ के समान] है। (इन्द्रः) ऐश्वर्यवान् [यह मनुष्य] (सोमम्) अमृत (पिबतु) पान करे, (क्षेमः) सकुशल (अस्तु) होवे, और (अग्निः) ज्ञानवान् [यह पुरुष] (प्र स्तौतु) स्तुति करे, तू (मृधः) वैरियों को (वि नुदस्व) निकाल दे ॥२७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो मनुष्य सृष्टि के बीच खोज लगाते चले चलते हैं, वे निर्विघ्न होकर ऐश्वर्य प्राप्त करके सकुशल रहके और परमात्मा के गुण गाते हुए शत्रुओं का नाश करते हैं ॥२७॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २७−(वि) विविधम् (मिमीष्व) माङ् माने शब्दे च। मानेन प्राप्नुहि (पयस्वतीम्) अन्नवतीम् (घृताचीम्) घृतं जलमञ्चयति प्रापयति या तां प्रकृतिम् (देवानाम्) विदुषाम् (धेनुः) अ० ३।१०।१। धि धारणे तर्पणे च-न। धेनुर्धवतेर्वा धिनोतेर्वा-निरु० ११।४२। तर्पयित्री (अनपस्पृक्) स्पृश स्पर्शने-क्विप्। अप्रतिबाधिका (एषा) प्रकृतिः (इन्द्रः) ऐश्वर्यवान् मनुष्यः (सोमम्) अमृतम्। मोक्षसुखम् (पिबतु) अनुभवतु (क्षेमः) सकुशलः (अस्तु) (अग्निः) विद्वान् पुरुषः (प्र) प्रकर्षेण (स्तौतु) प्रशंसतु (वि) पृथग्भावे (मृधः) हिंसकान् (नुदस्व) प्रेरय ॥
२८ समिद्धो अग्निः
विश्वास-प्रस्तुतिः ...{Loading}...
समि॑द्धो अ॒ग्निः स॑मिधा॒नो घृ॒तवृ॑द्धो घृ॒ताहु॑तः।
अ॑भी॒षाड् वि॑श्वा॒षाड॒ग्निः स॒पत्ना॑न्हन्तु॒ ये मम॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
समि॑द्धो अ॒ग्निः स॑मिधा॒नो घृ॒तवृ॑द्धो घृ॒ताहु॑तः।
अ॑भी॒षाड् वि॑श्वा॒षाड॒ग्निः स॒पत्ना॑न्हन्तु॒ ये मम॑ ॥
२८ समिद्धो अग्निः ...{Loading}...
Whitney
Translation
- Agni, kindled, being kindled, increased with ghee, offered to with
ghee—let the overpowering, all-overpowering Agni slay them who are my
rivals.
Notes
This verse (though there are others having the same pratīka) is
doubtless the one quoted (next after vs. 1) in Kāuś. 49. 19, to
accompany the laying of bonds upon the “boat” there treated of; ⌊rather,
the laying of sticks with strings on them upon the fire: Caland, p.
173⌋. The description of the Anukr. strangely forbids us to make the
elision -dho ‘gníḥ in a.
Griffith
Both kindling and inflamed, adored with butter and enhanced thereby. May conquering Agni, conqueror of all, destroy mine enemies.
पदपाठः
सम्ऽइ॑ध्दः। अ॒ग्निः। स॒म्ऽइ॒धा॒नः। घृ॒तऽवृ॑ध्दः। घृ॒तऽआ॑हुतः। अ॒भी॒षाट्। वि॒श्वा॒षाट्। अ॒ग्निः। स॒ऽपत्ना॑न्। ह॒न्तु॒। ये। मम॑। १.२८।
अधिमन्त्रम् (VC)
- अग्नि
- ब्रह्मा
- भुरिगनुष्टुप्
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
जीवात्मा और परमात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [जैसे] (समिद्धः) प्रकाशमान किया गया और (समिधानः) प्रकाशमान होता हुआ (घृताहुतः) घी चढ़ाया गया और (घृतवृद्धः) घी से बढ़ा हुआ (अग्निः) अग्नि हो। [वैसे ही] (अभीषाट्) सब ओर से जीतनेवाला, (विश्वाषाट्) सबको हरानेवाला (अग्निः) तेजस्वी [शूर पुरुष] (सपत्नान्) वैरियों को (हन्तु) मारे, (ये) जो (मम) मेरे हैं ॥२८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे अग्नि घृत आदि हव्य पदार्थ से प्रज्वलित होकर रोगकारक दोष को नाश करता है, वैसे ही मनुष्य विद्या और वीरता से प्रतापी होकर शत्रुओं को नाश करे, यह ईश्वर का नियम है ॥२८॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २८−(समिद्धः) प्रदीप्तः (अग्निः) होमाग्निः (समिधानः) प्रदीप्यमानः (घृतवृद्धः) घृतादिहव्येन प्रवृद्धः (घृताहुतः) घृतं हव्यद्रव्यमाहुतं दत्तं यस्मै सः (अभीषाट्) अ० १२।१।५४। सर्वतोजेता (विश्वाषाट्) अ० १२।१।५४। सर्वजेता (अग्निः) तेजस्वी शूरः (सपत्नान्) शत्रून् (हन्तु) मारयतु (ये) (मम) ॥
२९ हन्त्वेनान्प्र दहत्वरिर्यो
विश्वास-प्रस्तुतिः ...{Loading}...
हन्त्वे॑ना॒न्प्र द॑ह॒त्वरि॒र्यो नः॑ पृत॒न्यति॑।
क्र॒व्यादा॒ग्निना॑ व॒यं स॒पत्ना॒न्प्र द॑हामसि ॥
मूलम् ...{Loading}...
मूलम् (VS)
हन्त्वे॑ना॒न्प्र द॑ह॒त्वरि॒र्यो नः॑ पृत॒न्यति॑।
क्र॒व्यादा॒ग्निना॑ व॒यं स॒पत्ना॒न्प्र द॑हामसि ॥
२९ हन्त्वेनान्प्र दहत्वरिर्यो ...{Loading}...
Whitney
Translation
- Let him slay them, burn [them] away,—the enemy (ári) who fights
us; by the flesh-eating fire do we burn away our rivals.
Notes
Ppp. reads in a enāṁ; we require enaṁ, as antecedent to b,
which, as the verse now stands, seems to describe the subject of the
verbs in a. Ppp. has also agnis for aris in b.
Griffith
Let him smite down in death and burn the foeman who attacketh me. Our adversaries we consume through Agni the Carnivorous.
पदपाठः
हन्तु॑। ए॒ना॒न्। प्र। द॒ह॒तु॒। अरिः॑। यः। नः॒। पृ॒त॒न्यति॑। क्र॒व्य॒ऽअदा॑। अ॒ग्निना॑। व॒यम्। स॒ऽपत्ना॑न्। प्र। द॒हा॒म॒सि॒। १.२९।
अधिमन्त्रम् (VC)
- अग्निः
- ब्रह्मा
- अनुष्टुप्
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
जीवात्मा और परमात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - वह [शूर पुरुष] (एनान्=एनम्) उसको (हन्तु) मारे, (प्र दहतु) जला देवे, (यः अरिः) जो वैरी (नः) हम पर (पृतन्यति) सेना चढ़ाता है। (क्रव्यादा) मांसभक्षक [मृतकदाहक] (अग्निना) अग्नि से [जैसे, वैसे] (वयम्) हम (सपत्नान्) वैरियों को (प्र दहामसि) जलाये देते हैं ॥२९॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - ज्ञानवान् शूर पुरुष अपने शत्रु दोषों को इस प्रकार भस्म कर दे, जैसे अग्नि से मृतक शरीर भस्म किया जाता है। यह ईश्वरनियम सब मनुष्यों को मानना चाहिये ॥२९॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २९−(हन्तु) (एनान्) एकवचनस्य बहुवचनम्। एनम्। अरिम् (प्र) प्रकर्षेण (दहतु) भस्मीकरोतु (अरिः) शत्रुः (यः) (नः) अस्मान् (पृतन्यति) पृतनया सेनया युध्यते (क्रव्यादा) मांसभक्षकेन। शवदाहकेन (अग्निना) भौतिकेन (वयम्) धार्मिकाः (सपत्नान्) अरीन् (प्र) (दहामसि) दहामः ॥
३० अवाचीनानव जहीन्द्र
विश्वास-प्रस्तुतिः ...{Loading}...
अ॑वा॒चीना॒नव॑ ज॒हीन्द्र॒ वज्रे॑ण बाहु॒मान्।
अधा॑ स॒पत्ना॑न्माम॒कान॒ग्नेस्तेजो॑भि॒रादि॑षि ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॑वा॒चीना॒नव॑ ज॒हीन्द्र॒ वज्रे॑ण बाहु॒मान्।
अधा॑ स॒पत्ना॑न्माम॒कान॒ग्नेस्तेजो॑भि॒रादि॑षि ॥
३० अवाचीनानव जहीन्द्र ...{Loading}...
Whitney
Translation
- Do thou, O Indra, having arms, smite them down downward with the
thunderbolt; then my rivals have I taken to myself with Agni’s
brightnesses (téjas).
Notes
Ppp. puts the verse after our 31, and reads at the end ā dadhe. ⌊Or
ā́diṣi may be referred to dā ‘cut’ + ā: so W. in a ms. note to his
Index, and so BR. But BR’s forms from vi. 104 are referred by W. to
dā ’tie.’⌋
Griffith
Beat them down, Indra, with thy bolt, beat them down, mighty with thine arm. I through the energy and force of Agni have secured my foes.
पदपाठः
अ॒वा॒चीना॑न्। अव॑। ज॒हि॒। इन्द्र॑। वज्रे॑ण। बा॒हु॒ऽमान्। अध॑। स॒ऽपत्ना॑न्। मा॒म॒कान्। अ॒ग्ने। तेजः॑ऽभिः। आ। अ॒दि॒षि॒। १.३०।
अधिमन्त्रम् (VC)
- अग्निः
- ब्रह्मा
- अनुष्टुप्
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
जीवात्मा और परमात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इन्द्र) हे बड़े ऐश्वर्यवाले पुरुष ! (बाहुमान्) बलवान् भुजाओंवाला तू (वज्रेण) वज्र से (अवाचीनान्) नीचों [अधार्मिकों] को (अव जहि) मार गिरा। (अध) फिर (मामकान्) अपने (सपत्नान्) वैरियों को (अग्निः) अग्नि के (तेजोभिः) तेजों से (आ अदिषि) मैंने पकड़ लिया है ॥३०॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - प्रजागण बली, पराक्रमी, प्रतापी राजा को स्वीकार करके शत्रुओं के मारने में सहायक होवें। सब मनुष्य इस ईश्वरनियम का पालन करें ॥३०॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३०−(अवाचीनान्) अधोगतीन्। अधार्मिकान् (अव जहि) विनाशय (इन्द्र) हे परमैश्वर्यवन् सेनापते (वज्रेण) शस्त्रेण (बाहुमान्) प्रबलभुजः (अध) अथ (सपत्नान्) (मामकान्) अ० १।२९।५। मम सम्बन्धिनः (अग्नेः) पावकस्य (तेजोभिः) ज्वालाभिः (आ अदिषि) ददातेर्लुङ्। गृहीतवानस्मि ॥
३१ अग्ने सपत्नानधरान्पादयास्मद्व्यथया
विश्वास-प्रस्तुतिः ...{Loading}...
अग्ने॑ स॒पत्ना॒नध॑रान्पादया॒स्मद्व्य॒थया॑ सजा॒तमु॒त्पिपा॑नं बृहस्पते।
इन्द्रा॑ग्नी॒ मित्रा॑वरुणा॒वध॑रे पद्यन्ता॒मप्र॑तिमन्यूयमानाः ॥
मूलम् ...{Loading}...
मूलम् (VS)
अग्ने॑ स॒पत्ना॒नध॑रान्पादया॒स्मद्व्य॒थया॑ सजा॒तमु॒त्पिपा॑नं बृहस्पते।
इन्द्रा॑ग्नी॒ मित्रा॑वरुणा॒वध॑रे पद्यन्ता॒मप्र॑तिमन्यूयमानाः ॥
३१ अग्ने सपत्नानधरान्पादयास्मद्व्यथया ...{Loading}...
Whitney
Translation
- O Agni, make our rivals fall below us; stagger the truculent
(utpípāna) fellow, O Brihaspati; O Indra-and-Agni, O Mitra-and-Varuṇa,
let them fall below [us], impotent in their fury.
Notes
Lit. ’not making their fury effective against’ us. The Anukr. apparently
understands the structure of the verse as 12 + 14: 8 + 6 + 8 = 48; but
there is no good reason for dividing the last redundant pāda into two.
Ppp. reads utapidānaṁ (for utpipānam ⌊discussed AJP. xii. 441⌋) in
b.
Griffith
Cast down our foes beneath our feet, O Agni. Brihaspati, oppress our rebel kinsman. Low let them fall, O Indra-Agni. Mitra-Varuna, powerless to show their anger.
पदपाठः
अग्ने॑। स॒ऽपत्ना॑न्। अध॑रान्। पा॒द॒य॒। अ॒स्मत्। व्य॒थय॑। स॒ऽजा॒तम्। उ॒त्ऽपिपा॑नम्। बृ॒ह॒स्प॒ते॒। इन्द्रा॑ग्नी॒ इति॑। मित्रा॑वरुणौ। अध॑रे। प॒द्य॒न्ता॒म्। अप्र॑तिऽमन्यूयमानाः। १.३१।
अधिमन्त्रम् (VC)
- अग्निः
- ब्रह्मा
- पञ्चपदा ककुम्मती शाक्वरगर्भा जगती
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
जीवात्मा और परमात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अग्ने) हे प्रतापी राजन् ! (सपत्नान्) वैरियों को (अस्मत्) हम से (अधरान्) नीचे (पादय) गिरा दे, (बृहस्पते) हे बड़ी विद्याओं के स्वामी ! [राजन्] (उत्पिपानम्) टेढ़े चढ़ते हुए (सजातम्) समान जन्मवाले [भाई बन्धु] को (व्यथय) पीड़ा दे। (इन्द्राग्नी) हे सूर्य और बिजुली [के समान प्रताप और स्फूर्तिवाले !] (मित्रावरुणौ) हे प्राण और अपान ! [के समान सुखदायक और दुःखनाशक पुरुष] (अप्रतिमन्यूयमानाः) [हमारे] प्रतिकूल क्रोध न कर सकने योग्य [शत्रु लोग] (अधरे) नीचे होकर (पद्यन्ताम्) गिर जावें ॥३१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - विद्वान् प्रतापी राजा पक्षपात छोड़कर धर्मविरोधी दुराचारी बन्धु आदि को भी अवश्य दण्ड देकर वश में रक्खे ॥३१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३१−(अग्ने) हे प्रतापिन् राजन् (सपत्नान्) (अधरान्) नीचान्। पामरान् (पादय) पातय (अस्मत्) अस्माकं सकाशात् (व्यथय) पीडय (सजातम्) समानजन्मानं बन्ध्वादिकम् (उत्पिपानम्) अ० ५।२०।७। पि गतौ यङि शानचि छान्दसं रूपम्। उत्पेपीयमानम्। कुटिलमुद्गच्छन्तम् (बृहस्पते) बृहतीनां विद्यानां स्वामिन् (इन्द्राग्नी) सूर्यविद्युतौ यथा प्रतापिन् स्फूर्तिमन् (मित्रावरुणौ) प्राणापानवत् सुखप्रद दुःखनाशक (अधरे) पामराः सन्तः (पद्यन्ताम्) अधोगच्छन्तु (अप्रतिमन्यूयमानाः) कण्ड्वादिभ्यो यक्। पा० ३।१।२७। मन्यु-यक्। अस्माकं प्रतिकूलं क्रोधं कर्तुमशक्याः ॥
३२ उद्यंस्त्वं देव
विश्वास-प्रस्तुतिः ...{Loading}...
