०१० शत्रुनाशनम् ...{Loading}...
Whitney subject
- To conquer enemies: to Trishandhi.
VH anukramaṇī
शत्रुनाशनम्।
१-२७ भृग्वङ्गिराः। त्रिषन्धिः। अनुष्टुप्, १ विराट् पथ्याबृहती, २ त्र्यवसाना षट्-पदा त्रिष्टुब्गर्भाऽतिजगती, ३ विराडास्तारपङ्क्तिः, ४ विराट्, ८ विराट् त्रिष्टुप्, ९ पुरोविराट् पुरस्ताज्ज्योतिस्त्रिष्टुप्, १२ पञ्चपदा पथ्यापङ्क्तिः, १३ षट्-पदा जगती, १६ त्र्यवसाना षट्-पदा ककुम्मत्यनुष्टुप्त्रिष्टुब्गर्भा शक्वरी, १७ पथ्यापङ्क्तिः, २१ त्रिपदा गायत्री, २२ विराट् पुरस्ताद्बृहती, २५ ककुप्, २६ प्रस्तारपङ्क्तिः।
Whitney anukramaṇī
[Bhṛgvan̄giras.—saptaviṅśati. mantroktatriṣandhidevatyam. ānuṣṭubham: 1. virāṭ pathyābṛhatī; 2. 3-av. 6-p. triṣṭubgarbhā ’tijagatī; 3. virāḍ āstārapan̄kti; 4. virāj; 8. virāṭ triṣṭubh; 9. purovirāṭ purastājjyotis triṣṭubh; 12. 5-p. pathyāpan̄kti; 13. 6-p. jagatī; 16. 3-av. 6-p. kakummaty anuṣṭuptriṣṭubgarbhā śakvarī; 17. pathyāpan̄kti; 21. 3-p. gāyatrī; 22. virāṭ purastādbṛhatī; 25. kakubh; 26. prastārapan̄kti.]
Whitney
Comment
Not found in Pāipp. ⌊For its use by Kāuś. in connection with hymn 9, see introduction to hymn 9.⌋
Translations
Translated: Ludwig, p. 531; Henry, 129, 169; Griffith, ii. 88; Bloomfield, 126, 637.
०१ उत्तिष्ठत सम्
विश्वास-प्रस्तुतिः ...{Loading}...
उत्ति॑ष्ठत॒ सं न॑ह्यध्व॒मुदा॑राः के॒तुभिः॑ स॒ह।
सर्पा॒ इत॑रजना॒ रक्षां॑स्य॒मित्रा॒ननु॑ धावत ॥
मूलम् ...{Loading}...
मूलम् (VS)
उत्ति॑ष्ठत॒ सं न॑ह्यध्व॒मुदा॑राः के॒तुभिः॑ स॒ह।
सर्पा॒ इत॑रजना॒ रक्षां॑स्य॒मित्रा॒ननु॑ धावत ॥
०१ उत्तिष्ठत सम् ...{Loading}...
Whitney
Translation
- Stand ye up, equip yourselves, ye specters, together with ensigns; ye
serpents, other-folks, demons, run after our enemies.
Notes
⌊Pāda a = 9. 2 a, 26 b; c = 9. 16 e.⌋
Griffith
Rise up, with all your banners rise; prepare your strength, ye vapoury Forms! Serpents and fiends and Other Folk, charge and pursue our enemies!
