००२ ...{Loading}...
Whitney subject
- The flesh-eating and the householder’s fires.
VH anukramaṇī
१-५५ भृगुः। अग्निः, मन्त्रोक्ताः, २१-३३ मृत्युः। त्रिष्टुप्, २, ५, १२-२०, ३४-३६, ३८-४१- ४३, ५१, ५४ अनुष्टुप्
(१६ ककुम्मती पराबृहती, १८ निचृत् ४० पुरस्तात् ककुम्मती), ३ आस्तारपङ्क्तिः, ६ भुरिगार्षी पङ्क्तिः, ७, ४५ जगती, ८, ४८-४९ भुरिक्, ९ अनुष्टुब्गर्भा विपरीतपादलक्ष्मा पङ्क्तिः, ३७ पुरस्ताद्बृहती, ४२ त्रिपदा एकावसाना भुरिगार्ची गायत्री, ४४ एकावसाना द्विपदाऽर्ची बृहती, ४६ एकावसाना द्विपदा साम्नी त्रिष्टुप्, ४७ पञ्चपदा बार्हतवैराजगर्भा जगती, ५० उपरिष्टाद्विराड् बृहती ५२ पुरस्ताद्विराड् बृहती, ५५ बृहतीगर्भा।
Whitney anukramaṇī
[Bhṛgu.—pañcapañcāśat. āgneyam uta mantroktadevatyam; 21-33. mārtvyaḥ. trāiṣṭubham; 2, 5, 12-20, 34-36, 38-41, 43, 51, 54. anuṣṭubh (16. kakummatī parābṛhatī; 18. nicṛt; 40. purastātkakuvimatī); 3. āstārapan̄kti; 6. bhurig ārṣī pan̄kti; 7, 45. jagatī; 8, 48, 49. bhurij; 9. anuṣṭubgarbhā viparītapādalakṣmī pan̄kti; 37. purastādbṛhatī; 42. 3-p. 1-av. bhurig ārcī gāyatrī; 44. 1-av. 2-p. ārcī bṛhatī; 46. 1-av. 2-p. sāmnī triṣṭubh; 47. 5-p. bārhatavāirājagarbhā jagatī; 50. upariṣṭādvirāḍ bṛhatī; 52. purastādvirāḍ bṛhatī; 55. bṛhatīgarbhā.]
Whitney
Comment
⌊Partly prose—vss. 42, 44.⌋ Found also (except vss. 36, 52) in Pāipp. xvii., with slight differences of order, pointed out under the verses. The whole hymn (which is also an anuvāka) is quoted in Kāuś. 69. 7 (with vii. 62 and the mahā́śānti hymns), in the ceremony of preparing the house-fire; and a large proportion of the verses in this and other ceremonies; a few also are used in the Vāit.; ⌊and the hymn is cited by Dārila on Kāuś. 43. 5⌋.
Translations
Translated: Ludwig, p. 479 (omitting here vss. 21-26, 30-31); Henry, 188, 227; Griffith, ii. 102.—The RV. correspondents of a number of the verses (7, 8, 21-25, 26, 30, 31) are discussed in my Skt. Reader, pages 380 ff., 388.
Griffith
A funeral hymn, and deprecation of Agni the Consumer of corpses
०१ नडमा रोह
विश्वास-प्रस्तुतिः ...{Loading}...
न॒डमा रो॑ह॒ न ते॒ अत्र॑ लो॒क इ॒दं सीसं॑ भाग॒धेयं॑ त॒ एहि॑।
यो गोषु॒ यक्ष्मः॒ पुरु॑षेषु॒ यक्ष्म॒स्तेन॒ त्वं सा॒कम॑ध॒राङ्परे॑हि ॥
मूलम् ...{Loading}...
मूलम् (VS)
न॒डमा रो॑ह॒ न ते॒ अत्र॑ लो॒क इ॒दं सीसं॑ भाग॒धेयं॑ त॒ एहि॑।
यो गोषु॒ यक्ष्मः॒ पुरु॑षेषु॒ यक्ष्म॒स्तेन॒ त्वं सा॒कम॑ध॒राङ्परे॑हि ॥
०१ नडमा रोह ...{Loading}...
Whitney
Translation
- Ascend the reeds (naḍá); no place for thee is here; this lead is
thy portion; come! what yákṣma is in kine, [what] yákṣma in men,
in company with that do thou go forth downward.
Notes
This and vss. 11, 54, and 55 are quoted together in Kāuś. 71. 5, when
putting fuel on the flesh-eating (kravyād) fire; also, in 71. 8, vss.
1-4, 42, 43, 15, 16 (with iii. 21. 8), with quenching it. Ppp. combines
te ‘tra in a.
Griffith
This is no place to hold thee; mount the Nada: this lead is thine appointed share. Come hither. Together with Consumption in the cattle, Consumption in our men, go henee, go southward.
पदपाठः
न॒डम्। आ। रो॒ह॒। न। ते॒। अत्र॑। लो॒कः। इ॒दम्। सीस॑म्। भा॒ग॒ऽधेय॑म्। ते॒। आ। इ॒हि॒। यः। गोषु॑। यक्ष्मः॑। पुरु॑षेषु। यक्ष्मः॑। तेन॑। त्वम्। सा॒कम्। अ॒ध॒राङ्। परा॑। इ॒हि॒। २.१।
अधिमन्त्रम् (VC)
- अग्निः
- भृगुः
- त्रिष्टुप्
- यक्ष्मारोगनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे दुष्ट !] (नडम्) बन्धन [वा नरकट समान तीक्ष्ण शस्त्र] पर (आ रोह) चढ़ जा, (ते) तेरे लिये (अत्र) यहाँ (लोकः) स्थान (न) नहीं है, (इदम्) यह (सीसम्) [हमारा] बन्धननाशक विधान (ते) तेरा (भागधेयम्) सेवनीय कर्म है, (आ इहि) तू आ। (यः) जो (गोषु) गौओं में (यक्ष्मः) राजरोग और (पुरुषेषु) पुरुषों में (यक्ष्मः) राजरोग है, (तेन साकम्) उस के साथ (त्वम्) तू (अधराङ्) नीचे की ओर (परा इहि) चला जा ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - राजा को उचित है कि दुराचारी दुष्टों को तीक्ष्ण शस्त्रों से कठिन दण्ड देकर नाश करे और नीचा दिखावे, जिस से प्रजा के पशुओं और पुरुषों में कोई क्लेश न होवे ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(नडम्) अ० ४।१९।१। नल बन्धे−पचाद्यच्, लस्य डः। बन्धनम्। तीक्ष्णाग्रतृणविशेषसदृशतीक्ष्णशस्त्रम् (आरोह) आरूढो भव (नः) निषेधे (ते) तव (अत्र) प्रजाजने (लोकः) स्थानम् (इदम्) अस्मदीयम् (सीसम्) अ० १।१६।२। षिञ् बन्धने−क्विप्+षो नाशने−क, तुक्लोपे दीर्घः। बन्धननाशकं विधानम् (भागधेयम्) सेवनीयं कर्म (ते) तव (एहि) आगच्छ (गोषु) गवादिषु (यक्ष्मः) अ० २।१०।५। राजरोगः। क्षयः (पुरुषेषु) (यक्ष्मः) (तेन) रोगेण (त्वम्) दुराचारिन् (साकम्) सहितम् (अधराङ्) अ० ५।२२।२। नीचस्थानम् (परा) दूरे (इहि) गच्छ ॥
०२ अघशंसदुःशंसाभ्यां करेणानुकरेण
विश्वास-प्रस्तुतिः ...{Loading}...
अ॑घशंसदुःशं॒साभ्यां॑ क॒रेणा॑नुक॒रेण॑ च।
यक्ष्मं॑ च॒ सर्वं॒ तेने॒तो मृ॒त्युं च॒ निर॑जामसि ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॑घशंसदुःशं॒साभ्यां॑ क॒रेणा॑नुक॒रेण॑ च।
यक्ष्मं॑ च॒ सर्वं॒ तेने॒तो मृ॒त्युं च॒ निर॑जामसि ॥
०२ अघशंसदुःशंसाभ्यां करेणानुकरेण ...{Loading}...
Whitney
Translation
- By evil-plotter and ill-plotter, by actor and helper, both all
yákṣma and death do we thereby drive out from here.
Notes
Ppp. reads in c, d mṛtyūṅś ca sarvāṅs tene ’to yakṣmāṅś ca nir
etc. The first half-verse is like a half-verse in MS. iv. 14. 17; TA.
ii. 47: duḥśansānuśaṅsā́bhyāṁ ghanénā ’nughanéna ca ⌊cf. Kaṭha-hss.,
p. 72⌋.
Griffith
With this we chase and banish all consumptive malady and Death, With sinner andamalicious man, with helper and with minister,
पदपाठः
अ॒घ॒शं॒स॒ऽदुः॒शं॒साभ्या॑म्। क॒रेण॑। अ॒नु॒ऽक॒रेण॑। च॒। यक्ष्म॑म्। च॒। सर्व॑म्। तेन॑। इ॒तः। मृ॒त्युम्। च॒। निः। अ॒जा॒म॒सि॒। २.२।
अधिमन्त्रम् (VC)
- अग्निः
- भृगुः
- अनुष्टुप्
- यक्ष्मारोगनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अघशंसदुःशंसाभ्याम्) दोनों बुरा चीतनेवाले और खोटी करनीवाले पुरुषों के नाश के लिये (तेन) उस (करेण) कर [लेने] से (च) और (अनुकरेण) अनुकूल कर्म से (इतः) यहाँ से (सर्वम्) सब (यक्ष्मम्) राजरोग (च च) और (मृत्युम्) मृत्यु को (निः अजामसि) हम बाहिर निकालते हैं ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - राजा को योग्य है कि दूत आदि द्वारा कुमार्गियों के कुविचारों और कुकर्मों को जानकर उनसे कर लेकर और शिक्षा देकर प्रजा में से कुरोग और कुमृत्यु को हटावे ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(अघशंसदुःशंसाभ्याम्) अघ पापकरणे−पचाद्यच्+शसि इच्छायाम्−अच्, दुर्+शंसु दुर्गतौ−पचाद्यच्। क्रियार्थोपपदस्य च कर्मणि स्थानिनः। पा० २।३।५। अघशंसदुःशंसौ अनिष्टचिन्तकदुष्कर्मिणौ नाशयितुम् (करेण) राजग्राह्यधनेन (अनुकरेण) अनुकूलकर्मणा (च) (यक्ष्मम्) राजरोगम् (च) (सर्वम्) (तेन) (इतः) अस्मात् स्थानात् (मृत्युम्) मरणम् (च) (निरजामसि) बहिष्कुर्मः ॥
०३ निरितो मृत्युम्
विश्वास-प्रस्तुतिः ...{Loading}...
निरि॒तो मृ॒त्युं निरृ॑तिं॒ निररा॑तिमजामसि।
यो नो॒ द्वेष्टि॒ तम॑द्ध्यग्ने अक्रव्या॒द्यमु॑ द्वि॒ष्मस्तमु॑ ते॒ प्र सु॑वामसि ॥
मूलम् ...{Loading}...
मूलम् (VS)
निरि॒तो मृ॒त्युं निरृ॑तिं॒ निररा॑तिमजामसि।
यो नो॒ द्वेष्टि॒ तम॑द्ध्यग्ने अक्रव्या॒द्यमु॑ द्वि॒ष्मस्तमु॑ ते॒ प्र सु॑वामसि ॥
०३ निरितो मृत्युम् ...{Loading}...
Whitney
Translation
- Out from here do we drive death, perdition, out the niggard; whoso
hates us, him, O non-flesh-eating Agni, do thou eat; whomso we hate, him
do we impel to thee.
Notes
The pada-text has in c, ádhi; and most of the saṁhitā-mss.
ádhy agne, in accordance with it, though one or two (Bs.E.) have
áddhy agne, which is no various reading, but only an allowed
equivalent. The case is like those in i. 22. 1 and v. 20. 12 above; the
abbreviated reading adhy has been mistaken for adhi instead of
addhi, and then accented accordingly. Bp. accents also akravya॰át.
Our text emends to addhy àgne akravyāt, but should read instead
agne, since there is no reason whatever for the accentuation addhí.
A better reading would seem also to be kravyāt. Ppp. has adhy agne
kravyād; but that, of course, might mean ‘kravyāt. Ppp. also has
simply aṁ for yam u in d, omits the second u, and ends with
suvāmaḥ. ⌊Ppp. reads yakṣmas for dviṣmas in d. So the Ppp.
reading is adhy agne kravyād aṁ yakṣmas taṁ te pra suvāmaḥ.⌋
Griffith
Death and Misfortune we expel, Malignity we drive away. O Agni, thou who eatest not the corpse, eat him who hateth us: him whom we hate we send to thee.
पदपाठः
निः। इ॒तः। मृ॒त्युम्। निःऽऋ॑तिम्। निः। अरा॑तिम्। अ॒जा॒म॒सि॒। यः। नः॒। द्वेष्टि॑। तम्। अ॒ध्दि॒। अ॒ग्ने॒। अ॒क्र॒व्य॒ऽअ॒त्। यम्। ऊं॒ इति॑। द्वि॒ष्मः। तम्। ऊं॒ इति॑। ते॒। प्र। सु॒वा॒म॒सि॒। २.३।
अधिमन्त्रम् (VC)
- अग्निः
- भृगुः
- आस्तारपङ्क्तिः
- यक्ष्मारोगनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इतः) यहाँ से (मृत्युम्) मृत्यु और (निर्ऋतिम्) महामारी को (निः) बाहिर और (अरातिम्) अदान को (निः) बाहिर (अजामसि) हम [प्रजागण] निकालते हैं। (यः) जो [दुष्ट] (नः) हम से (द्वेष्टि) वैर करता है, (तम्) उस को, (अक्रव्यात्) हे मांस न खानेवाले ! [प्रजारक्षक] (अग्ने) अग्नि [समान तेजस्वी राजन् !] (अद्धि) खा [नाश कर], (उ) और (यम्) जिस से (द्विष्मः) हम वैर करते हैं, (तम् उ) उसको भी (ते) तेरे [सन्मुख] (प्र सुवामसि) हम भेज देते हैं ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - प्रजागणों को चाहिये कि प्रजापालक राजा से मिलकर दुष्टों को दण्ड दिलाते रहें ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(निः) बहिर्भावे (इतः) अस्मात् स्थानात् (मृत्युम्) (निर्ऋतिम्) अ० ३।११।२। कृच्छ्रापत्तिम्−निरु० २।७। (निः) (अरातिम्) अदानम् (अजामसि) प्रेरयामः (यः) दुष्टः (नः) अस्मान् (द्वेष्टि) वैरायते (तम्) (अद्धि) खाद। नाशय (अग्ने) हे अग्निवत्तेजस्विन् राजन् (अक्रव्यात्) हे अमांसभक्षक। प्रजारक्षक (यम्) (उ) एव (द्विष्मः) वैरायामहे (तम्) (उ) (अपि) (ते) तुभ्यम् (प्रसुवामसि) प्रेरयामः ॥
०४ यद्यग्निः क्रव्याद्यदि
विश्वास-प्रस्तुतिः ...{Loading}...
यद्य॒ग्निः क्र॒व्याद्यदि॒ वा व्या॒घ्र इ॒मं गो॒ष्ठं प्र॑वि॒वेशान्यो॑काः।
तं माषा॑ज्यं कृ॒त्वा प्र हि॑णोमि दू॒रं स ग॑च्छत्वप्सु॒षदोऽप्य॒ग्नीन् ॥
मूलम् ...{Loading}...
मूलम् (VS)
यद्य॒ग्निः क्र॒व्याद्यदि॒ वा व्या॒घ्र इ॒मं गो॒ष्ठं प्र॑वि॒वेशान्यो॑काः।
तं माषा॑ज्यं कृ॒त्वा प्र हि॑णोमि दू॒रं स ग॑च्छत्वप्सु॒षदोऽप्य॒ग्नीन् ॥
०४ यद्यग्निः क्रव्याद्यदि ...{Loading}...
Whitney
Translation
- If the flesh-eating Agni, or if the tiger-like, hath entered this
stall (goṣṭhá), being not at home (?), him, having made him to have
beans for sacrificial butter, I send far forth; let him go unto the
Agnis that have seat in the waters.
Notes
Part of the mss. (E.I.O.R.T.K.) have vyāghrás in a, and that is
perhaps the true reading, since -ghrya seems to be found nowhere else.
Ppp. reads in b anyokā viveśa, and in c tan mā-. The Anukr.
takes no notice of the redundant (tám intruded?) syllable in c. In
Kāuś. 71. 6 the verse is used (with vss. 7 and 53) in making a libation
of crushed beans with mother-of-pearl (? śukti) to the flesh-eating
fire which is to be banished. ⌊The verse contains reminiscences of 7 and
8 below.⌋
Griffith
If the corpse-eating Agni, or a tiger leaving his lair, hath entered this our homestead, With beans prepared in butter I expel him: far let him go to fires that lie in waters.
पदपाठः
यदि॑। अ॒ग्निः। क्र॒व्य॒ऽअत्। यदि॑। वा॒। व्या॒घ्रः। इ॒मम्। गो॒ऽस्थम्। प्र॒ऽवि॒वेश॑। अनि॑ऽओकाः। तम्। माष॑ऽआज्यम्। कृ॒त्वा। प्र। हि॒णो॒मि॒। दू॒रम्। सः। ग॒च्छ॒तु॒। अ॒प्सु॒ऽसदः॑। अपि॑। अ॒ग्नीन्। २.४।
अधिमन्त्रम् (VC)
- अग्निः
- भृगुः
- त्रिष्टुप्
- यक्ष्मारोगनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यदि) यदि (क्रव्यात्) मांसभक्षक (अग्निः) अग्नि [समान सन्तापक], (यदि वा) अथवा यदि (अन्योकाः) अपनी माँद से निकले हुए (व्याघ्रः) बाघ [समान दुष्ट पुरुष] ने (इमम्) इस (गोष्ठम्) गोष्ठ [वार्तालाप स्थान] में (प्रविवेश) प्रवेश किया है। (तम्) उस [दुष्ट जन] को (माषाज्यम्) वध के साथ संयुक्त (कृत्वा) करके (दूरम्) दूर (प्र हिणोमि) भेजता हूँ, (सः) वह [दुष्ट] (अप्सुषदः) प्राणों में कष्ट देनेवाले (अग्नीन्) अग्नियों [अग्नि के सन्तापों] को (अपि) ही (गच्छतु) पावे ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो दुराचारी छल-बल करके प्रजा के समाज, विद्यालय आदि उन्नतिस्थान में विघ्न डाले, उसको धार्मिक राजा दण्ड द्वारा अनेक सन्ताप देवे ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−(यदि) सम्भावनायाम् (अग्निः) अग्निवत् सन्तापकः (क्रव्यात्) मांसभक्षकः क्रूरः पुरुषः (यदि) (वा) अथवा (व्याघ्रः) व्याघ्रवत् क्रूरः (इमम्) (गोष्ठम्) वाचनालयम् (प्रविवेश) (अन्योकाः) ओकसः स्वविलाद् बहिर्भूतः (तम्) (माषाज्यम्) मष वधे−घञ्+आ+अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु−क्यप्। वधेन हननेन सर्वतः संयुक्तम् (कृत्वा) विधाय (प्र हिणोमि) प्रेरयामि (दूरम्) (सः) (गच्छतु) प्राप्नोतु (अप्सुषदः) अप्सु+षद्लृ विषादे−क्विप्। प्राणेषु विषादयितॄन्। अप्सु=प्राणेषु−दयानन्दभाष्ये, यजुः० ८।२५। (अपि) एव (अग्नीन्) अग्निसन्तापान् ॥
०५ यत्त्वा क्रुद्धाः
विश्वास-प्रस्तुतिः ...{Loading}...
यत्त्वा॑ क्रु॒द्धाः प्र॑च॒क्रुर्म॒न्युना॒ पुरु॑षे मृ॒ते।
सु॒कल्प॑मग्ने॒ तत्त्वया॒ पुन॒स्त्वोद्दी॑पयामसि ॥
मूलम् ...{Loading}...
मूलम् (VS)
यत्त्वा॑ क्रु॒द्धाः प्र॑च॒क्रुर्म॒न्युना॒ पुरु॑षे मृ॒ते।
सु॒कल्प॑मग्ने॒ तत्त्वया॒ पुन॒स्त्वोद्दी॑पयामसि ॥
०५ यत्त्वा क्रुद्धाः ...{Loading}...
Whitney
Translation
- If angry men put thee forth (pra-kṛ), with fury, a man having died,
that, O Agni, is easy to be arranged by thee; we make thee flame up
again.
Notes
Ppp. reads kṛtvā for kruddhās in a, mite for mṛte in b,
and ca for tat in c. The Anukr. appears to sanction the
resolution cakṛ-ur in a. The verse is quoted in Kāuś. 70. 6; also
in Vāit. 5. 13, to accompany the removal of fire from the householder’s
to the other two fires.
Griffith
When, angered that a man hath died, we in our wrath have banished thee, That deed is easily set right through thee: we kindle thee again.
पदपाठः
यत्। त्वा॒। क्रु॒ध्दाः। प्र॒ऽच॒क्रुः। म॒न्युना॑। पुरु॑षे। मृ॒ते। सु॒ऽकल्प॑म्। अ॒ग्ने॒। तत्। त्वया॑। पुनः॑। त्वा॒। उत्। दी॒प॒या॒म॒सि॒। २.५।
अधिमन्त्रम् (VC)
- अग्निः
- भृगुः
- अनुष्टुप्
- यक्ष्मारोगनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे अपराधी !] (यत्) यदि (त्वा) तुझ को (क्रुद्धाः) क्रोधित पुरुषों ने (पुरुषे मृते) पुरुष के मरने पर (मन्युना) कोप से (प्रचक्रुः) निकाल दिया था। (अग्ने) हे अग्नि ! [समान सन्तापकारी पुरुष] (तत्) वह (त्वया) तेरे साथ (सुकल्पम्) सुन्दर विचारयुक्त विधान है, (पुनः) फिर (त्वा) तुझ को [सुकर्म के लिये] (उत् दीपयामसि) हम उत्तेजित करते हैं ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - राजपुरुषों को उचित है कि यदि अपराधी पुरुष दण्ड भोगने से सुधरे तो उस से अनुकूल व्यवहार करके सुकर्म के लिये उसका उत्साह बढ़ावें ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५−(यत्) यदि (त्वा) अपराधिनम् (क्रुद्धाः) कुपिताः (प्रचक्रुः) बहिष्कृतवन्तः (मन्युना) कोपेन (पुरुषे) (मृते) मरणं गते (सुकल्पम्) सुसंकल्पं विधानम् (अग्ने) हे अग्निवत्सन्तापक (तत्) कर्म (त्वया) अपराधिना सह (पुनः) पश्चात् (त्वा) (उद्दीपयामसि) उत्तेजयामः सुकर्मणे ॥
०६ पुनस्त्वादित्या रुद्रा
विश्वास-प्रस्तुतिः ...{Loading}...
पुन॑स्त्वादि॒त्या रु॒द्रा वस॑वः॒ पुन॑र्ब्र॒ह्मा वसु॑नीतिरग्ने।
पुन॑स्त्वा॒ ब्रह्म॑ण॒स्पति॒राधा॑द्दीर्घायु॒त्वाय॑ श॒तशा॑रदाय ॥
मूलम् ...{Loading}...
मूलम् (VS)
पुन॑स्त्वादि॒त्या रु॒द्रा वस॑वः॒ पुन॑र्ब्र॒ह्मा वसु॑नीतिरग्ने।
पुन॑स्त्वा॒ ब्रह्म॑ण॒स्पति॒राधा॑द्दीर्घायु॒त्वाय॑ श॒तशा॑रदाय ॥
०६ पुनस्त्वादित्या रुद्रा ...{Loading}...
Whitney
Translation
- The Ādityas, the Rudras, the Vasus [have set] thee again; again, O
Agni, the priest (brahmán), conductor of good; Brahmaṇaspati hath set
thee again, in order to length of life-time to a hundred autumns.
Notes
With the first half-verse is to be compared that of VS. xii. 44 (also in
TS. iv. 2. 3⁵; MS. i. 7. l), which inserts sám indhatām after
vásavas, and reads, for b, púnar brahmā́ṇo (Ppp. also brahmāṇo)
vasunītha (MS. vasudhīte) yajñāíḥ ⌊MS. agne⌋. ⌊But see also WZKM.
xi. 120.⌋ The verse (10 + 10: 10 + 11 = 41; but c has really 11
syll.) is artificially described by the Anukr. It is made in Vāit. 28.
22 to accompany the laying of fuel in the ukhya.
Griffith
Again have the Adityas, Rudras, Vasus, the Brahman, bringer of good things, O Agni, Again hath Brahmanaspati disposed thee for long life lasting through a hundred autumns.
पदपाठः
पुनः॑। त्वा॒। आ॒दि॒त्याः। रु॒द्राः। वस॑वः। पुनः॑। ब्र॒ह्मा। वसु॑ऽनीतिः। अ॒ग्ने॒। पुनः॑। त्वा॒। ब्रह्म॑णः। पतिः॑। आ। अ॒धा॒त्। दी॒र्घा॒यु॒ऽत्वाय॑। श॒तऽशा॑रदाय। २.६।
अधिमन्त्रम् (VC)
- अग्निः
- भृगुः
- भुरिगार्षीपङ्क्तिः
- यक्ष्मारोगनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अग्ने) हे अग्नि [समान तेजस्वी राजन् !] (पुनः) निश्चय करके [विद्वत्ता शूरता आदि गुण देखकर] (त्वा) तुझको (आदित्याः) अखण्डव्रती ब्रह्मचारियों, (रुद्राः) ज्ञानवालों और (वसवः) श्रेष्ठ पुरुषों ने, [तथा] (पुनः) निश्चय करके (वसुनीतिः) श्रेष्ठ गुण प्राप्त करानेवाले (ब्रह्मा) ब्रह्मा [वेदों के ज्ञाता] ने, और (पुनः) निश्चय करके (त्वा) तुझ को (ब्रह्मणस्पतिः) धन के रक्षक पुरुष ने (शतशारदाय) सौ वर्षोंवाले (दीर्घायुत्वाय) चिरकाल जीवन के लिये (आ) भले प्रकार (अधात्) धारण किया है ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - सब चतुर विद्वान् लोग सद्गुणों की भली-भाँति परीक्षा करके महापुरुषार्थी सुयोग्य पुरुष को राजा बनावें, जो प्रजागणों को सुख पहुँचाकर दीर्घजीवनयुक्त करे ॥६॥ इस मन्त्र का मिलान करो−यजु० १२।४४ ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ६−(पुनः) निश्चयेन। विद्वत्ताशूरतादिगुणपरीक्षणेन (त्वा) त्वां राजानम् (आदित्याः) अखण्डव्रतब्रह्मचारिणः (रुद्राः) अ० २।२७।६। रुत् ज्ञानम्, रो मत्वर्थीयः। ज्ञानवन्तः (वसवः) श्रेष्ठाः (पुनः) निश्चयेन (ब्रह्मा) वेदानां ज्ञाता (वसुनीतिः) श्रेष्ठगुणप्रापकः (अग्ने) हे अग्निवत्तेजस्विन् राजन् (पुनः) (त्वा) (ब्रह्मणः) अन्नस्य। धनस्य (पतिः) रक्षकः (आ) समन्तात् (अधात्) धारितवान् (दीर्घायुत्वाय) चिरकालजीवनाय (शतशारदाय) अ० १।३५।१। शतसंवत्सरयुक्ताय ॥
०७ यो अग्निः
विश्वास-प्रस्तुतिः ...{Loading}...