उ॒द्यंस्त्वं दे॑व सूर्य स॒पत्ना॒नव॑ मे जहि।
अवै॑ना॒नश्म॑ना जहि॒ ते य॑न्त्वध॒मं तमः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
उ॒द्यंस्त्वं दे॑व सूर्य स॒पत्ना॒नव॑ मे जहि।
अवै॑ना॒नश्म॑ना जहि॒ ते य॑न्त्वध॒मं तमः॑ ॥
३२ उद्यंस्त्वं देव ...{Loading}...
Whitney
Translation
- Do thou, O heavenly sun, arising, smite down my rivals; smite them
down with the stone; let them go to lowest darkness.
Notes
Ppp. appears to read avāi ’nāṁ raśmibhir jahi rātrīṇāṁ tantasā vadhīs
taṁ hantv adhamaṁ tamaḥ. ⌊We had our d at x. 3. 9 d.⌋
Griffith
Ascending up on high, O God. O Surya, drive my foes away. Yea, beat them backward with the stone: to deepest darkness let them go.
पदपाठः
उ॒त्ऽयन्। त्वम्। दे॒व॒। सू॒र्य॒। स॒ऽपत्ना॑न्। अव॑। मे॒। ज॒हि॒। अव॑। ए॒ना॒न्। अश्म॑ना। ज॒हि॒। ते॒। य॒न्तु॒। अ॒ध॒मम्। तमः॑। १.३२।
अधिमन्त्रम् (VC)
- अध्यात्मम्, रोहितः, आदित्यः
- ब्रह्मा
- अनुष्टुप्
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
जीवात्मा और परमात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (देव) हे विजय चाहनेवाले ! (सूर्य) हे सर्वप्रेरक राजन् ! (उद्यन् त्वम्) ऊँचा चढ़ता हुआ तू (मे) मेरे (सपत्नान्) वैरियों को (अव जहि) मार गिरा। (एनान्) इन [शत्रुओं] को (अश्मना) पत्थर [आदि गिराने] से (अव जहि) मार गिरा, (ते) वे लोग (अधमम्) बड़े नीचे (तमः) अन्धकार में (यन्तु) जावें ॥३२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - राजा को योग्य है कि न्यायव्यवहार में प्रकाशमान होकर शत्रुओं को यथापराध दण्ड देकर कारागार में पीड़ा देवें ॥३२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३२−(उद्यन्) उद्गच्छन् (त्वम्) (देव) विजिगीषो (सूर्य) सर्वप्रेरक राजन् (सपत्नान्) (मे) मम (अव जहि) विनाशय (एनान्) सपत्नान् (अश्मना) प्रस्तरादिना (अवजहि) (ते) शत्रवः (यन्तु) गच्छन्तु (अधमम्) अतिनिकृष्टम् (तमः) अन्धकारम् ॥
३३ वत्सो विराजो
विश्वास-प्रस्तुतिः ...{Loading}...
व॒त्सो वि॒राजो॑ वृष॒भो म॑ती॒नामा रु॑रोह शु॒क्रपृ॑ष्ठो॒ऽन्तरि॑क्षम्।
घृ॒तेना॒र्कम॒भ्य᳡र्चन्ति व॒त्सं ब्रह्म॒ सन्तं॒ ब्रह्म॑णा वर्धयन्ति ॥
मूलम् ...{Loading}...
मूलम् (VS)
व॒त्सो वि॒राजो॑ वृष॒भो म॑ती॒नामा रु॑रोह शु॒क्रपृ॑ष्ठो॒ऽन्तरि॑क्षम्।
घृ॒तेना॒र्कम॒भ्य᳡र्चन्ति व॒त्सं ब्रह्म॒ सन्तं॒ ब्रह्म॑णा वर्धयन्ति ॥
३३ वत्सो विराजो ...{Loading}...
Whitney
Translation
- The young (vatsá) of the virā́j, the bull of prayers (matí),
mounted, bright-backed, the atmosphere; with ghee they sing (arc) the
song (arká) unto the young; him, being bráhman, they increase with
bráhman.
Notes
Ppp. combines in b -pṛṣṭho ant-. TB. (ii. 8. 8⁹) has a
corresponding verse, but with numerous variants: pitā́ virā́jām ṛṣabhó
rayīṇā́m antárikṣaṁ viśvárūpa ā́ viveśa: tám arkāír abhy àrcanti vatsám
bráhma sántam bráhmaṇā vardháyantaḥ. ⌊Bloomfield, AJP. xii. 441, would
emend arkám to aktám; but the TB. variant is very much against it.⌋
Our verse is quoted in Kāuś. 12. 4, at the end of a charm for securing
one’s wishes.
Griffith
Calf of Viraj, the Bull of prayers and worship, whitebacked, he hath gone up to air’s mid-region. Singing, they hymn the Calf, with gifts of butter: him who is Brahma they exalt with Brahma.
पदपाठः
व॒त्सः। वि॒ऽराजः॑। वृ॒ष॒भः। म॒ती॒नाम्। आ। रु॒रो॒ह॒। शु॒क्रऽपृ॑ष्ठः। अ॒न्तरि॑क्षम्। घृ॒तेन॑। अ॒र्कम्। अ॒भि। अ॒र्च॒न्ति॒। व॒त्सम्। ब्रह्म॑। सन्त॑म्। ब्रह्म॑णा। व॒र्ध॒य॒न्ति॒। १.३३।
अधिमन्त्रम् (VC)
- अध्यात्मम्, रोहितः, आदित्यः
- ब्रह्मा
- त्रिष्टुप्
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
जीवात्मा और परमात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (वत्सः) उपदेश करनेवाला, (विराजः) बड़े ऐश्वर्यवाला, (शुक्रपृष्ठः) वीरता बढ़ानेवाला (वृषभः) बड़ी शक्तिवाला [पुरुष] (मतीनाम्) बुद्धिमानों के (अन्तरिक्षम्) मध्यवर्ती दृश्य पर (आ रुरोह) ऊँचा हुआ है। वे [बुद्धिमान् लोग] (घृतेन) प्रकाश के साथ [वर्तमान] (अर्कम्) पूजनीय, (वत्सम्) उपदेश करनेवाले [परमेश्वर] को (अभि) सब ओर से (अर्चन्ति) पूजते हैं और (सन्तम्) सेवनीय (ब्रह्म) ब्रह्म [सबसे बड़े परमेश्वर] को (ब्रह्मणा) वेद द्वारा (वर्धयन्ति) बढ़ाते हैं [सराहते हैं] ॥३३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जिस परमेश्वर ने बड़े-बड़े पराक्रमी शूर वीर पुरुष बनाये हैं, उसकी महिमा को ज्ञानी लोग जानकर संसार में प्रकट करते हैं ॥३३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३३−(वत्सः) वद कथने स प्रत्ययः। उपदेशकः (विराजः) राजाहःसखिभ्यष्टच्। पा० ५।४।९१। विराजन्-टच्, तत्पुरुषे। विविधैश्वर्यवान् (वृषभः) शक्तिमान् (मतीनाम्) मतयो मेधाविनः-निघ० ३।१५। मेधाविनां मध्ये (आरुरोह) आरूढवान् (शुक्रपृष्ठः) शुक्रस्य वीर्यस्य पराक्रमस्य पृष्ठं सेचनं यस्मात् सः (अन्तरिक्षम्) अन्तर् मध्ये ईक्ष्यमाणं दृश्यमानं पदम् (घृतेन) प्रकाशेन सह (अर्कम्) अर्को देवो भवति यदेनमर्चन्ति-निरु० ५।४। अर्चनीयम् (अभि) अभितः (अर्चन्ति) पूजयन्ति (वत्सम्) उपदेशकम् (ब्रह्म) प्रवृद्धं परमात्मानम् (सन्तम्) हसिमृग्रिण्वामि०। उ० ३।८६। षण संभक्तौ-तन्। सेवनीयम् (ब्रह्मणा) वेदज्ञानेन (वर्धयन्ति) स्तुवन्ति ॥
३४ दिवं च
विश्वास-प्रस्तुतिः ...{Loading}...
दिवं॑ च॒ रोह॑ पृथि॒वीं च॑ रोह रा॒ष्ट्रं च॒ रोह॒ द्रवि॑णं च रोह।
प्र॒जां च॒ रोहा॒मृतं॑ च रोह॒ रोहि॑तेन त॒न्वं१॒॑ सं स्पृ॑शस्व ॥
मूलम् ...{Loading}...
मूलम् (VS)
दिवं॑ च॒ रोह॑ पृथि॒वीं च॑ रोह रा॒ष्ट्रं च॒ रोह॒ द्रवि॑णं च रोह।
प्र॒जां च॒ रोहा॒मृतं॑ च रोह॒ रोहि॑तेन त॒न्वं१॒॑ सं स्पृ॑शस्व ॥
३४ दिवं च ...{Loading}...
Whitney
Translation
- Both ascend thou to heaven and ascend to earth; both ascend to
kingdom and ascend to property; both ascend to progeny and ascend to
immortality; make thyself contiguous with the ruddy one.
Notes
The verse is quoted in Vāit. 13. 5 to accompany the leading up of the
cow that is to be exchanged for the soma-plant.
Griffith
Rise up to earth, rise up to heaven above it; rise up to opulence, rise up to kingship. Rise up to offspring, rise to life immortal; rise, and with Rohita unite thy body.
पदपाठः
दिव॑म्। च॒। रो॒ह॒। पृ॒थि॒वीम्। च॒। रो॒ह॒। रा॒ष्ट्रम्। च॒। रोह॑। द्रवि॑णम्। च॒। रो॒ह॒। प्र॒ऽजाम्। च॒। रोह॑। अ॒मृत॑म्। च॒। रो॒ह॒। रोहि॑तेन। त॒न्व᳡म्। सम्। स्पृ॒श॒स्व॒। १.३४।
अधिमन्त्रम् (VC)
- अध्यात्मम्, रोहितः, आदित्यः
- ब्रह्मा
- त्रिष्टुप्
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
जीवात्मा और परमात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे राजन् !] (दिवम्) व्यवहार को (च) निश्चय करके (रोह) प्रकट कर, (च) और (पृथिवीम्) पृथिवी [की विद्या] को (रोह) प्रकट कर, (च) और (राष्ट्रम्) राज्य को (रोह) प्रकट कर, (च) और (द्रविणम्) धन को (रोह) प्रकट कर। (च) और (प्रजाम्) प्रजा [पुत्र-पौत्र राज्य जन] को (रोह) प्रकट कर, (च) और (अमृतम्) अमरपन [पुरुषार्थ] को (रोह) प्रकट कर, (रोहितेन) सबके उत्पन्न करनेवाले [परमेश्वर] के साथ (तन्वम्) अपने विस्तार को (सं स्पृशस्व) संयुक्त कर ॥३४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो मनुष्य प्रत्येक व्यवहार और विद्या में कुशल होता है, वह राज्य की सब प्रकार वृद्धि करता हुआ परमेश्वर की महिमा में अपने आत्मा को ऊँचा बनाता है ॥३४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३४−(दिवम्) व्यवहारम् (च) अवधारणे (रोह) रोहय। प्रादुर्भावय (पृथिवीम्) भूमिविद्याम् (च) (रोह) (राष्ट्रम्) राज्यम् (च) (रोह) (द्रविणम्) धनम् (च) (रोह) (प्रजाम्) पुत्ररौत्रराज्यजनरूपाम् (च) (रोह) (अमृतम्) अमरणम्। पौरुषम् (च) (रोह) (रोहितेन) सर्वोत्पादकेन परमेश्वरेण (तन्वम्) विस्तृतिम् (सं स्पृशस्व) संयोजय ॥
३५ ये देवा
विश्वास-प्रस्तुतिः ...{Loading}...
ये दे॒वा रा॑ष्ट्र॒भृतो॒ऽभितो॒ यन्ति॒ सूर्य॑म्।
तैष्टे॒ रोहि॑तः संविदा॒नो रा॒ष्ट्रं द॑धातु सुमन॒स्यमा॑नः ॥
मूलम् ...{Loading}...
मूलम् (VS)
ये दे॒वा रा॑ष्ट्र॒भृतो॒ऽभितो॒ यन्ति॒ सूर्य॑म्।
तैष्टे॒ रोहि॑तः संविदा॒नो रा॒ष्ट्रं द॑धातु सुमन॒स्यमा॑नः ॥
३५ ये देवा ...{Loading}...
Whitney
Translation
- The kingdom-bearing gods who go to surround (abhítas) the sun—in
concord with them let the ruddy one, with favoring mind, assign kingdom
to thee.
Notes
The combination tāíṣ ṭe is quoted as example under Prāt. ii. 84. The
verse (7 + 8: 9 + 11: or 8 in a, if we resolve deva-ā́ or
rāṣṭṛ-a-) is far too irregular to be defined simply as an
upariṣṭādbṛhatī.
Griffith
With all the Gods who circle round the Sun, upholding royal sway, With all of these may Rohita accordant, give sovranty to thee with friendly spirit.