पदपाठः
उत्। ति॒ष्ठ॒त॒। सम्। न॒ह्य॒ध्व॒म्। उत्ऽआ॑राः। के॒तुऽभिः॑। स॒ह। सर्पाः॑। इत॑रऽजनाः। रक्षां॑सि। अ॒मित्रा॑न्। अनु॑। धा॒व॒त॒। १२.१।
अधिमन्त्रम् (VC)
- त्रिषन्धिः
- भृग्वङ्गिराः
- विराट्पथ्या बृहती
- शत्रुनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (उदाराः) हे उदार पुरुषो ! [बड़े अनुभवी लोगो] (उत् तिष्ठत) उठो और (केतुभिः सह) झण्डों के साथ (संनह्यध्वम्) कवचों को पहिनों [जो] (सर्पाः) सर्प [सर्पों के समान] हिंसक (इतरजनाः) पामर जन (रक्षांसि) राक्षस हैं, (अमित्रान् अनु) [उन] शत्रुओं पर (धावत) धावा करो ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - महानुभवी शूर वीर पुरुष कवच आदि पहिनकर और ध्वजा पताका अस्त्र-शस्त्र लेकर शत्रुओं पर चढ़ें ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(उत् तिष्ठत) उद्गच्छत (संनह्यध्वम्) सन्नाहान् धरत (उदाराः) महान्तः। महानुभविनः (केतुभिः) ध्वजैः (सह) (सर्पाः) सर्पतुल्यहिंसकाः (इतरजनाः) पामरपुरुषाः (रक्षांसि) राक्षसाः (अमित्रान्) शत्रून् (अनु) प्रति (धावत) शीघ्रं गच्छत ॥
०२ ईशां वो
विश्वास-प्रस्तुतिः ...{Loading}...
ई॒शां वो॑ वेद॒ राज्यं॒ त्रिष॑न्धे अरु॒णैः के॒तुभिः॑ स॒ह।
ये अ॒न्तरि॑क्षे॒ ये दि॒वि पृ॑थि॒व्यां ये च॑ मान॒वाः।
त्रिष॑न्धे॒स्ते चेत॑सि दु॒र्णामा॑न॒ उपा॑सताम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
ई॒शां वो॑ वेद॒ राज्यं॒ त्रिष॑न्धे अरु॒णैः के॒तुभिः॑ स॒ह।
ये अ॒न्तरि॑क्षे॒ ये दि॒वि पृ॑थि॒व्यां ये च॑ मान॒वाः।
त्रिष॑न्धे॒स्ते चेत॑सि दु॒र्णामा॑न॒ उपा॑सताम् ॥
०२ ईशां वो ...{Loading}...
Whitney
Translation
- Your mastery I know, [your] kingdom, O Trishandhi, together with
red ensigns; what in the atmosphere, what in the sky, and what men
(mānavá) [are] on the earth, let those ill-named ones sit (?
upa-ās) in the mind (cétas) of Trishandhi.
Notes
The translation implies veda rā́jyam in a, while all the
pada-mss. treat the word as a compound (veda॰rā́jyani). The comm.
takes veda as an independent word, but renders it as a 3d sing., with
triṣandhis supplied as subject; and he understands the enemies as
addressed by vas in a. He supplies ketavas to the three ye’s
in c, d, regarding mānavās as adj., ‘human.’ And he cuts off the
last two pādas, adding them instead to vs. 3, and reading at the
beginning trisandhe tve ("= tava"); explaining upāsatām by
sambhajantām, and making the following nouns its subject. For
durṇāmānas he has -nam (as also our B.O.).
Griffith
Let those who bear an evil name, in air, in heaven on earth, and men, After Trishandhi’s will, revere your power, the sway that Know- ledge gives, together with your ruddy flags.