यो अ॒ग्निः क्र॒व्यात्प्र॑वि॒वेश॑ नो गृ॒हमि॒मं पश्य॒न्नित॑रं जा॒तवे॑दसम्।
तं ह॑रामि पितृय॒ज्ञाय॑ दू॒रं स घ॒र्ममि॑न्धां पर॒मे स॒धस्थे॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
यो अ॒ग्निः क्र॒व्यात्प्र॑वि॒वेश॑ नो गृ॒हमि॒मं पश्य॒न्नित॑रं जा॒तवे॑दसम्।
तं ह॑रामि पितृय॒ज्ञाय॑ दू॒रं स घ॒र्ममि॑न्धां पर॒मे स॒धस्थे॑ ॥
०७ यो अग्निः ...{Loading}...
Whitney
Translation
- If the flesh-eating Agni hath entered our house, seeing this other
Jātavedas, him I take afar for the Fathers’ sacrifice; let him kindle
the hot drink (gharmá) in the highest station.
Notes
The verse is also RV. x. 16. 10, where is read vas for nas in a,
devám for dūrám in c, and invāt for indhām in d. It is
used in Kāuś. 71. 6 with vs. 4 (see note to latter).
Griffith
I sweep afar, for sacrifice to Fathers, corpse-eating Agni who hath come among us, Although he saw this other, Jatavedas: in loftiest space let him inflame the caldron.
पदपाठः
यः। अ॒ग्निः। क्र॒व्य॒ऽअत्। प्र॒ऽवि॒वेश॑। नः॒। गृ॒हम्। इ॒मम्। पश्य॑न्। इत॑रम्। जा॒तऽवे॑दसम्। तम्। ह॒रा॒मि॒। पि॒तृ॒ऽय॒ज्ञाय॑। दू॒रम्। सः। घ॒र्मम्। इ॒न्धा॒म्। प॒र॒मे। स॒धऽस्थे॑। २.७।
अधिमन्त्रम् (VC)
- अग्निः
- भृगुः
- जगती
- यक्ष्मारोगनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यः) जिस [क्रव्यात्] मांसभक्षक (अग्निः) अग्नि [समान सन्तापक पुरुष] ने (नः) हमारे (गृहम्) घर में (प्रविवेश) प्रवेश किया है, [सो] (इमम्) इस (इतरम्) दूसरे [उससे भिन्न शुभगुणी] (जातवेदसम्) ज्ञानवान् राजा को (पश्यन्) देखता हुआ (पितृयज्ञाय) पितरों [रक्षक विद्वानों] के सत्कार के लिये (तम्) उस [दुष्ट] को (दूरम्) दूर (हरामि) भेजता हूँ और (सः) वह [राजा] (परमे) बड़े उत्कृष्ट (सधस्थे) समाज में (घर्मम्) यज्ञ को (इन्धाम्) प्रकाशित करे ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - प्रजागण चतुर नीतिज्ञ राजा के सहाय से क्रूर सन्तापकारी जन को निकाल देवें, जिससे सत्पुरुषों के सद्गुण संसार में फैलें और विजय पाने से राजा की कीर्ति बढ़े ॥७॥ यह मन्त्र कुछ भेद से है−ऋग्वेद १०।१६।१० ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ७−(यः) (अग्निः) अग्निवत्सन्तापको दुष्टः (क्रव्यात्) मांसभक्षकः क्रूरः (प्रविवेश) प्रविष्टवान् (नः) अस्माकम् (गृहम्) निवासम्, (इमम्) प्रसिद्धम् (पश्यन्) अवलोकयन् (इतरम्) दुष्टाद् भिन्नम् (जातवेदसम्) प्रसिद्धज्ञानम् (तम्) दुष्टम् (हरामि) नयामि (पितृयज्ञाय) पितॄणां रक्षक विदुषां पूजनाय (सः) जातवेदाः (घर्मम्) यज्ञम्−निघ० ३।१७। (इन्धाम्) प्रकाशयतु (परमे) उत्कृष्टे (सधस्थे) सहस्थितिस्थाने ॥
०८ क्रव्यादमग्निं प्र
विश्वास-प्रस्तुतिः ...{Loading}...
क्र॒व्याद॑म॒ग्निं प्र हि॑णोमि दू॒रं य॒मरा॑ज्ञो गच्छतु रिप्रवा॒हः।
इ॒हायमित॑रो जा॒तवे॑दा दे॒वो दे॒वेभ्यो॑ ह॒व्यं व॑हतु प्रजा॒नन् ॥
मूलम् ...{Loading}...
मूलम् (VS)
क्र॒व्याद॑म॒ग्निं प्र हि॑णोमि दू॒रं य॒मरा॑ज्ञो गच्छतु रिप्रवा॒हः।
इ॒हायमित॑रो जा॒तवे॑दा दे॒वो दे॒वेभ्यो॑ ह॒व्यं व॑हतु प्रजा॒नन् ॥
०८ क्रव्यादमग्निं प्र ...{Loading}...
Whitney
Translation
- I send far forth the flesh-eating Agni; let him go, carrying evil
(riprá-), to Yama’s subjects; here let this other Jātavedas carry the
oblation, a god to the gods, foreknowing.
Notes
The verse is also RV. x. 16. 9 (and VS. xxxv. 19 ⌊with yamarā́jyam⌋): our
text defaces the meter of c, d by omitting evá after ihá and
inserting devás. ⌊Cf. MGS. ii. 1. 8 and p. 149.⌋ This and the two
following verses are used in Kāuś. 71. 12 to accompany the removed fire.
⌊The same three vss. are quoted by the comm. to 81. 33.⌋
Griffith
I drive corpse-eating Agni to a distance: sin-laden let him go to Yamas vassals. Here let this other, Jatavedas, carry oblation to the Deities, fore- knowing.
पदपाठः
क्र॒व्य॒ऽअद॑म्। अ॒ग्निम्। प्र। हि॒णो॒मि॒। दू॒रम्। य॒मऽरा॑ज्ञः। ग॒च्छ॒तु॒। रि॒प्र॒ऽवा॒हः। इ॒ह। अ॒यम्। इत॑रः। जा॒तऽवे॑दाः। दे॒वः। दे॒वेभ्यः॑। ह॒व्यम्। व॒ह॒तु॒। प्र॒ऽजा॒नन्। । २.८।
अधिमन्त्रम् (VC)
- अग्निः
- भृगुः
- भुरिक्त्रिष्टुप्
- यक्ष्मारोगनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (क्रव्यादम्) मांसभक्षक [क्रूर] (अग्निम्) अग्नि [समान सन्तापक मनुष्य] को (दूरम्) दूर [प्र हिणोमि] बाहिर पहुँचाता हूँ, (रिप्रवाहः) वह पाप का ले चलनेवाला पुरुष (यमराज्ञः) न्यायाधीश राजा के पुरुषों में (गच्छतु) जावे। (इह) यहाँ पर (अयम्) यह (इतरः) दूसरा [पापी से भिन्न धर्मात्मा], (जातवेदाः) वेदों का ज्ञाता, (देवः) विजय चाहनेवाला राजा (हव्यम्) देने-लेने योग्य पदार्थ को (प्रजानन्) भले प्रकार जानता हुआ (देवेभ्यः) विजय चाहनेवाले पुरुषों के लिये (वहतु) पहुँचावे ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जब प्रजागण राजा से मिलकर अत्याचारियों को दण्ड दिलाते हैं, तब वह ज्ञानी राजा धर्मात्माओं के सत्कार करने में समर्थ होता है ॥८॥ यह मन्त्र कुछ भेद से ऋग्वेद में है−१०।१६।९। और यजुर्वेद ३५।१९ ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ८−(क्रव्यादम्) मांसभक्षकम् (अग्निम्) अग्निवत्परितापकम् (प्र) बहिर्भावे (हिणोमि) गमयामि (दूरम्) (यमराज्ञः) यमो न्यायाधीशो राजा येषां तान् यमराजकान् पुरुषान् (गच्छतु) प्राप्नोतु (रिप्रवाहः) रिप्र+वह प्रापणे−अण्। रिप्रं पापं तस्य वोढा (इह) अस्मिन् संसारे (अयम्) (इतरः) भिन्नः (जातवेदाः) प्रसिद्धवेदज्ञाता (देवः) विजिगीषुः (देवेभ्यः) विजिगीषुभ्यः (हव्यम्) दातव्यग्राह्यपदार्थम् (वहतु) प्रापयतु (प्रजानन्) प्रकर्षेण विदन् सन् ॥
०९ क्रव्यादमग्निमिषितो हरामि
विश्वास-प्रस्तुतिः ...{Loading}...
क्र॒व्याद॑म॒ग्निमि॑षि॒तो ह॑रामि॒ जना॑न्दृं॒हन्तं॒ वज्रे॑ण मृ॒त्युम्।
नि तं शा॑स्मि॒ गार्ह॑पत्येन वि॒द्वान्पि॑तॄ॒णां लो॒केऽपि॑ भा॒गो अ॑स्तु ॥
मूलम् ...{Loading}...
मूलम् (VS)
क्र॒व्याद॑म॒ग्निमि॑षि॒तो ह॑रामि॒ जना॑न्दृं॒हन्तं॒ वज्रे॑ण मृ॒त्युम्।
नि तं शा॑स्मि॒ गार्ह॑पत्येन वि॒द्वान्पि॑तॄ॒णां लो॒केऽपि॑ भा॒गो अ॑स्तु ॥
०९ क्रव्यादमग्निमिषितो हरामि ...{Loading}...
Whitney
Translation
- I, being sent, take the flesh-eating Agni, a death, making people
fixed with the thunderbolt; I, knowing, separate (? ni-śās) him from
the householder’s fire; also in the world of the Fathers be he [their]
portion.
Notes
Ppp. reads iṣitaṁ in a, and, in d, lokaṁ paramo yotu. The
sense of b is so strange that we cannot but suspect a corrupt text.
⌊Roth would read tṛṅhantam, ZDMG. xlviii. 107.⌋ In d, nearly all
the saṁhitā-mss. (all save Bs.E.) read loké ‘pi, which is therefore
probably the true text. The description by the Anukr. of this fairly
regular triṣṭubh is very strange.
Griffith
I quickly sweep away corpse-eating Agni, Death, with his bolt potdepriving men of motion. From household fire, well-knowing, I divide him: so in the world of Fathers be his portion.
पदपाठः
क्र॒व्य॒ऽअद॑म्। अ॒ग्निम्। इ॒षि॒तः। ह॒रा॒मि॒। जना॑न्। दृं॒हन्त॑म्। वज्रे॑ण। मृ॒त्युम्। नि। तम्। शा॒स्मि॒। गार्ह॑ऽपत्येन। वि॒द्वान्। पि॒तॄ॒णाम्। लो॒के। अपि॑। भा॒गः। अ॒स्तु॒। २.९।
अधिमन्त्रम् (VC)
- अग्निः
- भृगुः
- अनुष्टुब्गर्भा विपरीतपादलक्ष्मा पङ्क्तिः
- यक्ष्मारोगनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इषितः) [प्रजाओं का] भेजा हुआ मैं [राजा] (जनान्) मनुष्यों में (मृत्युम्) मृत्यु को (दृंहन्तम्) बढ़ाते हुए (क्रव्यादम्) मांसभक्षक (अग्निम्) अग्नि [समान सन्तापक मनुष्य] को (वज्रेण) [अपने] वज्र से (हरामि) नाश करता हूँ। (विद्वान्) विद्वान् मैं (तम्) उस [सत्कर्मी पुरुष] को (गार्हपत्येन) घर के स्वामियों से सम्बन्धी कर्म द्वारा (नि) निरन्तर (शास्मि) शिक्षा देता हूँ, [जिस पुरुष का] (भागः) भाग (पितॄणाम्) पितरों [रक्षक विद्वानों] के (लोके) समाज में (अपि) ही (अस्तु) होवे ॥९॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जिस राजा को प्रजागणों ने स्वीकार किया है, वह दुष्टों को नाश करके संसार के शुभचिन्तकों को धर्मकार्य में प्रवृत्त रक्खे ॥९॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ९−(क्रव्यादम्) मांसभक्षकम् (अग्निम्) अग्निवत्सन्तापकं पुरुषम् (इषितः) प्रजाभिः प्रेषितो नियोजितः (हरामि) नाशयामि (जनान्) अकथितं च। पा० १।४।५१। इति कर्मसंज्ञा। जनेषु (दृंहन्तम्) वर्धयन्तम् (वज्रेण) शस्त्रेण (मृत्युम्) मरणम् (नि) नितराम् (तम्) सत्कर्माणम् (शास्मि) शिक्षयामि (गार्हपत्येन) अ० ६।१२०।१। गृहपति−ञ्य गृहपतिभिः संयुक्तेन संबद्धेन कर्मणा (विद्वान्) (पितॄणाम्) पालकानां विदुषाम् (लोके) समाजे (अपि) एव (भागः) सेवनीयोंऽशः (अस्तु) भवतु ॥
१० क्रव्यादमग्निं शशमानमुक्थ्यम्
विश्वास-प्रस्तुतिः ...{Loading}...
क्र॒व्याद॑म॒ग्निं श॑शमा॒नमु॒क्थ्यं१॒॑ प्र हि॑णोमि प॒थिभिः॑ पितृ॒याणैः॑।
मा दे॑व॒यानैः॒ पुन॒रा गा॒ अत्रै॒वैधि॑ पि॒तृषु॑ जागृहि॒ त्वम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
क्र॒व्याद॑म॒ग्निं श॑शमा॒नमु॒क्थ्यं१॒॑ प्र हि॑णोमि प॒थिभिः॑ पितृ॒याणैः॑।
मा दे॑व॒यानैः॒ पुन॒रा गा॒ अत्रै॒वैधि॑ पि॒तृषु॑ जागृहि॒ त्वम् ॥
१० क्रव्यादमग्निं शशमानमुक्थ्यम् ...{Loading}...
Whitney
Translation
- The flesh-eating Agni, active, praiseworthy, I send forth by the
roads that the Fathers go; come thou not back by those that the gods go;
be thou just there (átra); watch thou over the Fathers.
Notes
Ppp. reads, in c-d, mā devayānāis pathibhir ā gā ’trāi ’va, which
does not help the defective meter; of this the Anukr. takes no notice.
Griffith
Corpse-eating Agni, toil-worn, meet for praises, I send away bypaths used by the Fathers. Stay there; keep watch among the Fathers: come not again to us by ways whereon Gods travel.
पदपाठः
क्र॒व्य॒ऽअद॑म्। अ॒ग्निम्। श॒श॒मा॒नम्। उ॒क्थ्य᳡म्। प्र। हि॒णो॒मि॒। प॒थिऽभिः॑। पि॒तृ॒ऽयानैः॑। मा। दे॒व॒ऽयानैः॑। पुनः॑। आ। गाः॒। अत्र॑। ए॒व। ए॒धि॒। पि॒तृषु॑। जा॒गृ॒हि॒। त्वम्। २.१०।
अधिमन्त्रम् (VC)
- अग्निः
- भृगुः
- त्रिष्टुप्
- यक्ष्मारोगनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (पितृयाणैः) पितरों [रक्षक विद्वानों] के चलने योग्य (पथिभिः) मार्गों से [चलता हुआ] मैं (क्रव्यादम्) मांसभक्षक (अग्निम्) अग्नि [समान सन्तापकारी मनुष्य] को (शशमानम्) उछलकर चलते हुए [उद्योगी] (उक्थ्यम्) प्रशंसनीय पुरुष से (प्र हिणोमि) बाहिर भेजता हूँ। [हे दुष्कर्मी !] तू (देवयानैः) विद्वानों के मार्गों से [रोकने को] (पुनः) फिर (मा आ गाः) मत आ, [हे सत्कर्मी !] (त्वम्) तू (अत्र एव) यहाँ ही (एधि) रह, और (पितृषु) पितरों [रक्षक विद्वानों] के बीच (जागृहि) जागता रहे ॥१०॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - धर्मज्ञ पुरुषार्थी राजा दुष्टों को सत्पुरुषों से पृथक् कर दे, जिस से धर्मात्माओं के कार्य में विघ्न न पड़े और धर्म की उन्नति सदा होती रहे ॥१०॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १०−(क्रव्यादम्) मांसभक्षकम् (अग्निम्) अग्निवत् सन्तापकं पुरुषम् (शशमानम्) शश प्लुतगतौ−चानश्। उत्प्लुत्य गन्तारम्। उद्योगिनम् (उक्थ्यम्) अ० ७।४७।१। अकथितं च। पा० १।४।५१। इति कर्मसंज्ञा। प्रशस्यात् (प्र) (हिणोमि) गमयामि (पथिभिः) मार्गैः (पितृयाणैः) पालकैर्गन्तव्यैः (देवयानैः) विदुषां मार्गैः (पुनः) पश्चात् (मा आ गाः) नैवागच्छ (अत्र) (एव) (एधि) भव। वर्तस्व (पितृषु) पालकेषु (जागृहि) सावधानो भव (त्वम्) ॥
११ समिन्धते सङ्कसुकम्
विश्वास-प्रस्तुतिः ...{Loading}...
समि॑न्धते॒ संक॑सुकं स्व॒स्तये॑ शु॒द्धा भव॑न्तः॒ शुच॑यः पाव॒काः।
जहा॑ति रि॒प्रमत्येन॑ एति॒ समि॑द्धो अ॒ग्निः सु॒पुना॑ पुनाति ॥
मूलम् ...{Loading}...
मूलम् (VS)
समि॑न्धते॒ संक॑सुकं स्व॒स्तये॑ शु॒द्धा भव॑न्तः॒ शुच॑यः पाव॒काः।
जहा॑ति रि॒प्रमत्येन॑ एति॒ समि॑द्धो अ॒ग्निः सु॒पुना॑ पुनाति ॥
११ समिन्धते सङ्कसुकम् ...{Loading}...
Whitney
Translation
- They kindle the devouring one (sáṁkasuka) in order to well-being,
becoming cleansed, bright, purifying; he abandons evil (riprá), passes
over sin; Agni, kindled, purifies with a good purifier.
Notes
Ppp. combines ene ’ti in c. The Anukr. does not heed that the
first pāda is properly jagatī. The verse is quoted in Kāuś. 71. 5 (see
note to vs. 1). ⌊Caland, WZKM. viii. 368, thinks that this verse (not
xviii. 4. 41) is intended at Kāuś. 86. 18.⌋ ⌊Over “devouring,” as
rendering of sáṁkasuka (which occurs in vss. 11-14, 19, 40), W. has
interlined ‘crushing’ in three instances.⌋
Griffith
They being cleansed and bright, the purifiers, kindle Sankasuka for our well-being. Impurity leaveth us and sin departeth: lighted by the good cleanser Agni cleanseth.
पदपाठः
सम्। इ॒न्ध॒ते॒। सम्ऽक॑सुकम्। स्व॒स्तये॑। शु॒ध्दाः। भव॑न्तः। शुच॑यः। पा॒व॒काः। जहा॑ति। रि॒प्रम्। अति॑। एनः॑। ए॒ति॒। सम्ऽइ॑ध्दः। अ॒ग्निः। सु॒ऽपुना॑। पु॒ना॒ति॒। २.११।
अधिमन्त्रम् (VC)
- अग्निः
- भृगुः
- त्रिष्टुप्
- यक्ष्मारोगनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (शुद्धाः) [अन्तःकरण से] शुद्ध, (शुचयः) [बाहिरी आचरण से] पवित्र और (पावकाः) [दूसरों के] पवित्र करनेवाले (भवन्तः) होते हुए मनुष्य (संकसुकम्) यथावत् शासक पुरुष को (स्वस्तये) अच्छी सत्ता [कल्याण] के लिये (सम्) यथाविधि (इन्धते) प्रकाशमान करते हैं। (समिद्धः) ठीक-ठीक प्रकाशित (अग्निः) अग्नि [समान तेजस्वी पुरुष] (रिप्रम्) पाप को (जहाति) छोड़ता है, (एनः) दोष को (अति) उल्लङ्घन कर के (एति) चलता है और (सुपुना) सुन्दर शुद्धि करनेवाले कर्म से [दूसरों को] (पुनाति) शुद्ध करता है ॥११॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जब धर्मात्मा विद्वान् लोग भीतर और बाहिर से अपना आचरण शुद्ध कर के मनुष्य को विद्या आदि सद्गुणों से तेजस्वी बनाते हैं, तब वे पुरुष पाप से बच कर दूसरों को शुभ मार्ग पर चलाते हैं ॥११॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ११−(सम्) सम्यक् (इन्धते) प्रकाशयन्ति (संकसुकम्) अ० ५।३१।९। सम्+कस गतौ शासने च−ऊक, छान्दसो ह्रस्वः। सम्यक् शासकं पुरुषम् (स्वस्तये) सुसत्तायै। कल्याणाय (शुद्धाः) अन्तःकरणेन पवित्राः (भवन्तः) वर्तमानाः सन्तः (शुचयः) बहिराचारेण शुद्धाः (पावकाः) अन्येषां शोधकाः (जहाति) त्यजति (रिप्रम्) पापम् (अति) अतीत्य (एनः) दोषम् (एति) गच्छति (समिद्धः) सम्यग् दीप्तः (अग्निः) अग्निवत्तेजस्वी पुरुषः (सुपुना) पूञ् शोधने−क्विप्। ह्रस्वो नपुंसके प्रातिपदिकस्य। पा० १।२।४७। इति ह्रस्वः। सम्यक् शोधकेन कर्मणा (पुनाति) शोधयति ॥
१२ देवो अग्निः
विश्वास-प्रस्तुतिः ...{Loading}...
दे॒वो अ॒ग्निः संक॑सुको दि॒वस्पृ॒ष्ठान्यारु॑हत्।
मु॒च्यमा॑नो॒ निरेण॒सोऽमो॑ग॒स्माँ अश॑स्त्याः ॥
मूलम् ...{Loading}...
मूलम् (VS)
दे॒वो अ॒ग्निः संक॑सुको दि॒वस्पृ॒ष्ठान्यारु॑हत्।
मु॒च्यमा॑नो॒ निरेण॒सोऽमो॑ग॒स्माँ अश॑स्त्याः ॥
१२ देवो अग्निः ...{Loading}...
Whitney
Translation
- God Agni the devouring hath ascended the backs of the sky; being
released out of sin, he hath released us from imprecation.
Notes
Some of our mss. (P.M.W.E.) read nír éṇaso in c. Ppp. reads, here
and below, saṁkusika-.
Griffith
Agni the God, the Breaker-up, hath mounted to the heights of heaven. Released from all transgression, he hath from the curse delivered us.
पदपाठः
दे॒वः। अ॒ग्निः। सम्ऽक॑सुकः। दि॒वः। पृ॒ष्ठानि॑। आ। अ॒रु॒ह॒त्। मु॒च्यमा॑नः। निः। एन॑सः। अमो॑क्। अ॒स्मान्। अश॑स्त्याः। २.१२।
अधिमन्त्रम् (VC)
- अग्निः
- भृगुः
- अनुष्टुप्
- यक्ष्मारोगनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (देवः) विजय चाहनेवाला, (संकसुकः) ठीक-ठीक शासनकर्ता (अग्निः) अग्नि [समान प्रतापी मनुष्य] (दिवः) आनन्द के (पृष्ठानि) पीठों पर (आ अरुहत्) चढ़ा है। (एनसः) कष्ट से (निः मुच्यमानः) निरन्तर छूटते हुए उसने (अस्मान्) हम को (अशस्त्याः) अपकीर्ति से (अमोक्) छुड़ाया है ॥१२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - पुरुषार्थी विद्वान् पुरुष बड़े आनन्द के साथ आप कष्टों से छूट कर दूसरों को विपत्ति से छुड़ाते हैं ॥१२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १२−(देवः) विजिगीषुः (अग्निः) अग्निवत् प्रतापी पुरुषः (संकसुकः) म० ११। सम्यक्शासकः (दिवः) मोदस्य (पृष्ठानि) आधारान् (आ अरुहत्) अध्यतिष्ठत् (मुच्यमानः) त्यज्यमानः सन् (निः) निरन्तरम् (एनसः) कष्टात् (अमोक्) अमुञ्चत् (अस्मान्) धार्मिकान् (अशस्त्याः) अपकीर्त्याः ॥
१३ अस्मिन्वयं सङ्कसुके
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒स्मिन्व॒यं संक॑सुके अ॒ग्नौ रि॒प्राणि॑ मृज्महे।
अभू॑म य॒ज्ञियाः॑ शु॒द्धाः प्र ण॒ आयूं॑षि तारिषत् ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒स्मिन्व॒यं संक॑सुके अ॒ग्नौ रि॒प्राणि॑ मृज्महे।
अभू॑म य॒ज्ञियाः॑ शु॒द्धाः प्र ण॒ आयूं॑षि तारिषत् ॥
१३ अस्मिन्वयं सङ्कसुके ...{Loading}...
Whitney
Translation
- On this devouring Agni do we wipe off evils; we have become fit for
sacrifice, cleansed; may he prolong our life-times.
Notes
The verse is found also in Āp. ix. 3. 22 (following a verse resembling
our vs. 14), which reads saṁkusuke ‘gnāu in a-b. Our mss., as
often in such cases, vary between tāriṣat and tārṣat at the end
(Bs.E.D.R.K. have tārṣat). The verse is quoted (with vss. 19, 40) in
Kāuś. 71. 16 and 86. 19, to accompany the act of washing off (ity
abhyavanejayati).
Griffith
On Agni here, the Breaker-up, we wipe impurities away. Cleansed, fit for sacrifice have we become: may he prolong our lives.
पदपाठः
अ॒स्मिन्। व॒यम्। सम्ऽक॑सुके। अ॒ग्नौ। रि॒प्राणि॑। मृ॒ज्म॒हे॒। अभू॑म। य॒ज्ञियाः॑। शु॒ध्दाः। प्र। नः॒। आयूं॑षि। ता॒रि॒ष॒त्। २.१३।
अधिमन्त्रम् (VC)
- अग्निः
- भृगुः
- अनुष्टुप्
- यक्ष्मारोगनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अस्मिन्) इस (संकसुके) यथावत् शासक (अग्नौ) अग्नि [समान प्रतापी राजा] में [अर्थात् उसके आश्रय से] (रिप्राणि) पापों को (वयम्) हम (मृज्महे) धोते हैं। हम (यज्ञियाः) संगति के योग्य, (शुद्धाः) शुद्ध आचरणवाले (अभूम) हो गये हैं, वह (नः) हमारे (आयूंषि) जीवन को (प्र तारिषत्) बढ़ा देवे ॥१३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्यों को योग्य है कि धर्मात्मा शासक के अनुशासन में रह कर विद्या और पुरुषार्थ से परस्पर मेल के साथ अपने जीवनों को सुफल करें ॥१३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १३−(अस्मिन्) (वयम्) (संकसुके) म० ११। सम्यक् शासके (अग्नौ) अग्निवत्प्रतापिनि राजनि (रिप्राणि) पापानि (मृज्महे) शोधयामः (अभूम) (यज्ञियाः) संगतियोग्याः (शुद्धाः) शुद्धाचरणाः (नः) अस्माकम् (आयूंषि) जीवनानि (प्रतारिषत्) अ० २।४।६। प्रवर्धयेत् ॥
१४ सङ्कसुको विकसुको
विश्वास-प्रस्तुतिः ...{Loading}...