पदपाठः
ये। दे॒वाः। रा॒ष्ट्र॒ऽभृतः॑। अ॒भितः॑। यन्ति॑। सूर्य॑म्। तैः। ते॒। रोहि॑तः। स॒म्ऽवि॒दा॒नः। रा॒ष्ट्रम्। द॒धा॒तु॒। सु॒ऽम॒न॒स्यमा॑नः। १.३५।
अधिमन्त्रम् (VC)
- अध्यात्मम्, रोहितः, आदित्यः
- ब्रह्मा
- उपरिष्टाद्विराड्बृहती
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
जीवात्मा और परमात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे राजन् !] (ये) जो (राष्ट्रभृतः) राज्यपोषक (देवाः) विजय चाहनेवाले पुरुष (सूर्यम्) सबके चलानेवाले [परमेश्वर] को (अभितः) सब ओर से (यन्ति) प्राप्त होते हैं। (तैः) उनसे (संविदानः) मिलता हुआ, (सुमनस्यमानः) प्रसन्नचित्त (रोहितः) सबका उत्पन्न करनेवाला [परमेश्वर] (ते) तेरे (राष्ट्रम्) राज्य को (दधातु) पुष्ट करे ॥३५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जिस राज्य में विद्वान् लोग ईश्वर की आज्ञा का पालन करते हैं, वह राज्य सदा बढ़ता रहता है ॥३५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३५−(ये) (देवाः) विजिगीषवः (राष्ट्रभृतः) राज्यपोषकाः (यन्ति) प्राप्नुवन्ति (सूर्यम्) सर्वप्रेरकं परमेश्वरम् (तैः) देवैः (ते) तव (रोहितः) सर्वोत्पादकः परमेश्वरः (संविदानः) संगच्छमानः (राष्ट्रम्) राज्यम् (दधातु) पुष्णातु (सुमनस्यमानः) शोभनमनाः ॥
३६ उत्त्वा यज्ञा
विश्वास-प्रस्तुतिः ...{Loading}...
उत्त्वा॑ य॒ज्ञा ब्रह्म॑पूता वहन्त्यध्व॒गतो॒ हर॑यस्त्वा वहन्ति।
ति॒रः स॑मु॒द्रमति॑ रोचसेऽर्ण॒वम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
उत्त्वा॑ य॒ज्ञा ब्रह्म॑पूता वहन्त्यध्व॒गतो॒ हर॑यस्त्वा वहन्ति।
ति॒रः स॑मु॒द्रमति॑ रोचसेऽर्ण॒वम् ॥
३६ उत्त्वा यज्ञा ...{Loading}...
Whitney
Translation
- Sacrifices purified by bráhman carry thee up; yellow (hári)
roadsters draw (vah) thee; thou shinest over (ati-ruc) across the
ocean, the sea.
Notes
The verse might better be called virāj than nicṛt (11 + 11: 12).
Ppp. reads in b abhyaktuṁ (for adhvagato); and in c -se
arṇavam, as do some of our mss. (O.R.T.K.). ⌊Pādas a and b
recur below, vs. 43.⌋
Griffith
Cleansed by prayer, sacrifices bear thee upward: bay coursers, ever travelling, convey thee. Thy light shines over sea and billowy ocean.
पदपाठः
उत्। त्वा॒। य॒ज्ञाः। ब्रह्म॑ऽपूताः। व॒ह॒न्ति॒। अ॒ध्व॒ऽगतः॑। हर॑यः। त्वा॒। व॒ह॒न्ति॒। ति॒रः। स॒मु॒द्रम्। अति॑। रो॒च॒से॒। अ॒र्ण॒वम्। १.३६।
अधिमन्त्रम् (VC)
- अध्यात्मम्, रोहितः, आदित्यः
- ब्रह्मा
- निचृन्महाबृहती
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
जीवात्मा और परमात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे परमेश्वर !] (त्वा) तुझको (ब्रह्मपूताः) ब्रह्माओं [वेदवेत्ताओं] द्वारा शुद्ध किये गये (यज्ञाः) यज्ञ [संगतियोग्य व्यवहार] (उत्) उत्तमता से (वहन्ति) प्राप्त होते हैं, (अध्वगतः) [वेदविहित] मार्ग पर चलनेवाले (हरयः) मनुष्य (त्वा) तुझको (वहन्ति) पाते हैं। (अर्णवम्) जल से भरे (समुद्रम्) समुद्र को (तिरः) तिरस्कार करके तू (अति) अत्यन्त करके (रोचसे) प्रकाशमान होता है ॥३६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमेश्वर में सब पदार्थ व्याप्त हैं, वेदानुयायी पुरुष बहुत खोज कर अगम्य स्थानों में भी पाकर आनन्दित होते हैं ॥३६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३६−(उत्) उत्तमतया (त्वा) परमात्मानम् (यज्ञाः) संगतियोग्यव्यवहाराः (ब्रह्मपूताः) वेदवेत्तृभिः शोधिताः (वहन्ति) प्राप्नुवन्ति (अध्वगतः) वेदविहितमार्गगन्तारः (हरयः) मनुष्याः-निघ० २।३। (त्वा) (वहन्ति) (तिरः) तिरस्कृत्य (समुद्रम्) समुद्रवदगम्यम् (अति) अत्यन्तम् (रोचसे) दीप्यसे (अर्णवम्) जलपूर्णम् ॥
३७ रोहिते द्यावापृथिवी
विश्वास-प्रस्तुतिः ...{Loading}...
रोहि॑ते॒ द्यावा॑पृथि॒वी अधि॑ श्रि॒ते व॑सु॒जिति॑ गो॒जिति॑ संधना॒जिति॑।
स॒हस्रं॒ यस्य॒ जनि॑मानि स॒प्त च॑ वो॒चेयं॑ ते॒ नाभिं॒ भुव॑न॒स्याधि॑ म॒ज्मनि॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
रोहि॑ते॒ द्यावा॑पृथि॒वी अधि॑ श्रि॒ते व॑सु॒जिति॑ गो॒जिति॑ संधना॒जिति॑।
स॒हस्रं॒ यस्य॒ जनि॑मानि स॒प्त च॑ वो॒चेयं॑ ते॒ नाभिं॒ भुव॑न॒स्याधि॑ म॒ज्मनि॑ ॥
३७ रोहिते द्यावापृथिवी ...{Loading}...
Whitney
Translation
- On the ruddy one are set (śritá) heaven-and-earth, on the
goods-conquering, kine-conquering, booty-conquering one, of whom the
births are a thousand and seven; may I speak thy navel on the range of
existence.
Notes
Ppp. reads for b vasujid gojit saṁdhanājiti, and in c
draviṇāni saptatir. The obscure last pāda is identical with vs. 14
c.
Griffith
Rohita, conqueror of cows and riches and gathered spoil, is heaven’s and earth’s upholder. Over earth’s greatness would I tell my kinship with thee who hast a thousand births and seven.
पदपाठः
रोहि॑ते। द्यावा॑पृथि॒वी इति॑। अधि॑। श्रि॒ते इति॑। व॒सु॒ऽजिति॑। गो॒ऽजिति॑। सं॒ध॒न॒ऽजिति॑। स॒हस्र॑म्। यस्य॑। जनि॑मानि। स॒प्त। च॒। वोचेय॑म्। ते॒। नाभि॑म्। भुव॑नस्य। अधि॑। म॒ज्मनि॑। १.३७।
अधिमन्त्रम् (VC)
- अध्यात्मम्, रोहितः, आदित्यः
- ब्रह्मा
- परशाक्वरा विराडतिजगती
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
जीवात्मा और परमात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (वसुजिति) निवासस्थानों के जीतनेवाले (गोजिति) विद्याओं के जीतनेवाले (संधनाजिति) संपूर्ण धन के जीतनेवाले (रोहिते) सबके उत्पन्न करनेवाले [परमेश्वर] में (द्यावापृथिवी) सूर्य और पृथिवी (अधि) अधिकारपूर्वक (श्रिते) ठहरे हुए हैं। (यस्य) जिस [परमेश्वर] के (सहस्रम्) सहस्र [असंख्य] (जनिमानि) उत्पन्न करने के कर्म (च) निश्चय करके (सप्त) सात [त्वचा, नेत्र, कान, जिह्वा, नाक, मन और बुद्धि] के साथ हैं, [हे परमेश्वर !] (ते) तेरे (नाभिम्) सम्बन्ध को (भुवनस्य) संसार के (मज्मनि) बल के भीतर (अधि) अधिकारपूर्वक (वोचेयम्) मैं बतलाऊँ ॥३७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - वह सर्वव्यापक सर्वशक्तिमान् परमेश्वर सब लोकों का स्वामी है, उसने शरीरों को इन्द्रियों सहित बनाया है, उसी को जितेन्द्रिय योगी जन प्राप्त होकर सुखी होते हैं ॥३७॥इस मन्त्र का अन्तिम पाद ऊपर मन्त्र १४ में आया है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३७−(रोहिते) म० १। (द्यावापृथिवी) सूर्यभूमी (अधि) अधिकृत्य (श्रिते) आश्रिते (वसुजिति) निवासानां जेतरि (गोजिति) विद्यानां जेतरि (संधनाजिति) सांहितिको दीर्घः। समस्तधनानां प्रापके (सहस्रम्) बहूनि। असंख्यानि (जनिमानि) प्रजननकर्माणि (सप्त) सप्तभिस्त्वक्चक्षुःश्रोत्ररसनाघ्राणमनोबुद्धिभिः सह (च) निश्चयेन। अन्यत् पूर्ववत्-म० १४ ॥
३८ यशा यासि
विश्वास-प्रस्तुतिः ...{Loading}...
य॒शा या॑सि प्र॒दिशो॒ दिश॑श्च य॒शाः प॑शू॒नामु॒त च॑र्षणी॒नाम्।
य॒शाः पृ॑थि॒व्या अदि॑त्या उ॒पस्थे॒ऽहं भू॑यासं सवि॒तेव॒ चारुः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
य॒शा या॑सि प्र॒दिशो॒ दिश॑श्च य॒शाः प॑शू॒नामु॒त च॑र्षणी॒नाम्।
य॒शाः पृ॑थि॒व्या अदि॑त्या उ॒पस्थे॒ऽहं भू॑यासं सवि॒तेव॒ चारुः॑ ॥
३८ यशा यासि ...{Loading}...
Whitney
Translation
- Glorious thou goest to the directions and quarters, glorious of
cattle and of people (carṣaṇí); glorious in the lap of earth, of
Aditi, may I become pleasant (cā́ru) like Savitar.
Notes
Ppp. reads nu instead of ca in a, and asmi instead of
bhūyāsam in d; and it combines pṛthivyā ’di- in c. There is
a deficiency of a syllable, unnoticed in the Anukr., in a, unless we
resolve ya-āsi.
Griffith
A glorious sight to beasts and men, thou goest glorious to the regions and mid-regions. On earth’s, on Aditi’s bosom, bright with glory. Fain would I equal Savitar in beauty.
पदपाठः
य॒शाः। या॒सि॒। प्र॒ऽदिशः॑। दिशः॑। च॒। य॒शाः। प॒शू॒नाम्। उ॒त। च॒र्ष॒णी॒नाम्। य॒शाः। पृ॒थि॒व्याः। अदि॑त्याः। उ॒पऽस्थे॑। भू॒या॒स॒म्। स॒वि॒ताऽइ॑व। चारुः॑। १.३८।
अधिमन्त्रम् (VC)
- अध्यात्मम्, रोहितः, आदित्यः
- ब्रह्मा
- त्रिष्टुप्
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
जीवात्मा और परमात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे परमेश्वर !] (यशाः) यशस्वी तू (प्रदिशः) बड़ी दिशाओं (च) और (दिशः) मध्य दिशाओं में (यासि) चलता है, और तू (पशूनाम्) पशुओं [गौ सिंह आदिकों] (उत) और (चर्षणीनाम्) मनुष्यों में (यशाः) यशस्वी है। (अहम्) मैं (पृथिव्याः) पृथिवी की ओर (आदित्याः) अखण्ड वेदवाणी की (उपस्थे) गोद में (यशाः) यशस्वी होकर (सविता इव) सबके चलानेवाले शूर [अथवा सूर्य] के समान (चारुः) शोभायमान (भूयासम्) होऊँ ॥३८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे परमेश्वर अपनी महिमा से समस्त लोकों का राजा है, वैसे ही मनुष्य ईश्वर की उपासना से पृथिवी पर प्रिय होकर अपनी उन्नति करते रहें ॥३८॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३८−(यशाः) अ० ६।३९।३। सुप आत्मनः क्यच्। पा० ३।१।८। यशस्-क्यच्, ततः क्विप्, अलोपयलोपौ। यशस्कामः। यशस्वी (यासि) गच्छसि (प्रदिशः) प्रकृष्टा दिशाः (दिशः) अन्तर्दिशाः (च) समुच्चये (यशाः) (पशूनाम्) गवादीनाम् (उत) अपि (चर्षणीनाम्) मनुष्याणाम् (यशाः) (पृथिव्याः) (अदित्याः) अदितिर्वाङ्नाम-निघ० १।११। अखण्डिताया वेदवाण्याः (उपस्थे) क्रोडे (अहम्) उपासकः (भूयासम्) (सविता इव) सर्वप्रेरकः शूरः सूर्यो वा यथा (चारुः) शोभायमानः ॥
३९ अमुत्र सन्निह
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒मुत्र॒ सन्नि॒ह वे॑त्थे॒तः संस्तानि॑ पश्यसि।
इ॒तः प॑श्यन्ति रोच॒नं दि॒वि सूर्यं॑ विप॒श्चित॑म् ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒मुत्र॒ सन्नि॒ह वे॑त्थे॒तः संस्तानि॑ पश्यसि।
इ॒तः प॑श्यन्ति रोच॒नं दि॒वि सूर्यं॑ विप॒श्चित॑म् ॥
३९ अमुत्र सन्निह ...{Loading}...
Whitney
Translation
- Being yonder, thou knowest here; being on this side, thou seest
those things; from this side they see the shining space (rócana), the
inspired sun in the sky.
Notes
Ppp. begins c with yataṣ paś-.
Griffith
Thou, yonder, knowest all things here, when here thou knowest what is there. From here men see the sphere of light, Surya profoundly wise in heaven.