पदपाठः
ई॒शाम्। वः॒। वे॒द॒। राज्य॑म्। त्रिऽसं॑धे। अ॒रु॒णैः। के॒तुऽभिः॑। स॒ह। ये। अ॒न्तरि॑क्षे। ये। दि॒वि। पृ॒थि॒व्याम्। ये। च॒। मा॒न॒वाः। त्रिऽसं॑धेः। ते। चेत॑सि। दुः॒ऽनामा॑नः। उप॑। आ॒स॒ता॒म्। १२.२।
अधिमन्त्रम् (VC)
- त्रिषन्धिः
- भृग्वङ्गिराः
- त्र्यवसाना षट्पदा त्रिष्टुब्गर्भातिजगती
- शत्रुनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (त्रिषन्धे) हे त्रिसन्धि ! [तीनों कर्म, उपासना और ज्ञान में मेल रखनेवाले, सेनापति] (वः) तुम्हारी (ईशाम्) शासन शक्ति और (राज्यम्) राज्य [राज के विस्तार] को [तुम्हारे] (अरुणैः) रक्त वर्ण [डरावने रूप] वाले (केतुभिः सह) झण्डों के साथ (वेद) मैं [प्रजाजन] जानता हूँ। (ये) जो (मानवाः) ज्ञानियों के बताये हुए (दुर्णामानः) दुर्नामा [दुष्ट नामवाले दोष] (अन्तरिक्षे) अन्तरिक्ष में (ये) जो (दिवि) सूर्य में (च) और (ये) जो (पृथिव्याम्) पृथिवी पर हैं, (ते) वे [सब दोष] (त्रिषन्धेः) [त्रिसन्धि] [त्रयीकुशल विद्वान्] के (चेतसि) चित्त में (उप) हीन होकर (आसताम्) रहें ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - (वः) तुम्हारी−आदरार्थ बहुवचन है। प्रजागण त्रिसन्धि अर्थात् अपने कर्तव्य, ईश्वरभक्ति और यथार्थ ज्ञान में प्रीतिवाले राजा का आदर-सत्कार करें। वह दूरदर्शी पुरुष आधिभौतिक, आधिदैविक और आध्यात्मिक विपत्तियों से आप बचे और सबको बचावे ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(ईशाम्) ईश ऐश्वर्ये-क, टाप्। शासनशक्तिम् (वः) आदरार्थं बहुवचनम्। युष्माकम् (वेद) अहं प्रजाजनो जानामि (राज्यम्) राज्यविस्तारम् (त्रिषन्धे) अ० ११।९।२३। त्रिषु कर्मोपासनाज्ञानेषु प्रीतिर्यस्य स त्रिषन्धिः हे त्रयीकुशल सेनापते (अरुणैः) रक्तवर्णैः। भयावहैरित्यर्थः (केतुभिः) ध्वजैः (सह) (ये) (अन्तरिक्षे) मध्यलोके (ये) (दिवि) सूर्ये (ये) (च) (मानवाः) तेन प्रोक्तम्। पा० ४।३।१०१। मनु-अण्। मनुभिर्ज्ञानिभिः प्रोक्ताः (त्रिषन्धेः) विदुषः पुरुषस्य (ते) पूर्वोक्ताः (चेतसि) अन्तःकरणे। ज्ञाने (दुर्णामानः) अ० ८।६।१। अतिक्रूरदोषाः (उप) उपोऽधिके च। पा० १।४।८७। इति हीनार्थे (आसताम्) तिष्ठन्तु ॥
०३ अयोमुखाः सूचीमुखा
विश्वास-प्रस्तुतिः ...{Loading}...
अयो॑मुखाः सू॒चीमु॑खा॒ अथो॑ विकङ्क॒तीमु॑खाः।
क्र॒व्यादो॒ वात॑रंहस॒ आ स॑जन्त्व॒मित्रा॒न्वज्रे॑ण॒ त्रिष॑न्धिना ॥
मूलम् ...{Loading}...
मूलम् (VS)
अयो॑मुखाः सू॒चीमु॑खा॒ अथो॑ विकङ्क॒तीमु॑खाः।
क्र॒व्यादो॒ वात॑रंहस॒ आ स॑जन्त्व॒मित्रा॒न्वज्रे॑ण॒ त्रिष॑न्धिना ॥
०३ अयोमुखाः सूचीमुखा ...{Loading}...
मानसतरङ्गिणीकृत्
Metal-headed, point-headed, barb-headed, flesh-eating, with the speed of wind, stick to the enemies, together with the three-pronged vajra.
Whitney
Translation
- Iron-(áyas-)mouthed, needle-mouthed, likewise
thorn-tree-(vikan̄kaṭī-)mouthed, let the flesh-eaters, of
wind-swiftness, fasten on our enemies with the three-jointed
(tríṣandhi) thunderbolt.
Notes
The comm. regards the epithets as signifying flesh-eating birds, and
supplies ⌊alternatively⌋ ‘sent forth’ (preritās) to the concluding
instrumentals.
Griffith
Let those with iron faces, with faces like needles or like combs, Flesh-eaters, rapid as the wind, cling closely to our foemen with Trishandhi for their thunderbolt.