संक॑सुको॒ विक॑सुको निरृ॒थो यश्च॑ निस्व॒रः।
ते ते॒ यक्ष्मं॒ सवे॑दसो दू॒राद्दू॒रम॑नीनशन् ॥
मूलम् ...{Loading}...
मूलम् (VS)
संक॑सुको॒ विक॑सुको निरृ॒थो यश्च॑ निस्व॒रः।
ते ते॒ यक्ष्मं॒ सवे॑दसो दू॒राद्दू॒रम॑नीनशन् ॥
१४ सङ्कसुको विकसुको ...{Loading}...
Whitney
Translation
- The crushing ⌊sáṁkasuka⌋, the bursting (víkasuka), the
destroying (nirṛthá) and the noiseless (? nisvará)—they, of like
possessions (? sávedas), have made from far thy yákṣma to disappear
afar.
Notes
The translation implies emendation at the end to anīnaśan, which seems
altogether necessary. Yet MS. (iv. 14. 17) and TA. (ii. 4⁵) strangely
have instead of it acīcatam (not -tan). ⌊But see Kaṭha-hss., p.
72, where the Berlin ms. is reported as reading cīcatan. The TA. comm.
renders acīcatam by cātayantu.⌋ In b, TA. reads nisvanáḥ, and
MS. nírṛto and nísvanaḥ; in c, MS. has ‘smad (not ‘smád!)
for te, and TA. té ye ‘smád (but the ye perhaps a blunder of the
edition*); both ánāgasas instead of sávedasas (which looks like a
mere blunder, intended to have the sense of saṁvidānā́s). Then TA. has
sáṁhus-, víkus-, in a, and with it agrees Āp. (ix. 3. 22, a
and b only, with vikiro yaś ca viṣkiraḥ for b). Moreover, both
MS. and TA. accent yakṣmám.* Some of our mss. (Bp.I.K.) read
nirrathás in b, but this is only an example of the frequent
confusion of ṛ and ra. Ppp. has ⌊vikasukas in a, like our
text⌋, savedhasas in c, and ucidyavo (for anīnaśam) at the
end. *⌊The Poona ed., p. 126, gives té ‘smád, but notes one ms. as
having te ye ‘smad; and it accents yákṣmam.⌋
Griffith
The Breaker-up, the Burster, the Destroyer, and the Silent One, These have expelled Consumption far, far off from thee and all thou hast,
पदपाठः
सम्ऽक॑सुकः। विऽक॑सुकः। निः॒ऽऋ॒थः। यः। च॒। नि॒ऽस्व॒रः। ते। ते॒। यक्ष्म॑म्। सऽवे॑दसः। दू॒रात्। दू॒रम्। अ॒नी॒न॒श॒न्। २.१४।
अधिमन्त्रम् (VC)
- अग्निः
- भृगुः
- अनुष्टुप्
- यक्ष्मारोगनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यः) जो पुरुष (संकसुकः) यथावत् शासक, [जो] (विकसुकः) विशेष करके शासक, [जो] (निर्ऋथः) निरन्तर ज्ञानवान् (च) और [जो] (निस्वरः) सदा उपदेश करनेवाला है। (ते) उन सब (सवेदसः) समान लाभ पहुँचानेवाले पुरुषों ने (ते) तेरे (यक्ष्मम्) राजरोग को (दूरात् दूरम्) दूर से दूर (अनीनशन्) नाश कर दिया है ॥१४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जिस राज्य में अनेक प्रकार के पुरुषार्थी विद्वान् रहते हैं, वहाँ पर लोग कष्ट में नहीं पड़ते ॥१४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १४−(संकसुकः) म० ११। सम्यक् शासकः (विकसुकः) म० ११। विशेषेण शासकः (निर्ऋथः) अर्तेनिरि उ० २।८। निर्+ऋ गतौ−थक्। निरन्तरज्ञानवान् (यः) पुरुषः (च) (निस्वरः) नित्योपदेशकः (ते) पूर्वोक्ताः (ते) तव (यक्ष्मम्) राजरोगम् (सवेदसः) विद्लृ लाभे−डसुन्। समानानि वेदांसि लाभा येभ्यस्ते। समानलाभप्रापकाः (दूरात्) (दूरम्) (अनीनशन्) अ० १।२४।२। नाशितवन्तः ॥
१५ यो नो
विश्वास-प्रस्तुतिः ...{Loading}...
यो नो॒ अश्वे॑षु वी॒रेषु॒ यो नो॒ गोष्व॑जा॒विषु॑।
क्र॒व्यादं॒ निर्णु॑दामसि॒ यो अ॒ग्निर्ज॑न॒योप॑नः ॥
मूलम् ...{Loading}...
मूलम् (VS)
यो नो॒ अश्वे॑षु वी॒रेषु॒ यो नो॒ गोष्व॑जा॒विषु॑।
क्र॒व्यादं॒ निर्णु॑दामसि॒ यो अ॒ग्निर्ज॑न॒योप॑नः ॥
१५ यो नो ...{Loading}...
Whitney
Translation
- The flesh-eating one that is in our horses, heroes, that is in our
kine, goats-and-sheep, do we thrust out—the fire that obstructs the
people.
Notes
Ppp. combines in a no ‘śv-, and reads for b yo goṣu yo
‘jāviṣu; ⌊and puts the verse after 16⌋. This verse and the one
following are quoted with others (see note to vs. 1) in Kāuś. 71. 8.
Griffith
Corpse-eating Agni we expel, the Agni who bewilders men, Him who is in our horses, in our heroes, cows, and goats, and sheep:
पदपाठः
यः। नः॒। अश्वे॑षु। वी॒रेषु॑। यः। नः॒। गोषु॑। अ॒ज॒ऽअ॒विषु॑। क्र॒व्य॒ऽअद॑म्। निः। नु॒दा॒म॒सि॒। यः। अ॒ग्निः। ज॒न॒ऽयोप॑नः। २.१५।
अधिमन्त्रम् (VC)
- अग्निः
- भृगुः
- अनुष्टुप्
- यक्ष्मारोगनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यः) जो [दुष्ट] (नः) हमारे (अश्वेषु) घोड़ों में और (वीरेषु) वीरों में, (यः) जो (नः) हमारी (गोषु) गौओं में और (अजाविषु) भेड़-बकरियों में और (यः) जो (अग्निः) अग्नि [समान सन्तापकारी दुष्ट] (जनयोपनः) मनुष्यों को व्याकुल करनेवाला है, [उस] (क्रव्यादम्) मांसभक्षक [पिशाच] को (निः नुदामसि) हम निकाले देते हैं ॥१५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - सब धर्मात्मा लोग मिलकर परस्पर सुखवृद्धि के लिये दुराचारी दुःखदायी पुरुष को निकाल देवें ॥१५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १५−(यः) दुष्टः (नः) अस्माकम् (अश्वेषु) (वीरेषु) (यः) (नः) (गोषु) धेनुषु (अजाविषु) अजेषु छागेषु अविषु मेषेषु च (क्रव्यादम्) मांसभक्षकम् (निर्णुदामसि) निर्गमयामः (यः) (अग्निः) अग्निवत्सन्तापकः (जनयोपनः) जनानां विमोहकः ॥
१६ अन्येभ्यस्त्वा पुरुषेभ्यो
विश्वास-प्रस्तुतिः ...{Loading}...
अन्ये॑भ्यस्त्वा॒ पुरु॑षेभ्यो॒ गोभ्यो॒ अश्वे॑भ्यस्त्वा।
निः क्र॒व्यादं॑ नुदामसि॒ यो अ॒ग्निर्जी॑वित॒योप॑नः ॥
मूलम् ...{Loading}...
मूलम् (VS)
अन्ये॑भ्यस्त्वा॒ पुरु॑षेभ्यो॒ गोभ्यो॒ अश्वे॑भ्यस्त्वा।
निः क्र॒व्यादं॑ नुदामसि॒ यो अ॒ग्निर्जी॑वित॒योप॑नः ॥
१६ अन्येभ्यस्त्वा पुरुषेभ्यो ...{Loading}...
Whitney
Translation
- Thee from inexhaustible (? ánya) men, kine, horses, thee the
flesh-eating one do we thrust out—the fire that obstructs life.
Notes
Ludwig gets rid of the difficulty of ánya by taking it as anyá and
the nouns in a, b as datives. Ppp. reads ajñānā for anyebhyas
tvā; in c it puts nis after kravyādam. Some of our mss. (Bs.I.)
combine niṣ kr- (níḥ and kr- should be separated in our edition).
The Anukr. very unnecessarily scans the verse as 8 + 6: 8 + 9, while it
is easily read into a regular anuṣṭubh.
Griffith
We drive thee forth to other folk, to alien cattle, alien steeds, Thee the corpse-eating Agni, thee the Agni who bewilders men,
पदपाठः
अन्ये॑भ्यः। त्वा॒। पुरु॑षेभ्यः। गोभ्यः॑। अश्वे॑भ्यः। त्वा॒। निः। क्र॒व्य॒ऽअद॑म्। नु॒दा॒म॒सि॒। यः। अ॒ग्निः। जी॒वि॒त॒ऽयोप॑नः। २.१६।
अधिमन्त्रम् (VC)
- अग्निः
- भृगुः
- ककुम्मती पराबृहत्यनुष्टुप्
- यक्ष्मारोगनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यः) जो (अग्निः) अग्नि [समान सन्तापकारी] (जीवितयोपनः) जीवन को व्याकुल करनेवाला पुरुष है, [उस] (क्रव्यादम्) मांसभक्षक (त्वा) तुझ को (अन्येभ्यः) जीते हुए (पुरुषेभ्यः) पुरुषों से और (त्वा) तुझ को (गोभ्यः) गौओं से और (अश्वेभ्यः) घोड़ों से (निः नुदामसि) हम निकाले देते हैं ॥१६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - सज्जन पुरुष दुःखदायी दुष्टों के निकालने में सदा प्रयत्न करें ॥१६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १६−(अन्येभ्यः) माछाशसिभ्यो यः। उ० ४।१०९। अन जीवने−यः। जीवद्भ्यः (त्वा) दुष्टम् (पुरुषेभ्यः) (गोभ्यः) (अश्वेभ्यः) (त्वा) (क्रव्यादम्) मांसभक्षकम् (निर्णुदामसि) निर्गमयामः (यः) (अग्निः) अग्निवत्सन्तापकः पुरुषः (जीवितयोपनः) जीवनविमोहकः ॥
१७ यस्मिन्देवा अमृजत
विश्वास-प्रस्तुतिः ...{Loading}...
यस्मि॑न्दे॒वा अमृ॑जत॒ यस्मि॑न्मनु॒ष्या᳡ उ॒त।
तस्मि॑न्घृत॒स्तावो॑ मृ॒ष्ट्वा त्वम॑ग्ने॒ दिवं॑ रुह ॥
मूलम् ...{Loading}...
मूलम् (VS)
यस्मि॑न्दे॒वा अमृ॑जत॒ यस्मि॑न्मनु॒ष्या᳡ उ॒त।
तस्मि॑न्घृत॒स्तावो॑ मृ॒ष्ट्वा त्वम॑ग्ने॒ दिवं॑ रुह ॥
१७ यस्मिन्देवा अमृजत ...{Loading}...
Whitney
Translation
- On what the gods wiped off, on what human beings (manuṣyà) also—on
that having wiped off the drops of ghee (?), O Agni, do thou mount the
sky.
Notes
All our mss. have amṛjata unaccented save one (E.), which has
ásṛjata. ⌊All of SPP’s have amṛjata save his J., which has, s.m.,
ámṛjala. Ghṛtastā́vas in c is translated after the Pet. Lexx.,
but the rendering is in the highest degree doubtful, on account both of
form and of sense. Probably the reading is corrupt. Ppp. gives no help,
as most of vss. 17, 18 is lost out of the ms.; ⌊but their order appears
to be inverted⌋. Our mss. seem to read -stā́- very plainly ⌊and SPP.
reports no variant⌋, but that need not prevent our understanding instead
-snā́-, if more acceptable.
Griffith
Whereon the Deities, whereon men too have purified themselves, Exalting fatness, cleanse thyself, Agni, therein and mount to heaven.
पदपाठः
यस्मि॑न्। दे॒वाः। अमृ॑जत। यस्मि॑न्। म॒नु॒ष्याः᳡। उ॒त। तस्मि॑न्। घृ॒त॒ऽस्तावः॑। मृ॒ष्वा। आ। त्वम्। अ॒ग्ने॒। दिव॑म्। रु॒ह॒। २.१७।
अधिमन्त्रम् (VC)
- अग्निः
- भृगुः
- अनुष्टुप्
- यक्ष्मारोगनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यस्मिन्) जिस [ज्ञान] में (देवाः) विजय चाहनेवाले (उत) और (यस्मिन्) जिस [ज्ञान] में (मनुष्याः) मननशील पुरुष (अमृजत) शुद्ध हुए हैं। (तस्मिन्) उस [ज्ञान] में (मृष्ट्वा) शुद्ध होकर, (अग्ने) हे अग्नि [समान तेजस्वी राजन् !] (घृतस्तावः) ज्ञानप्रकाश की स्तुति करनेवाला (त्वम्) तू (दिवम्) आनन्द में (आ रुह) ऊँचा हो ॥१७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो मनुष्य पूर्वज महात्माओं के अनुकरण से आत्मा को शुद्ध करते हैं, वे अत्यन्त आनन्द पाते हैं ॥१७॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १७−(यस्मिन्) ज्ञाने (देवाः) विजिगीषवः (अमृजत) शुद्धा अभवन् (यस्मिन्) (मनुष्याः) मननशीलाः (उत) अपि (तस्मिन्) ज्ञाने (घृतस्तावः) घृतस्य ज्ञानप्रकाशस्य स्तावः स्तुतिर्यस्य सः (मृष्ट्वा) शुद्ध्वा (त्वम्) (अग्ने) हे अग्निवत्तेजस्विन् राजन् (दिवम्) मोदम्। हर्षम् (आ रुह) अधितिष्ठ ॥
१८ समिद्धो अग्न
विश्वास-प्रस्तुतिः ...{Loading}...
समि॑द्धो अग्न आहुत॒ स नो॒ माभ्यप॑क्रमीः।
अत्रै॒व दी॑दिहि॒ द्यवि॒ ज्योक्च॒ सूर्यं॑ दृ॒शे ॥
मूलम् ...{Loading}...
मूलम् (VS)
समि॑द्धो अग्न आहुत॒ स नो॒ माभ्यप॑क्रमीः।
अत्रै॒व दी॑दिहि॒ द्यवि॒ ज्योक्च॒ सूर्यं॑ दृ॒शे ॥
१८ समिद्धो अग्न ...{Loading}...
Whitney
Translation
- Being kindled, O Agni, thou to whom oblations are made, go (kram)
thou not away against us; shine just here by day, and that [we] long
see the sun.
Notes
Or dyavi, in c, ‘in the sky’ (so Ludwig). The last pāda is also i.
6. 3 d. ⌊Cf. also note to vi. 19. 2.⌋ There is no good reason for
calling the verse nicṛt.
Griffith
O Agni, kindled and adored, turn not away to visit us. Shine brightly even there in heaven, so that we long may see the Sun.
पदपाठः
सम्ऽइ॑ध्दः। अ॒ग्ने॒। आ॒ऽहु॒तः॒। सः। नः॒। मा। अ॒भि॒ऽअप॑क्रमीः। अत्र॑। ए॒व। दी॒दि॒हि॒। द्यवि॑। ज्योक्। च॒। सूर्य॑म्। दृ॒शे। २.१८।
अधिमन्त्रम् (VC)
- अग्निः
- भृगुः
- निचृदनुष्टुप्
- यक्ष्मारोगनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अग्ने) हे अग्नि [समान तेजस्वी पुरुष !] (सः) सो तू (समिद्धः) यथावत् प्रकाशित और (आहुतः) आहुति दिया गया [भक्ति किया गया] होकर (नः) हमें (मा अभ्यपक्रमीः) छोड़कर मत जा, (अत्र एव) यहाँ ही [इस जन्म में] (द्यवि) प्रत्येक व्यवहार में [वर्तमान] (सूर्यम्) सूर्य [सब के चलानेवाले परमेश्वर] के (दृशे) देखने के लिये (ज्योक्) बहुत काल तक (च) निश्चय करके (दीदिहि) प्रकाशमान हो ॥१८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य को उचित है कि परमात्मा के ज्ञानपूर्वक विद्या शूरता आदि गुणों से तेजस्वी होकर कीर्ति प्राप्त करे ॥१८॥ इस मन्त्र का अन्तिम पाद आ चुका है−अ० १।६।३ ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १८−(समिद्धः) प्रकाशितः (अग्ने) हे अग्निवत्तेजस्विन् पुरुष (आहुतः) आहुत्या भक्त्या पूजितः (सः) स त्वम् (नः) अस्मान् (मा अभ्यपक्रमीः) अपक्रम्य मा गच्छ (अत्र) अस्मिञ्जन्मनि (एव) अवश्यम् (दीदिहि) अ० २।६।१। दीप्यस्व (द्यवि) दिवु व्यवहारे−डिवि। प्रत्येकव्यवहारे (ज्योक्) अ० १।६।३। चिरकालम् (च) निश्चयेन (सूर्यम्) जगतः प्रेरकं परमात्मानम् (दृशे) द्रष्टुम् ॥
१९ सीसे मृड्ढ्वम्
विश्वास-प्रस्तुतिः ...{Loading}...
सीसे॑ मृड्ढ्वं न॒डे मृ॑ड्ढ्वम॒ग्नौ संक॑सुके च॒ यत्।
अथो॒ अव्यां॑ रा॒मायां॑ शीर्ष॒क्तिमु॑प॒बर्ह॑णे ॥
मूलम् ...{Loading}...
मूलम् (VS)
सीसे॑ मृड्ढ्वं न॒डे मृ॑ड्ढ्वम॒ग्नौ संक॑सुके च॒ यत्।
अथो॒ अव्यां॑ रा॒मायां॑ शीर्ष॒क्तिमु॑प॒बर्ह॑णे ॥
१९ सीसे मृड्ढ्वम् ...{Loading}...
Whitney
Translation
- Wipe ye off on the lead; wipe ye off on the reeds; and what on the
consuming fire; likewise on the dark (rāmá) ewe; headache on the
pillow.
Notes
The rendering is very literal, and does not disguise the obscurity of
the connection. Ppp. reads for b agnis saṁkusikaś ca yaḥ, which is
more manageable: ‘and on [that] which [is] the consuming fire’: i.e.
‘on the fire.’ ⌊Caland, KZ. xxxiv. 457, comparing Avestan locutions,
says that agnāu saṁkasuke ca yat is locative to agniḥ saṁkasukaś ca
yaḥ: cf. vs. 40 and i. 30. 1.⌋ The verse is quoted in Kāuś. 71. 16; 86.
19, with vss. 13 and 40: see above, under vs. 13. The mss. in general,
according to their wont, read in a mṛḍhvam (but Bs. mṛḍhḍham).
⌊For śīrṣakti, see ref’s under i. 12. 3.⌋
Griffith
Wipe all away on lead and reed, on Agni, him who breaketh up, Then on a black-hued sheep, and on a cushion pain that racks. the head,
पदपाठः
सीसे॑। मृ॒ड्ढ्व॒म्। न॒डे। मृ॒ड्ढ्व॒म्। अ॒ग्नौ। सम्ऽक॑सुके। च॒। यत्। अथो॒ इति॑। अव्या॑म्। रा॒माया॑म्। शी॒र्ष॒क्तिम्। उ॒प॒ऽबर्ह॑णे। २.१९।
अधिमन्त्रम् (VC)
- अग्निः
- भृगुः
- अनुष्टुप्
- यक्ष्मारोगनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे मनुष्यो !] (सीसे) बन्धननाशक विधान में (नडे) बन्धन [वा नरकट समान तीक्ष्ण शस्त्र] में (च) और (संकसुके) सम्यक् शासक (अग्नौ) अग्नि [समान तेजस्वी पुरुष] में, (यत्) जो कुछ [शिर पीड़ा है उसे] (मृड्ढ्वम्) तुम शुद्ध करो। (अथो) और भी (रामायाम्) रमण करानेवाली [सुख देनेवाली] (अव्याम्) रक्षा करनेवाली प्रकृति [सृष्टि] के भीतर [वर्तमान] (उपबर्हणे) सुन्दर वृद्धि में [आनेवाली] (शीर्षक्तिम्) शिर पीड़ा [रोक] को (मृड्ढ्वम्) शुद्ध करो ॥१९॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो पुरुष शुभ कर्मों और शुभ मनुष्यों में आनेवाले विघ्नों को मिटाते हैं, वे अपने कार्य सिद्ध करते हैं ॥१९॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १९−(सीसे) म० १। बन्धननाशके विधाने (मृड्ढ्वम्) शोधयत (नडे) म० २। बन्धने तृणविशेषवत्तीक्ष्णशस्त्रे (मृड्ढ्वम्) (अग्नौ) अग्निवत्तेजस्विन् पुरुषे (संकसुके) म० ११। सम्यक् शासके (च) (यत्) या शीर्षक्तिस्ताम् (अथो) अपि च (अव्याम्) सर्वधातुभ्य इन्। उ० ४।११८। अव रक्षणादिषु−इन्। रक्षिकायां प्रकृतौ सृष्टौ। अधिः=रक्षिका प्रकृतिः−दयानन्दभाष्ये, यजु० २३।५४। (रामायाम्) रमयतीति रामा, रमु क्रीडायाम्−ण। रमयित्र्याम्। आनन्दयित्र्याम् (शीर्षक्तिम्) अ० १।१२।३। शीर्ष+अञ्चु गतिपूजनयोः−क्तिन्। शिरःपीडाम्। विघ्नम् (उपबर्हणे) अ० ९।७।२९। उप+बर्ह वृद्धौ−ल्युट्। सुवर्धने ॥
२० सीसे मलम्
विश्वास-प्रस्तुतिः ...{Loading}...
सीसे॒ मलं॑ सादयि॒त्वा शी॑र्ष॒क्तिमु॑प॒बर्ह॑णे।
अव्या॒मसि॑क्न्यां मृ॒ष्ट्वा शु॒द्धा भ॑वत य॒ज्ञियाः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
सीसे॒ मलं॑ सादयि॒त्वा शी॑र्ष॒क्तिमु॑प॒बर्ह॑णे।
अव्या॒मसि॑क्न्यां मृ॒ष्ट्वा शु॒द्धा भ॑वत य॒ज्ञियाः॑ ॥
२० सीसे मलम् ...{Loading}...
Whitney
Translation
- Having settled what is foul upon the lead [and] headache upon the
pillow, having wiped off on the black ewe, be ye cleansed, fit for
sacrifice.
Notes
Compare xiv. 2. 67. ⌊Cf. MGS. ii. 1. 10.⌋
Griffith
Wipe off pollution, lay it in the lead and in the black-hued sheep, And headache in the cushion; then be cleansed and fit to sacri- fice.
पदपाठः
सीसे॑। मल॑म्। सा॒द॒यि॒त्वा। शी॒र्ष॒क्तिम्। उ॒प॒ऽबर्ह॑णे। अव्या॑म्। असि॑क्न्याम्। मृ॒ष्ट्वा। शु॒ध्दाः। भ॒व॒त॒। य॒ज्ञियाः॑। २.२०।
अधिमन्त्रम् (VC)
- अग्निः
- भृगुः
- अनुष्टुप्
- यक्ष्मारोगनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सीसे) बन्धननाशक विधान में [आनेवाले] (मलम्) दोष को (सादयित्वा) मिटाकर और (असिक्न्याम्) बन्धनरहित (अव्याम्) रक्षा करनेवाली प्रकृति [सृष्टि] में [वर्त्तमान] (उपबर्हणे) सुन्दर वृद्धि के भीतर [आनेवाली] (शीर्षक्तिम्) शिर की पीड़ा [रोक] को (मृष्ट्वा) शोधकर, तुम लोग (शुद्धाः) शुद्ध आचरणवाले, (यज्ञियाः) संगतियोग्य (भवत) हो जाओ ॥२०॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य संसार के बीच स्वतन्त्रता और उन्नति में आ जानेवाली बाधाओं को हटाकर आनन्दित होवें ॥२०॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २०−(सीसे) म० १। बन्धननाशके विधाने (मलम्) दोषम् (सादयित्वा) षद्लृ विशरणगत्यवसादनेषु−णिचि−क्त्वा। नाशयित्वा (शीर्षक्तिम्) म० १९। शिरःपीडाम् (उपबर्हणे) म० १९। सुवृद्धौ (अव्याम्) म० १९। रक्षिकायां प्रकृतौ (असिक्न्याम्) अ० १।२३।१। अञ्चिघृसिभ्यः क्तः। उ० ३।८९। इति षिञ् बन्धने−क्त। छन्दसि क्नमित्येके। वा० पा० ४।१।३९। इति असित−ङीप्, तकारस्य क्नः। असितायाम्। अबद्धायाम् (मृष्ट्वा) शोधयित्वा (शुद्धाः) पवित्राः (भवत) (यज्ञियाः) संगतियोग्याः ॥
२१ परं मृत्यो
विश्वास-प्रस्तुतिः ...{Loading}...
परं॑ मृत्यो॒ अनु॒ परे॑हि॒ पन्थां॒ यस्त॑ ए॒ष इत॑रो देव॒याना॑त्।
चक्षु॑ष्मते शृण्व॒ते ते॑ ब्रवीमी॒हेमे वी॒रा ब॒हवो॑ भवन्तु ॥
मूलम् ...{Loading}...
मूलम् (VS)
परं॑ मृत्यो॒ अनु॒ परे॑हि॒ पन्थां॒ यस्त॑ ए॒ष इत॑रो देव॒याना॑त्।
चक्षु॑ष्मते शृण्व॒ते ते॑ ब्रवीमी॒हेमे वी॒रा ब॒हवो॑ भवन्तु ॥
२१ परं मृत्यो ...{Loading}...
Whitney
Translation
- Go away, O death, along a distant road which is thine here, other
than that the gods go upon; I speak to thee having sight, hearing; let
these many heroes be here.
Notes
The verse (except d) is RV. x. 18. 1, and found also in VS. (xxxv.