पदपाठः
अ॒मुत्र॑। सन्। इ॒ह। वे॒त्थ॒। इ॒तः। सन्। तानि॑। प॒श्य॒सि॒। इ॒तः। प॒श्य॒न्ति॒। रो॒च॒नम्। दि॒वि। सूर्य॑म्। वि॒पः॒ऽचित॑म्। १.३९।
अधिमन्त्रम् (VC)
- अध्यात्मम्, रोहितः, आदित्यः
- ब्रह्मा
- अनुष्टुप्
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
जीवात्मा और परमात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे परमेश्वर !] (अमुत्र) वहाँ पर (सन्) रहता हुआ तू (इह) यहाँ (वेत्थ) जानता है, (इतः) इधर (सन्) रहता हुआ (तानि) उन [वस्तुओं] को (पश्यसि) देखता है। (इतः) यहाँ से (दिवि) प्रत्येक व्यवहार में (रोचनम्) चमकनेवाले (विपश्चितम्) बुद्धिमान् (सूर्यम्) सबके चलानेवाले [परमेश्वर] को (पश्यन्ति) वे [विद्वान्] देखते हैं ॥३९॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमेश्वर समीप और दूर से सर्वव्यापी होकर सर्वनियन्ता है, ऐसा विचार कर बुद्धिमान् लोग अपने व्यवहारों में उन्नति करते हैं ॥३९॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३९−(अमुत्र) तत्र। दूरदेशे (सन्) वर्तमानः सन् (इह) अत्र (वेत्थ) जानासि (इतः) अत्र (सन्) (तानि) दूरस्थानि वस्तूनि (पश्यसि) निरीक्षसे (इतः) (पश्यन्ति) अवलोकयन्ति (रोचनम्) प्रकाशमानम् (दिवि) प्रत्येकव्यवहारे (सूर्यम्) सर्वप्रेरकं परमेश्वरम् (विपश्चितम्) मेधाविनम्-निघ० ३।१५ ॥
४० देवो देवान्मर्चयस्यन्तश्चरस्यर्णवे
विश्वास-प्रस्तुतिः ...{Loading}...
दे॒वो दे॒वान्म॑र्चयस्य॒न्तश्च॑रस्यर्ण॒वे।
स॑मा॒नम॒ग्निमि॑न्धते॒ तं वि॑दुः क॒वयः॒ परे॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
दे॒वो दे॒वान्म॑र्चयस्य॒न्तश्च॑रस्यर्ण॒वे।
स॑मा॒नम॒ग्निमि॑न्धते॒ तं वि॑दुः क॒वयः॒ परे॑ ॥
४० देवो देवान्मर्चयस्यन्तश्चरस्यर्णवे ...{Loading}...
Whitney
Translation
- Thou, a god, molestest (mṛc) the gods; thou goest about within the
sea (arṇavá); they kindle the same fire; it the high (pára) poets
know.
Notes
‘It,’ i.e. ’the fire’ (tám). Ppp. reads marcayati and carati.
⌊Bloomfield, AJP. xii. 437, emends to devám arcayasi; but Ppp., and
the antithesis of a and b, admirably suggested by Deussen’s
dennoch, are in favor of marc-.⌋
Griffith
A God, thou injurest the Gods: thou movest in the ocean’s depth. Men kindle common Agni: him only the higher sages know.
पदपाठः
दे॒वः। दे॒वान्। म॒र्च॒य॒सि॒। अ॒न्तः। च॒र॒सि॒। अ॒र्ण॒वे। स॒मा॒नम्। अ॒ग्निम्। इ॒न्ध॒ते॒। तम्। वि॒दुः॒। क॒वयः॑। परे॑। १.४०।
अधिमन्त्रम् (VC)
- अध्यात्मम्, रोहितः, आदित्यः
- ब्रह्मा
- अनुष्टुप्
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
जीवात्मा और परमात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे परमेश्वर !] (देवः) विद्वान् तू (देवान्) उत्तम गुणों को (मर्चयसि) बतलाता है, (अर्णवे अन्तः) समुद्र [संसार] के बीच (चरसि) तू विचरता है। (समानम्) समान [एकरस] (तम्) उस (अग्निम्) ज्ञानवान् [परमेश्वर] को (परे) बड़े (कवयः) बुद्धिमान् लोग (विदुः) जानते हैं और (इन्धते) प्रकाशित होते हैं ॥४०॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो परमेश्वर संसार में व्यापक रहकर सदा शुभ गुणों का उपदेश करता है, बुद्धिमान् लोग उसी का उपदेश करके संसार में यश पावें ॥४०॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४०−(देवः) बुद्धिमान् (देवान्) दिव्यगुणान् (मर्चयसि) मर्च शब्दे। शब्दयसि। उपदिशसि (अन्तः) मध्ये (चरसि) विचरसि (अर्णवे) समुद्रे (समानम्) सामान्यम् (अग्निम्) ज्ञानवन्तं परमेश्वरम् (इन्धते) दीप्यन्ते (तम्) प्रसिद्धम् (विदुः) जानन्ति (कवयः) मेधाविनः-निघ० ३।१५। (परे) श्रेष्ठाः ॥
४१ अवः परेण
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒वः परे॑ण प॒र ए॒नाव॑रेण प॒दा व॒त्सं बिभ्र॑ती॒ गौरुद॑स्थात्।
सा क॒द्रीची॒ कं स्वि॒दर्धं॒ परा॑गा॒त्क्व᳡ स्वित्सूते न॒हि यू॒थे अ॒स्मिन् ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒वः परे॑ण प॒र ए॒नाव॑रेण प॒दा व॒त्सं बिभ्र॑ती॒ गौरुद॑स्थात्।
सा क॒द्रीची॒ कं स्वि॒दर्धं॒ परा॑गा॒त्क्व᳡ स्वित्सूते न॒हि यू॒थे अ॒स्मिन् ॥
४१ अवः परेण ...{Loading}...
Whitney
Translation
- Below the distant, thus beyond the lower, bearing her calf with her
foot, the cow hath stood up; whitherwards, to what quarter, hath she
forsooth gone away? where giveth she birth? for [it is] not in this
herd.
Notes
This is a repetition of ix. 9. 17, and, as there are two successive
verses beginning with aváḥ páreṇa, this one is quoted here in the mss.
with the unusual expression aváh páreṇé ’d pū́rvā. ⌊The Anukr.
doubtless balances the extra syllable in a by counting kúa as one
syllable in d.⌋
Griffith
Beneath the upper realm, above this lower, bearing her Calf at foot, the Cow hath risen Whitherward, to what place hath she departed? Where doth she calve? Not in this herd of cattle.
पदपाठः
अ॒वः। परे॑ण। प॒रः। ए॒ना। अव॑रेण। प॒दा। व॒त्सम्। बिभ्र॑ती। गौः। उत्। अ॒स्था॒त्। सा। क॒द्रीची॑। कम्। स्वि॒त्। अर्ध॑म्। परा॑। अ॒गा॒त्। क्व᳡। स्वि॒त्। सू॒ते॒। न॒हि। यू॒थे। अ॒स्मिन्। १.४१।
अधिमन्त्रम् (VC)
- अध्यात्मम्, रोहितः, आदित्यः
- ब्रह्मा
- त्रिष्टुप्
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
जीवात्मा और परमात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (परेण) दूर स्थान से (अवः) इधर और (एना) इस (अवरेण) अवर [समीप स्थान] से (परः) परे [दूर वर्तमान] (वत्सम्) सबके निवास देनेवाले वा उपदेश करनेवाले [परमेश्वर] को (पदा) पद [अधिकार] के साथ (बिभ्रती) धारण करती हुई (गौः) वेदवाणी (उत् अस्थात्) ऊँची उठी है। (सा) वह [वेदवाणी] (कद्रीची) किस ओर चलती हुई, (कं स्वित्) कौन से (अर्धम्) ऋद्धिवाले परमेश्वर को (परा) पराक्रम से (अगात्) पहुँची है, (क्व स्वित्) कहाँ पर (सूते) उत्पन्न होती है, (अस्मिन्) इस [देहधारी] (यूथे) समूह में (नहि) नहीं [उत्पन्न होती है] ॥४१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - विद्वान् लोग परमेश्वर के सर्वव्यापकता आदि गुणों को विचारते हुए अपौरुषेय वेदवाणी को उसके ज्ञान का आधार समझ कर उसके विषय में जो प्रश्न करें, उसका उत्तर आगे के मन्त्र में है ॥४१॥यह मन्त्र ऊपर आ चुका है-अ० ९।९।१७। और ऋग्वेद में भी कुछ भेद से है-म० १।१६४।१७ ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४१-अयं मन्त्रो व्याख्यातः-अ० ९।९।१७। (अवः) अवस्तात्। समीपदेशे (परेण) दूरदेशेन (परः) परस्तात्। दूरदेशे (एना) एनेन। अनेन (अवरेण) समीपस्थेन (पदा) पदेन। अधिकारेण (वत्सम्) वस निवासे, वद व्यक्तायां वाचि-स प्रत्ययः। सर्वनिवासकम्। सर्वोपदेशकम् (बिभ्रती) धरन्ती (गौः) वेदवाणी (उत्) उत्कर्षेण (अस्थात्) स्थितवती (सा) वेदवाणी (कद्रीची) क्व गच्छन्ती (कं स्वित्) (अर्धम्) ऋधु वृद्धौ-घञ्। वृद्धिशीलं परमेश्वरम् (परा) पराक्रमेण (अगात्) अगमत् (क्व) कुत्र (स्वित्) (सूते) सूयते। उत्पद्यते (नहि) निषेधे (यूथे) समूहे (अस्मिन्) ॥
४२ एकपदी द्विपदी
विश्वास-प्रस्तुतिः ...{Loading}...
एक॑पदी द्वि॒पदी॒ सा चतु॑ष्पद्य॒ष्टाप॑दी॒ नव॑पदी बभू॒वुषी॑।
स॒हस्रा॑क्षरा॒ भुव॑नस्य प॒ङ्क्तिस्तस्याः॑ समु॒द्रा अधि॒ वि क्ष॑रन्ति ॥
मूलम् ...{Loading}...
मूलम् (VS)
एक॑पदी द्वि॒पदी॒ सा चतु॑ष्पद्य॒ष्टाप॑दी॒ नव॑पदी बभू॒वुषी॑।
स॒हस्रा॑क्षरा॒ भुव॑नस्य प॒ङ्क्तिस्तस्याः॑ समु॒द्रा अधि॒ वि क्ष॑रन्ति ॥
४२ एकपदी द्विपदी ...{Loading}...
Whitney
Translation
- One-footed, two-footed [is] she, four-footed; having become
eight-footed, nine-footed, thousand-syllabled, a series of existence;
out from her flow apart the oceans.
Notes
This verse is the pādas b-e of ix. 10. 21 (RV. i. 164. 41 b-d,
42 a) ⌊see under ix. 10. 21 for variants⌋. It and the preceding are
very little in place in our hymn. ⌊With d cf. 3. 2 b, below.⌋
Griffith
She hath become one-footed or two-footed, four-footed, or eight-footed or nine-footed, This universe’s thousand-syllabled Pankti Oceans flow forth from her in all directions.
पदपाठः
एक॑ऽपदी। द्वि॒ऽपदी॑। सा। चतुः॑ऽपदी। अ॒ष्टाऽप॑दी। नव॑ऽपदी। ब॒भू॒वुषी॑। स॒हस्र॑ऽअक्षरा। भुव॑नस्य। प॒ङ्क्ति। तस्याः॑। स॒मु॒द्राः। अधि॑। वि। क्ष॒र॒न्ति॒। १.४२।
अधिमन्त्रम् (VC)
- अध्यात्मम्, रोहितः, आदित्यः
- ब्रह्मा
- विराड्जगती
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
जीवात्मा और परमात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सा) वह [वेदवाणी] (एकपदी) एक [ब्रह्म] के साथ व्याप्तिवाली, (द्विपदी) दो [भूत भविष्यत्] में गतिवाली, (चतुष्पदी) चार [धर्म, अर्थ, काम, मोक्ष] में अधिकारवाली, (अष्टापदी) आठ पद [छोटाई, हलकाई, प्राप्ति, स्वतन्त्रता, बड़ाई, ईश्वरपन, जितेन्द्रियता और सत्यसङ्कल्प, आठ ऐश्वर्य] प्राप्त करानेवाली, (नवपदी) नौ [मन बुद्धि सहित दो कान, दो नथने, दो आँखें और एक मुख] से प्राप्ति योग्य, (सहस्राक्षरा) सहस्रों [असंख्यात] पदार्थों में व्याप्तिवाली (बभूवुषी) होकर के (भुवनस्य) संसार की (पङ्क्तिः) फैलाव शक्ति है, (तस्याः) उस [वेदवाणी] से (समुद्राः) समुद्र [समुद्ररूप सब लोक] (अधि) अधिक-अधिक (वि) विविध प्रकार से (क्षरन्ति) बहते हैं ॥४२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - यह मन्त्र गत मन्त्र का उत्तर है। वेदवाणी परमेश्वर से उत्पन्न होकर संसार में सब उत्तम ज्ञानों का भण्डार है, उसी को विचार कर विद्वान् लोग आनन्द भोगते हैं ॥४२॥ यह मन्त्र पहिले आ चुका है-अ० ९।१०।२१। और कुछ भेद से ऋग्वेद में भी है-म० १।१६४।४१, ४२ ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४२−अयं मन्त्रो व्याख्यातः-अ० ९।१०।२१। (एकपदी) एकेन ब्रह्मणा पदं व्याप्तिर्यस्याः सा (द्विपदी) भूतभविष्यतोर्गतिर्यस्याः सा (सा) गौः। वेदवाणी (चतुष्पदी) चतुर्वर्गे धर्मार्थकाममोक्षेषु पदमधिकारो यस्याः सा (अष्टापदी) अणिमा लघिमा प्राप्तिः प्राकाम्यं महिमा तथा। ईशित्वं च वशित्वं च तथा कामावसायिता ॥१॥ इत्यष्टैश्वर्याणि पदानि प्राप्तव्यानि यथा सा (नवपदी) मनोबुद्धिसहितैः सप्तशीर्षण्यच्छिद्रैः प्राप्या, (बभूवुषी) भवतेः क्वसु, ङीप्। भूतवती (सहस्राक्षरा) अशू व्याप्तौ-सर। असंख्यातेषु पदार्थेषु व्यापनशीला (भुवनस्य) संसारस्य (पङ्क्तिः) पचि व्यक्तीकरणे-क्तिन्। विस्तृतिः (तस्याः) वेदवाण्याः सकाशात् (समुद्राः) समुद्ररूपा लोकाः (अधि) अधिकम् (वि) विविधम् (क्षरन्ति) संचलन्ति ॥
४३ आरोहन्द्याममृतः प्राव
विश्वास-प्रस्तुतिः ...{Loading}...