पदपाठः
अयः॑ऽमुखाः। सू॒चीऽमु॑खाः। अथो॒ इति॑। वि॒क॒ङ्क॒तीऽमु॑खाः। क्र॒व्य॒ऽअदः॑। वात॑ऽरंहसः। आ। स॒ज॒न्तु॒। अ॒मित्रा॑न्। वज्रे॑ण। त्रिऽसं॑धिना। १२.३।
अधिमन्त्रम् (VC)
- त्रिषन्धिः
- भृग्वङ्गिराः
- विराडास्तारपङ्क्तिः
- शत्रुनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अयोमुखाः) लोहे समान [कठोर] मुखवाले, (सूचीमुखाः) सुई के तुल्य [पैने] मुखवाले, (विकङ्कतीमुखाः) शमी वृक्षों के से [कंटीले] मुखवाले, (क्रव्यादः) मांस खानेवाले (अथो) और (वातरंहसः) पवन के से वेगवाले [पशु पक्षी] (त्रिषन्धिना) त्रिसन्धि [म० २। विद्वान्] करके (वज्रेण) वज्र से [मारे गये] (अमित्रान्) वैरियों को (आ सजन्तु) चिपट जावें ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - वीर सेनापति सब शत्रुओं को मार कर गिरा देवे कि उनकी लोथों को गीदड़ गिद्ध आदि चींथ-चींथ कर खा जावें ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(अयोमुखाः) लोहसदृशकठोरमुखाः (सूचीमुखाः) सूचीतुल्यतीक्ष्णमुखाः (अथो) अपि च (विकङ्कतीमुखाः) भृमृदृशि०। उ० ३।११०। वि+ककि गतौ-अतच्। विकङ्कत एव विकङ्कती शमीवृक्षः। तत्तुल्यबहुकण्टकयुक्तमुखाः (क्रव्यादः) अ० २।२५।५। मांसभक्षकाः (वातरंहसः) वायुतुल्यवेगयुक्ताः पशुपक्षिणः (आ) समन्तात् (सजन्तु) षञ्ज सङ्गे। श्लिष्यन्तु (अमित्रान्) शत्रून् (वज्रेण) वज्रायुधेन, हतान् इति शेषः (त्रिषन्धिना) म० २। सेनापतिना ॥
०४ अन्तर्धेहि जातवेद
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒न्तर्धे॑हि जातवेद॒ आदि॑त्य॒ कुण॑पं ब॒हु।
त्रिष॑न्धेरि॒यं सेना॒ सुहि॑तास्तु मे॒ वशे॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒न्तर्धे॑हि जातवेद॒ आदि॑त्य॒ कुण॑पं ब॒हु।
त्रिष॑न्धेरि॒यं सेना॒ सुहि॑तास्तु मे॒ वशे॑ ॥
०४ अन्तर्धेहि जातवेद ...{Loading}...
Whitney
Translation
- O Jatavedas, Aditya, put thou between much human flesh; let this army
of Trishandhi be well-placed in my control.
Notes
Most of SPP’s pada-mss. give sénāḥ in c; no such reading has
been noted among our mss. One would like to improve meter and sense
together by emending tríṣandhes to -dhinā, understanding the ‘army’
to be the enemy’s. Antár dhehi at the beginning may also mean ‘hide’;
and the comm. juggles the line into signifying, ‘O Jātavedas, make the
corpses of our enemies hide the sun’!
Griffith
Omniscient Aditya, make full many a corpse to disappear. Let this devoted army of Trishandhi be in my control.