7), TB. (iii. 7. 14⁵), and TA. (iii. 15. 2: vi. 7. 3). RV. has svás
for our eṣás in b, and, for d, mā́ naḥ prajā́ṁ rīriṣo mó ’tá
vīrā́n, and the other texts agree with it, save that VS. has anyás for
svás in b. Ppp. omits iha in d. ⌊Cf. MB. i. 1. 15; also MGS.
ii. 18. 2 m.⌋ The verse is used several times in Kāuś.: at 71. 11, 21;
72. 13; 86. 24.
Griffith
Go onward, Death, pursue thy special pathway apart from that which Gods are wont to travel. To thee I say it who hast eyes and hearest: great grow the number of these men around us!
पदपाठः
पर॑म्। मृ॒त्यो॒ इति॑। अनु॑। परा॑। इ॒हि॒। पन्था॑म्। यः। ते॒। ए॒षः। इत॑रः। दे॒व॒ऽयाना॑त्। चक्षु॑ष्मते। शृ॒ण्व॒ते। ते॒। ब्र॒वी॒मि॒। इ॒ह। इ॒मे। वी॒राः। ब॒हवः॑। भ॒व॒न्तु॒। २.२१।
अधिमन्त्रम् (VC)
- मृत्युः
- भृगुः
- त्रिष्टुप्
- यक्ष्मारोगनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (मृत्यो) हे मृत्यु ! [मृत्युरूप दुर्बलेन्द्रिय पुरुष] (यः) जो (ते) तेरा (एषः) यह (देवयानात्) विद्वानों के मार्ग से (इतरः) भिन्न [बुरा मार्ग है, उस बुरे मार्ग से] (परम्) उत्तम (पन्थाम् अनु) मार्ग पर (परा इहि) पराक्रम से चल। (चक्षुष्मते) उत्तम नेत्रवाले (शृण्वते) सुनते हुए (ते) तेरे लिये (ब्रवीमि) मैं उपदेश करता हूँ, (इह) यहाँ (इमे) यह सब (वीराः) वीर लोग (बहवः) बहुत से (भवन्तु) होवें ॥२१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो दुर्बलेन्द्रिय आत्मघाती कुमार्गी पुरुष हैं, वे आँखों और कानों को खोलकर उपदेश सुनें और दुराचारों को छोड़ कर विद्वानों के समान वीरों की संख्या बढ़ावें ॥२१॥ यह मन्त्र कुछ भेद से ऋग्वेद में है−१०।१८।१। तथा यजु० ३५।७ ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २१−(परम्) उत्तमम् (मृत्यो) हे मृत्युरूप दुर्बलेन्द्रिय पुरुष (अनु) अनुसृत्य (परा) पराक्रमेण (इहि) गच्छ (पन्थाम्) मार्गम् (यः) (ते) तव (एषः) (इतरः) भिन्नः। कुमार्गः (देवयानात्) विदुषां मार्गात् (चक्षुष्मते) प्रशस्तनेत्रयुक्ताय (शृण्वते) श्रवणं कुर्वते (ते) तुभ्यम् (ब्रवीमि) उपदिशामि (इह) संसारे (इमे) वीराः (बहवः) बहुसंख्याकाः (भवन्तु) ॥
२२ इमे जीवा
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒मे जी॒वा वि मृ॒तैराव॑वृत्र॒न्नभू॑द्भ॒द्रा दे॒वहू॑तिर्नो अ॒द्य।
प्राञ्चो॑ अगाम नृ॒तये॒ हसा॑य सु॒वीरा॑सो वि॒दथ॒मा व॑देम ॥
मूलम् ...{Loading}...
मूलम् (VS)
इ॒मे जी॒वा वि मृ॒तैराव॑वृत्र॒न्नभू॑द्भ॒द्रा दे॒वहू॑तिर्नो अ॒द्य।
प्राञ्चो॑ अगाम नृ॒तये॒ हसा॑य सु॒वीरा॑सो वि॒दथ॒मा व॑देम ॥
२२ इमे जीवा ...{Loading}...
Whitney
Translation
- These living ones have turned away from the dead; our invocation of
the gods hath been auspicious (bhadrá) today; we have gone forward
unto dancing, unto laughter; may we, rich in heroes, address counsel.
Notes
The verse (again with exception of d) is RV. x. 18. 3, and found
also in TA. (vi. 10. 2). The last pāda in the other texts is drā́ghīya
ā́yuḥ prataráṁ (TA. -rā́ṁ) dádhānāḥ; our d is identical with RV.
i. 117. 25 d. TA.* has ā́ ’vavartin in a, and agāmā in
c. ⌊With b cf. RV. x. 53. 3 d.⌋ The verse is used (with vs.
29) in Kāuś. 71. 18 and 86. 21. ⌊At vs. 30, W. wrote “speak to the
counsel,” and then interlined suggestion of “council."⌋ *⌊TA. has also
prā́ñjo for prā́ñco.⌋
Griffith
Divided from the dead are these, the living: now is our calling on the Gods successful. We have gone forth for dancing and for laughter: may we with brave sons speak to the assembly.
पदपाठः
इ॒मे। जी॒वाः। वि। मृ॒तैः। आ। अ॒व॒वृ॒त्र॒न्। अभू॑त्। भ॒द्रा। दे॒वऽहू॑तिः। नः॒। अ॒द्य। प्राञ्चः॑। अ॒गा॒म॒। नृ॒तये॑। हसा॑य। सु॒ऽवीरा॑सः। वि॒दथ॑म्। आ। व॒दे॒म॒। २.२२।
अधिमन्त्रम् (VC)
- मृत्युः
- भृगुः
- त्रिष्टुप्
- यक्ष्मारोगनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इमे) ये सब (जीवाः) जीवते हुए [पुरुषार्थी जन] (मृतैः) मृतकों [दुर्बलेन्द्रियों] से (वि) पृथक् होकर (आ अववृत्रन्) लौट आये हैं, (देवहूतिः) विद्वानों की वाणी (नः) हमारे लिये (अद्य) आज (भद्रा) कल्याणी (अभूत्) हुई है। (नृतये) नृत्य [हाथ-पैर चलाने] के लिये और (हसाय) हँसने [आनन्द भोगने] के लिये (प्राञ्चः) आगे बढ़ते हुए हम (अगाम) पहुँचे हैं, (सुवीरासः) अच्छे वीरोंवाले हम (विदथम्) विज्ञान का (आ वदाम) उपदेश करें ॥२२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जब पुरुषार्थी जन दुर्बलेन्द्रियों के कुमार्गों से हटकर सुमार्ग पर चलते हैं, तब विद्वान् लोग अनेक उद्योगों से आनन्द भोगते हुए पुत्र पौत्र सेवक आदि को वीर बनाते हुए विद्या की उन्नति करते हैं ॥२२॥ इस मन्त्र के पहिले तीन पाद ऋग्वेद १०।१८।३। में और चौथा ऋ० १।११७।२५। में है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २२−(इमे) दृश्यमानाः (जीवाः) जीवन्तः पुरुषाः (वि) वियुज्य (मृतैः) मृतकैः। हतपुरुषार्थैः (आ अववृत्रन्) वृतु वर्तने छान्दसो लुङ्। अवृतन्। आवृत्ता अभवन् (अभूत्) (भद्रा) कल्याणी (देवहूतिः) विदुषां वाणी (नः) अस्मभ्यम् (अद्य) अस्मिन् दिने (प्राञ्चः) प्रकर्षेण गच्छन्तः (अगाम) इण् गतौ−लुङ्। अगमाम् (नृतये) नर्तनाय। गात्रविक्षेपाय कर्मानुष्ठानाय (हसाय) हसनाय। सहक्रीडनाय (सुवीरासः) शोभनवीरयुक्ताः (विदथम्) अ० १।१३।४। विज्ञानम् (आ वदेम) उपदिशेम ॥
२३ इमं जीवेभ्यः
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒मं जी॒वेभ्यः॑ परि॒धिं द॑धामि॒ मैषां॒ नु गा॒दप॑रो॒ अर्थ॑मे॒तम्।
श॒तं जीव॑न्तः श॒रदः॑ पुरू॒चीस्ति॒रो मृ॒त्युं द॑धतां॒ पर्व॑तेन ॥
मूलम् ...{Loading}...
मूलम् (VS)
इ॒मं जी॒वेभ्यः॑ परि॒धिं द॑धामि॒ मैषां॒ नु गा॒दप॑रो॒ अर्थ॑मे॒तम्।
श॒तं जीव॑न्तः श॒रदः॑ पुरू॒चीस्ति॒रो मृ॒त्युं द॑धतां॒ पर्व॑तेन ॥
२३ इमं जीवेभ्यः ...{Loading}...
Whitney
Translation
- I set this enclosure for the living; let not another of them now go
to that goal; living a hundred numerous autumns, let them set an
obstacle to death with a mountain.
Notes
The verse is RV. x. 18. 4, and found also in VS. (xxxv. 15), TB. (iii.
7. ll³), TA. (vi. 10. 2), and Āp. (ix. 12. 4; xiv. 22. 3). RV. differs
from our text only by reading jīvantu in c, and antár (for
tirás) in d. VS. agrees throughout with RV.; TB. differs only by
having (like AV.) tirás in d (eṣā́n nu in b is doubtless a
misprint, as mátyám in d is a misprint for mṛtyúm: see the comm.
⌊the Poona ed., p. 1137, corrects them both⌋), and árdham in b.
TA. reads mā́ nó ‘nu gād and árdham in b, and tirás and
dadmahe in d. Āp. agrees exactly with TB. the first time; but the
second time it has no nu (or ‘nu) in b, and dadhmahe in d.
⌊Cf. MP. ii. 22. 24.⌋ Ppp. gives, in c, jyok for śatam, and
combines śaradaṣ pu-. In Kāuś. 72. 17 the verse accompanies the
setting down (of a stone) in the door; in 72. 2 the last pāda is recited
while stepping over the stone.
Griffith
Here I erect this rampart for the living: let none of these, none other, reach this limit. May they survive a hundred lengthened autumns, and may they bury Death beneath this mountain.
पदपाठः
इ॒मम्। जी॒वेभ्यः॑। प॒रि॒ऽधिम्। द॒धा॒मि॒। मा। ए॒षा॒म्। नु। गा॒त्। अप॑रः। अर्थ॑म्। ए॒तम्। श॒तम्। जीव॑न्तः। श॒रदः॑। पु॒रू॒चीः। ति॒रः। मृ॒त्युम्। द॒ध॒ता॒म्। पर्व॑तेन। २.२३।
अधिमन्त्रम् (VC)
- मृत्युः
- भृगुः
- त्रिष्टुप्
- यक्ष्मारोगनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (एषाम्) इन [प्राणियों] के बीच (जीवेभ्यः) जीवते हुए [पुरुषार्थी] लोगों के लिये (इमम्) यह (परिधिम्) मर्यादा (दधामि) मैं [परमेश्वर] ठहराता हूँ, (अपरः) दूसरा [भरा हुआ, दुर्बलेन्द्रिय] (एतम्) इस (अर्थम्) पाने योग्य पदार्थ [सुख] को (नु मा गात्) कभी न पावे। (शतम्) सौ और (पुरूचीः) बहुत सी (शरदः) बरसों तक (जीवन्तः) जीवते हुए लोग (मृत्युम्) मृत्यु [मरण वा दुःख] को (पर्वतेन) [विज्ञान की] पूर्णता से (तिरः दधताम्) तिरोहित करें [ढक देवें] ॥२३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो मनुष्य ब्रह्मचर्य आदि परमेश्वरकृत नियमों पर चलते हैं, वे बहुत काल तक जीकर सुख भोगते हैं और दुर्बलेन्द्रिय लोग नरक में पड़कर शीघ्र मर जाते हैं ॥२३॥ यह मन्त्र ऋषि दयानन्दकृत संस्कारविधि जातकर्मप्रकरण में और कुछ भेद से ऋग्वेद १०।१८।४। और यजुर्वेद ३५।१५। में है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २३−(इमम्) प्रत्यक्षम् (जीवेभ्यः) प्राणधारकेभ्यः (परिधिम्) मर्यादाम् (एषाम्) जीवानां मध्ये (नु) सद्यः (मा गात्) न प्राप्नुयात् (अपरः) अन्यः। दुर्बलेन्द्रियः (अर्थम्) उषिकुषिगार्तिभ्यस्थन्। उ० २।४। ऋ गतौ−थन्। गन्तव्यम्। प्राप्तव्यं पदार्थसुखम् (एतम्) (शतम्) (जीवन्तः) प्राणान् धारयन्तः (शरदः) संवत्सरान् (पुरूचीः) बहूनि सर्वाण्यञ्चन्तीः (तिरो दधताम्) तिरोहितं कुर्वन्तु (मृत्युम्) (पर्वतेन) भृमृदृशियजिपर्वि०। उ० ३।११०। पर्व पूरणे−अतच्। ज्ञानपूर्त्या। ब्रह्मचर्यादिना ॥
२४ आ रोहतायुर्जरसम्
विश्वास-प्रस्तुतिः ...{Loading}...
आ रो॑ह॒तायु॑र्ज॒रसं॑ वृणा॒ना अ॑नुपू॒र्वं यत॑माना॒ यति॒ स्थ।
तान्व॒स्त्वष्टा॑ सु॒जनि॑मा स॒जोषाः॒ सर्व॒मायु॑र्नयतु॒ जीव॑नाय ॥
मूलम् ...{Loading}...
मूलम् (VS)
आ रो॑ह॒तायु॑र्ज॒रसं॑ वृणा॒ना अ॑नुपू॒र्वं यत॑माना॒ यति॒ स्थ।
तान्व॒स्त्वष्टा॑ सु॒जनि॑मा स॒जोषाः॒ सर्व॒मायु॑र्नयतु॒ जीव॑नाय ॥
२४ आ रोहतायुर्जरसम् ...{Loading}...
Whitney
Translation
- Mount, choosing old age for life-time, pressing on, one after
another, as many as ye be; you here let Tvashṭar, him of good births, in
accord [with you], lead on to living your whole life-time.
Notes
The verse is (once more with exception of the last pāda) RV. x. 18. 6,
and found also in TA. (vi. 10. 1). RV. reads ṣṭha after yáti in
b, and ihá for tā́n vas in c, and its d is dirghám ā́yuḥ
karati jīváse vaḥ. TA. differs from RV. by having gṛṇānā́s in a,
surátnas (for sajóṣās) in c, and karatu in d. Ppp. puts
the verse after our 25, and combines in a-b vṛṇānā ’nu. The verse
is used in Kāuś. 72. 13 with vss. 21, 32, 44, 55, and others from
elsewhere.
Griffith
Live your full lives and find age delightful, all of you striving, one behind the other. May Tvashtar, maker of fair things, be gracious, and lead your whole lives on to full existence.
पदपाठः
आ। रो॒ह॒त॒। आयुः॑। ज॒रस॑म्। वृ॒णा॒नाः। अ॒नु॒ऽपू॒र्वम्। यत॑मानाः। यति॑। स्थ। तान्। वः॒। त्वष्टा॑। सु॒ऽजनि॑मा। स॒ऽजोषाः॑। सर्व॑म्। आयुः॑। न॒य॒तु॒। जीव॑नाय। २.२४।
अधिमन्त्रम् (VC)
- मृत्युः
- भृगुः
- त्रिष्टुप्
- यक्ष्मारोगनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे मनुष्यो !] (यति स्थ) जितने तुम हो, [वे तुम] (अनुपूर्वम्) लगातार (यतमानाः) यत्न करते हुए, (जरसम्) स्तुतियुक्त (आयुः) जीवन (वृणानाः) चाहते हुए (आ रोहत) ऊँचे चढ़ो। (सुजनिमा) सुन्दर जन्म देनेवाला (सजोषाः) समान प्रीतिवाला (त्वष्टा) कर्ता [परमेश्वर] (तान् वः) उन तुम को (सर्वम् आयुः) पूर्ण आयु (जीवनाय) उत्तम जीवन के लिये (नयतु) प्राप्त करावे ॥२४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो मनुष्य निरन्तर उपाय करके परोपकार से संसार में कीर्ति बढ़ाते हैं, वे शूर परमात्मा के नियम से उच्च पद पाते जाते हैं ॥२४॥ यह मन्त्र कुछ भेद से ऋग्वेद में है १०।१८।६ ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २४−(आ रोहत) अधितिष्ठत (आयुः) जीवनम् (जरसम्) अ० १।३०।३। जॄ स्तुतौ−असुन्, जरस्−अर्शआद्यच्। जरया स्तुत्या युक्तम्। जरा स्तुतिर्जरतेः स्तुतिकर्मणः−निरु० १०।८। (वृणानाः) संभजमानाः (अनुपूर्वम्) यथाक्रमम् (यतमानाः) प्रयत्नं कुर्वन्तः (यति) यत्−छान्दसो डतिः। यत्संख्याकाः। यावन्तः (स्थ) भवथ (तान्) तादृशान् (वः) युष्मान् (त्वष्टा) कर्ता परमेश्वरः (सुजनिमा) जनिमृङ्भ्यामिमनिन्। उ० ४।१४९। जन जनने प्रादुर्भावे च−इमनिन्। शोभनानि कीर्तनस्मरणादिना सुखहेतुभूतानि जनिमानि जन्मानि यस्मात् तादृशः (सजोषाः) समानप्रीतिः (सर्वम्) सम्पूर्णम् (आयुः) जीवनम् (नयतु) प्रापयतु (जीवनाय) उत्तमजीवनप्राप्तये ॥
२५ यथाहान्यनुपूर्वं भवन्ति
विश्वास-प्रस्तुतिः ...{Loading}...
यथाहा॑न्यनुपू॒र्वं भ॑वन्ति॒ यथ॒र्तव॑ ऋ॒तुभि॒र्यन्ति॑ सा॒कम्।
यथा॑ न॒ पूर्व॒मप॑रो॒ जहा॑त्ये॒वा धा॑त॒रायूं॑षि कल्पयै॒षाम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
यथाहा॑न्यनुपू॒र्वं भ॑वन्ति॒ यथ॒र्तव॑ ऋ॒तुभि॒र्यन्ति॑ सा॒कम्।
यथा॑ न॒ पूर्व॒मप॑रो॒ जहा॑त्ये॒वा धा॑त॒रायूं॑षि कल्पयै॒षाम् ॥
२५ यथाहान्यनुपूर्वं भवन्ति ...{Loading}...
Whitney
Translation
- As days take place (bhū) one after another, as seasons go along
with seasons, as an after one does not desert (hā) a preceding—so, O
creator (dhā́tṛ), arrange their life-times.
Notes
This verse is RV. x. 18. 5, found also in TA. (vi. 10. 1). For sākám,
at end of b, RV. reads sādhú, and TA. kḷptā́ḥ.
Griffith
As the days follow days in close succession, as with the seasons duly come the seasons. As each successor fails not his foregoer, so constitute the lives of these, Ordainer!
पदपाठः
यथा॑। अहा॑नि। अ॒नु॒ऽपू॒र्वम्। भव॑न्ति। यथा॑। ऋ॒तवः॑। ऋ॒तुऽभिः॑। यन्ति॑। सा॒कम्। यथा॑। न। पूर्व॑म्। अप॑रः। जहा॑ति। ए॒व। धा॒तः॒। आयूं॑षि। क॒ल्प॒य॒। ए॒षाम्। २.२५।
अधिमन्त्रम् (VC)
- मृत्युः
- भृगुः
- त्रिष्टुप्
- यक्ष्मारोगनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यथा) जैसे (अहानि) दिन (अनुपूर्वम्) एक के पीछे एक (भवन्ति) होते रहते हैं, (यथा) जैसे (ऋतवः) ऋतुएँ (ऋतुभिः साकम्) ऋतुओं के साथ (यन्ति) चलते हैं। [वैसे ही] (यथा) जिस कारण से (अपरः) पिछला [पुत्र आदि] (पूर्वम्) पहिले [पिता आदि] को (न) न (जहाति) छोड़े, (एव) उसी कारण से, (धातः) हे विधाता ! [परमेश्वर] (एषाम्) इन के (आयूंषि) जीवनों को (कल्पय) समर्थ कर ॥२५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे सूर्य आदि पदार्थ ईश्वरनियम से परिपक्व होकर दिन-राति आदि को यथानियम बनाते हैं, वैसे ही जो मनुष्य ब्रह्मचर्य आदि नियमों का यथावत् पालन करते हैं, उन के पुत्र-पौत्र आदि पूर्ण आयु भोगते हुए अपने पूर्वजों की सेवा करते रहते हैं ॥२५॥ यह मन्त्र कुछ भेद से ऋग्वेद में है−१०।१८।५ ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २५−(यथा) येन प्रकारेण (अहानि) दिनानि (अनुपूर्वम्) यथाक्रमम्। पूर्वमनुक्रमेण (भवन्ति) वर्तन्ते (यथा) (ऋतवः) वसन्तादयः (ऋतुभिः) (यन्ति) गच्छन्ति (साकम्) सह (यथा) येन कारणेन (न) निषेधे (पूर्वम्) पूर्वकालीनं जनकादिकम् (अपरः) अर्वाक्कालीनः पुत्रादिः (जहाति) त्यजति (एव) तेन कारणेन (धातः) हे विधातः परमेश्वर (आयूंषि) जीवनानि (कल्पय) समर्थय (एषाम्) प्राणिनाम् ॥
२६ अश्मन्वती रीयते
विश्वास-प्रस्तुतिः ...{Loading}...
अश्म॑न्वती रीयते॒ सं र॑भध्वं वी॒रय॑ध्वं॒ प्र त॑रता सखायः।
अत्रा॑ जहीत॒ ये अस॑न्दु॒रेवा॑ अनमी॒वानुत्त॑रेमाभि॒ वाजा॑न् ॥
मूलम् ...{Loading}...
मूलम् (VS)
अश्म॑न्वती रीयते॒ सं र॑भध्वं वी॒रय॑ध्वं॒ प्र त॑रता सखायः।
अत्रा॑ जहीत॒ ये अस॑न्दु॒रेवा॑ अनमी॒वानुत्त॑रेमाभि॒ वाजा॑न् ॥
२६ अश्मन्वती रीयते ...{Loading}...
Whitney
Translation
- The stony one flows (rī); take ye hold together; play the hero,
pass over, O friends; quit here them that are of evil courses; may we
pass up unto powers (? vā́ja) that are free from disease.
Notes
The verse is RV. x. 53. 8, and found also in VS. (xxxv. 10) and TA. (vi.
3. 2). RV. has út tiṣṭhata for vīráyadhvam in b, jahāma and
(for durévās) áśevās in c, and śivā́n vayám (for anamīvā́m) in
d. ⌊VS. agrees with RV. save that it accents sákhāyaḥ in b and
reads, for c, átra jahīmó ‘śivā yé ásan.⌋ TA. agrees in general
with RV., but has revatīs ⌊unaccented⌋ for rīyate in a, and in
d puts út tarema after abhí vā́jān. Vss. 26 and 27 are quoted in
Kāuś. 71. 24 and 86. 27 to accompany the symbolical act of crossing over
northward; and in Vāit. 12. 11 to accompany (at any time) the crossing
of streams.
Griffith
Gather your strength, my friends; the stream flows stony: acquit yourselves as men, and cross the river. Abandon here the powers that were malignant, and let us cross to powers exempt from sickness.
पदपाठः
अश्म॑न्ऽवती। री॒य॒ते॒। सम्। र॒भ॒ध्व॒म्। वी॒रय॑ध्वम्। प्र। त॒र॒त॒। स॒खा॒यः॒। अत्र॑। ज॒ही॒त॒। ये। अस॑न्। दुः॒ऽएवा॑। अ॒न॒मी॒वान्। उत्। त॒रे॒म॒। अ॒भि। वाजा॑न्। २.२६।
अधिमन्त्रम् (VC)
- मृत्युः
- भृगुः
- त्रिष्टुप्
- यक्ष्मारोगनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सखायः) हे मित्रो ! (अश्मन्वती) बहुत पत्थरोंवाली [नदी] (रीयते) चलती है, (सं रभध्वम्) मिलकर उत्साह करो, (वीरयध्वम्) वीर बनो और (प्र तरत) पार हो जाओ, (ये) जो (अत्र) यहाँ [इस जगह वा समय] (दुरेवाः) दुर्गम मार्ग [वा विघ्न] (असन्) होवें, [उन्हें] (जहीत) छोड़ो, [पार करो], (अनमीवान्) रोगरहित (वाजान् अभि) अन्न आदि भोगों की ओर (उत्तरेम) हम उतरें ॥२६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे बड़ी-बड़ी दुस्तर नदी, समुद्र आदि को सेतु नौका आदि से पार करते हैं, वैसे ही वीर विद्वान् पुरुष मिलकर उत्तम प्रयत्नों से संसार के विघ्नों को हटाकर आनन्द पाते हैं ॥२६॥ यह मन्त्र कुछ भेद से ऋषि दयानन्दकृत संस्कारविधि विवाहप्रकरण में और ऋग्वेद में १०।५३।८। और यजुर्वेद में ३५।१० है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २६−(अश्मन्वती) बहुपाषाणवती नदी (रीयते) गच्छति (सं रभध्वम्) मिलित्वा साहसं कुरुत (वीरयध्वम्) वीरकर्म कुरुत (प्र) प्रकर्षेण (तरत) उल्लङ्घयत (सखायः) हे सुहृदः (अत्र) अस्मिन् स्थाने समये वा (जहीत) त्यजत। पारयत (ये) (असन्) लेटि रूपम्। भवन्तु (दुरेवाः) दुर्गमा मार्गाः। विघ्नाः (अनमीवान्) रोगरहितान् (उत्तरेम) पारयेम (अभि) अभिलक्ष्य (वाजान्) अन्नादिभोगान् ॥
२७ उत्तिष्ठता प्र
विश्वास-प्रस्तुतिः ...{Loading}...
उत्ति॑ष्ठता॒ प्र त॑रता सखा॒योऽश्म॑न्वती न॒दी स्य॑न्दत इ॒यम्।
अत्रा॑ जहीत॒ ये अस॒न्नशि॑वाः शि॒वान्त्स्यो॒नानुत्त॑रेमा॒भि वाजा॑न् ॥
मूलम् ...{Loading}...
मूलम् (VS)
उत्ति॑ष्ठता॒ प्र त॑रता सखा॒योऽश्म॑न्वती न॒दी स्य॑न्दत इ॒यम्।
अत्रा॑ जहीत॒ ये अस॒न्नशि॑वाः शि॒वान्त्स्यो॒नानुत्त॑रेमा॒भि वाजा॑न् ॥
२७ उत्तिष्ठता प्र ...{Loading}...
Whitney
Translation
- Stand up, pass over, O friends; the stony river here runs (syand);
quit ye here them that are unpropitious; may we pass up unto propitious
pleasant powers.
Notes
This variation of vs. 26 gives part of the RV. variants to that vs. ⌊For
a discussion of the RV. verse, see notes to my Skt. Reader, p. 388.⌋
Ppp. makes b identical with 26 a. The use by Kāuś. was stated in
the preceding note.