आ॒रोह॒न्द्याम॒मृतः॒ प्राव॑ मे॒ वचः॑।
उत्त्वा॑ य॒ज्ञा ब्रह्म॑पूता वहन्त्यध्व॒गतो॒ हर॑यस्त्वा वहन्ति ॥
मूलम् ...{Loading}...
मूलम् (VS)
आ॒रोह॒न्द्याम॒मृतः॒ प्राव॑ मे॒ वचः॑।
उत्त्वा॑ य॒ज्ञा ब्रह्म॑पूता वहन्त्यध्व॒गतो॒ हर॑यस्त्वा वहन्ति ॥
४३ आरोहन्द्याममृतः प्राव ...{Loading}...
Whitney
Translation
- Mounting the sky, immortal, do thou favor my words; sacrifices
purified by bráhman carry thee up; yellow roadsters draw thee.
Notes
Pādas b and c are identical with 36 a, b. Instead of
adhvagatas, Ppp. reads ghṛtaṁ pibantaṁ. Bp. accents prá: áva.
Griffith
Rising to heaven, immortal, hear my calling. Cleansed by prayer, sacrifices bear thee upward. Bay coursers, ever on the road, convey thee.
पदपाठः
आ॒ऽरोह॑न्। द्याम्। अ॒मृतः॑। प्र। अ॒व॒। मे॒। वचः॑। उत्। त्वा॒। य॒ज्ञाः। ब्रह्म॑ऽपूताः। व॒ह॒न्ति॒। अ॒ध्व॒ऽगतः॑। हर॑यः। त्वा॒। व॒ह॒न्ति॒। १.४३।
अधिमन्त्रम् (VC)
- अध्यात्मम्, रोहितः, आदित्यः
- ब्रह्मा
- विराण्महाबृहती
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
जीवात्मा और परमात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (द्याम्) प्रकाश के ऊपर (आरोहन्) चढ़ता हुआ (अमृतः) अमर तू (मे वचः) मेरे वचन को (प्र) भले प्रकार (अव) सुन। [हे परमेश्वर !] (त्वा) तुझको (ब्रह्मपूताः) ब्रह्माओं [वेदवेत्ताओं] द्वारा शुद्ध किये गये (यज्ञाः) यज्ञ [संगतियोग्य व्यवहार] (उत्) उत्तमता से (वहन्ति) प्राप्त होते हैं, (अध्वगतः) [वेदविहित] मार्ग पर चलनेवाले (हरयः) मनुष्य (त्वा) तुझको (वहन्ति) पाते हैं ॥४३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - योगी जन प्रकाशस्वरूप जगदीश्वर का ध्यान करके तपश्चरण के साथ उसे प्राप्त करके आनन्द पाते हैं ॥४३॥इस मन्त्र का उत्तर भाग ऊपर मन्त्र ३६ में आ चुका है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४३−(आरोहन्) अधितिष्ठन् (द्याम्) गमेर्डोः। उ० २।६७। द्युत दीप्तौ, यद्वा द्यु अभिगमने−डोस्। दीप्तिम् (अमृतः) अमरः। अविनाशी परमेश्वरः (प्र) प्रकर्षेण (अव) अव रक्षणश्रवणादिषु। शृणु (मे) मम (वचः) वचनम्। अन्यत् पूर्ववत् म० ३६ ॥
४४ वेद तत्ते
विश्वास-प्रस्तुतिः ...{Loading}...
वेद॒ तत्ते॑ अमर्त्य॒ यत्त॑ आ॒क्रम॑णं दि॒वि।
यत्ते॑ स॒धस्थं॑ पर॒मे व्यो᳡मन् ॥
मूलम् ...{Loading}...
मूलम् (VS)
वेद॒ तत्ते॑ अमर्त्य॒ यत्त॑ आ॒क्रम॑णं दि॒वि।
यत्ते॑ स॒धस्थं॑ पर॒मे व्यो᳡मन् ॥
४४ वेद तत्ते ...{Loading}...
Whitney
Translation
- I know that of thine, O immortal one, namely (yát) thy climb
(ākrámaṇa) in the sky, thy station (sadhástha) in the highest
firmament.
Notes
Vyòmani would make a more regular paroṣṇih, but the Anukr. takes no
notice of the deficiency.
Griffith
This, O Immortal One, I know of thee, thy progress to the sky thy dwelling-place in loftiest heaven.
पदपाठः
वेद॑। तत्। ते॒। अ॒म॒र्त्य॒। यत्। ते॒। आ॒ऽक्रम॑णम्। दि॒वि। यत्। ते॒। स॒धऽस्थ॑म्। प॒र॒मे। विऽओ॑मन्। १.४४।
अधिमन्त्रम् (VC)
- अध्यात्मम्, रोहितः, आदित्यः
- ब्रह्मा
- परोष्णिक्
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
जीवात्मा और परमात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अमर्त्य) हे अमर ! [अविनाशी परमेश्वर] (ते) तेरे (तत्) उस को (वेद) मैं जानता हूँ, (यत्) जो (ते) तेरा (आक्रमणम्) चढ़ाव [व्याप्ति] (दिवि) प्रत्येक व्यवहार में है और (यत्) जो (ते) तेरा (सधस्थम्) सह स्थान (परमे) सबसे बड़े (व्योमन्) विविध रक्षासाधन [मोक्ष पद] में है ॥४४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - योगी को योग्य है कि उस नित्य शुद्ध परमात्मा को प्रत्येक पदार्थ में साक्षात् करके मोक्षसुख प्राप्त करे ॥४४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४४−(वेद) जानामि (तत्) प्रसिद्धम् (ते) तव (अमर्त्य) हे अमर। अविनाशिन् (यत्) (ते) (आक्रमणम्) उपरिगमनम् (दिवि) प्रत्येकव्यवहारे (यत्) (ते) (सधस्थम्) सहस्थानम् (परमे) सर्वोत्कृष्टे (व्योमन्) विविधरक्षासाधने मोक्षपदे ॥
४५ सूर्यो द्याम्
विश्वास-प्रस्तुतिः ...{Loading}...
सूर्यो॒ द्यां सूर्यः॑ पृथि॒वीं सूर्य॒ आपोऽति॑ पश्यति।
सूर्यो॑ भू॒तस्यैकं॒ चक्षु॒रा रु॑रोह॒ दिवं॑ म॒हीम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
सूर्यो॒ द्यां सूर्यः॑ पृथि॒वीं सूर्य॒ आपोऽति॑ पश्यति।
सूर्यो॑ भू॒तस्यैकं॒ चक्षु॒रा रु॑रोह॒ दिवं॑ म॒हीम् ॥
४५ सूर्यो द्याम् ...{Loading}...
Whitney
Translation
- The sun overlooks (ati-paś) the sky, the sun the earth, the sun
the waters; the sun, the one eye of what exists, hath mounted the great
sky.
Notes
The verse is made in Vāit. 16. 11 to accompany the antaryāmahoma after
sunrise.
Griffith
Beyond the sky, beyond the Earth looks Surya, and beyond the floods. The single eye of all that is; to mighty heaven hath he arisen.
पदपाठः
सूर्यः॑। द्याम्। सूर्यः॑। पृ॒थि॒वीम्। सूर्यः॑। आपः॑। अति॑। प॒श्य॒ति॒। सूर्यः॑। भू॒तस्य॑। एक॑म्। चक्षुः॑। आ। रु॒रो॒ह॒। दिव॑म्। म॒हीम्। १.४५।
अधिमन्त्रम् (VC)
- अध्यात्मम्, रोहितः, आदित्यः
- ब्रह्मा
- अनुष्टुप्
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
जीवात्मा और परमात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सूर्यः) सबका चलानेवाला [परमेश्वर] (द्याम्) प्रकाशमान सूर्य को, (सूर्यः) वह सर्वप्रेरक (पृथिवीम्) पृथिवी को, (सूर्यः) वह सर्वनियामक (आपः) प्रत्येक काम को (अति पश्यति) निहारता है। (सूर्यः) वह सर्वनियन्ता (भूतस्य) संसार का (एकम्) एक (चक्षुः) नेत्र [नेत्ररूप जगदीश्वर] (दिवम्) आकाश पर और (महीम्) पृथिवी पर (आ रुरोह) ऊँचा हुआ है ॥४५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - वह समदर्शी जगदीश्वर सब संसार और सब कामों को देखता हुआ सबको अपने नियम में रखता है ॥४५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४५−(सूर्यः) सर्वप्रेरकः परमेश्वरः (द्याम्) प्रकाशमानं सूर्यम् (सूर्यः) सर्वनियामकः (पृथिवीम्) (सूर्यः) (आपः) आपः कर्माख्यायां ह्रस्वो नुट् च वा। उ० ४।२०।८। आप्लृ व्याप्तौ-असुन्। कर्म (अति पश्यति) अत्यर्थं विलोकयति (सूर्यः) (भूतस्य) संसारस्य (एकम्) अद्वितीयम् (चक्षुः) नेत्रं यथा (आ रुरोह) अधिष्ठितवान् (दिवम्) आकाशम् (महीम्) भूमिम् ॥
४६ उर्वीरासन्परिधयो वेदिर्भूमिरकल्पत
विश्वास-प्रस्तुतिः ...{Loading}...
उ॒र्वीरा॑सन्परि॒धयो॒ वेदि॒र्भूमि॑रकल्पत।
तत्रै॒ताव॒ग्नी आध॑त्त हि॒मं घ्रं॒सं च॒ रोहि॑तः ॥
मूलम् ...{Loading}...
मूलम् (VS)
उ॒र्वीरा॑सन्परि॒धयो॒ वेदि॒र्भूमि॑रकल्पत।
तत्रै॒ताव॒ग्नी आध॑त्त हि॒मं घ्रं॒सं च॒ रोहि॑तः ॥
४६ उर्वीरासन्परिधयो वेदिर्भूमिरकल्पत ...{Loading}...
Whitney
Translation
- The wide ones (urvī́) were the enclosures; the earth took shape as
sacrificial hearth; there the ruddy one set (ā-dhā) these two fires,
cold and heat.
Notes
Griffith
The earth was made his altar, and the wide expanses were the fence. There Rohita established both these Agnis, fervent heat and cold.
पदपाठः
उ॒र्वीः। आ॒स॒न्। प॒रि॒ऽधयः॑। वेदिः॑। भूमिः॑। अ॒क॒ल्प॒त॒। तत्र॑। ए॒तौ। अ॒ग्नी इति॑। आ। अ॒ध॒त्त॒। हि॒मम्। घ्रं॒सम्। च॒। रोहि॑तः। १.४६।
अधिमन्त्रम् (VC)
- अध्यात्मम्, रोहितः, आदित्यः
- ब्रह्मा
- अनुष्टुप्
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
जीवात्मा और परमात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [संसार में] (उर्वीः) चौड़ी [दिशाएँ] (परिधयः) परकोटा रूप (आसन्) हुईं, (भूमिः) भूमि (वेदिः) वेदि [यज्ञकुण्ड] रूप (अकल्पत) बनायी गयी। (तत्र) उस में (रोहितः) सबके उत्पन्न करनेवाले परमेश्वर ने (एतौ) इन (अग्नी) दो अग्नियों [सूर्य और चन्द्रमा] को (घ्रंसम्) ताप (च) और (हिमम्) शीतरूप (आ अधत्त) स्थापित किया ॥४६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्यों को योग्य है कि परमेश्वर के बनाये दिशाओं, भूमि, सूर्य, चन्द्र, ताप, शीत आदि से विज्ञानपूर्वक उपकार लेवें ॥४६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४६−(उर्वीः) उर्व्यः। विस्तृता दिशाः (आसन्) (परिधयः) प्राकाररूपाः (वेदिः) यज्ञकुण्डरूपा (भूमिः) (अकल्पत) रचिताऽऽसीत् (तत्र) (एतौ) प्रसिद्धौ (अग्नी) सूर्याचन्द्रमसौ (आ अधत्त) स्थापितवान् (हिमम्) शीतम् (घ्रंसम्) दिवः कित्। उ० ३।१२१। घृ दीप्तौ-असच्, कित्, पृषोदरादित्वाद्, नकारः। घ्रंसोऽहर्नाम-निघ० १।९। तापम् (च) (रोहितः) सर्वोत्पादकः परमेश्वरः ॥
४७ हिमं घ्रंसम्
विश्वास-प्रस्तुतिः ...{Loading}...
हि॒मं घ्रं॒सं चा॒धाय॒ यूपा॑न्कृ॒त्वा पर्व॑तान्।
व॒र्षाज्या॑व॒ग्नी ई॑जाते॒ रोहि॑तस्य स्व॒र्विदः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
हि॒मं घ्रं॒सं चा॒धाय॒ यूपा॑न्कृ॒त्वा पर्व॑तान्।
व॒र्षाज्या॑व॒ग्नी ई॑जाते॒ रोहि॑तस्य स्व॒र्विदः॑ ॥
४७ हिमं घ्रंसम् ...{Loading}...
Whitney
Translation
- Having set cold and heat, having made the mountains sacrificial
posts (yū́pa), having rain as sacrificial butter, the two fires of the
sky-finding ruddy one performed sacrifice (yaj).
Notes
The Anukr. appears to ratify the resolution kṛtu-ā́ in b. Ppp., in
this verse as later, combines agnī ”jāte. ⌊For 46, Hillebrandt, Ved.
Mythol. i. 179, cites śB. i. 2. 5⁷.⌋
Griffith
He stablished heat and cold, he made the mountains sacrificial posts. Then both the Agnis, Rohita’s who found celestial light, with rain for molten butter, sacrificed.