पदपाठः
अ॒न्तः। धे॒हि॒। जा॒त॒ऽवे॒दः॒। आदि॑त्य। कुण॑पम्। ब॒हु। त्रिऽसं॑धेः। इ॒यम्। सेना॑। सुऽहि॑ता। अ॒स्तु॒। मे॒। वशे॑। १२.४।
अधिमन्त्रम् (VC)
- त्रिषन्धिः
- भृग्वङ्गिराः
- विराडनुष्टुप्
- शत्रुनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (जातवेदः) हे उत्तम ज्ञानवाले ! (आदित्य) हे आदित्य ! [अखण्ड ब्रह्मचारी] (बहु) बहुत (कुणपम्) लोथों को (अन्तः) [रणक्षेत्र के] बीच में (धेहि) रख। (मेरी) (इयम्) यह (सुहिता) अच्छे ढङ्ग से स्थापित (सेना) सेना (त्रिषन्धेः) त्रिसन्धि [म० २। विद्वान् सेनापति] के (वशे) वश में (अस्तु) होवे ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जिस समय प्रधान सेनापति रणभूमि में शत्रुदलन करे, अन्य वीर सैन्य पुरुष अपनी सुव्यूढ सेना से उसका सहाय करें ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−(अन्तर्) रणक्षेत्रमध्ये (धेहि) धर (जातवेदः) जातानि प्रशस्तानि वेदांसि ज्ञानानि यस्य तत्संबुद्धौ (आदित्य) अ० ११।९।२५। अखण्डब्रह्मचारिन् (कुणपम्) अ० ११।९।१०। शवशरीरजातम् (बहु) बहुलम् (त्रिषन्धेः) म० २। सेनापतेः (इयम्) दृश्यमाना (सेना) (सुहिता) सुष्ठु धृता। सुव्यूढा (अस्तु) (मे) मम (वशे) प्रभुत्वे ॥
०५ उत्तिष्ठ त्वम्
विश्वास-प्रस्तुतिः ...{Loading}...
उत्ति॑ष्ठ॒ त्वं दे॑वज॒नार्बु॑दे॒ सेन॑या स॒ह।
अ॒यं ब॒लिर्व॒ आहु॑त॒स्त्रिष॑न्धे॒राहु॑तिः प्रि॒या ॥
मूलम् ...{Loading}...
मूलम् (VS)
उत्ति॑ष्ठ॒ त्वं दे॑वज॒नार्बु॑दे॒ सेन॑या स॒ह।
अ॒यं ब॒लिर्व॒ आहु॑त॒स्त्रिष॑न्धे॒राहु॑तिः प्रि॒या ॥
०५ उत्तिष्ठ त्वम् ...{Loading}...
Whitney
Translation
- Stand thou up, O god-folk, O Arbudi, with the army; this tribute is
offered (ā-hu) to you ⌊pl.⌋; the offering [is] dear to Trishandhi.
Notes
The comm. reads āhutis (for -tas) in c, and āhutipriyā as
compound in d. ⌊In some copies the i of priyā is broken.⌋
Griffith
Rise up, O Godlike Being, rise, Arbudi, with thine army: this, Tribute is sacrificed to thee, Trishandhi’s welcome offering
पदपाठः
उत्। ति॒ष्ठ॒। त्वम्। दे॒व॒ऽज॒न॒। अर्बु॑दे। सेन॑या। स॒ह। अ॒यम्। ब॒लिः। वः॒। आऽहु॑तः। त्रिऽसं॑धेः। आऽहु॑तिः। प्रि॒या। १२.५।
अधिमन्त्रम् (VC)
- त्रिषन्धिः
- भृग्वङ्गिराः
- अनुष्टुप्
- शत्रुनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (देवजन) हे विजयी जन ! (अर्बुदे) अर्बुदि [शूर सेनापति राजन्] (त्वम्) तू (सेनया सह) [अपनी] सेना के साथ (उत् तिष्ठ) खड़ा हो। (अयम्) यह (बलिः) बलि [धर्मयुद्ध की भेंट] (वः) तुम्हारे लिये (आहुतः) यथावत् दी गयी है। (त्रिषन्धेः) त्रिसन्धि [म० २। विद्वान् सेनापति] की यही (प्रिया) पियारी (आहुतिः) आहुति [बलि वा भेंट] है ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - धर्मयुद्ध के लिये शूर सेनापति के साथ सब प्रजागण प्रसन्न होकर सन्नद्ध होवें ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५−(उत्तिष्ठ) उद्गच्छ (त्वम्) (देवजन) हे विजयिन् (अर्बुदे) अ० ११।९।१। हे पुरुषार्थिन् सेनापते (सेनया) (सह) (अयम्) (बलिः) बल दाने जीवने च-इन्। उपहारः (वः) युष्मभ्यम् (आहुतः) समन्ताद्दत्तः (त्रिषन्धेः) म० २। विदुषः सेनापतेः (आहुतिः) दानम् (प्रिया) प्रीता ॥
०६ शितिपदी सम्
विश्वास-प्रस्तुतिः ...{Loading}...