Griffith
Rise up erect, cross over, my companions: the stream is stony that flows here before us. Abandon here the powers that were ungracious, and let us cross to powers benign and friendly.
पदपाठः
उत्। ति॒ष्ठ॒त॒। प्र। त॒र॒त॒। स॒खा॒यः॒। अश्म॑न्ऽवती। न॒दी। स्य॒न्द॒ते॒। इ॒यम्। अत्र॑। ज॒ही॒त॒। ये। अस॑न्। अशि॑वाः। शि॒वान्। स्यो॒नान्। उत्। त॒रे॒म॒। अ॒भि। वाजा॑न्। २.२७।
अधिमन्त्रम् (VC)
- मृत्युः
- भृगुः
- त्रिष्टुप्
- यक्ष्मारोगनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सखायः) हे मित्रो ! (उत् तिष्ठत) उठो, और (प्र तरत) उतर चलो, (इयम्) यह (अश्मन्वती) [बहुत पत्थरोंवाली] [दुस्तर] (नदी) नदी (स्यन्दते) बहती है। (ये) जो [पदार्थ] (अत्र) यहाँ [इस जगह वा समय] (अशिवाः) अमङ्गलकारी (असन्) होवें, [उन्हें] (जहीत) छोड़ो, (शिवान्) मङ्गलकारी और (स्योनान्) आनन्दकारी (वाजान् अभि) अन्न आदि भोगों की ओर (उत्तरेम) हम उतरें ॥२७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे मनुष्य बड़े दुर्गम्य समुद्र आदि को नौका आदि से पार करते हैं, वैसे ही उद्योगी मनुष्य प्रयत्न करके शुभ आचरणों के साथ दुःख से पार होकर आनन्द पाते हैं ॥२७॥ इस मन्त्र में मन्त्र २६ में वर्णित मन्त्रों के कुछ भाग हैं ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २७−(उत् तिष्ठत) उत्थिता भवत (उत्तरत) पारयत (सखायः) हे सुहृदः (अश्मन्वती) बहुपाषाणवती। दुस्तरा (नदी) (स्यन्दते) स्रवति (इयम्) (अत्र) अस्मिन् स्थाने समये वा (जहीत) त्यजत (ये) पदार्थाः (असन्) भवन्तु (अशिवाः) अमङ्गलाः (शिवान्) मङ्गलकरान् (स्योनान्) सुखप्रदान् (उत्तरेम) पारयेम (अभि) अभिलक्ष्य (वाजान्) अन्नादिभोगान् ॥
२८ वैश्वदेवीं वर्चसा
विश्वास-प्रस्तुतिः ...{Loading}...
वै॑श्वदे॒वीं वर्च॑सा॒ आ र॑भध्वं शु॒द्धा भव॑न्तः॒ शुच॑यः पाव॒काः।
अ॑ति॒क्राम॑न्तो दुरि॒ता प॒दानि॑ श॒तं हिमाः॒ सर्व॑वीरा मदेम ॥
मूलम् ...{Loading}...
मूलम् (VS)
वै॑श्वदे॒वीं वर्च॑सा॒ आ र॑भध्वं शु॒द्धा भव॑न्तः॒ शुच॑यः पाव॒काः।
अ॑ति॒क्राम॑न्तो दुरि॒ता प॒दानि॑ श॒तं हिमाः॒ सर्व॑वीरा मदेम ॥
२८ वैश्वदेवीं वर्चसा ...{Loading}...
Whitney
Translation
- Take ye hold on that of all the gods in order to splendor, becoming
cleansed, clear, purifying; stepping over difficult tracks, may we revel
a hundred winters with all our heroes.
Notes
The first half-verse is identical with vi. 62. 3 a, b, save that the
latter begins with vāiśvānarī́m. We have doubtless to supply nā́vam
‘boat.’ But Ppp. has sūnṛtām for varcase in a; and the comm. to
Nirukta vi. 12 quotes the pratīka in this form, explaining sūnṛtām
by vācam (Roth). According to Kāuś. 72. 6, it is a young heifer
(vatsatarī) that is caused to be laid hold on.
Griffith
Becoming pure and bright and purifying begin the Vaisvadevi strain for splendour.. May we rejoice, o’erpassing troublous places, with all our heroes through a hundred winters.
पदपाठः
वै॒श्व॒ऽदे॒वीम्। वर्च॑से। आ। र॒भ॒ध्व॒म्। शु॒ध्दाः। भव॑न्तः। शुच॑यः। पा॒व॒काः। अ॒ति॒ऽक्राम॑न्तः। दुः॒ऽइ॒ता। प॒दानि॑। श॒तम्। हिमाः॑। सर्व॑ऽवीराः। म॒दे॒म॒। २.२८।
अधिमन्त्रम् (VC)
- मृत्युः
- भृगुः
- त्रिष्टुप्
- यक्ष्मारोगनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे मनुष्यो !] (वैश्वदेवीम्) सब विद्वानों के हित करनेवाली [वेदवाणी] को (वर्चसे) तेज पाने के लिये तुम (शुद्धाः) शुद्ध, (शुचयः) पवित्र (पावकाः) शुद्ध करनेवाले (भवन्तः) होते हुए (आ रभध्वम्) आरम्भ करो। (दुरिता) कठिन [कष्टदायक] (पदानि) पगडण्डियों को (अतिक्रामन्तः) लाँघते हुए, (सर्ववीराः) सब को वीर रखते हुए हम (शतम्) सौ (हिमाः) शीत ऋतुओंवाली [स्थितियों] तक (मदेम) सुख भोगें ॥२८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्यों को योग्य है कि वेदवाणी के निरन्तर विचार से बाहिर और भीतर से शुद्ध होकर और दूसरों को शुद्ध करके कुमार्गों को त्याग कर सब को वीर बनाते हुए पूर्ण आयु भोगें ॥२८॥ इस मन्त्र का मिलान करो−अ० ६।६२।३ ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २८−(वैश्वदेवीम्) तस्मै हितम्। पा० ५।१।५। विश्वदेव−अण्, ङीप्। सर्वेभ्यो विद्वद्भ्यो हिताम् (वर्चसे) तेजसे (आरभध्वम्) आरम्भं कुरुत (शुद्धाः) (भवन्तः) सन्तः (शुचयः) (पावकाः) संशोधकाः (अतिक्रामन्तः) उल्लङ्घयन्तः (दुरिता) दुर्गतानि। कष्टप्रदानि (पदानि) पदचिह्नानि। क्षुद्रमार्गान् (शतम्) (हिमाः) हिम+अर्शआद्यच्, टाप्। शीतकालयुक्ताः स्थितीः (सर्ववीराः) सर्ववीरोपेताः (मदेम) हृष्येम ॥
२९ उदीचीनैः पथिभिर्वायुमद्भिरतिक्रामन्तोऽवरान्परेभिः
विश्वास-प्रस्तुतिः ...{Loading}...
उ॑दी॒चीनैः॑ प॒थिभि॑र्वायु॒मद्भि॑रति॒क्राम॒न्तोऽव॑रा॒न्परे॑भिः।
त्रिः स॒प्त कृत्व॒ ऋष॑यः॒ परे॑ता मृ॒त्युं प्रत्यौ॑हन्पद॒योप॑नेन ॥
मूलम् ...{Loading}...
मूलम् (VS)
उ॑दी॒चीनैः॑ प॒थिभि॑र्वायु॒मद्भि॑रति॒क्राम॒न्तोऽव॑रा॒न्परे॑भिः।
त्रिः स॒प्त कृत्व॒ ऋष॑यः॒ परे॑ता मृ॒त्युं प्रत्यौ॑हन्पद॒योप॑नेन ॥
२९ उदीचीनैः पथिभिर्वायुमद्भिरतिक्रामन्तोऽवरान्परेभिः ...{Loading}...
Whitney
Translation
- By upward roads, full of wind, by distant (pára) ones, stepping
over those that are lower (ávara), thrice seven times did the departed
(páreta) seers bear back death with the track-obstructor.
Notes
Ppp. reads for b apakrāmanto duritaṁ parehi. In Kāuś. 71. 18 and
86. 21, this verse is quoted with vs. 22 ‘for the purpose expressed in
the texts’ (mantroktam); and in 71. 19 and in 86. 22 the second
half-verse is quoted to accompany ’the effacement (lup) of the tracks
to the streams.’ ⌊W’s “(lup)” was intended to express his doubt as to
the warrantableness of Bloomfield’s change of lup to yup. Caland
expresses the same doubt, WZKM. viii. 369: cf. his Todtengebräuche, p.
120.⌋
Griffith
On pathways swept by wind, directed upward, passing beyond the lower, on the higher, Thrice seven times have the Rishis, the Departed, forced Mrityu backward with the fastened fetter.
पदपाठः
उ॒दी॒चीनैः॑। प॒थिऽभिः॑। वा॒यु॒मत्ऽभिः॑। अ॒ति॒ऽक्राम॑न्तः। अव॑रान्। परे॑भिः। त्रिः। स॒प्त। कृत्वः॑। ऋष॑यः। परा॑ऽइता। मृ॒त्युम्। प्रति॑। औ॒ह॒न्। प॒द॒ऽयोप॑नेन। २.२९।
अधिमन्त्रम् (VC)
- मृत्युः
- भृगुः
- त्रिष्टुप्
- यक्ष्मारोगनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (उदीचीनैः) ऊँचे चलते हुए, (वायुमद्भिः) शुद्ध वायुवाले, (परेभिः) उत्तम (पथिभिः) मार्गों से (अवरान्) निकृष्ट [मार्गों] को (अतिक्रामन्तः) लाँघते हुए, (परेताः) पराक्रम पाये हुए (ऋषयः) ऋषियों ने (त्रिः) तीन बार [मनसा वाचा कर्मणा] (सप्त कृत्वः) सात बार [दो काल, दो नयने, दो आँख और एक मुख द्वारा] (मृत्युम्) मृत्यु को (पदयोपनेन) पद [चाल] रोक देने से (प्रति औहन्) उलटा मारा है ॥२९॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे ऋषियों ने निकृष्ट कर्म छोड़ कर ब्रह्मचर्य आदि इन्द्रियदमन से सत्यसंकल्पी, सत्यवादी और सत्यकर्मी होकर मृत्यु को वश में किया है, वैसा ही सब मनुष्य करें ॥२९॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २९−(उदीचीनैः) विभाषाञ्चेरदिक् स्त्रियाम्। पा० ५।४।८। उदञ्च−ख प्रत्ययः स्वार्थे। उच्चैर्गच्छद्भिः। (पथिभिः) मार्गैः (वायुमद्भिः) शुद्धवायुयुक्तैः (अतिक्रामन्तः) उल्लङ्घयन्तः (अवरान्) निकृष्टान् मार्गान् (परेभिः) उत्कृष्टैः (त्रिः) त्रिवारम्। मनसा वाचा कर्मणा (सप्त कृत्वः) सप्तवारम्। अ० ४।११।९। कर्णनासिकाचक्षुर्द्वयमुखद्वारा (ऋषयः) धर्मदर्शकाः (परेताः) पराक्रमं गताः प्राप्ताः (मृत्युम्) (प्रति) प्रातिकूल्येन (औहन्) उहिर् वधे−लुङ्। हतवन्तः (पदयोपनेन) मार्गनिरोधेन ॥
३० मृत्योः पदम्
विश्वास-प्रस्तुतिः ...{Loading}...
मृ॒त्योः प॒दं यो॒पय॑न्त॒ एत॒ द्राघी॑य॒ आयुः॑ प्रत॒रं दधा॑नाः।
आसी॑ना मृ॒त्युं नु॑दता स॒धस्थेऽथ॑ जी॒वासो॑ वि॒दथ॒मा व॑देम ॥
मूलम् ...{Loading}...
मूलम् (VS)
मृ॒त्योः प॒दं यो॒पय॑न्त॒ एत॒ द्राघी॑य॒ आयुः॑ प्रत॒रं दधा॑नाः।
आसी॑ना मृ॒त्युं नु॑दता स॒धस्थेऽथ॑ जी॒वासो॑ वि॒दथ॒मा व॑देम ॥
३० मृत्योः पदम् ...{Loading}...
Whitney
Translation
- Come ye, obstructing the track of death, assuming further on a
longer life-time; sitting in your station, thrust ye [away] death;
then may we, living, speak to the council.
Notes
The first half-verse is RV. x. 18. 2 a, b, and is found also in TA.
(vi. 10. 2); for our é ’ta, RV. reads yád āíta, TA. yád āima
(āima unaccented, unless there is a misprint ⌊Poona ed. rightly
āíma, p. 444⌋); and TA. has pratarā́m in b. ⌊Cf. MGS. ii. i. 13
and p. 153.⌋ The verse is quoted in Kāuś. 71. 20 and 86. 23 in
connection with doing something to (symbolical) boats; and the second
half-verse in Kāuś. 72. 10. Ppp. reads pratiram in b, and jīvās
in d, thus in the latter pāda rectifying the meter. The Anukr. takes
no notice of the irregularities in a and d, perhaps because they
balance each other. ⌊As to vidátham, cf. note to vs. 22, and
Bloomfield in JAOS. xix.² 14.⌋
Griffith
Effecting Mrityu’s footstep ye came hither, to further times pro- longing your existence, Seated, drive Mrityu to his proper dwelling: then may we, living, speak to the assembly.
पदपाठः
मृ॒त्योः। प॒दम्। यो॒पय॑न्तः। आ। इ॒त॒। द्राघी॑यः। आयुः॑। प्र॒ऽत॒रम्। दधा॑नाः। आसी॑नाः। मृ॒त्युम्। नु॒द॒त॒। स॒धऽस्थे॑। अथ॑। जी॒वासः॑। वि॒दथ॑म्। आ। व॒दे॒म॒। २.३०।
अधिमन्त्रम् (VC)
- मृत्युः
- भृगुः
- त्रिष्टुप्
- यक्ष्मारोगनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे वीरो !] (मृत्योः) मृत्यु के (पदम्) पद [चाल] को (योपयन्तः) रोकते हुए, (द्राघीयः) अधिक दीर्घ और (प्रतरम्) अधिक प्रकृष्ट (आयुः) जीवन को (दधानाः) धारण करते हुए तुम (आ इत) आओ। (सधस्थे) सहस्थान [समाज] में (आसीनाः) बैठे हुए तुम (मृत्युम्) मृत्यु को (नुदत) ढकेलो, (अथ) फिर (जीवासः) जीवते हुए हम (विदथम्) विज्ञान का (आ वदेम) उपदेश करें ॥३०॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जब विद्वान् लोग उत्तम कर्म करके अपनी कीर्ति बढ़ाते हैं, उन्हें देखकर अन्य पुरुष भी उत्तम कर्म करने लगते हैं ॥३०॥ यह मन्त्र कुछ भेद से ऋग्वेद में है−१०।१८।२ ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३०−(मृत्योः) (पदम्) गमनम् (योपयन्तः) विमोहयन्तः निरोधयन्तः (एत) आगच्छत (द्राघीयः) दीर्घतरम् (आयुः) जीवनम् (प्रतरम्) प्रकृष्टतरम् (दधानाः) धारयन्तः (आसीनाः) उपविशन्तः (मृत्युम्) (नुदत) प्रेरयत (सधस्थे) सहस्थाने। समाजे (अथ) अनन्तरम् (जीवासः) जीवाः। जीवन्तः (विदथम्) ज्ञानम् (आवदेम) उपदिशेम ॥
३१ इमा नारीरविधवाः
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒मा नारी॑रविध॒वाः सु॒पत्नी॒राञ्ज॑नेन स॒र्पिषा॒ सं स्पृ॑शन्ताम्।
अ॑न॒श्रवो॑ अनमी॒वाः सु॒रत्ना॒ आ रो॑हन्तु॒ जन॑यो॒ योनि॒मग्रे॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
इ॒मा नारी॑रविध॒वाः सु॒पत्नी॒राञ्ज॑नेन स॒र्पिषा॒ सं स्पृ॑शन्ताम्।
अ॑न॒श्रवो॑ अनमी॒वाः सु॒रत्ना॒ आ रो॑हन्तु॒ जन॑यो॒ योनि॒मग्रे॑ ॥
३१ इमा नारीरविधवाः ...{Loading}...
Whitney
Translation
- Let these women, not widows, well-spoused, touch themselves with
ointment, with butter; tearless, without disease, with good treasures
(-rátna), let the wives ascend first to the place of union (yóni).
Notes
This verse is repeated below, as xviii. 3. 57. It is RV. x. 18. 7, and
found also in TA. (vi. 10. 2). RV. has viśantu, and TA. mṛśantām,
for our spṛśantām in b, and TA. suśévas for surátnās in c;
RV. also combines anaśrávo ‘nam- in c. Ppp. reads saṁ viśanta in
b; and it adds another corresponding verse for the men: ime vīrar
avidhavās sujānayā narā ”ñjanena sarpiṣā etc. (d) syonād yoner
adhi talpaṁ vṛheyuḥ ⌊intending ruheyuḥ⌋. With our verse, in Kāuś. 72.
11, grass shoots dipped in butter are handed to the women; and 72. 12
appears to quote the Ppp. verse (the pratīka is given as ime jīvā
avidhavāḥ sujāmaya) to accompany a similar act to the men.
Griffith
Let these unwidowed dames with goodly husbands adorn them- selves with fragrant balm and unguent, Decked with fair jewels, tearless, sound and healthy, first let the dames go up to where he lieth.
पदपाठः
इ॒माः। नारीः॑। अ॒वि॒ध॒वाः। सु॒ऽपत्नीः॑। आ॒ऽअञ्ज॑नेन। स॒र्पिषा॑। सम्। स्पृ॒श॒न्ता॒म्। अ॒न॒श्रवः॑। अ॒न॒मी॒वाः। सु॒ऽरत्नाः॑। आ। रो॒ह॒न्तु॒। जन॑यः। योनि॑म्। अग्रे॑। २.३१।
अधिमन्त्रम् (VC)
- मृत्युः
- भृगुः
- त्रिष्टुप्
- यक्ष्मारोगनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इमाः) यह [विदुषी] (नारीः) नारियाँ (अविधवाः) सधवा [मनुष्योंवाली] और (सुपत्नीः) धार्मिक पतियोंवाली होकर (आञ्जनेन) यथावत् मेल से और (सर्पिषा) घी आदि [सार पदार्थ] से (सं स्पृशन्ताम्) संयुक्त रहें। (अनश्रवः) बिना आसुओंवाली, (अनमीवाः) बिना रोगोंवाली, (सुरत्नाः) सुन्दर-सुन्दर रत्नोंवाली (जनयः) माताएँ (अग्ने) आगे-आगे (योनिम्) मिलने के स्थान [घर, सभा आदि] में (आ रोहन्तु) चढ़ें ॥३१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो विदुषी स्त्रियाँ ब्रह्मचर्य आदि शुभ गुणवाली होती हैं, वे अपने विद्वान् सुयोग्य कुटुम्बियों, पतियों और पुत्र आदि के साथ शरीर और आत्मा से स्वस्थ रहकर बहुत धनवती और सुखवती होकर अग्रगामिनी बनती हैं ॥३१॥ यह मन्त्र आगे है−अ० १८।३।५७। और कुछ भेद से ऋग्वेद में है−१०।१८।७ ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३१−(इमाः) विदुष्यः (नारीः) नार्यः (अविधवाः) धूञ् धुञ् वा कम्पने−पचाद्यच्, यद्वा, धावु गतिशुद्ध्योः−पचाद्यच्, ह्रस्वः पृषोदरादित्वात्। धवाः=मनुष्याः−निघ० २।३। विधवा विधातृका भवति विधवनाद्वा विधावनाद्वेति घर्मशिरा अपि वा धव इति मनुष्यनाम तद्वियोगाद् विधवा−निरु० ३।१५। सधवाः। समनुष्याः (सुपत्नीः) धार्मिकपतिकाः (आञ्जनेन) आङ्+अञ्जू म्रक्षणे−ल्युट्। समन्ताद् मेलनेन (सर्पिषा) धृतादिसारपदार्थेन (संस्पृशन्ताम्) संयुक्ता भवन्तु (अनश्रवः) अश्रुवर्जिताः। अरुदत्यः (अनमीवाः) अरोगाः। शारीरिकमानसिकदुःखवर्जिताः (सुरत्नाः) बहुमूल्यधनोपेताः (आ रोहन्तु) अधितिष्ठन्तु (जनयः) जनन्यः मातरः (योनिम्) मिश्रणस्थानम्। गृहम्। समाजम् (अग्रे) प्रधाने स्थाने ॥
३२ व्याकरोमि हविषाहमेतौ
विश्वास-प्रस्तुतिः ...{Loading}...
व्याक॑रोमि ह॒विषा॒हमे॒तौ तौ ब्रह्म॑णा॒ व्य१॒॑हं क॑ल्पयामि।
स्व॒धां पि॒तृभ्यो॑ अ॒जरां॑ कृणोमि दी॒र्घेणायु॑षा॒ समि॒मान्त्सृ॑जामि ॥
मूलम् ...{Loading}...
मूलम् (VS)
व्याक॑रोमि ह॒विषा॒हमे॒तौ तौ ब्रह्म॑णा॒ व्य१॒॑हं क॑ल्पयामि।
स्व॒धां पि॒तृभ्यो॑ अ॒जरां॑ कृणोमि दी॒र्घेणायु॑षा॒ समि॒मान्त्सृ॑जामि ॥
३२ व्याकरोमि हविषाहमेतौ ...{Loading}...
Whitney
Translation
- I separate (vy-ā-kṛ) these two by oblation; I shape them apart
with a spell (bráhman); I make for the Fathers unwasting svadhā́; I
unite these with a long life-time.
Notes
Ppp. reads for c sudhāṁ pitṛbhyo amṛtam duhānā. From Vāit. 6. 2
the separation would appear to be that of the other two fires when taken
from the householder’s fire; but Kāuś. 70. 10 has it repeated while one
looks upon the householder’s and the flesh-eating fires; the latter is
most likely to be its true application. It is also quoted in Kāuś. 72.
13 with several other verses, from this hymn and elsewhere, as noted
under vs. 24.
Griffith
I with oblation separate both classes, and with my prayer dis- part their several portions. I offer food that wastes not to the Fathers, a nd to these men give life of long duration.
पदपाठः
वि॒ऽअक॑रोमि। ह॒विषा॑। अ॒हम्। ए॒तो। तौ। ब्रह्म॑णा। वि। अ॒हम्। क॒ल्प॒या॒मि॒। स्व॒धाम्। पि॒तृऽभ्यः॑। अ॒जरा॑म्। कृ॒णोमि॑। दी॒र्घेण॑। आयु॑षा। सम्। इ॒मान्। सृ॒जा॒मि॒। २.३२।
अधिमन्त्रम् (VC)
- मृत्युः
- भृगुः
- त्रिष्टुप्
- यक्ष्मारोगनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अहम्) मैं [परमेश्वर] (हविषा) देने-लेने योग्य कर्म के साथ (एतौ) इन दोनों [स्त्री-पुरुष समूह] को (व्याकरोमि) व्याख्यात करता हूँ, (तौ) उन दोनों को (ब्रह्मणा) वेदज्ञान के साथ (अहम्) मैं (वि) विविध प्रकार (कल्पयामि) समर्थ करता हूँ। (पितृभ्यः) पितरों [रक्षक विद्वानों] के लिये (अजराम्) अक्षय (स्वधाम्) आत्मधारणशक्ति को (करोमि) करता हूँ [देता हूँ], (दीर्घेण) दीर्घ (आयुषा) जीवन के साथ (इमान्) इन सब को (सं सृजामि) संयुक्त करता हूँ ॥३२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमेश्वर सृष्टि के बीच स्त्री-पुरुषों को समान अधिकार देकर वेदज्ञान से समर्थ बनाता और परोपकारी विद्वान् जनों को आत्मबल देकर चिरंजीवी करता है ॥३२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३२−(व्याकरोमि) व्याख्यातौ करोमि (हविषा) दातव्यग्राह्यकर्मणा (अहम्) परमेश्वरः (एतौ) दृश्यमानौ स्त्रीपुरुषसमूहौ (तौ) (ब्रह्मणा) वेदज्ञानेन (वि) विविधम् (अहम्) (कल्पयामि) समर्थयामि (स्वधाम्) आत्मधारणशक्तिम् (पितृभ्यः) रक्षकेभ्यो विद्वद्भ्यः (अजराम्) अक्षीणाम् (कृणोमि) करोमि (दीर्घेण) (आयुषा) जीवनेन (इमान्) पितॄन् (सं सृजामि) संयोजयामि ॥
३३ यो नो
विश्वास-प्रस्तुतिः ...{Loading}...
यो नो॑ अ॒ग्निः पि॑तरो हृ॒त्स्व१॒॑न्तरा॑वि॒वेशा॒मृतो॒ मर्त्ये॑षु।
मय्य॒हं तं॒ परि॑ गृह्णामि दे॒वं मा सो अ॒स्मान्द्वि॑क्षत॒ मा व॒यं तम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
यो नो॑ अ॒ग्निः पि॑तरो हृ॒त्स्व१॒॑न्तरा॑वि॒वेशा॒मृतो॒ मर्त्ये॑षु।
मय्य॒हं तं॒ परि॑ गृह्णामि दे॒वं मा सो अ॒स्मान्द्वि॑क्षत॒ मा व॒यं तम् ॥
३३ यो नो ...{Loading}...
Whitney
Translation
- What Agni, O Fathers, hath entered into our hearts, an immortal into
mortals, that god do I enclose in me; let him not hate us, nor let us
[hate] him.
Notes
Ppp. reads in b amartyas for amṛtas, and, in c, mahyaṁ taṁ
prati gṛh-. The verse is found also in TS. (v. 7. 9¹) and MS. (i. 6.
1); both read, for b, ámartyo mártyāṅ āvivéśa; for c, d, TS.
has tám ātmán pári gṛhṇīmahe vayám mā́ só asmā́ṅ avahā́ya párā gāt, and
MS. tám ātmáni pári gṛhṇīmasī ’há néd eṣó asmā́n avahā́ya parā́yat. The
verse is quoted in Kāuś. 70. 15 for recitation while the hearts are
touched.
Griffith
That Agni, Fathers! who, himself immortal, hath entered and possessed our mortal bosoms, Even him I grasp and hold the God with me, Let him not hate us, may we never hate him.