पदपाठः
हि॒मम। घ्रं॒सम्। च॒। आ॒ऽधाय॑। यूपा॑न्। कृ॒त्वा। पर्व॑तान्। व॒र्षऽआ॑ज्यौ। अ॒ग्नी इति॑। ई॒जा॒ते॒ इति॑। रोहि॑तस्य। स्वः॒ऽविदः॑। १.४७।
अधिमन्त्रम् (VC)
- अध्यात्मम्, रोहितः, आदित्यः
- ब्रह्मा
- अनुष्टुप्
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
जीवात्मा और परमात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (हिमम्) शीत (च) और (घ्रंसम्) ताप को (आधाय) स्थापित करके, (पर्वतान्) पर्वतों को (यूपान्) जयस्तम्भ रूप (कृत्वा) बनाकर, (वर्षाज्यौ) वृष्टि को घी रूप रखनेवाले (अग्नी) दोनों अग्नियों [सूर्य और चन्द्रमा] ने (स्वर्विदः) सुख पहुँचानेवाले (रोहितस्य) सबके उत्पन्न करनेवाले परमेश्वर के लिये (ईजाते) यज्ञ [संयोग-वियोग व्यवहार] को किया है ॥४७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमेश्वर के सामर्थ्य से सूर्य चन्द्र आदि लोक नियमित होकर ताप, शीत, वृष्टि, पर्वत आदि की उत्पत्ति और स्थिति के कारण होते हैं ॥४७॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४७−(हिमम्) शीतम् (घ्रंसम्) म० ४६। तापम् (च) (आधाय) स्थापयित्वा (यूपान्) जयस्तम्भान् यथा (कृत्वा) विधाय (पर्वतान्) शैलान् (वर्षाज्यौ) वर्षं वृष्टिर्घृतवद्ययोस्तौ (अग्नी) सूर्याचन्द्रमसौ (ईजाते) यज देवपूजासंगतिकरणदानेषु-लिट्। यज्ञं संयोगवियोगव्यवहारं कृतवन्तौ (रोहितस्य) चतुर्थ्यर्थे बहुलं छन्दसि। पा० २।३।६२। इति षष्ठी। रोहिताय। सर्वोत्पादकाय परमेश्वराय (स्वर्विदः) विद्लृ लाभे-क्विप्। सुखप्रापकाय ॥
४८ स्वर्विदो रोहितस्य
विश्वास-प्रस्तुतिः ...{Loading}...
स्व॒र्विदो॒ रोहि॑तस्य॒ ब्रह्म॑णा॒ग्निः समि॑ध्यते।
तस्मा॑द्घ्रं॒सस्तस्मा॑द्धि॒मस्तस्मा॑द्य॒ज्ञो᳡जा॑यत ॥
मूलम् ...{Loading}...
मूलम् (VS)
स्व॒र्विदो॒ रोहि॑तस्य॒ ब्रह्म॑णा॒ग्निः समि॑ध्यते।
तस्मा॑द्घ्रं॒सस्तस्मा॑द्धि॒मस्तस्मा॑द्य॒ज्ञो᳡जा॑यत ॥
४८ स्वर्विदो रोहितस्य ...{Loading}...
Whitney
Translation
- The fire of the sky-finding ruddy one is kindled with bráhman;
therefrom heat, therefrom cold, therefrom the sacrifice was born.
Notes
The majority of mss. read correctly yajñò ’jāy- at the end; the rest
vary between -ñó aj- and -ñò aj-. Ppp. reads -ño aj-; and, in
b, samāhitah for sam idhyate.
Griffith
Rohita’s Agni-his who found heaven’s light-is kindled with the prayer. From him the heat, from him the cold, from him the sacrifice was born.
पदपाठः
स्वः॒ऽविदः॑। रोहि॑तस्य। ब्रह्म॑णा। अ॒ग्निः। सम्। इ॒ध्य॒ते॒। तस्मा॑त्। घ्रं॒सः। तस्मा॑त्। हि॒मः। तस्मा॑त्। य॒ज्ञः। अ॒जा॒य॒त॒ १.४८।
अधिमन्त्रम् (VC)
- अध्यात्मम्, रोहितः, आदित्यः
- ब्रह्मा
- अनुष्टुप्
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
जीवात्मा और परमात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (स्वर्विदः) सुख पहुँचानेवाले (रोहितस्य) सबके उत्पन्न करनेवाले परमेश्वर के (ब्रह्मणा) वेदज्ञान द्वारा (अग्नि) अग्नि [सूर्य आदि] (सम् इध्यते) यथावत् प्रकाशित होता है। (तस्मात्) उसी [परमेश्वर] से (घ्रंसः) ताप (तस्मात्) उसी से (हिमः) शीत और (तस्मात्) उसी से (यज्ञः) यज्ञ [संयोग-वियोग व्यवहार] (अजायत) उत्पन्न हुआ है ॥४८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमेश्वर के सामर्थ्य से ही सूर्य-चन्द्र आदि पदार्थ उत्पन्न होकर ताप शीत, संयोग-वियोग द्वारा संसार का उपकार करते हैं ॥४८॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४८−(स्वर्विदः) सुखप्रापकस्य (रोहितस्य) सर्वोत्पादकस्य परमेश्वरस्य (ब्रह्मणा) वेदज्ञानेन (अग्निः) सूर्यादिः (समिध्यते) यथाविधि दीप्यते (तस्मात्) परमेश्वरात् (घ्रंसः) तापः (तस्मात्) (हिमः) शीतधर्मः (तस्मात्) (यज्ञः) संयोगवियोगव्यवहारः (अजायत) उदपद्यत ॥
४९ ब्रह्मणाग्नी वावृधानौ
विश्वास-प्रस्तुतिः ...{Loading}...
ब्रह्म॑णा॒ग्नी वा॑वृधा॒नौ ब्रह्म॑वृद्धौ॒ ब्रह्मा॑हुतौ।
ब्रह्मे॑द्धाव॒ग्नी ई॑जाते॒ रोहि॑तस्य स्व॒र्विदः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
ब्रह्म॑णा॒ग्नी वा॑वृधा॒नौ ब्रह्म॑वृद्धौ॒ ब्रह्मा॑हुतौ।
ब्रह्मे॑द्धाव॒ग्नी ई॑जाते॒ रोहि॑तस्य स्व॒र्विदः॑ ॥
४९ ब्रह्मणाग्नी वावृधानौ ...{Loading}...
Whitney
Translation
- The two fires [are] increasing by bráhman, increased with
bráhman, offered to with bráhman: kindled with bráhman, the two
fires of the sky-finding ruddy one performed sacrifice.
Notes
Ppp. reads for a brahmaṇā ’gnis saṁvidāno, and in b -ddho,
-hutaḥ, and again combines in c agnī ”jāte. With b compare
vs. 28 b.
Griffith
Both Agins-Rohita’s who found the light of heaven–made strong by prayer, Waxing by prayer, adored with prayer, by prayer enkindled, sacrificed.
पदपाठः
ब्रह्म॑णा। अ॒ग्नी इति॑। व॒वृ॒धा॒नौ। ब्रह्म॑ऽवृध्दौ। ब्रह्म॑ऽआहुतौ। ब्रह्म॑ऽइध्दौ। अ॒ग्नी इति॑। ई॒जा॒ते॒ इति॑। रोहि॑तस्य। स्वः॒ऽविदः॑। १.४९।
अधिमन्त्रम् (VC)
- अध्यात्मम्, रोहितः, आदित्यः
- ब्रह्मा
- अनुष्टुप्
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
जीवात्मा और परमात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अग्नी) दोनों अग्नि [सूर्य और चन्द्रमा] (ब्रह्मणा) वेदज्ञान द्वारा (वावृधानौ) बढ़ते हुए, (ब्रह्मवृद्धौ) अन्न से बढ़े हुए, (ब्रह्माहुतौ) जल की आहुति [ग्रहण और दान] वाले हैं। (ब्रह्मेद्धौ) धन के साथ प्रकाश किये गये (अग्नी) उन दोनों अग्नियों ने (स्वर्विदः) सुख पहुँचानेवाले (रोहितस्य) सबके उत्पन्न करनेवाले परमेश्वर के लिये (ईजाते) यज्ञ [संयोग-वियोग व्यवहार] को किया है ॥४९॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - ईश्वर की शक्ति से यह सूर्य और चन्द्रमा प्राणियों के लिये अन्न, वृष्टि और धन के कारण होते हैं ॥४९॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४९−(ब्रह्मणा) वेदज्ञानेन (अग्नी) सूर्याचन्द्रमसौ (वावृधानौ) वर्धमानौ (ब्रह्मवृद्धौ) ब्रह्माऽन्ननाम-निघ० २।७। अन्नेन प्रवृद्धौ (ब्रह्माहुतौ) ब्रह्मोदकनाम-निघ० १।१२। जलस्याहुतग्रहणदानव्यवहारो ययोस्तौ (ब्रह्मेद्धौ) ब्रह्म धननाम-निघ० २।१०। धनेन प्रकाशितौ। अन्यत् पूर्ववत्-म० ४७ ॥
५० सत्ये अन्यः
विश्वास-प्रस्तुतिः ...{Loading}...
स॒त्ये अ॒न्यः स॒माहि॑तो॒ऽप्स्व१॒॑न्यः समि॑ध्यते।
ब्रह्मे॑द्धाव॒ग्नी ई॑जाते॒ रोहि॑तस्य स्व॒र्विदः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
स॒त्ये अ॒न्यः स॒माहि॑तो॒ऽप्स्व१॒॑न्यः समि॑ध्यते।
ब्रह्मे॑द्धाव॒ग्नी ई॑जाते॒ रोहि॑तस्य स्व॒र्विदः॑ ॥
५० सत्ये अन्यः ...{Loading}...
Whitney
Translation
- The one is all set in truth, the other is kindled in the waters:
kindled with etc. etc.
Notes
Ppp. reads in b samāhitas ⌊again: cf. 48⌋ for sam idhyate, and
adds another pāda: satye adbhis samāhitaḥ.
Griffith
One is deposited in Truth, one kindled in the waters: both Agnis of Rohita who found the light are set aflame with prayer.
पदपाठः
स॒त्ये। अ॒न्यः। स॒म्ऽआहि॑तः। अ॒प्ऽसु। अ॒न्यः। सम्। इ॒ध्य॒ते॒। ब्रह्म॑ऽइध्दौ। अ॒ग्नी इति॑। ई॒जा॒ते॒ इति॑। रोहि॑तस्य। स्वः॒ऽविदः॑। १.५०।
अधिमन्त्रम् (VC)
- अध्यात्मम्, रोहितः, आदित्यः
- ब्रह्मा
- अनुष्टुप्
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
जीवात्मा और परमात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अन्यः) एक [परमाणुरूप पदार्थ] (सत्ये) सत्य [नित्यपन] में (समाहितः) सर्वथा ठहरा हुआ है, (अन्यः) दूसरा [कार्यरूप पदार्थ] (अप्सु) प्रजाओं [जीवधारियों] के बीच (सम् इध्यते) यथावत् प्रकाशित होता है। (ब्रह्मेद्धौ) धन के साथ प्रकाशित किये गये मन्त्र ४९ ॥५०॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - संसार में दो प्रकार के पदार्थ हैं, एक नित्य परमाणुरूप और दूसरे अनित्य कार्यरूप। यह सब ईश्वर की आज्ञा से संसार का उपकार करते हैं ॥५०॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५०−(सत्ये) नित्यत्वे (अन्यः) एकः परमाणुरूपः पदार्थः (समाहितः) यथावत् स्थापितः (अप्सु) प्रजासु (अन्यः) कार्यरूपः पदार्थः (समिध्यते) यथाविधि दीप्यते। अन्यत् पूर्ववत्-म० ४९ ॥
५१ यं वातः
विश्वास-प्रस्तुतिः ...{Loading}...
यं वातः॑ परि॒शुम्भ॑ति॒ यं वेन्द्रो॒ ब्रह्म॑ण॒स्पतिः॑।
ब्रह्मे॑द्धाव॒ग्नी ई॑जाते॒ रोहि॑तस्य स्व॒र्विदः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
यं वातः॑ परि॒शुम्भ॑ति॒ यं वेन्द्रो॒ ब्रह्म॑ण॒स्पतिः॑।
ब्रह्मे॑द्धाव॒ग्नी ई॑जाते॒ रोहि॑तस्य स्व॒र्विदः॑ ॥
५१ यं वातः ...{Loading}...
Whitney
Translation
- What one the wind adorns about, or what one Indra, Brahmaṇaspati:
kindled with etc. etc.
Notes
Ppp. omits vā in b.
Griffith
That decked by Wind, and that prepared by Indra Brahman- aspati, Agnis of Rohita who found light, prayer-enkindled, sacrificed.
पदपाठः
यम्। वातः॑। प॒रि॒ऽशुम्भ॑ति। यम्। वा॒। इन्द्रः॑। ब्रह्म॑णः। पतिः॑। ब्रह्म॑ऽइध्दौ। अ॒ग्नी इति॑। ई॒जा॒ते॒ इति॑। रोहि॑तस्य। स्वः॒ऽविदः॑। १.५१।
अधिमन्त्रम् (VC)
- अध्यात्मम्, रोहितः, आदित्यः
- ब्रह्मा
- अनुष्टुप्
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
जीवात्मा और परमात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यम्) जिस [परमेश्वर] को (वातः) पवन और (यम्) जिसको (वा) निश्चय करके (ब्रह्मणः) अन्न का (पतिः) रक्षक (इन्द्रः) मेघ (परि शुम्भति) सब ओर से प्रकाशित करता है। (ब्रह्मेद्धौ) धन के साथ प्रकाशित किये गये… मन्त्र ४९ ॥५१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - आदि कारण परमात्मा के उपकारों को कार्यरूप पवन, मेघ, सूर्य, चन्द्र आदि उपकारी पदार्थों द्वारा साक्षात् करके विद्वान् लोग उन्नति करते हैं ॥५१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५१−(यम्) परमात्मानम् (वातः) पवनः (परिशुम्भति) सर्वतो दीपयति (यम्) (वा) अवधारणे (इन्द्रः) मेघः (ब्रह्मणः) अन्नस्य (पतिः) रक्षकः। अन्यत् पूर्ववत्-म० ४९ ॥
५२ वेदिं भूमिम्
विश्वास-प्रस्तुतिः ...{Loading}...
वेदिं॒ भूमिं॑ कल्पयि॒त्वा दिवं॑ कृ॒त्वा दक्षि॑णाम्।
घ्रं॒सं तद॒ग्निं कृ॒त्वा च॒कार॒ विश्व॑मात्म॒न्वद्व॒र्षेणाज्ये॑न॒ रोहि॑तः ॥
मूलम् ...{Loading}...
मूलम् (VS)
वेदिं॒ भूमिं॑ कल्पयि॒त्वा दिवं॑ कृ॒त्वा दक्षि॑णाम्।
घ्रं॒सं तद॒ग्निं कृ॒त्वा च॒कार॒ विश्व॑मात्म॒न्वद्व॒र्षेणाज्ये॑न॒ रोहि॑तः ॥
५२ वेदिं भूमिम् ...{Loading}...
Whitney
Translation
- Having shaped (kḷp) the earth as sacrificial hearth, having made
the sky sacrificial fee, then having made heat his fire, the ruddy one
made all that has soul, with rain as sacrificial butter.
Notes
Griffith
Rohita made the earth to be his altar, heaven his Dakshina. Then heat he took for Agni, and with rain for molten butter he created every living thing.