पदपाठः
यः। नः॒। अ॒ग्निः। पि॒त॒रः॒। हृ॒त्ऽसु। अ॒न्तः। आ॒ऽवि॒वेश॑। अ॒मृतः॑। मर्त्ये॑षु। मयि॑। अ॒हम्। तम्। परि॑। गृ॒ह्णा॒मि॒। दे॒वम्। मा। सः। अ॒स्मान्। द्वि॒क्ष॒त॒। मा। व॒यम्। तम्। २.३३।
अधिमन्त्रम् (VC)
- मृत्युः
- भृगुः
- त्रिष्टुप्
- यक्ष्मारोगनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (पितरः) हे पितरो ! [रक्षक ज्ञानियो] (यः) जो (अग्निः) प्रकाशस्वरूप [परमेश्वर] (मर्त्येषु) मरणधर्मियों में [मनुष्य आदि विकारवान् पदार्थों] में (अमृतः) अमर [होकर] (नः) हमारे (हृत्सु) हृदयों में (अन्तः) भीतर (आविवेश) प्रविष्ट हुआ है। (अहम्) मैं [मनुष्य] (तम्) उस (देवम्) प्रकाशमान [परमात्मा] को (मयि) अपने में (परि) सब ओर (गृह्णामि) ग्रहण करता हूँ, (सः) वह (अस्मान्) हम से (मा द्विक्षत) द्वेष न करे, और (वयम्) हम (तम्) उससे (मा) न [द्वेष करें] ॥३३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जब योगी जन विद्वानों के सत्सङ्ग से उस अविनाशी जगदीश्वर को सब सृष्टि में और अपने में भीतर साक्षात् करता है, तब परमात्मा उस से और वह परमात्मा से प्रीति करता है ॥३३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३३−(यः) (नः) अस्माकम् (अग्निः) प्रकाशस्वरूपः परमेश्वरः (पितरः) हे रक्षका विद्वांसः (हृत्सु) हृदयेषु (अन्तः) मध्ये (आ विवेश) प्रविष्टवान् (अमृतः) अविनाशी (मर्त्येषु) मरणशीलेषु मनुष्यादिषु (मयि) आत्मनि (अहम्) मनुष्यः (तम्) (परि) सर्वतः (गृह्णामि) धारयामि (देवम्) प्रकाशमानं परमेश्वरम् (सः) परमेश्वरः (अस्मान्) धार्मिकान् (मा द्विक्षत) न वैरायेत (मा) मा द्विक्षाम (वयम्) (तम्) ॥
३४ अपावृत्य गार्हपत्यात्क्रव्यादा
विश्वास-प्रस्तुतिः ...{Loading}...
अ॑पा॒वृत्य॒ गार्ह॑पत्यात्क्र॒व्यादा॒ प्रेत॑ दक्षि॒णा।
प्रि॒यं पि॒तृभ्य॑ आ॒त्मने॑ ब्र॒ह्मभ्यः॑ कृणुता प्रि॒यम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॑पा॒वृत्य॒ गार्ह॑पत्यात्क्र॒व्यादा॒ प्रेत॑ दक्षि॒णा।
प्रि॒यं पि॒तृभ्य॑ आ॒त्मने॑ ब्र॒ह्मभ्यः॑ कृणुता प्रि॒यम् ॥
३४ अपावृत्य गार्हपत्यात्क्रव्यादा ...{Loading}...
Whitney
Translation
- Having turned away from the householder’s fire, go ye forth to the
right with the flesh-eating one; do ye what is dear to the Fathers, to
self, what is dear to the priests (brahmán).
Notes
Ppp. reads, for a, b, apāvartyā ’gniṁ gārhapatyaṁ kravyādā ’py etu
dakṣiṇā; and, in d, kṛṇuta (not -tā). Kāuś. 71. 4 quotes the
verse, to accompany a corresponding action. ⌊Caland, Todtengebräuche,
Note 417, would read krávyādaḥ, as voc.⌋
Griffith
When ye have left the household fire, with the Corpse-eater southward go. Do that which is delightful to the Fathers, Brahmans, and your- selves.
पदपाठः
अ॒प॒ऽआ॒वृत्य॑। गार्ह॑ऽपत्यात्। क्र॒व्य॒ऽअदा॑। प्र। इ॒त॒। द॒क्षि॒णा। प्रि॒यम्। पि॒तृऽभ्यः॑। आ॒त्मने॑। ब्र॒ह्मऽभ्यः॑। ःकृ॒णु॒त॒। प्रि॒यम्। २.३४।
अधिमन्त्रम् (VC)
- अग्निः
- भृगुः
- अनुष्टुप्
- यक्ष्मारोगनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (गार्हापत्यात्) गृहपति से संयुक्त ज्ञान से [विरुद्ध वर्तमान] (क्रव्यादा) मांसभक्षक [अज्ञान] के साथ [ठहरने से] (अपावृत्य) हटकर (दक्षिणा) सरल [सीधे वा वृद्धिकारक] मार्ग में (प्र इत) चले चलो और (आत्मने) अपने लिये और (पितृभ्यः) पितर [रक्षक] (ब्रह्मभ्यः) ब्रह्माओं [वेदज्ञानियों] के लिये (प्रियम्) प्रिय और (प्रियम्) प्रीतिकारक कर्म (कृणुत) करो ॥३४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य शरीर और आत्मा के विरोधी अज्ञान से बचकर वेदमार्ग में चलकर अपना और सब विद्वानों का हित करे ॥३४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३४−(अपावृत्य) पृथग् भूत्वा (गार्हपत्यात्) गृहपतिना संयुक्तात् प्रबोधात् प्रतिकूलवर्तमानेन (क्रव्यादा) मांसभक्षकेण अज्ञानेन (प्रेत) प्रकर्षेण गच्छत (दक्षिणा) दक्षिणादाच्। पा० ५।३।३६। दक्षिण−आच्। सरले वृद्धिकारके वा मार्गे (प्रियम्) रुचिरम् (पितृभ्यः) पालकेभ्यः (आत्मने) स्वस्मै (ब्रह्मभ्यः) वेदविद्भ्यः (कृणुत) कुरुत (प्रियम्) तृप्तिकरम् ॥
३५ द्विभागधनमादाय प्र
विश्वास-प्रस्तुतिः ...{Loading}...
द्वि॑भागध॒नमा॒दाय॒ प्र क्षि॑णा॒त्यव॑र्त्या।
अ॒ग्निः पु॒त्रस्य॑ ज्ये॒ष्ठस्य॒ यः क्र॒व्यादनि॑राहितः ॥
मूलम् ...{Loading}...
मूलम् (VS)
द्वि॑भागध॒नमा॒दाय॒ प्र क्षि॑णा॒त्यव॑र्त्या।
अ॒ग्निः पु॒त्रस्य॑ ज्ये॒ष्ठस्य॒ यः क्र॒व्यादनि॑राहितः ॥
३५ द्विभागधनमादाय प्र ...{Loading}...
Whitney
Translation
- The flesh-eating Agni that is unremoved (á-nir-ā-hita), taking to
himself the double-portioned riches of the oldest son, destroys [him]
with ruin.
Notes
Ppp. begins with vibhā-; it omits our vs. 36.
Griffith
Agni, the banqueter on flesh, not banished, for the eldest son Taketh a double share of wealth and spoileth it with poverty.
पदपाठः
द्वि॒भा॒ग॒ऽध॒नम्। आ॒ऽदाय॑। प्र। क्षि॒णा॒ति॒। अव॑र्त्या। अ॒ग्निः। पु॒त्रस्य॑। ज्ये॒ष्ठस्य॑। यः। क्र॒व्य॒ऽअत्। अनिः॑ऽआहितः। २,३५।
अधिमन्त्रम् (VC)
- अग्निः
- भृगुः
- अनुष्टुप्
- यक्ष्मारोगनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यः) जो (क्रव्यात्) मांसभक्षक (अग्निः) अग्नि [समान सन्तापकारी दोष] (अनिराहितः) नहीं निकाला गया है, वह [दोष] (ज्येष्ठस्य) श्रेष्ठ (पुत्रस्य) संशोधक पुरुष के (द्विभागधनम्) दोनों [संचित और क्रियमाण] भागवाले धन को (आदाय) छीनकर (अवर्त्या) वृत्ति [जीविका] के विना [उसको] (प्र क्षिणाति) नाश कर डालता है ॥३५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो बड़े-बड़े महात्मा अपने दोष को नहीं मिटाते, वे पूर्व जन्म के और इस जन्म के पुण्य को नाश करके अपना मनुष्यजीवन नाश कर देते हैं ॥३५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३५−(द्विभागधनम्) सञ्चितक्रियमाणपुण्यभागयुक्तं धनम् (आदाय) गृहीत्वा (प्र) सर्वथा (क्षिणाति) क्षि हिंसायाम्−लट्। क्षिणोति। नाशयति (अवर्त्या) वृतु−इन्। वृत्या जीविकाया राहित्येन (अग्निः) अग्निवत्सन्तापको दोषः (पुत्रस्य) पुवो ह्रस्वश्च। उ० ४।१६५। पूञ् शोधने−क्त। शोधकस्य पुरुषस्य (ज्येष्ठस्य) प्रशस्य−इष्ठन्, ज्य च। प्रशस्यतमस्य। श्रेष्ठस्य (यः) (क्रव्यात्) मांसभक्षकः (अनिराहितः) दधातेः−क्त। अबहिष्कृतः ॥
३६ यत्कृषते यद्वनुते
विश्वास-प्रस्तुतिः ...{Loading}...
यत्कृ॒षते॒ यद्व॑नुते॒ यच्च॑ व॒स्नेन॑ वि॒न्दते॑।
सर्वं॒ मर्त्य॑स्य॒ तन्नास्ति॑ क्र॒व्याच्चेदनि॑राहितः ॥
मूलम् ...{Loading}...
मूलम् (VS)
यत्कृ॒षते॒ यद्व॑नुते॒ यच्च॑ व॒स्नेन॑ वि॒न्दते॑।
सर्वं॒ मर्त्य॑स्य॒ तन्नास्ति॑ क्र॒व्याच्चेदनि॑राहितः ॥
३६ यत्कृषते यद्वनुते ...{Loading}...
Whitney
Translation
- What one plows, what one wins (van), and what one gains (vid) by
pay (vasná)—all that is not a mortal’s, if the flesh-eating one be
unremoved.
Notes
As usual in such cases, in most of the mss. it is wholly doubtful
whether vastena or -sne- or -sre- is intended in b; the true
reading is vasnéna. The verse, as noted above, is wanting in Ppp. Bp.
reads ásti at end of c.
Griffith
What man acquires by plough, by war, all that he wins by toil of hand, He loses all if Agni the Carnivorous be not set aside,
पदपाठः
यत्। कृ॒षते॑। यत्। व॒नु॒ते। यत्। च॒। व॒स्नेन॑। वि॒न्दते॑। सर्व॑म्। मर्त्य॑स्य। तत्। न। अ॒स्ति॒। क्र॒व्य॒ऽअत्। च॒। इत्। अनिः॑ऽआहितः। २.३६।
अधिमन्त्रम् (VC)
- अग्निः
- भृगुः
- अनुष्टुप्
- यक्ष्मारोगनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यत्) जो कुछ [मनुष्य] (कृषते) खेती करता है, (यत्) जो कुछ (वनुते) माँगता है, (च) और (यत्) जो कुछ (वस्नेन) मूल्य से (विन्दते) पाता है। (तत् सर्वम्) वह सब (मर्त्यस्य) मनुष्य का (न अस्ति) नहीं है, (च इत्=चेत्) यदि (क्रव्यात्) मांसभक्षक [दोष] (अनिराहितः) नहीं निकाला गया है ॥३६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जब तक मनुष्य अपने आत्मघाती दोषों को नहीं नाश करता, अज्ञान के कारण उसके सब पुण्य कर्म और उद्योग निष्फल हो जाते हैं ॥३६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३६−(यत्) यत् किञ्चित् (कृषते) कृषिकर्मणा उद्योगेन प्राप्नोति (यत्) (वनुते) याचते (यत्) (च) (वस्नेन) मूल्येन (विन्दते) लभते (सर्वम्) (मर्त्यस्य) मनुष्यस्य (तत्) वस्तु (न) निषेधे (अस्ति) (क्रव्यात्) मांसभक्षको दोषः (चेत्) यदि (अनिराहितः) अबहिष्कृतः ॥
३७ अयज्ञियो हतवर्चा
विश्वास-प्रस्तुतिः ...{Loading}...
अ॑यज्ञि॒यो ह॒तव॑र्चा भवति॒ नैने॑न ह॒विरत्त॑वे।
छि॒नत्ति॑ कृ॒ष्या गोर्धना॒द्यं क्र॒व्याद॑नु॒वर्त॑ते ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॑यज्ञि॒यो ह॒तव॑र्चा भवति॒ नैने॑न ह॒विरत्त॑वे।
छि॒नत्ति॑ कृ॒ष्या गोर्धना॒द्यं क्र॒व्याद॑नु॒वर्त॑ते ॥
३७ अयज्ञियो हतवर्चा ...{Loading}...
Whitney
Translation
- He becomes unfit for sacrifice, of smitten splendor; not by him is
the oblation to be eaten; [him] the flesh-eating one cuts off from
plowing, kine, riches, whom it pursues.
Notes
Ppp. reads, in a, ye agnayo for ayajñiyó; and, in c, kṛṣtiṁ
gāṁ dhanaṁ. Bp. has in b ná: énena. The bhavati which spoils
the meter of a is doubtless an intrusion ⌊although Ppp. also has
it⌋.
Griffith
Unholy, splendour-reft is he, his sacrifice unfit to eat. Krayad deprives of tilth of cow, of riches him whom he pursues,
पदपाठः
अ॒य॒ज्ञि॒यः। ह॒तऽव॑र्चाः। भ॒व॒ति॒। न। ए॒ने॒न॒। ह॒विः। अत्त॑वे। छि॒नत्ति॑। कृ॒ष्याः। गोः। धना॑त्। यम्। क॒व्य॒ऽअत्। अ॒नु॒ऽवर्त॑ते। २.३७।
अधिमन्त्रम् (VC)
- अग्निः
- भृगुः
- पुरस्ताद्बृहती
- यक्ष्मारोगनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - वह पुरुष (अयज्ञियः) संगति के अयोग्य, (हतवर्चाः) नष्ट तेजवाला (भवति) हो जाता है, (एनेन) इस कारण से [उसे] (हविः) ग्राह्य अन्न (अत्तवे) खाना (न) नहीं [होता] [उस को] (क्रव्यात्) मांसभक्षक [दोष वा रोग] (कृष्याः) खेती से, (गोः) गौ से और (धनात्) धन से (छिनत्ति) काट देता है, वह [मांसभक्षक] (यम् अनुवर्तते) जिस पुरुष के पीछे पड़ जाता है ॥३७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - खोटे कुकर्मी मनुष्य से न कोई मिलता है और न वह अन्न आदि पदार्थ पा सकता है, तब वह दुराचारी महादुःखी होता है ॥३७॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३७−(अयज्ञियः) असंगतियोग्यः (हतवर्चाः) नष्टतेजाः (भवति) (नः) निषेधे (एनेन) अनेन कारणेन (हविः) ग्राह्यमन्नम् (अत्तवे) खादितुम् (छिनत्ति) कृन्तति तमिति शेषः (कृष्याः) कृषिकर्मसकाशात् (गोः) धेनुसकाशात् (धनात्) (यम्) पुरुषम् (क्रव्यात्) मांसभक्षको दोषः, (अनुवर्तते) अनुगच्छति ॥
३८ मुहुर्गृध्यैः प्र
विश्वास-प्रस्तुतिः ...{Loading}...
मुहु॒र्गृध्यैः॒ प्र व॑द॒त्यार्तिं॒ मर्त्यो॒ नीत्य॑।
क्र॒व्याद्यान॒ग्निर॑न्ति॒काद॑नुवि॒द्वान्वि॒ताव॑ति ॥
मूलम् ...{Loading}...
मूलम् (VS)
मुहु॒र्गृध्यैः॒ प्र व॑द॒त्यार्तिं॒ मर्त्यो॒ नीत्य॑।
क्र॒व्याद्यान॒ग्निर॑न्ति॒काद॑नुवि॒द्वान्वि॒ताव॑ति ॥
३८ मुहुर्गृध्यैः प्र ...{Loading}...
Whitney
Translation
- A mortal, going down to mishap, speaks forth repeatedly with greedy
ones (? gṛ́dhya); whom (pl.) the flesh-eating Agni, from near by,
after-knowing, follows (? vi-tāv).
Notes
The translation is purely mechanical, the sense being wholly obscure.
Nothing corresponding to vitā́vati is found anywhere else; the Pet.
Lex. suggests emendation to vidhāvati; Ludwig, alternatively, to
vitāmyati or vitāmati. Yet c, d are repeated below as 52 c,
d (that verse is wanting in Ppp., which, however, has these two pādas
in vs. 50). The much corrupted version of Ppp. gives no help as to the
verse in general: bahu krudhīṣ pra vadanty anti tarmato ‘nveti ca:
kravyādam agnir ⌊intending kravyād yam ag-?⌋ anuvidvān vibhāvati
(vitāvati?).
Griffith
Oft as a greedy beggar speaks the mortal who has brought distress, Those whom Carnivorous Agni close at hand runs after and detects.
पदपाठः
मुहुः॑। गृध्यैः॑। प्र। व॒द॒ति॒। आर्ति॑म्। मर्त्यः॑। नि॒ऽइत्य॑। क्र॒व्य॒ऽअत्। यान्। अ॒ग्निः। अ॒न्ति॒कात्। अ॒नु॒ऽवि॒द्वान्। वि॒ऽताव॑ति। २.३८।
अधिमन्त्रम् (VC)
- अग्निः
- भृगुः
- अनुष्टुप्
- यक्ष्मारोगनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (मर्त्यः) [वह] मनुष्य (आर्तिम्) विपत्ति में (नीत्य) नीचे जाकर (गृध्यैः) लोभियों से (मुहुः) बार-बार (वदति) बातचीत करता है, (यान्=यम्) जिस [मनुष्य] को (क्रव्यात्) मांसभक्षक (अग्निः) अग्नि [समान सन्तापकारी दोष आदि] (अन्तिकात्) निकट से (अनुविद्वान्) निरन्तर जानता हुआ (वितावति) सता डालता है ॥३८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - दुराचारी पुरुष अपनी विपत्ति बार-बार उन दुष्टों से कहता है, जिन के फन्दे में पड़कर यह सब कष्ट पाया है ॥३८॥ इस मन्त्र का उत्तरार्ध आगे मन्त्र ५२ में है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३८−(मुहुः) बारं बारम् (गृध्यैः) ऋदुपधाच्चाक्लृपिचृतेः। पा० ३।१।११०। गृधु लिप्सायाम्−क्यप्। लोभिभिः सह (प्र) (वदति) कथयति (आर्तिम्) आङ्+ऋ गतौ हिंसायां च−क्तिन्। पीडाम् (मर्त्यः) मनुष्यः (नीत्य) नि+इण् गतौ−ल्यप्। नीचैः प्राप्य (क्रव्यात्) मांसभक्षकः (यान्) एकवचनस्य बहुवचनम्। यं मर्त्यम् (अग्निः) अग्निवत्सन्तापको दोषादिः (अन्तिकात्) समीपात् (अनुविद्वान्) निरन्तरेण जानन् (वितावति) तु हिंसायाम्−लट्, शपो अलुक्छान्दसः। वितौति। विशेषेण हिनस्ति ॥
३९ ग्राह्या गृहाः
विश्वास-प्रस्तुतिः ...{Loading}...
ग्राह्या॑ गृ॒हाः सं सृ॑ज्यन्ते स्त्रि॒या यन्म्रि॒यते॒ पतिः॑।
ब्र॒ह्मैव वि॒द्वाने॒ष्यो॒३॒॑ यः क्र॒व्यादं॑ निरा॒दध॑त् ॥
मूलम् ...{Loading}...
मूलम् (VS)
ग्राह्या॑ गृ॒हाः सं सृ॑ज्यन्ते स्त्रि॒या यन्म्रि॒यते॒ पतिः॑।
ब्र॒ह्मैव वि॒द्वाने॒ष्यो॒३॒॑ यः क्र॒व्यादं॑ निरा॒दध॑त् ॥
३९ ग्राह्या गृहाः ...{Loading}...
Whitney
Translation
- The houses are united with seizure (grā́hi) when a woman’s husband
dies; a knowing priest (brahmán) is to be sought, who shall remove the
flesh-eating one.
Notes
Ppp. reads in b yat strīyām mriyate. ‘United’ (in a), i.e.
‘caused to be affected.’
Griffith
When a dame’s husband dies the house is tangled in Grahi’s net. A learned Brahman must be sought to drive Carnivorous Agni, forth.
पदपाठः
ग्राह्याः॑। गृ॒हाः। सम्। सृ॒ज्य॒न्ते॒। स्त्रि॒याः। यत्। म्रि॒यते॑। पतिः॑। ब्र॒ह्मा। ए॒व। वि॒द्वान्। ए॒ष्यः᳡। यः। क्र॒व्य॒ऽअद॑म्। निः॒ऽआ॒दध॑त्। २.३९।
अधिमन्त्रम् (VC)
- अग्निः
- भृगुः
- अनुष्टुप्
- यक्ष्मारोगनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (गृहाः) घर (ग्राह्या) ग्राही [जकड़नेवाली शृङ्खला आदि बन्धन] से (संसृज्यन्ते) संयुक्त हो जाते हैं, (यत्) जब (स्त्रियाः) स्त्री का (पतिः) पति (म्रियते) प्राण छोड़ देता है [निरुद्यमी हो जाता है]। [इस लिये] (ब्रह्मा) ब्रह्मा [चारों वेदवेत्ता पुरुष] (एव) ही (विद्वान्) विद्वान् [पति] (एष्यः) खोजना चाहिये, (यः) जो (क्रव्यादम्) मांसभक्षक [दोष] को (निरादधत्) हटा देवे ॥३९॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - विदुषी स्त्री के अविद्वान् निरुद्यमी पति होने से घर में विपत्ति आ जाती है, इसलिये स्त्री विदुषी होकर पूर्ण विद्वान् से विवाह करके आपत्ति से बच कर सदा सुखी रहे ॥३९॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३९−(ग्राह्या) अ० २।९।१। ग्रह आदाने−इञ्। ग्राहकेण बन्धनेन शृङ्खलादिना (गृहाः) गेहानि (संसृज्यन्ते) संयुज्यन्ते (स्त्रियाः) गृहपत्न्याः (यत्) यदा (म्रियते) प्राणांस्त्यजति। निरुद्यमी भवति (पतिः) स्वामी (ब्रह्मा) चतुर्वेदवेत्ता (एव) निश्चयेन (विद्वान्) (एष्यः) अन्वेषणीयः (यः) (क्रव्यादम्) मांसभक्षकं दोषम् (निरादधत्) दधातेर्लेट्। निस्सारयेत् ॥
४० यद्रिप्रं शमलम्
विश्वास-प्रस्तुतिः ...{Loading}...
यद्रि॒प्रं शम॑लं चकृ॒म यच्च॑ दुष्कृ॒तम्।
आपो॑ मा॒ तस्मा॑च्छुम्भन्त्व॒ग्नेः संक॑सुकाच्च॒ यत् ॥
मूलम् ...{Loading}...
मूलम् (VS)
यद्रि॒प्रं शम॑लं चकृ॒म यच्च॑ दुष्कृ॒तम्।
आपो॑ मा॒ तस्मा॑च्छुम्भन्त्व॒ग्नेः संक॑सुकाच्च॒ यत् ॥
४० यद्रिप्रं शमलम् ...{Loading}...
Whitney
Translation
- What evil (riprá), pollution we have committed, and what
ill-doing, from that let the waters cleanse me, and from the crushing
Agni what.
Notes
The last clause seems a false construction, the true one being something
like the version of Ppp.: agnis saṁkusikaś ca yaḥ; but Ludwig fills it
out to “and [from that] which [arises] from Agni Saṁkasuka.” ⌊As to
the construction, see Caland as cited under vs. 19.⌋ ⌊As to saṁkasuka,
cf. note to vs. 11.⌋ Ppp. further reads duritaṁ (for śamalam) in
a; and it has śundhantu in c ⌊cf. note to vi. 115. 3 and the
VS. variant there⌋. The Anukr. understands the verse as 6 + 8: 8 + 8 =
30 syllables; but the pada-mss., less acceptably, mark the pāda
division as occurring after cakṛmá. The verse is quoted in Kāuś. 71.
16 and 86. 19 in company with others, as noted under vs. 13.
Griffith
From any evil we have done, act of impurity or sin, Let waters purge me and from all that comes from Agni Breaker-up.
पदपाठः
यत्। रि॒प्रम्। शम॑लम्। च॒कृ॒म। यत्। च॒। दुः॒ऽकृ॒तम्। आपः॑। मा॒। तस्मा॑त्। शु॒म्भ॒न्तु॒। अ॒ग्नेः। सम्ऽक॑सुकात्। च॒। यत्। २.४०।
अधिमन्त्रम् (VC)
- अग्निः
- भृगुः
- पुरस्तात्ककुम्मत्यनुष्टुप्
- यक्ष्मारोगनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (संकसुकात्) यथावत् शासक (अग्नेः) अग्नि [समान तेजस्वी पुरुष] से पृथक् होकर (यत्) जो कुछ (रिप्रम्) पाप (च) और (यत्) जो कुछ (शमलम्) भ्रष्ट व्यवहार (च) और (यत्) जो कुछ (दुष्कृतम्) दुष्ट कर्म (चकृम) हमने किया है, (आपः) आप्त प्रजाएँ [यथार्थवक्ता लोग] (मा) मुझको (तस्मात्) उस [पापादि] से पृथक् करके (शुम्भन्तु) शोभायमान करें ॥४०॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - यदि मनुष्य सुसंगति छोड़ कर पाप कर्म करे, तो वह विद्वानों यथार्थ उपदेशकों का आश्रय लेकर अपने को फिर शुद्ध पवित्र बनावे ॥४०॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४०−(यत्) यत् किञ्चित् (रिप्रम्) पापम् (शमलम्) अ० ४।९।६। शकिशम्योर्नित्। उ० १।११२। शमु उपशमे−कल प्रत्ययः। अशुद्धव्यवहारम् (चकृम) वयं कृतवन्तः (यत्) (च) (दुष्कृतम्) (आपः) आप्ताः प्रजाः−दयानन्दभाष्ये, यजु० ६।२७। यथार्थवक्तारः पुरुषाः (मा) माम् (तस्मात्) पापादिकर्मणः पृथक् कृत्वा (शुम्भन्तु) शुम्भ दीप्तौ शोभायाम्। शुम्भयन्तु। शोभयन्तु (अग्नेः) अग्निवत्तेजस्विनः पुरुषात् पृथग् भूत्वा (संकसुकात्) म० ११। सम्यक् शासकात् (च) (यत्) ॥
४१ ता अधरादुदीचीराववृत्रन्प्रजानतीः
विश्वास-प्रस्तुतिः ...{Loading}...
ता अ॑ध॒रादुदी॑ची॒राव॑वृत्रन्प्रजान॒तीः प॒थिभि॑र्देव॒यानैः॑।
पर्व॑तस्य वृष॒भस्याधि॑ पृ॒ष्ठे नवा॑श्चरन्ति स॒रितः॑ पुरा॒णीः ॥
मूलम् ...{Loading}...
मूलम् (VS)
ता अ॑ध॒रादुदी॑ची॒राव॑वृत्रन्प्रजान॒तीः प॒थिभि॑र्देव॒यानैः॑।
पर्व॑तस्य वृष॒भस्याधि॑ पृ॒ष्ठे नवा॑श्चरन्ति स॒रितः॑ पुरा॒णीः ॥
४१ ता अधरादुदीचीराववृत्रन्प्रजानतीः ...{Loading}...
Whitney
Translation
- These fore-knowing ones (f.) have turned hither upward from below by
roads that the gods go upon; upon the back of the virile (vṛṣabhá)
mountain the ancient streams (sarít) go about new.
Notes
‘Waters’ (ā́pas) is doubtless to be supplied with the adjectives in
a, b. Ppp. combines tā ’dharād at the beginning, and reads
ṛṣabhasya in c. It is doubtless by a blunder (catasras for
tisras) that the Anukr. appears to reckon this regular triṣṭubh to
the anuṣṭubhs of the hymn. The verse is quoted in Kāuś. 72. 3.
Griffith
By pathways travelled by the Gods these waters, well-knowing, from below have mounted upward. High on the summit of the raining mountain the ancient rivers fresh and new are flowing.
पदपाठः
ताः। अ॒ध॒रात्। उदी॑चीः। आ। अ॒व॒वृ॒त्र॒न्। प्र॒ऽजा॒न॒तीः। प॒थिऽभिः॑। दे॒व॒ऽयानैः॑। पर्व॑तस्य। वृ॒ष॒भस्य॑। अधि॑। पृ॒ष्ठे। नवाः॑। च॒र॒न्ति॒। स॒रितः॑। पु॒रा॒णीः। २.४१।
अधिमन्त्रम् (VC)
- अग्निः
- भृगुः
- अनुष्टुप्
- यक्ष्मारोगनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अधरात्) नीचे से (उदीचीः) ऊँची चलती हुई, (प्रजानतीः) बहुत जाननेवाली (ताः) वे [आप्त प्रजाएँ−म० ४०] (देवयानैः) विद्वानों के चलने योग्य (पथिभिः) मार्गों से (आ अववृत्रन्) घूम कर आई हैं। (वृषभस्य) बरसते हुए (पर्वतस्य) पहाड़ की (पृष्ठे अधि) पीठ के ऊपर (नवाः) नीवन (सरितः) नदियाँ (पुराणीः) पुरानी [नदियों] को (चरन्ति) चली जाती हैं ॥४१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - सब मनुष्य वेद शास्त्रों की मर्यादा पर चलकर, छोटी दशा से बड़े होते हैं, जैसे बरसते हुए पहाड़ से छोटी-छोटी नवीन नदियाँ निकल कर पुरानी बड़ी नदियों में मिलकर बड़ी होती जाती हैं ॥४१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४१−(ताः) आपः। आप्ताः प्रजाः−म० ४०। (अधरात्) निम्नपदात् (उदीचीः) उपरिगच्छन्त्यः (आ अववृत्रन्) म० २२। आवृता अभवन् (प्र जानतीः) बहुविदुष्यः (पथिभिः) मार्गैः (देवयानैः) विद्वद्भिर्गन्तव्यैः (पर्वतस्य) शैलस्य (वृषभस्य) वृषु सेचने−अभच् कित्। वर्णशीलस्य (अधि) उपरि (पृष्ठे) उच्चप्रदेशे, (नवाः) नवीनाः (चरन्ति) प्राप्नुवन्ति (सरितः) नद्यः (पुराणीः) पुरातनीर्नदीः ॥
४२ अग्ने अक्रव्यान्निः
विश्वास-प्रस्तुतिः ...{Loading}...
अग्ने॑ अक्रव्या॒न्निः क्र॒व्यादं॑ नु॒दा दे॑व॒यज॑नं वह ॥
मूलम् ...{Loading}...
मूलम् (VS)
अग्ने॑ अक्रव्या॒न्निः क्र॒व्यादं॑ नु॒दा दे॑व॒यज॑नं वह ॥
४२ अग्ने अक्रव्यान्निः ...{Loading}...
Whitney
Translation
- O non-flesh-eating Agni, push out the flesh-eating one; bring the
god-sacrificing one.
Notes
The Anukr. scans this verse as 5 + 6 + 8 = 19 syllables, acknowledging
the unelided a of akravyāt, and separating nuda ā́ dev-. The prose
yajus (as it really is) is quoted in Kāuś. 69. 8 as accompanying the
bringing of a light from the frying-pan (bhraṣṭra), and in 71. 8 with
other verses, as noted under vs. 1 above. ⌊The first half-verse is
defaced in Ppp.⌋
Griffith
Drive off Carnivorous Agni, thou Agni who eatest not the flesh;. carry oblation paid to Gods.
पदपाठः
अग्ने॑। अ॒क्र॒व्य॒ऽअ॒त्। निः। क्र॒व्य॒ऽअद॑म्। नु॒द॒। आ। दे॒व॒ऽयज॑नम्। व॒ह॒। २.४२।
अधिमन्त्रम् (VC)
- अग्निः
- भृगुः
- त्रिपदैकावसाना भुरिगार्ची गायत्री
- यक्ष्मारोगनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अक्रव्यात्) हे अमांसभक्षक ! [शान्तस्वभाव] (अग्ने) अग्नि [समान तेजस्वी पुरुष !] (क्रव्यादम्) मांसभक्षक [दोष] को (निः नुद) बाहर ढकेल दे, और (देवयजनम्) विद्वानों के सत्कारयोग्य व्यवहार को (आ वह) यहाँ ला ॥४२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - विद्वान् लोग दुष्ट व्यवहारों को छोड़ कर वैदिक व्यवहारों का प्रचार करें ॥४२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४२−(अग्ने) हे अग्निवत्तेजस्विन् विद्वन् (अक्रव्यात्) हे अमांसभक्षक ! शान्तस्वभाव (क्रव्यादम्) मांसभक्षकं दोषम् (निर्णुद) निःसारय (देवयजनम्) देव+यज−ल्यु। विद्वद्भिः पूजितव्यवहारम् (आ वह) प्रापय ॥
४३ इमं क्रव्यादा
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒मं क्र॒व्यादा वि॑वेशा॒यं क्र॒व्याद॒मन्व॑गात्।
व्या॒घ्रौ कृ॒त्वा ना॑ना॒नं तं ह॑रामि शिवाप॒रम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
इ॒मं क्र॒व्यादा वि॑वेशा॒यं क्र॒व्याद॒मन्व॑गात्।
व्या॒घ्रौ कृ॒त्वा ना॑ना॒नं तं ह॑रामि शिवाप॒रम् ॥
४३ इमं क्रव्यादा ...{Loading}...
Whitney
Translation
- The flesh-eating one entered into this man; he has gone after the
flesh-eating one; having made two tigers severally, I take him, who is
other than propitious.
Notes
Ppp. reads pra viveśa in a, and nānā ’haṁ in c. The verse is
quoted, with others (see note to vs. 1), in Kāuś. 71. 8.
Griffith
The Flesh-eater hath entered him: he hath pursued the Flesh- eater. Making two tigers different-wise, I bear away the ungracious one.
पदपाठः
इ॒मम्। क्र॒व्य॒ऽअत्। आ। वि॒वे॒श॒। अ॒यम्। क्र॒व्य॒ऽअद॑म्। अनु॑। अ॒गा॒त्। व्या॒घ्रौ। कृ॒त्वा। ना॒ना॒नम्। तम्। ह॒रा॒मि॒। शि॒व॒ऽअ॒प॒रम्। २.४३।
अधिमन्त्रम् (VC)
- अग्निः
- भृगुः
- अनुष्टुप्
- यक्ष्मारोगनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (क्रव्यात्) मांसभक्षक [दोष] ने (इमम्) इस [पुरुष] में (आ विवेश) आकर प्रवेश किया है, [अथवा] (अयम्) यह [पुरुष] (क्रव्यादम् अनु) मांसभक्षक [दोष] के पीछे-पीछे (अगात्) चला है। (व्याघ्रौ) इन दोनों व्याघ्रों [दोषों] को (नानानम्) पृथक्-पृथक् (कृत्वा) करके (तम्) उस (शिवापरम्) मङ्गल से भिन्न [अमङ्गलकारी दोष] को (हरामि) नाश करता हूँ ॥४३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - यदि दुराचारी मनुष्य शिष्टों में जा मिले वा शिष्ट दुराचारियों में जा पड़े, दोनों दशाओं को विचार कर शिष्ट पुरुष दुष्ट व्यवहार से प्रयत्नपूर्वक छूटे ॥४३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४३−(इमम्) पुरुषम् (क्रव्यात्) मांसभक्षको दोषः (आ विवेश) प्रविष्टवान् (अयम्) पुरुषः (क्रव्यादम्) मांसभक्षकं दोषम् (अनु) अनुसृत्य (अयात्) (व्याघ्रौ) तौ व्याघ्ररूपौ (कृत्वा) (नानानम्) नाना+णीञ् प्रापणे−ड। पृथक् पृथक् (तम्) दोषम् (हरामि) नाशयामि (शिवापरम्) शिवेन मङ्गलव्यवहारेण अपरं भिन्नम्। अमङ्गलकरं दोषम् ॥
४४ अन्तर्धिर्देवानाम्
विश्वास-प्रस्तुतिः ...{Loading}...
अ॑न्त॒र्धिर्दे॒वानां॑ परि॒धिर्म॑नु॒ष्या᳡णाम॒ग्निर्गा॑र्ह्पत्य उ॒भया॑नन्त॒रा श्रि॒तः ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॑न्त॒र्धिर्दे॒वानां॑ परि॒धिर्म॑नु॒ष्या᳡णाम॒ग्निर्गा॑र्ह्पत्य उ॒भया॑नन्त॒रा श्रि॒तः ॥
४४ अन्तर्धिर्देवानाम् ...{Loading}...
Whitney
Translation
- Concealment of the gods, defense (paridhí) of men (manuṣyà), the
householder’s fire is set (śritá) between both classes.
Notes
In accordance with the Anukr., the mss. interpose no stroke of
interpunction in this verse, which plainly is not metrical, though the
last 8 syllables read like an anuṣṭubh pāda. It is quoted, with others
(see note to vs. 24), in Kāuś. 72. 13. Ppp. reads ubhayād in c.
⌊The medial avasāna is lacking in SPP. and should be deleted from the
Berlin ed.⌋
Griffith
He who holds Gods within himself, the rampart and defence of men, Agni, the sacred household fire, hath come and stands between them both.
पदपाठः
अ॒न्तः॒ऽधिः। दे॒वाना॑म्। प॒रि॒ऽधिः। म॒नु॒ष्या᳡णाम्। अ॒ग्निः। गार्ह॑ऽपत्यः। उ॒भया॑न्। अ॒न्त॒रा। श्रि॒तः। २.४४।
अधिमन्त्रम् (VC)
- अग्निः
- भृगुः
- एकावसाना द्विपदार्ची बृहती
- यक्ष्मारोगनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [जो] (देवानाम्) उत्तम गुणों का और (मनुष्याणाम्) [मननशील] मनुष्यों का (अन्तर्धिः) भीतर से धारण करनेवाला और (परिधिः) सब ओर से धारण करनेवाला है, [वह] (गार्हपत्यः) गृहपतियों से संयुक्त (अग्निः) ज्ञानस्वरूप [परमेश्वर] (उभयान् अन्तरा) दोनों पक्षों [उत्तम गुणों और मनुष्यों] के भीतर (श्रितः) ठहरा है ॥४४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमात्मा सब के भीतर और बाहिर व्यापक होकर सर्वनियन्ता है, उसे गृहपति विद्वान् लोग साक्षात् करके सुख पाते हैं ॥४४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४४−(अन्तर्धिः) उपसर्गे घोः कि। पा० ३।३।९२। श्रदन्तरोरुपसर्गवद्वृतिः। वा० पा० ३।१०६। अन्तर्+डुधाञ् धारणपोषणयोः−कि। मध्ये धारकः (देवानाम्) दिव्यगुणानाम् (परिधिः) सर्वतो धारकः (मनुष्याणाम्) मननशीलानां जनानाम् (अग्निः) ज्ञानस्वरूपः परमेश्वरः (गार्हपत्यः) गृहपतिभिः संयुक्तः (उभयान्) देवमनुष्यान् (अन्तरा) मध्ये (श्रितः) स्थितः ॥
४५ जीवानामायुः प्र
विश्वास-प्रस्तुतिः ...{Loading}...
जी॒वाना॒मायुः॒ प्र ति॑र॒ त्वम॑ग्ने पितॄ॒णां लो॒कमपि॑ गच्छन्तु॒ ये मृ॒ताः।
सु॑गार्हप॒त्यो वि॒तप॒न्नरा॑तिमु॒षामु॑षां॒ श्रेय॑सीं धेह्य॒स्मै ॥
मूलम् ...{Loading}...
मूलम् (VS)
जी॒वाना॒मायुः॒ प्र ति॑र॒ त्वम॑ग्ने पितॄ॒णां लो॒कमपि॑ गच्छन्तु॒ ये मृ॒ताः।
सु॑गार्हप॒त्यो वि॒तप॒न्नरा॑तिमु॒षामु॑षां॒ श्रेय॑सीं धेह्य॒स्मै ॥
४५ जीवानामायुः प्र ...{Loading}...
Whitney
Translation
- Lengthen thou out, O Agni, the life-time of the living; let them who
are dead go unto the world of the Fathers; do thou, a good householder’s
fire, burning away the niggard, assign to this man an ever better dawn.
Notes
Ppp. reads, for a, jīvānām agneṣ pratar dīrgham āyuṣ, and, in c,
d, arātīr uṣām-uṣāṁ śrayaṁ śrayasi dadhat. Kāuś. and Vāit. quote as
pratīka only the beginning of c; this looks rather as if they
made one verse of our 45 c, d and 46. In Kāuś. (71. 2) it
accompanies setting down fuel on the householder’s fire; in Vāit. (4. 8)
it is used with one of the offerings of the sacrificer’s wife. It (11 +
13: 11 + 11 = 46) is very ill defined as simply a jagatī.
Griffith
Prolong the lives of those who live, O Agni, Let the dead go unto world of Fathers. As goodly household fire burn up Arati; give this man dawn brighter than all the mornings.
पदपाठः
जी॒वाना॑म्। आयुः॑। प्र। ति॒र॒। त्वम्। अ॒ग्ने॒। पि॒तॄ॒णाम्। लो॒कम्। अपि॑। ग॒च्छ॒न्तु॒। ये। मृ॒ताः। सु॒ऽगा॒र्ह॒प॒त्यः। वि॒ऽतप॑न्। अरा॑तिम्। उ॒षाम्ऽउ॒षाम्। श्रेय॑सीम्। धे॒हि॒। अ॒स्मै। २.४५।
अधिमन्त्रम् (VC)
- अग्निः
- भृगुः
- जगती
- यक्ष्मारोगनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अग्ने) हे ज्ञानस्वरूप ! [परमेश्वर] (त्वम्) तू (जीवानाम्) जीवतों [पुरुषार्थियों] का (आयुः) जीवन (प्र तर) बढ़ा (ये) जो (मृताः) प्राण छोड़े हुए [पुरुषार्थहीन] हैं, वे (अपि) भी (पितॄणाम्) पितरों [रक्षक ज्ञानियों] के (लोकम्) समाज में (गच्छन्तु) पहुँचें। (सुगार्हपत्यः) सुन्दर गृहपतियों से युक्त तू [परमेश्वर] (अरातिम्) वैरी को (वितपन्) तपाता हुआ (श्रेयसीम्) अधिक कल्याणकारी (उषामुषाम्) प्रत्येक उषा [प्रभातवेला] (अस्मै) इस [उपासक] को (धेहि) धारण कर ॥४५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमेश्वर के नियम से पुरुषार्थी अपना जीवन सुफल करते हैं, इससे पुरुषार्थहीन पुरुष शिष्टों के सत्सङ्ग से अपना जीवन सदा सुधार कर नित्य नवीन सुख प्राप्त करें ॥४५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४५−(जीवानाम्) जीवताम्। पुरुषार्थिनाम् (आयुः) जीवनम् (प्रतर) प्रवर्धय (त्वम्) (अग्ने) हे ज्ञानस्वरूप परमेश्वर (पितॄणाम्) पालकानाम्। विदुषाम् (लोकम्) समाजम् (अपि) एव (गच्छन्तु) प्राप्नुवन्तु (ये) (मृताः) त्यक्तप्राणाः। पुरुषार्थहीनाः (सुगार्हपत्यः) विद्वद्भिर्गृहपतिभिः संयुक्तः (वितपन्) विविधं दहन् (अरातिम्) शत्रुम् (उषामुषाम्) प्रत्युषम् (श्रेयसीम्) अधिकश्रेयस्करीम् (धेहि) धारय (अस्मै) उपासकाय ॥
४६ सर्वानग्ने सहमानः
विश्वास-प्रस्तुतिः ...{Loading}...
सर्वा॑नग्ने॒ सह॑मानः स॒पत्ना॒नैषा॒मूर्जं॑ र॒यिम॒स्मासु॑ धेहि ॥
मूलम् ...{Loading}...
मूलम् (VS)
सर्वा॑नग्ने॒ सह॑मानः स॒पत्ना॒नैषा॒मूर्जं॑ र॒यिम॒स्मासु॑ धेहि ॥
४६ सर्वानग्ने सहमानः ...{Loading}...
Whitney
Translation
- Overcoming, O Agni, all [our] rivals, do thou assign to us their
refreshment [and] wealth.
Notes
The Anukr. agrees with the mss. in reckoning these two triṣṭubh pādas
as a whole verse.
Griffith
Subduing all our adversaries, Agni, give us their food, their strength and their possessions.
पदपाठः
सर्वा॑न्। अ॒ग्ने॒। सह॑मानः। स॒ऽपत्ना॑न्। आ। ए॒षा॒म्। ऊर्ज॑म्। र॒यिम्। अ॒स्मासु॑। धे॒हि॒। २.४६।
अधिमन्त्रम् (VC)
- अग्निः
- भृगुः
- एकावसाना द्विपदा साम्नी त्रिष्टुप्
- यक्ष्मारोगनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अग्ने) हे ज्ञानस्वरूप ! [परमेश्वर] (सर्वान्) सब (सपत्नान्) वैरियों को (सहमानः) हराता हुआ तू (एषाम्) इनके (ऊर्जम्) अन्न और (रयिम्) धन को (अस्मासु) हम [धर्मात्माओं] में (आ धेहि) सब प्रकार धारण कर ॥४६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमेश्वर के नियम से धर्मात्मा लोग अधर्मियों को सदा नीचा रखते हैं ॥४६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४६−(सर्वान्) (अग्ने) हे ज्ञानस्वरूप परमात्मन् (सहमानः) अभिभवन् (सपत्नान्) शत्रून् (आ) समन्तात् (एषाम्) शत्रूणाम् (ऊर्जम्) अन्नम् (रयिम्) धनम् (अस्मासु) धार्मिकेषु (धेहि) धारय ॥
४७ इममिन्द्रं वह्निम्
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒ममिन्द्रं॒ वह्निं॒ पप्रि॑म॒न्वार॑भध्वं॒ स वो॒ निर्व॑क्षद्दुरि॒ताद॑व॒द्यात्।
तेनाप॑ हत॒ शरु॑मा॒पत॑न्तं॒ तेन॑ रु॒द्रस्य॒ परि॑ पाता॒स्ताम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
इ॒ममिन्द्रं॒ वह्निं॒ पप्रि॑म॒न्वार॑भध्वं॒ स वो॒ निर्व॑क्षद्दुरि॒ताद॑व॒द्यात्।
तेनाप॑ हत॒ शरु॑मा॒पत॑न्तं॒ तेन॑ रु॒द्रस्य॒ परि॑ पाता॒स्ताम् ॥
४७ इममिन्द्रं वह्निम् ...{Loading}...
Whitney
Translation
- Take ye hold after this saving (pápri) carrier (váhni) Indra; he
shall carry you out of difficulty [and] reproach; by him smite away
the on-flying shaft; by him ward off (pari-pā) Rudra’s hurled
[missile].
Notes
Ppp. reads, for b, sa yo vidvān vijahāti mṛtyum; ⌊and its d is
like ours⌋. The verse (13 + 11: 11 + 11 = 46) is unintelligibly ill
described by the Anukr. One of the four dissyllabic words in a is
apparently an intrusion—perhaps most probably índram, since one does
not see why Indra should make his appearance in this Agni hymn (but see
vs. 54), and the epithet vahni belongs especially to Agni. In Kāuś.
72. 7 the verse is used (next after vs. 28) to accompany laying hold on
a bull ⌊cf. introd. to iv. 22⌋.
Griffith
Grasp ye this Indra, furtherer, satisfier: he will release you from disgrace and trouble. With him drive back the shaft that flies against you, with him. ward off the missile shot by Rudra.
पदपाठः
इ॒मम्। इन्द्र॑म्। वह्नि॑म्। पप्रि॑म्। अ॒नु॒ऽआर॑भध्वम्। सः। वः॒। निः। व॒क्ष॒त्। दुः॒ऽइ॒तात्। अ॒व॒द्यात्। तेन॑। अप॑। ह॒त॒। शरु॑म्। आ॒ऽपत॑न्तम्। तेन॑। रु॒द्रस्य॑। परि॑। पा॒त॒। अ॒स्ताम्। २.४७।
अधिमन्त्रम् (VC)
- अग्निः
- भृगुः
- पञ्चपदा बार्हतवैराजगर्भा जगती
- यक्ष्मारोगनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे मनुष्यों !] (वह्निम्) सब को चलानेवाले, (पप्रिम्) पूर्ण करनेवाले (इमम्) इस (इन्द्रम्) इन्द्र [बड़े ऐश्वर्यवाले जगदीश्वर] का (अन्वारभध्वम्) निरन्तर सहारा लो, (सः) वह (वः) तुम को (अवद्यात्) निन्दा से और (दुरितात्) कष्ट से (निः वक्षत्) निकालेगा। (तेन) उस [परमेश्वर] के साथ ही, (आपतन्तम्) आ पड़ते हुए (शरुम्) वज्र को (अप हत) नष्ट कर दो, (तेन) उसी के साथ, (रुद्रस्य) ज्ञाननाशक [शत्रु] के (अस्ताम्) चलाये हुए [तीर] को (परि पात) पृथक् रक्खो ॥४७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो मनुष्य परमात्मा का आश्रय लेकर अपना कर्त्तव्य करते हैं, वे बुराइयों से बचकर दुष्टों के फन्दों में नहीं फँसते ॥४७॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४७−[इमम्] पूर्वोक्तम् (इन्द्रम्) परमैश्वर्यवन्तं जगदीश्वरम् (वह्निम्) सर्ववोढारम् (पप्रिम्) आदृगमहनजनः किकिनौ लिट् च। पा० ३।२।१७१। प्रा पूरणे−किन्। पूरकम् (अन्वारभध्वम्) निरन्तरमवलम्बध्वम् (सः) परमेश्वरः (वः) युष्मान् (निर्वक्षत्) वहतेर्लेटि सिप्। निर्वहेत् (दुरितात्) कष्टात् (अवद्यात्) निन्द्यव्यवहारात् (तेन) इन्द्रेण सह (अपहत) नाशयत (शरुम्) वज्रम् (आपतन्तम्) (तेन) (रुद्रस्य) अ० २।२७।६। रु गतौ−क्विप्, तुक्+रु वधे−ड। रुत् ज्ञानं रवते नाशयतीति रुद्रः, तस्य ज्ञाननाशकस्य शत्रोः (परि) पृथग्भावे (पात) रक्षत (अस्ताम्) क्षिप्तामिषुम् ॥
४८ अनड्वाहं प्लवमन्वारभध्वम्
विश्वास-प्रस्तुतिः ...{Loading}...
अ॑न॒ड्वाहं॑ प्ल॒वम॒न्वार॑भध्वं॒ स वो॒ निर्व॑क्षद्दुरि॒ताद॑व॒द्यात्।
आ रो॑हत सवि॒तुर्नाव॑मे॒तां ष॒ड्भिरु॒र्वीभि॒रम॑तिं तरेम ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॑न॒ड्वाहं॑ प्ल॒वम॒न्वार॑भध्वं॒ स वो॒ निर्व॑क्षद्दुरि॒ताद॑व॒द्यात्।
आ रो॑हत सवि॒तुर्नाव॑मे॒तां ष॒ड्भिरु॒र्वीभि॒रम॑तिं तरेम ॥
४८ अनड्वाहं प्लवमन्वारभध्वम् ...{Loading}...
Whitney
Translation
- Lay ye hold after the draft-ox [as] float (plavá); he shall
carry you out of difficulty [and] reproach; mount this boat of
Savitar; may we cross over misery by the six wide [directions].
Notes
This and the remaining verses of the hymn are given by Ppp. in the order
49-51, 54, 53, 55, 48 (52 being wanting). ⌊Cf. MGS. ii. i. 14 and p.
146.⌋ In Kāuś. 72.8, this verse and the next are used (next after vss.
28, 47) in laying hold on a couch (talpa); the third pāda in 71. 23
and 86. 26, in causing some one to embark on a (symbolical) boat
containing gold and barley. There is no good reason for calling the
verse bhurij.
Griffith
Seize with firm hold the Ox who boundeth forward: he will uplift you from disgrace and trouble. Enter this ship of Savitar; let us flee from poverty over all the six expenses.
पदपाठः
अ॒न॒ड्वाह॑म्। प्ल॒वम्। अ॒नु॒ऽआर॑भध्वम्। स ः। वः॒। निः। व॒क्ष॒त्। दुः॒ऽइ॒तात्। अ॒व॒द्यात्। आ। रो॒ह॒त॒। स॒वि॒तुः। नाव॑म्। ए॒ताम्। ष॒टऽभिः। उ॒र्वीभिः॑। अम॑तिम्। त॒रे॒म॒। २.४८।
अधिमन्त्रम् (VC)
- अग्निः
- भृगुः
- भुरिक्त्रिष्टुप्
- यक्ष्मारोगनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे मनुष्यो !] (अनड्वाहम्) जीवन के ले चलनेवाले (प्लवम्) [डोंगी रूप] [परमेश्वर] का (अन्वारभध्वम्) निरन्तर सहारा लो, (सः) वह (वः) तुमको (अवद्यात्) निन्दा से और (दुरितात्) कष्ट से (निः वक्षत्) निकालेगा। (सवितुः) चलानेवाले [चतुर नाविक वा माँझी] की (एनाम् नावम्) इस नाव पर (आ रोहत) चढ़ो, (षड्भिः) छह (उर्वीभिः) चौड़ी [दिशाओं] से (अमतिम्) विपत्ति को (तरेम) हम पार करें ॥४८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्यों को उचित है कि दुष्ट निन्दित कर्म छोड़ कर दुःख को पार करें, जैसे चतुर माँझी की नाव द्वारा सब ऊपर-नीचे और पूर्व आदि दिशाओं में सुरक्षित रह कर समुद्र पार करते हैं ॥४८॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४८−(अनड्वाहम्) अ० ४।११।१। अन प्राणने असुन्+वह प्रापणे−क्विप्। अनसः प्राणस्य जीवनस्य वा वाहकं गमयितारम् (प्लवम्) प्लुङ् गतौ−अप्। उडुपं भेलं तद्रूपं परमात्मानम् (आ रोहत) अधितिष्ठत (सवितुः) प्रेरकस्य नाविकस्य (नावम्) नौकाम् (एताम्) (षड्भिः) ऊर्ध्वाधोभ्यां सह पूर्वादिभिः (उर्वीभिः) विस्तृताभिर्दिग्भिः (अमतिम्) अमेरतिः। उ० ४।५०। अम पीडने−अति। विपत्तिम् (तरेम) पारयेम। अन्यत् पूर्ववत्−म० ४७ ॥
४९ अहोरात्रे अन्वेषि
विश्वास-प्रस्तुतिः ...{Loading}...