पदपाठः
वेदि॑म्। भूमि॑म्। क॒ल्प॒यि॒त्वा। दिव॑म्। कृ॒त्वा। दक्षि॑णाम्। घ्रं॒सम्। तत्। अ॒ग्निम्। कृ॒त्वा। च॒कार॑। विश्व॑म्। आ॒त्म॒न्ऽवत्। व॒र्षेण॑। आज्ये॑न। रोहि॑तः। १.५२।
अधिमन्त्रम् (VC)
- अध्यात्मम्, रोहितः, आदित्यः
- ब्रह्मा
- पथ्यापङ्क्तिः
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
जीवात्मा और परमात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (भूमिम्) भूमि को (वेदिम्) वेदि [यज्ञकुण्ड] रूप (कल्पयित्वा) रचकर, (दिवम्) आकाश को (दक्षिणाम्) दक्षिणा [प्रतिष्ठा का दान] रूप (कृत्वा) बनाकर, (तत्) फिर (अग्निम्) अग्नि को (घ्रंसम्) तापरूप (कृत्वा) सिरजकर, (रोहितः) सबके उत्पन्न करनेवाले [परमेश्वर] ने (वर्षेण) वृष्टिरूप (आज्येन) घी से (आत्मन्वत्) आत्मावाला (विश्वम्) सब जगत् (चकार) बनाया ॥५२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमात्मा ने भूमि, आकाश आदि आधार और अग्नि आदि पदार्थ बनाकर सब जगत् को आत्मबल देकर पुरुषार्थी बनाया है। उसी सर्वशक्तिमान् की भक्ति से पुरुषार्थी मनुष्य उच्च पद पावें ॥५२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५२−(वेदिम्) यज्ञकुण्डं यथा (भूमिम्) (कल्पयित्वा) रचयित्वा (दिवम्) आकाशम् (कृत्वा) विधाय (दक्षिणाम्) प्रतिष्ठादानं यथा (घ्रंसम्) म० ४६। तापं यथा (तत्) तदा (अग्निम्) सूर्यादिकम् (कृत्वा) (चकार) रचयामास (विश्वम्) सर्वं जगत् (आत्मन्वत्) अ० ४।१०।७। सात्मकं स्थावरजङ्गमात्मकम् (वर्षेण) वृष्टिरूपेण (आज्येन) घृतेन (रोहितः) सर्वोत्पादकः परमेश्वरः ॥
५३ वर्षमाज्यं घ्रंसो
विश्वास-प्रस्तुतिः ...{Loading}...
व॒र्षमाज्यं॑ घ्रं॒सो अ॒ग्निर्वेदि॒र्भूमि॑रकल्पत।
तत्रै॒तान्पर्व॑तान॒ग्निर्गी॒र्भिरू॒र्ध्वाँ अ॑कल्पयत् ॥
मूलम् ...{Loading}...
मूलम् (VS)
व॒र्षमाज्यं॑ घ्रं॒सो अ॒ग्निर्वेदि॒र्भूमि॑रकल्पत।
तत्रै॒तान्पर्व॑तान॒ग्निर्गी॒र्भिरू॒र्ध्वाँ अ॑कल्पयत् ॥
५३ वर्षमाज्यं घ्रंसो ...{Loading}...
Whitney
Translation
- Rain as sacrificial butter, heat as fire, earth as sacrificial
hearth took shape; there, with songs (gír), the fire shaped these
mountains aloft.
Notes
Ppp. reads ‘gnir in a, and some of our mss. (P.M.p.m.W.) give the
same. P.M.W. also have in common the blunder bhū́mipr ak- in b. It is
doubtless by a loss of part of its text that the Anukr. does not define
vss. ⌊57-58⌋ as anuṣṭubh, although it describes a minor feature of vs.
57, taken as an anuṣṭubh. ⌊With 52, cf. vs. 46.⌋
Griffith
The earth became an altar, heat was Agni, and the butter rain. There Agni made, by song and hymn, these mountains rise and stand erect.
पदपाठः
व॒र्षम्। आज्य॑म्। घ्रं॒सः। अ॒ग्निः। वेदिः॑। भूमिः॑। अ॒क॒ल्प॒त॒। तत्र॑। ए॒तान्। पर्व॑तान्। अ॒ग्निः। गीः॒ऽभिः ऊ॒र्ध्वान्। अ॒क॒ल्प॒य॒त्। १.५३।
अधिमन्त्रम् (VC)
- अध्यात्मम्, रोहितः, आदित्यः
- ब्रह्मा
- अनुष्टुप्
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
जीवात्मा और परमात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (वर्षम्) वृष्टि (आज्यम्) घीरूप, (घ्रंसः) ताप (अग्निः) अग्निरूप, (भूमिः) भूमि (वेदिः) वेदिरूप (अकल्पत) बनाई गयी। (तत्र) उस [भूमि] पर (एतान् पर्वतान्) इन पर्वतों का (अग्निः) तेजःस्वरूप [परमेश्वर वा पार्थिव ताप] ने (गीर्भिः) वेदवाणियों द्वारा (ऊर्ध्वान्) ऊँचा (अकल्पयत्) बनाया ॥५३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे यज्ञ के लिये घृत आदि हव्य पदार्थ होते हैं, वैसे ही वृष्टि आदि बनाकर प्राणियों के सुख के लिये पार्थिव ताप द्वारा ईश्वरनियम से पहाड़ बने हैं ॥५३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५३−(वर्षम्) वृष्टिः (आज्यम्) घृतं यथा (घ्रंसः) म० ४६। तापः (अग्निः) तेजोविशेषः (वेदिः) (भूमिः) (अकल्पत) अरच्यत (तत्र) भूमौ (एतान्) दृश्यमानान् (पर्वतान्) (अग्निः) तेजःस्वरूपः परमेश्वरः पार्थिवतापो वा (गीर्भिः) वेदवाणीभिः (ऊर्ध्वान्) उन्नतान् (अकल्पयत्) अकरोत् ॥
५४ गीर्भिरूर्ध्वान्कल्पयित्वा रोहितो
विश्वास-प्रस्तुतिः ...{Loading}...
गी॒र्भिरू॒र्ध्वान्क॑ल्पयि॒त्वा रोहि॑तो॒ भूमि॑मब्रवीत्।
त्वयी॒दं सर्वं॑ जायतां॒ यद्भू॒तं यच्च॑ भा॒व्य᳡म् ॥
मूलम् ...{Loading}...
मूलम् (VS)
गी॒र्भिरू॒र्ध्वान्क॑ल्पयि॒त्वा रोहि॑तो॒ भूमि॑मब्रवीत्।
त्वयी॒दं सर्वं॑ जायतां॒ यद्भू॒तं यच्च॑ भा॒व्य᳡म् ॥
५४ गीर्भिरूर्ध्वान्कल्पयित्वा रोहितो ...{Loading}...
Whitney
Translation
- Having shaped [them] aloft by songs, the ruddy one said to the
earth: in thee let this all be born, what is (bhūtá) or what is to be.
Notes
Ppp. reads at the end bhavyam.
Griffith
Then, having made the hills stand up, Rohita spake to Earth, and said: In thee let every thing be born, what is and what is yet to be.
पदपाठः
गी॒ऽभिः। ऊ॒र्ध्वान्। क॒ल्प॒यि॒त्वा। रोहि॑तः। भूमि॑म्। अ॒ब्र॒वी॒त्। त्वयि॑। इ॒दम्। सर्व॑म्। जा॒य॒ता॒म्। यत्। भू॒तम्। यत्। च॒। भा॒व्य᳡म्। १.५४।
अधिमन्त्रम् (VC)
- अध्यात्मम्, रोहितः, आदित्यः
- ब्रह्मा
- अनुष्टुप्
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
जीवात्मा और परमात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (गीर्भिः) वेदवाणियों द्वारा (ऊर्ध्वान्) ऊँचे-ऊँचे पहाड़ों को (कल्पयित्वा) रचकर (रोहितः) सबका उत्पन्न करनेवाला परमेश्वर (भूमिम्) भूमि से (अब्रवीत्) बोला−“(त्वयि) तुझ पर (इदम् सर्वम्) यह सब (जायताम्) उत्पन्न होवे, (यत्) जो कुछ (भूतम्) उत्पन्न है, (च) और (यत्) जो कुछ (भाव्यम्) उत्पन्न होनेवाला है ॥५४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमेश्वर ने अपने नित्य वेदज्ञान द्वारा सब पर्वत आदि बनाकर सृष्टि के निवास के लिये भूमि को बनाया ॥५४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५४−(गीर्भिः) वेदवाग्भिः (ऊर्ध्वान्) उन्नतान् पर्वतान् (कल्पयित्वा) सृष्ट्वा (रोहितः) परमेश्वरः (भूमिम्) (अब्रवीत्) अवदत् (त्वयि) भूम्याम् (इदम्) प्रत्यक्षम् (सर्वम्) (जायताम्) उत्पद्यताम् (यत्) (भूतम्) उत्पन्नं वर्तते (यत्) (च) (भाव्यम्) भवतेर्ण्यत्। उत्पत्स्यमानम् ॥
५५ स यज्ञः
विश्वास-प्रस्तुतिः ...{Loading}...
स य॒ज्ञः प्र॑थ॒मो भू॒तो भव्यो॑ अजायत।
तस्मा॑द्ध जज्ञ इ॒दं सर्वं॒ यत्किं चे॒दं वि॒रोच॑ते॒ रोहि॑तेन॒ ऋषि॒णाभृ॑तम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
स य॒ज्ञः प्र॑थ॒मो भू॒तो भव्यो॑ अजायत।
तस्मा॑द्ध जज्ञ इ॒दं सर्वं॒ यत्किं चे॒दं वि॒रोच॑ते॒ रोहि॑तेन॒ ऋषि॒णाभृ॑तम् ॥
५५ स यज्ञः ...{Loading}...
Whitney
Translation
- That first sacrifice was born [as] the one that is, that is to be;
from that was born this all, whatsoever shines out (vi-ruc) here,
brought (ā-bhṛ) by the ruddy one [as] seer.
Notes
Ppp. ends the hymn with this verse, although vs. 58 is found in another
place. It combines jajñe ’daṁ, as we are doubtless to read, though not
with the sanction of the Anukr., which calls the pāda bṛhatī. ⌊Cf. iv.
23. 7.⌋
Griffith
This sacrifice, the first of all, the past, the present, had its birth. From that arose this universe, yea, all this world of brightness, brought by Rohita the heavenly Sage.
पदपाठः
सः। य॒ज्ञः। प्र॒थ॒मः। भू॒तः। भव्यः॑। अ॒जा॒य॒त॒। तस्मा॑त्। ह॒। ज॒ज्ञे॒। इ॒दम्। सर्व॑म्। यत्। किम्। च॒। इ॒दम्। वि॒ऽरो॑चते। रोहि॑तेन। ऋषि॑णा। आऽभृ॑तम्। १.५५।
अधिमन्त्रम् (VC)
- अध्यात्मम्, रोहितः, आदित्यः
- ब्रह्मा
- ककुम्मती बृहतीगर्भा पथ्यापङ्क्तिः
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
जीवात्मा और परमात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सः) वह (प्रथमः) सबसे पहिला (भूतः) वर्तमान हुआ और (भव्यः) आगे वर्तमान रहनेवाला (यज्ञः) पूजनीय [परमेश्वर] (अजायत) प्रकट हुआ। (तस्मात् ह) उससे ही (इदं सर्वम्) यह सब (जज्ञे) उत्पन्न हुआ (यत् किं च) जो कुछ भी (इदम्) यह [जगत्] (ऋषिणा) ऋषि [बड़े ज्ञानी] (रोहितेन) सबके उत्पन्न करनेवाले [परमेश्वर] करके (आभृतम्) सब ओर से पाला गया (विरोचते) झलकता है ॥५५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो अविनाशी परमात्मा भूत और भविष्यत् में वर्तमान रहता है, उसी ने अपने सामर्थ्य से यह सब जगत् रचा है। बुद्धिमान् लोग ऐसा निश्चय करके अपना सामर्थ्य बढ़ावें ॥५५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५५−(सः) प्रसिद्धः (यज्ञः) यजनीयः परमेश्वरः (प्रथमः) आदिमः (भूतः) भूतकाले भवः (भव्यः) भविष्यति भवः (अजायत) प्रादुरभवत् (तस्मात्) परमेश्वरात् (ह) एव (जज्ञे) प्रादुर्बभूव (इदम्) (सर्वम्) जगत् (यत्) (किं च) किमपि (इदम्) (विरोचते) विविधं दीप्यते दृश्यते (रोहितेन) सर्वोत्पादकेन (ऋषिणा) सर्वदर्शिना महाज्ञानिना (आभृतम्) समन्तात् पोषितम् ॥
५६ यश्च गाम्
विश्वास-प्रस्तुतिः ...{Loading}...
यश्च॒ गां प॒दा स्फु॒रति॑ प्र॒त्यङ्सूर्यं॑ च॒ मेह॑ति।
तस्य॑ वृश्चामि ते॒ मूलं॒ न च्छा॒यां क॑र॒वोऽप॑रम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
यश्च॒ गां प॒दा स्फु॒रति॑ प्र॒त्यङ्सूर्यं॑ च॒ मेह॑ति।
तस्य॑ वृश्चामि ते॒ मूलं॒ न च्छा॒यां क॑र॒वोऽप॑रम् ॥
५६ यश्च गाम् ...{Loading}...
Whitney
Translation
- Whoever both kicks a cow with the foot and urinates in face of the
sun—of such a one I hew off (vraśc) thy root; thou shalt not further
cast (kṛ) shadow.
Notes
⌊Cf. the note on the vs. concerning posture in urination at vii. 102:
and add that Buddhaghosa, in his comment on the description of the
Acelakas, at Dīgha Nikāya, viii. 14 (as reported by Davids, Translation,
p. 227), speaks of the standing posture as wrong.—As to making water
with face towards the sun, cf. MBh. xiii. 104. 75 (5029), and note to
Manu iv. 48 in my Reader, p. 349, and the references there given,
especially the reference to Jolly’s Viṣṇu, SBE. vii. 194 f.—As for the
loss of the shadow, cf. the Peter Schlemihl story; also Jātaka, i. 102⁹;
vi. 337¹¹.⌋
The character of this and the following verses shows that Ppp. has
reason for not making them a part of the hymn. This verse makes its
appearance in Kāuś. 49. 26, at the conclusion of a series of witchcraft
ceremonies. ⌊For the theoretical k of pratyán̄k, see note to vi. 51.
1.⌋
Griffith
If thou should kick a cow, or by indecent act offend the Sun, Thy root I sever; nevermore mayst thou cast shadow on the ground.