अ॑होरा॒त्रे अन्वे॑षि॒ बिभ्र॑त्क्षे॒म्यस्तिष्ठ॑न्प्र॒तर॑णः सु॒वीरः॑।
अना॑तुरान्त्सु॒मन॑सस्तल्प॒ बिभ्र॒ज्ज्योगे॒व नः॒ पुरु॑षगन्धिरेधि ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॑होरा॒त्रे अन्वे॑षि॒ बिभ्र॑त्क्षे॒म्यस्तिष्ठ॑न्प्र॒तर॑णः सु॒वीरः॑।
अना॑तुरान्त्सु॒मन॑सस्तल्प॒ बिभ्र॒ज्ज्योगे॒व नः॒ पुरु॑षगन्धिरेधि ॥
४९ अहोरात्रे अन्वेषि ...{Loading}...
Whitney
Translation
- Day-and-night thou goest after, bearing, standing comfortable
(kṣemyá), prolonging [life], having good heroes; bearing, O couch,
healthful (ánātura), well-minded ones (m.), do thou long be for us
smelling of men (púrusagandhi).
Notes
The description of the Anukr. seems to require us to resolve -ra-ā-tre
in a. The use by Kāuś. was noticed under the preceding verse.
Griffith
Thou followest the day and night, supporting, standing, at peace, promoting, rich in heroes. Long bearing undiseased and happy sleepers, be ours, O Bed, with smell of man about thee,
पदपाठः
अ॒हो॒रा॒त्रे इति॑। अनु॑। ए॒षि॒। बिभ्र॑त्। क्षे॒म्यः। तिष्ठ॑न्। प्र॒ऽतर॑णः। सु॒ऽवीरः॑। अना॑तुरान्। सु॒ऽमन॑सः। त॒ल्प॒। बिभ्र॑त्। ज्योक्। ए॒व। नः॒। पुरु॑षऽगन्धिः। ए॒धि॒। २.४९।
अधिमन्त्रम् (VC)
- अग्निः
- भृगुः
- भुरिक्त्रिष्टुप्
- यक्ष्मारोगनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे परमेश्वर !] तू (बिभ्रत्) धारण करता हुआ (क्षेम्यः तिष्ठन्) सकुशल ठहरता हुआ, (प्रतरणः) बढ़ाता हुआ और (सुवीरः) महावीर होकर (अहोरात्रे) दिन-राति (अनु) निरन्तर (एषि) चलता है। (तल्प) हे सहारा देनेवाले [ईश्वर !] (नः) हमको (ज्योक्) बहुत काल तक (एव) निश्चय कर के (अनातुरान्) नीरोग और (सुमनसः) प्रसन्नचित्त (बिभ्रत्) रखता हुआ तू (पुरुषगन्धिः) पुरुषों को शोभा देनेवाला (एधि) हो ॥४९॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि परमेश्वर को सर्वसुखदाता जान कर प्रयत्न करें कि वे सदा स्वस्थ और प्रसन्नचित्त रह कर मनुष्यों के बीच शोभा बढ़ावें ॥४९॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४९−(अहोरात्रे) रात्रिदिने (अनु) निरन्तरम् (एषि) गच्छसि। व्याप्नोषि (बिभ्रत्) धारयन् (क्षेम्यः) सकुशलः (तिष्ठन्) वर्तमानः (प्रतरणः) प्रवर्धनः (सुवीरः) महावीरः (अनातुरान्) नीरोगान् (सुमनसः) प्रसन्नचित्तान् (तल्प) खष्पशिल्पशष्प०। उ० ३।२८। तल प्रतिष्ठाकरणे−प प्रत्ययः। हे प्रतिष्ठाप्रद परमेश्वर ! (बिभ्रत्) धारयन् (ज्योक्) चिरकालम् (नः) अस्मान् (पुरुषगन्धिः) सर्वधातुभ्य इन्। उ० ४।११८। पुरुष+गन्ध अर्दने, गतौ, याचने शोभने च−इन्। पुरुषान् गन्धयते शोभयते यः स परमेश्वरः (एधि) भव ॥
५० ते देवेभ्य
विश्वास-प्रस्तुतिः ...{Loading}...
ते दे॒वेभ्य॒ आ वृ॑श्चन्ते पा॒पं जी॑वन्ति सर्व॒दा।
क्र॒व्याद्यान॒ग्निर॑न्ति॒कादश्व॑ इवानु॒वप॑ते न॒डम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
ते दे॒वेभ्य॒ आ वृ॑श्चन्ते पा॒पं जी॑वन्ति सर्व॒दा।
क्र॒व्याद्यान॒ग्निर॑न्ति॒कादश्व॑ इवानु॒वप॑ते न॒डम् ॥
५० ते देवेभ्य ...{Loading}...
Whitney
Translation
- They fall under the wrath of the gods, they live always evilly,
after whom the flesh-eating fire, from near by, like a horse, scatters
reeds.
Notes
Ppp. reads in a deveṣu, and this is the usual and regular
construction with ā-vraśc. Further, for d it has our 38 d and
52 d. The Anukr. gives iva two syllables in d. Our Bp. reads
antikā́n (instead of -kā́t here and in 38 c and 52 c. ⌊One
could easily scan d as an anuṣṭubh pāda, áśvevānvápate naḍám
(Gram. §233 a), if it were worth scanning.⌋
Griffith
They sever from the Gods, they live in sin and misery evermore, Those whom from very near at hand Carnivorous Agni casteth down as a horse tramples down the reeds.
पदपाठः
ते। दे॒वेभ्यः॑। आ। वृ॒श्च॒न्ते॒। पा॒पम्। जी॒व॒न्ति॒। स॒र्व॒दा। क्र॒व्य॒ऽअत्। यान्। अ॒ग्निः। अ॒न्ति॒कात्। अश्वः॑ऽइव। अ॒नु॒ऽवप॑ते। न॒डम्। २.५०।
अधिमन्त्रम् (VC)
- अग्निः
- भृगुः
- उपरिष्टाद्विराड्बृहती
- यक्ष्मारोगनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ते) वे लोग (देवेभ्यः) विद्वानों के पास से (आ वृश्चन्ते) कट जाते हैं [अलग हो जाते हैं], और (पापम्) पाप के साथ (सर्वदा) सदा (जीवन्ति) जीवते हैं। (यान्) जिन को (क्रव्यात्) मांसभक्षक (अग्निः) अग्नि [समान सन्तापकारी पाप] (अन्तिकात्) निकट से (अनुवपते) काट गिराता है, (अश्व इव) जैसे घोड़ा (नडम्) नरकट घास को [कुचल डालता है] ॥५०॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो पापी मनुष्य विद्वानों से पृथक् रहते हैं, वे मतिभ्रष्ट हो कर अपने को गिराते हैं ॥५०॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५०−(ते) मनुष्याः (देवेभ्यः) विद्वत्सकाशात् (आ) समन्तात् (वृश्चन्ते) वृश्च्यन्ते। छिद्यन्ते। पृथग् भवन्ति (पापम्) यथा तथा, पापेन (जीवन्ति) (सर्वदा) (क्रव्यात्) मांसभक्षकः (यान्) पुरुषान् (अग्निः) अग्निवत्सन्तापको दोषः (अन्तिकात्) समीपात् (अश्वः) (इव) (अनुवपते) निरन्तरं मुण्डयति छिनत्ति (नडम्) तृणविशेषम् ॥
५१ येश्रद्धा धनकाम्या
विश्वास-प्रस्तुतिः ...{Loading}...
ये᳡श्र॒द्धा ध॑नका॒म्या क्र॒व्यादा॑ स॒मास॑ते।
ते वा अ॒न्येषां॑ कु॒म्भीं प॒र्याद॑धति सर्व॒दा ॥
मूलम् ...{Loading}...
मूलम् (VS)
ये᳡श्र॒द्धा ध॑नका॒म्या क्र॒व्यादा॑ स॒मास॑ते।
ते वा अ॒न्येषां॑ कु॒म्भीं प॒र्याद॑धति सर्व॒दा ॥
५१ येश्रद्धा धनकाम्या ...{Loading}...
Whitney
Translation
- Whoever, without faith, from desire of riches then sit together with
the flesh-eating one, they verily feed the fire (ā-dhā) about the pot
(kumbhī́) of others ⌊always⌋.
Notes
That is, doubtless, never have a fire of their own. The pada-text in
a-b is dhana॰kāmyā́: ā́t: kravya॰ádā; Ppp. has a different reading,
-kāmyāṣ krav-, thus getting rid of the difficult ā́t. ⌊The mark of
pāda division is after at; it should be before it.⌋ The Anukr. seems to
authorize the resolution ṣa-ām in c.
Griffith
The faithless, who from lust of wealth abide with him who feeds on flesh, For ever set upon the fire an alien caldron, not their own.
पदपाठः
ये। अ॒श्र॒ध्दाः। ध॒न॒ऽका॒म्या। क्र॒व्य॒ऽअदा॑। स॒म्ऽआस॑ते। ते। वै। अ॒न्येषा॑म्। कु॒म्भीम्। प॒रि॒ऽआद॑धति। स॒र्व॒दा। २.५१।
अधिमन्त्रम् (VC)
- अग्निः
- भृगुः
- अनुष्टुप्
- यक्ष्मारोगनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ये) जो (अश्रद्धाः) श्रद्धाहीन (धनकाम्या) धन की कामना से (क्रव्यादा) मांसभक्षक [पाप] के साथ (समासते) मिलकर बैठते हैं। (ते) वे लोग (वै) निश्चय कर के (अन्येषाम्) दूसरों की (कुम्भीम्) हाँडी को (सर्वदा) सदा (पर्यादधति) चढ़ाते हैं ॥५१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो लोग परमेश्वर में श्रद्धा नहीं रखते और कुकर्मों में फँस कर पाप करते हैं, वे निर्धनी होकर पराधीन होते हैं ॥५१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५१−(ये पुरुषाः) (अश्रद्धाः) श्रद्धाहीनाः (धनकाम्या) वसिवपियजि०। उ० ४।२५। कमु कान्तौ−इञ्। धनस्य कामनया (क्रव्यादा) मांसभक्षकेण पापेन सह (समासते) मिलित्वा तिष्ठन्ति (ते) पुरुषाः (वै) निश्चयेन (अन्येषाम्) (कुम्भीम्) उखाम्। स्थालीम् (पर्य्यादधति) चुल्लिप्रदेशे स्थापयन्ति (सर्वदा) ॥
५२ प्रेव पिपतिषति
विश्वास-प्रस्तुतिः ...{Loading}...
प्रेव॑ पिपतिषति॒ मन॑सा॒ मुहु॒रा व॑र्तते॒ पुनः॑।
क्र॒व्याद्यान॒ग्निर॑न्ति॒काद॑नुवि॒द्वान्वि॒ताव॑ति ॥
मूलम् ...{Loading}...
मूलम् (VS)
प्रेव॑ पिपतिषति॒ मन॑सा॒ मुहु॒रा व॑र्तते॒ पुनः॑।
क्र॒व्याद्यान॒ग्निर॑न्ति॒काद॑नुवि॒द्वान्वि॒ताव॑ति ॥
५२ प्रेव पिपतिषति ...{Loading}...
Whitney
Translation
- He desires, as it were, to fly forth with his mind; repeatedly he
returns again—they whom the flesh-eating Agni, from near by,
after-knowing follows.
Notes
We had the obscure second half-verse above as 38 c, d. The verse is
wanting in Ppp., as already noted. The substitution of patati for
pipatiṣati would rectify the meter of a. ⌊Pāda b seems clearly
to refer to rebirth: cf. Praśna Upanishad, i. 9.⌋
Griffith
Forward in spirit would he fly, and often turns he back again, Whomso Carnivorous Agni from anear discovers and torments.
पदपाठः
प्रऽइ॑व। पि॒प॒ति॒ष॒ति॒। मन॑सा। मुहुः॑। आ। व॒र्त॒ते॒। पुनः॑। क्र॒व्य॒ऽअत्। यान्। अ॒ग्निः। अ॒न्ति॒कात्। अ॒नु॒ऽवि॒द्वान्। वि॒ऽताव॑ति। २.५२।
अधिमन्त्रम् (VC)
- अग्निः
- भृगुः
- पुरस्ताद्विराड्बृहती
- यक्ष्मारोगनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - वह [मनुष्य] (मनसा) अपने मन से (प्र इव) आगे बढ़ता हुआ सा (पिपतिषति) ऐश्वर्यवान् होना चाहता है और (मुहुः) वारंवार (पुनः) पीछे को (आ वर्तते) लौट आता है। (यान्=यम्) जिस [मनुष्य] को (क्रव्यात्) मांसभक्षक (अग्निः) अग्नि [समान सन्तापकारी दोष आदि] (अन्तिकात्) निकट से (अनुविद्वान्) निरन्तर जानता हुआ (वितावति) सता डालता है ॥५२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - पापी मनुष्य यद्यपि अपने को ऐश्वर्यवान् बनाने की चेष्टा करता है, परन्तु सत्य बल न होने से गिरता ही जाता है ॥५२॥ इस मन्त्र का उत्तरार्द्ध पीछे−म० ३८ में आ चुका है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५२−(प्र इव) प्रकर्षेण गच्छन् यथा (पिपतिषति) पत्लृ गतौ ऐश्वर्ये च−सन्। ऐश्वर्यवान् भवितुमिच्छति (मनसा) चित्तेन (मुहः) वारंवारम् (आ वर्तते) आगत्य वर्तते (पुनः) पश्चात्। अन्यत् पूर्ववत्−म० ३८ ॥
५३ अविः कृष्णा
विश्वास-प्रस्तुतिः ...{Loading}...
अविः॑ कृ॒ष्णा भा॑ग॒धेयं॑ पशू॒नां सीसं॑ क्र॒व्यादपि॑ च॒न्द्रं त॑ आहुः।
माषाः॑ पि॒ष्टा भा॑ग॒धेयं॑ ते ह॒व्यम॑रण्या॒न्या गह्व॑रं सचस्व ॥
मूलम् ...{Loading}...
मूलम् (VS)
अविः॑ कृ॒ष्णा भा॑ग॒धेयं॑ पशू॒नां सीसं॑ क्र॒व्यादपि॑ च॒न्द्रं त॑ आहुः।
माषाः॑ पि॒ष्टा भा॑ग॒धेयं॑ ते ह॒व्यम॑रण्या॒न्या गह्व॑रं सचस्व ॥
५३ अविः कृष्णा ...{Loading}...
Whitney
Translation
- A black ewe [is] of cattle [thy] portion; lead, too, they call
thy gold (? candrá), O flesh-eating one; ground beans ⌊are⌋ thy
portion [as] oblation; seek (sac) thou the thicket of the
forest-spirit (araṇyānī́).
Notes
Ppp. reads (better) uta for api in b. The verse is quoted in
Kāuś. 71. 6 (with vss. 4 and 7: see note to vs. 4), and again in 71. 14,
in connection with setting down the light (dīpa).
Griffith
Among tame beasts the black ewe is thy portion, and the bright lead is thine, they say, Flesh-eater! Mashed beans have been assigned thee for oblation go seek the dark wood and the wildernesses.
पदपाठः
अविः॑। कृ॒ष्णा। भा॒ग॒ऽधेय॑म्। प॒शू॒नाम्। सीस॑म्। क्र॒व्य॒ऽअत्। अपि॑। च॒न्द्रम्। ते॒। आ॒हुः॒। माषाः॑। पि॒ष्टाः। भा॒ग॒ऽधेय॑म्। ते॒। ह॒व्यम्। अ॒र॒ण्या॒न्याः। गह्व॑रम्। स॒च॒स्व॒। २.५३।
अधिमन्त्रम् (VC)
- अग्निः
- भृगुः
- त्रिष्टुप्
- यक्ष्मारोगनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (कृष्णा) आकर्षण करनेवाली (अविः) रक्षिका प्रकृति [सृष्टि] (पशूनाम्) सब जीवों का (भागधेयम्) सेवनीय पदार्थ है। (क्रव्यात्) हे मांसभक्षक ! [पाप] (ते) तेरे (चन्द्रम्) सुवर्ण को (अपि) भी (सीसम्) सीसा [जस्ता आदि निकृष्ट धातु समान] (आहुः) वे [विद्वान् लोग] बताते हैं। [हे पाप !] (पिष्टाः) चूर्ण किये हुए (माषाः) वध व्यवहार [संग्राम आदि] (ते) तेरा (हव्यम्) ग्राह्य (भागधेयम्) भाग होता है, (अरण्यान्याः) बड़े वन की (गह्वरम्) गुहा का (सचस्व) सेवन कर ॥५३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमेश्वर ने सृष्टिनियम सब प्राणियों के लिये हितकारी बनाये हैं। उन से विरुद्धगामी पुरुष मृगतृष्णा में फँसकर परस्पर युद्ध में अपना जीवन निष्फल करते हैं। ऐसे दुष्ट पाप से सब मनुष्य पृथक् रहें ॥५३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५३−(अविः) म० १९। रक्षिका प्रकृतिः। सृष्टिः (कृष्णा) आकर्षणशीला (भागधेयम्) भागः (पशूनाम्) व्यक्तवाचां वाव्यक्तवाचां च जीवानाम्−निरु० ११।२९। (सीसम्) निकृष्टधातुविशेषम् (क्रव्यात्) हे मांसभक्षक पाप (अपि) एव (चन्द्रम्) आह्लादकं सुवर्णम् (ते) तव (आहुः) कथयन्ति विद्वांसः (माषाः) मष वधे−घञ्। वधव्यवहाराः। संग्रामादयः (पिष्टाः) चूर्णिताः (भागधेयम्) भागः (ते) तव (हव्यम्) ग्राह्यम् (अरण्यान्याः) इन्द्रवरुणभवशर्व०। पा० ४।१।४९। अरण्य−ङीप्, आनुक्। महारण्यस्य (गह्वरम्) गुहाम् (सचस्व) षच सम्बन्धे−संबधान। सेवस्व ॥
५४ इषीकां जरतीमिष्ट्वा
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒षीकां॒ जर॑तीमि॒ष्ट्वा ति॒ल्पिञ्जं॒ दण्ड॑नं न॒डम्।
तमिन्द्र॑ इ॒ध्मं कृ॒त्वा य॒मस्या॒ग्निं नि॒राद॑धौ ॥
मूलम् ...{Loading}...
मूलम् (VS)
इ॒षीकां॒ जर॑तीमि॒ष्ट्वा ति॒ल्पिञ्जं॒ दण्ड॑नं न॒डम्।
तमिन्द्र॑ इ॒ध्मं कृ॒त्वा य॒मस्या॒ग्निं नि॒राद॑धौ ॥
५४ इषीकां जरतीमिष्ट्वा ...{Loading}...
Whitney
Translation
- Having made offering of withered (? járat) cane (iṣī́kā), of
tilpíñja, of dáṇḍana, of reeds; having made fuel of this, Indra
removed Yama’s fire.
Notes
Various kinds of red or cane are doubtless named in a, b. Jarant
is lit. ‘aged.’ Ppp. reads in c tān indre ’dhmaṁ. The Anukr. does
not note c as defective; we may resolve either índṛ-a or kṛtu-ā́.
The verse is quoted (with vss. 1, 11, 55: see note to vs. 1) in Kāuś.
71. 5, to accompany the feeding of the flesh-eating fire.
Griffith
I sought the rustling sugar-cane, white Seasamum, and cane and reed. I made this Indra’s fuel, and the Fire of Yama I removed.
पदपाठः
इ॒षीका॑म्। जर॑तीम्। इ॒ष्ट्वा। ति॒ल्पिञ्ज॑म्। दण्ड॑नम्। न॒डम्। तम्। इन्द्रः॑। इ॒ध्मम्। कृ॒त्वा। य॒मस्य॑। अ॒ग्निम्। निः॒ऽआद॑धौ। २.५४।
अधिमन्त्रम् (VC)
- अग्निः
- भृगुः
- अनुष्टुप्
- यक्ष्मारोगनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इन्द्रः) इन्द्र [बड़े ऐश्वर्यवाले जगदीश्वर] ने (जरतीम्) स्तुतियोग्य (इषीकाम्) प्राप्तियोग्य [वेदवाणी] (इष्ट्वा) देकर और (तिल्पिञ्जम्) गति अर्थात् प्रयत्न के निवासवाले (दण्डनम्) दण्डव्यवहार और (नडम्) प्रबन्धव्यवहार को (इध्मम्) प्रकाशमान (कृत्वा) करके (यमस्य) न्यायाधीश के (तम्) उस (अग्निम्) प्रताप को (निरादधौ) निश्चय करके ठहराया है ॥५४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमात्मा ने वेद द्वारा समस्त विद्याओं और नियमों का प्रकाश करके बताया है कि जो न्यायी मनुष्य ईश्वरनियम पर चलते हैं, वे जगत् में प्रतापी होते हैं ॥५४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५४−(इषीकाम्) ईष गतौ हिंसने च−ईकन्, टाप्। प्राप्तव्यां−वेदवाणीम् (जरतीम्) जरा स्तुतिर्जरतेः स्तुतिकर्मणः−निरु० १०।८। जीवतेरतृन्। पा० ३।२।१०४। जॄ स्तुतौ−अतृन्=अत्, ङीप्। स्तुत्याम् (इष्ट्वा) यज्ञे दाने। दत्त्वा (तिल्पिञ्जम्) तिल गतौ स्निग्धीभावे च−क्विप्+पिजि हिंसाबलादाननिकेतनेषु−अच्। मतेः प्रयत्नस्य निवासम् (दण्डनम्) दण्डपातव्यवहारम् (नडम्) नल बन्धे−अच्, लस्य डः। प्रबन्धम् (तम्) प्रसिद्धम् (इन्द्रः) परमैश्वर्यवान् जगदीश्वरः (इध्मम्) प्रकाशमानम् (कृत्वा) (यमस्य) न्यायाधीशस्य (अग्निम्) प्रतापम् (निरादधौ) निश्चयेन सम्यक् स्थापितवान् ॥
५५ प्रत्यञ्चमर्कं प्रत्यर्पयित्वा
विश्वास-प्रस्तुतिः ...{Loading}...
प्र॒त्यञ्च॑म॒र्कं प्र॑त्यर्पयि॒त्वा प्र॑वि॒द्वान्पन्थां॒ वि ह्या᳡वि॒वेश॑।
परा॒मीषा॒मसू॑न्दि॒देश॑ दी॒र्घेणायु॑षा॒ समि॒मान्त्सृ॑जामि ॥
मूलम् ...{Loading}...
मूलम् (VS)
प्र॒त्यञ्च॑म॒र्कं प्र॑त्यर्पयि॒त्वा प्र॑वि॒द्वान्पन्थां॒ वि ह्या᳡वि॒वेश॑।
परा॒मीषा॒मसू॑न्दि॒देश॑ दी॒र्घेणायु॑षा॒ समि॒मान्त्सृ॑जामि ॥
५५ प्रत्यञ्चमर्कं प्रत्यर्पयित्वा ...{Loading}...
Whitney
Translation
- Having sent in opposition an opposing (pratyáñc) song (arká), I,
foreknowing, have entered abroad on the road; I have directed away the
lifebreaths of them yonder; these here I unite with long life-time.
Notes
The first half-verse is difficult and doubtful. The use made of the
verse by Kāuś. gives no help; it is quoted in 71. 5 as noted above,
under vs. 54; and in 72. 13 with several other verses, as noted under
vs. 24. Ppp. reads ācakāra at end of b. ⌊W. has overlooked the
hí and the accent of the two perfects: perhaps, ‘since I have entered
[and] have directed…, [accordingly] I unite’ etc. Henry, p. 238,
inserts another hí after amī́ṣām.⌋
⌊Here ends the second anuvāka, with 1 hymn and 55 verses. The quoted
Anukr. says “naḍas” tu pañconā.⌋
Griffith
Against the sinking western Sun I set them; each sundered path, knowing my way, I entered. I have warned off the ghosts of the Departed: to these I give the boon of long existence.
पदपाठः
प्र॒त्यञ्च॑म्। अ॒र्कम्। प्र॒ति॒ऽअ॒र्प॒यि॒त्वा। प्र॒ऽवि॒द्वान्। पन्था॑म्। वि। हि। आ॒ऽवि॒वेश॑। परा॑। अ॒मीषा॑म्। असू॑न्। दि॒देश॑। दी॒र्घेण॑। आयु॑षा। सम्। इ॒मान्। सृ॒जा॒मि॒। २.५५।
अधिमन्त्रम् (VC)
- अग्निः
- भृगुः
- बृहतीगर्भा त्रिष्टुप्
- यक्ष्मारोगनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (प्रत्यञ्चम्) सन्मुख चलते हुए (अर्कम्) सूर्य को (प्रत्यर्पयित्वा) प्रत्यक्ष स्थापित करके (प्रविद्वान्) बड़े विद्वान् मैं [परमेश्वर] ने (हि) ही (पन्थाम्) मार्ग में (वि) विविध प्रकार (आविवेश) प्रवेश किया है। (अमीषाम्) इन सब [प्राणियों और लोकों] के (असून्) प्राणों को (परा) पराक्रम से (दिदेश) मैंने आज्ञा में रक्खा है, (दीर्घेण आयुषा) दीर्घ आयु के साथ (इमान्) इस सब [प्राणियों और लोकों] को (सं सृजामि) संयुक्त करता हूँ ॥५५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे परमात्मा सूर्य आदि लोकों को बनाकर नियमबद्ध करके चिरकाल तक ठहराता है, वैसे ही हे मनुष्यों ! तुम ब्रह्मचर्य आदि नियमों पर चलकर अपना जीवन बड़ा बनाओ ॥५५॥ इति द्वितीयोऽनुवाकः ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५५−(प्रत्यञ्चम्) प्रत्यक्षेण गच्छन्तम् (अर्कम्) सूर्यम् (प्रत्यर्पयित्वा) क्त्वापिच्छन्दसि। पा० ७।१।३८। अनञ्पूर्वे क्त्वा। प्रत्यर्प्य। प्रत्यक्षं स्थापयित्वा (प्रविद्वान्) प्रकर्षेण जानन् परमेश्वरोऽहम् (पन्थाम्) पन्थानम् (वि) विविधम् (हि) निश्चयेन (आ विवेश) प्रविष्टवानस्मि (परा) प्राधान्येन (अमीषाम्) प्राणिनां लोकानां च (असून्) प्राणान् (दिदेश) आज्ञापितवानस्मि (दीर्घेण) चिरकालेन (आयुषा) जीवनेन (इमान्) जीवान् लोकांश्च (सं सृजामि) संयोजयामि ॥