पदपाठः
यः। च॒। गाम्। प॒दा। स्फु॒रति॑। प्र॒त्यङ्। सूर्य॑म्। च॒। मेह॑ति। तस्य॑। वृ॒श्चा॒मि॒। ते॒। मूल॑म्। न। छा॒याम्। क॒र॒वः॒। अप॑रम्। १.५६।
अधिमन्त्रम् (VC)
- अध्यात्मम्, रोहितः, आदित्यः
- ब्रह्मा
- त्रिष्टुप्
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
जीवात्मा और परमात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यः) जो कोई (प्रत्यङ्) प्रतिकूलगामी पुरुष (गाम्) वेदवाणी को (पदा) पग से [तिरस्कार के साथ] (स्फुरति) ठोकर मारता है, (च च) और (सूर्यम्) सूर्य [समान प्रतापी विद्वान् मनुष्य] को (मेहति=मेधति) सताता है। (तस्य ते) उस तेरी (मूलम्) जड़ को (वृश्चामि) मैं काटता हूँ, तू (छायाम्) छाया [अन्धकार वा अविद्या] को (अपरम्) फिर (न) न (करवः) फैलावे ॥५६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो मनुष्य सत्य वेदवाणी का तिरस्कार करके विद्वानों को कष्ट देवे, उस को लोग दण्ड देकर नाश करें ॥५६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५६−(यः) दुराचारी (च) (गाम्) वेदवाचम् (पदा) पादेन। तिरस्कारेण (स्फुरति) संचालयति (प्रत्यङ्) प्रतिकूलगामी (सूर्यम्) सूर्यवत्तेजस्विनं विद्वांसम् (च) (मेहति) मिधृ मेधृ मेधाहिंसनयोः, धस्य हः। मेधति हिनस्ति (तस्य) दुष्टस्य (वृश्चामि) छिनद्मि (ते) तव (मूलम्) (न) निषेधे (छायाम्) माछाससिभ्यो यः। उ० ४।१०९। छो छेदने-य, टाप्। छ्यति प्रकाशमप्रकाशं वा। छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः-अमर० २३।२५७। अनातपम्। अन्धकारम्। अज्ञानम् (करवः) कॄ विक्षेपे लेट्, छन्दसि तनादित्वादु प्रत्ययः, गुणे च कृते, करु सिप्। लेटोऽडाटौ। पा० ३।४।९४। इत्यटि गुणे च कृते सकारस्य विसर्गे च जाते रूपसिद्धिः। विक्षिप। विस्तारय (अपरम्) पुनः ॥
५७ यो माभिच्छायमत्येषि
विश्वास-प्रस्तुतिः ...{Loading}...
यो मा॑भिच्छा॒यम॒त्येषि॒ मां चा॒ग्निं चा॑न्त॒रा।
तस्य॑ वृश्चामि ते॒ मूलं॒ न च्छा॒यां क॑र॒वोऽप॑रम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
यो मा॑भिच्छा॒यम॒त्येषि॒ मां चा॒ग्निं चा॑न्त॒रा।
तस्य॑ वृश्चामि ते॒ मूलं॒ न च्छा॒यां क॑र॒वोऽप॑रम् ॥
५७ यो माभिच्छायमत्येषि ...{Loading}...
Whitney
Translation
- Thou that goest past me shading me, and between me and the fire, I
hew off thy root; thou shalt not further cast shadow.
Notes
The connection appears to demand this pregnant rendering of abhichāyám
‘so as to cast thy shadow on’ (so also Ludwig). It is easy to read b
as a regular anuṣṭubh pāda, though the Anukr. allows it only six
syllables.
Griffith
Thou who, between the fire and me, passest across the line of shade. Thy root I sever: nevermore mayst thou cast shadow on the ground.
पदपाठः
यः। मा॒। अ॒भि॒ऽछा॒यम्। अ॒ति॒ऽएषिः॑। माम्। च॒। अ॒ग्निम्। च॒। अ॒न्त॒रा। तस्य॑। वृ॒श्चा॒मि। ते॒। मूल॑म्। न। छा॒याम्। क॒र॒वः॒। अप॑रम्। १.५७।
अधिमन्त्रम् (VC)
- अध्यात्मम्, रोहितः, आदित्यः
- ब्रह्मा
- ककुम्मत्यनुष्टुप्
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
जीवात्मा और परमात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यः) जो तू (माम्) मेरे (च च) और (अग्निम् अन्तरा) अग्नि [अग्निसमान ज्ञानप्रकाश] के बीच [होकर] (अभिच्छायम् मा) मुझ तेज पाये हुए को (अत्येषि) उलाँघता है। (तस्य ते) उस तेरी (मूलम्) जड़ को (वृश्चामि) मैं काटता हूँ, तू (छायाम्) छाया [अन्धकार वा अविद्या] को (अपरम्) फिर (न) न (करवः) फैलावे ॥५७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे जलते हुए अग्नि का प्रकाश किसी वस्तु पर पड़ता है और कोई दोनों के बीच में पड़ कर प्रकाश को रोक दे, ऐसे ही जो दुराचारी वेदविद्या और ब्रह्मचारी के बीच विघ्न डालकर उत्तम व्यवहार के प्रचारों को रोके, उसे लोग दण्ड देकर नाश करें ॥५७॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५७−(यः) दुराचारी (मा) मां ब्रह्मचारिणम् (अभिच्छायम्) छाया कान्तिः म० ५६। अभिगता छाया कान्तिस्तेजो येन तं विद्वांसम् (अत्येषि) उल्लङ्घयसि (माम्) (च) (अग्निम्) अग्निवद् ज्ञानप्रकाशम्, (च) (अन्तरा) मध्ये। अन्यत् पूर्ववत्-म० ५६ ॥
५८ यो अद्य
विश्वास-प्रस्तुतिः ...{Loading}...
यो अ॒द्य दे॑व सूर्य॒ त्वां च॒ मां चा॑न्त॒राय॑ति।
दुः॒ष्वप्न्यं॒ तस्मि॒ञ्छम॑लं दुरि॒तानि॑ च मृज्महे ॥
मूलम् ...{Loading}...
मूलम् (VS)
यो अ॒द्य दे॑व सूर्य॒ त्वां च॒ मां चा॑न्त॒राय॑ति।
दुः॒ष्वप्न्यं॒ तस्मि॒ञ्छम॑लं दुरि॒तानि॑ च मृज्महे ॥
५८ यो अद्य ...{Loading}...
Whitney
Translation
- Whoso this day, O heavenly sun, shall go between both thee and
me—on him we wipe off evil-dreaming, pollution, and difficulties.
Notes
This verse is found in Ppp. xx., which reads for c tasmin
duṣvapnyaṁ sarvaṁ.
Griffith
Whoe’er he be who, Surya, God! comes between thee and me to-day, On him we wipe away ill-dream, and troubles, and impurity.
पदपाठः
यः। अ॒द्य। दे॒व॒। सू॒र्य॒ त्वाम्। च॒। माम्। च॒। अ॒न्त॒रा। अय॒ति। दुः॒ऽस्वप्न्य॑म्। तस्मि॑न्। शम॑लम्। दुः॒ऽइ॒तानि॑। च॒। मृ॒ज्म॒हे॒। १.५८।
अधिमन्त्रम् (VC)
- अध्यात्मम्, रोहितः, आदित्यः
- ब्रह्मा
- त्रिष्टुप्
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
जीवात्मा और परमात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (देव) हे प्रकाशमान ! (सूर्य) सूर्य [सूर्यसमान तेजस्वी विद्वान् !] (यः) जो कोई [शत्रु] (अद्य) आज (त्वाम्) तेरे (च च) और (माम् अन्तरा) मेरे बीच (अयति) चले। (तस्मिन्) उस विषय में [आये हुए] (दुःष्वप्न्यम्) बुरे स्वप्न, (शमलम्) मलिन व्यवहार (च) और (दुरितानि) दुर्गतियों को (मृज्महे) हम शुद्ध करते हैं ॥५८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो मनुष्य दुष्टता के कारण शुभ गुणों के प्रकाशों को रोके, विद्वान् लोग उन सब विघ्नों को हटाने के लिये प्रयत्न करें ॥५८॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५८−(यः) शत्रुः (अद्य) अस्मिन् दिने (देव) हे प्रकाशमान (सूर्य) आदित्यवत्तेजस्विन् विद्वन् (त्वाम्) (च) (माम्) (च) (अन्तरा) मध्ये (अयति) गच्छति (दुःष्वप्न्यम्) दुष्टस्वप्नम् (तस्मिन्) पूर्वोक्ते विषये (शमलम्) भ्रष्टव्यवहारम् (दुरितानि) कष्टानि (च) (मृज्महे) शोधयामः ॥
५९ मा प्र
विश्वास-प्रस्तुतिः ...{Loading}...
मा प्र गा॑म प॒थो व॒यं मा य॒ज्ञादि॑न्द्र सो॒मिनः॑।
मान्त स्थु॑र्नो॒ अरा॑तयः ॥
मूलम् ...{Loading}...
मूलम् (VS)
मा प्र गा॑म प॒थो व॒यं मा य॒ज्ञादि॑न्द्र सो॒मिनः॑।
मान्त स्थु॑र्नो॒ अरा॑तयः ॥
५९ मा प्र ...{Loading}...
Whitney
Translation
- Let us not go forth from the road, nor, O Indra, from the sacrifice
with soma; let not the niggards stand between us.
Notes
That is, between us and something else, so as to cut us off from our
desire or object. The verse is, without variant, RV. x. 57. 1, and found
also in JB. iii. 168. It is used once in Vāit. (18. 8), and several
times in Kāuś. (54. 18; 82. 6; 89. 11; also by the schol. under 42. 15;
58. 17).
Griffith
Let us not, Indra, leave the path, the Soma-presser’s sacrifice. Let not malignities dwell with us.
पदपाठः
मा। प्र। गा॒म॒। प॒थः। व॒यम्। मा। य॒ज्ञात्। इ॒न्द्र॒। सो॒मिनः॑। मा। अ॒न्तः। स्थुः॒। नः॒। अरा॑तयः। १.५९।
अधिमन्त्रम् (VC)
- अध्यात्मम्, रोहितः, आदित्यः
- ब्रह्मा
- गायत्री
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
जीवात्मा और परमात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इन्द्र) हे बड़े ऐश्वर्यवाले जगदीश्वर ! (पथः) वैदिक मार्ग से (वयम्) हम (मा प्र गाम) कभी दूर न जावें, और (मा) न (सोमिनः) ऐश्वर्ययुक्त (यज्ञात्) यज्ञ [देवपूजा, संगतिकरण और दान व्यवहार] से [दूर जावें]। (अरातयः) अदानी लोग (नः अन्तः) हमारे बीच (मा स्थुः) न ठहरें ॥५९॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - विद्वान् लोग परमात्मा की उपासना करते हुए सदा वैदिक मार्ग पर चल कर श्रेष्ठ कर्म करें और सुपात्रों को योग्य दान देते रहें ॥५९॥यह मन्त्र ऋग्वेद में है-म० १०।५७।१ ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५९−(मा प्र गाम) नैव दूरे गच्छेम (पथः) वैदिकमार्गात् (वयम्) धार्मिकाः (मा) निषेधे (यज्ञात्) देवपूजासंगतिकरणदानव्यवहारात् (इन्द्र) हे परमैश्वर्यवन्, जगदीश्वर (सोमिनः) ऐश्वर्ययुक्तात् (अन्तः) मध्ये (मा स्थुः) न तिष्ठेयुः (नः) अस्माकम् (अरातयः) अदानशीलाः ॥
६० यो यज्ञस्य
विश्वास-प्रस्तुतिः ...{Loading}...
यो य॒ज्ञस्य॑ प्र॒साध॑न॒स्तन्तु॑र्दे॒वेष्वात॑तः।
तमाहु॑तमशीमहि ॥
मूलम् ...{Loading}...
मूलम् (VS)
यो य॒ज्ञस्य॑ प्र॒साध॑न॒स्तन्तु॑र्दे॒वेष्वात॑तः।
तमाहु॑तमशीमहि ॥
६० यो यज्ञस्य ...{Loading}...
Whitney
Translation
- What line, accomplisher of the sacrifice, is stretched clear to the
gods, that, sacrificed unto, may we attain.
Notes
The verse is RV. x. 57. 2, which reads at the end naśīmahi. It is used
by the schol. to Kāuś. 58. 17, with vs. 59, in the ceremony of
name-giving.
⌊Here ends the first anuvāka, 1 hymn and 60 verses. The quoted Anukr.
says ṣaṣṭiḥ.⌋
Griffith
May we obtain, completely wrought, the thread spun out tc reach the Gods, That perfecteth our sacrifice.
पदपाठः
यः। य॒ज्ञस्य॑। प्र॒ऽसाध॑नः। तन्तुः॑। दे॒वेषु॑। आऽत॑तः। तम्। आऽहु॑तम्। अ॒शी॒म॒हि॒। १.६०।
अधिमन्त्रम् (VC)
- अध्यात्मम्, रोहितः, आदित्यः
- ब्रह्मा
- गायत्री
- अध्यात्म प्रकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
जीवात्मा और परमात्मा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यः) जो [परमात्मा] (यज्ञस्य) यज्ञ [देवपूजा, संगतिकरण, दानव्यवहार] का (प्रसाधनः) बड़ा साधक (तन्तुः) तन्तु [सूत्रात्मा रूप] होकर (देवेषु) देवों [इन्द्रियों, लोकों, और विद्वानों] में (आततः) निरन्तर फैला है। (तम् आहुतम्) उस सब ओर से ग्रहण किये गये [परमेश्वर] को (अशीमहि) हम प्राप्त होवें ॥६०॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य उस जगत्पिता, सर्वनियन्ता, सर्वव्यापक परमात्मा को ध्यान में रखकर अपनी उन्नति करें ॥६०॥यह मन्त्र कुछ भेद से ऋग्वेद में है-म० १०।५७।२ ॥ इति प्रथमोऽनुवाकः ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ६०−(यः) परमात्मा (यज्ञस्य) देवपूजासंगतिकरणदानव्यवहारस्य (प्रसाधनः) प्रकर्षेण साधकः (तन्तुः) सूत्रात्मा यथा (देवेषु) इन्द्रियेषु लोकेषु विद्वत्सु च (आततः) समन्ताद्विस्तृतः (तम्) परमात्मानम् (आहुतम्) समन्ताद् गृहीतम् (अशीमहि) प्राप्नुयाम ॥