शि॑तिप॒दी सं द्य॑तु शर॒व्ये॒३॒॑यं चतु॑ष्पदी।
कृत्ये॒ऽमित्रे॑भ्यो भव॒ त्रिष॑न्धेः स॒ह सेन॑या ॥
मूलम् ...{Loading}...
मूलम् (VS)
शि॑तिप॒दी सं द्य॑तु शर॒व्ये॒३॒॑यं चतु॑ष्पदी।
कृत्ये॒ऽमित्रे॑भ्यो भव॒ त्रिष॑न्धेः स॒ह सेन॑या ॥
०६ शितिपदी सम् ...{Loading}...
Whitney
Translation
- Let the white-footed one tie together, this shaft (śaravyā̀),
four-footed; O witchcraft, be thou for our enemies, together with the
army of Trishandhi.
Notes
The comm. reads for dyatu, in a, patatu: cf. vs. 7 a. By
śitipadī he understands a white-footed cow, called a śaravyà as
being a śarūṇām bāṇānāṁ samūhaḥ.
Griffith
May this four-footed White-foot, may this arrow brace and bind thee fast: Together with Trishandhi’s host, be thou, O Witchcraft, meant for foes.
पदपाठः
शि॒ति॒ऽप॒दी। सम्। द्य॒तु॒। श॒र॒व्या᳡। इ॒यम्। चतुः॑ऽपदी। कृत्ये॑। अ॒मित्रे॑भ्यः। भ॒व॒। त्रिऽसं॑धेः। स॒ह। सेन॑या। १२.६।
अधिमन्त्रम् (VC)
- त्रिषन्धिः
- भृग्वङ्गिराः
- अनुष्टुप्
- शत्रुनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (शितिपदा) उजाले और अंधेरे में गतिवाली (चतुष्पदी) चारों [धर्म अर्थ काम मोक्ष] में अधिकारवाली (इयम्) यह (शरव्या) बाण-विद्या में चतुर [सेना] (संद्यतु) [शत्रुओं को] काट डाले। (कृत्ये) हे छेदनशील [सेना] ! (त्रिषन्धेः) त्रिसन्धि [म० २। त्रयीकुशल, सेनापति] की (सेनया सह) सेना के साथ (अमित्रेभ्यः) शत्रुओं के मारने को (भव) वर्तमान हो ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - सब वीरसेनाएँ धर्म, अर्थ, काम, मोक्ष की प्राप्ति के लिये प्रधान सेनापति के आधिपत्य में मिलकर शत्रुओं को जीतें ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ६−(शितिपदी) अ० ३।२९।१। कुम्भपदीषु च। पा० ५।४।१३९। पादस्य लोपो ङीप् च। पादः पत्। पा० ६।३।१३०। पदादेशः। शितिः शुक्लः कृष्णश्च तयोर्मध्ये पादो गमनं तस्याः सा तथाभूता। प्रकाशान्धकारमध्यगतिशीला सेना (सम्) सम्यक् (द्यतु) दो अवखण्डने। छिनत्तु (शरव्या) अ० ३।१९।८। तत्र साधुः। पा० ४।४।९८। शरु-यत्। शरौ वाणविद्यायां कुशला (इयम्) (चतुष्पदी) अ० ९।१०।२१। चतुर्वर्गे धर्मार्थकाममोक्षेषु पुरुषार्थेषु पदमधिकारो यस्याः सा (कृत्ये) अ० ४।९।५। ऋदुपधाच्चाक्लृपिचृतेः। पा० ३।१।११०। कृती छेदने-क्यप्। हे छेदनशीले। (अमित्रेभ्यः) क्रियार्थोपपदस्य च कर्मणि स्थानिनः। पा० २।३।१४। इति चतुर्थी। शत्रून् नाशयितुम् (भव) वर्तस्व (त्रिषन्धेः) म० २। कर्मोपासनाज्ञानेषु कुशलस्य सेनापतेः (सह) (सेनया) ॥
०७ धूमाक्षी सम्
विश्वास-प्रस्तुतिः ...{Loading}...
धू॑मा॒क्षी सं प॑ततु कृधुक॒र्णी च॑ क्रोशतु।
त्रिष॑न्धेः॒ सेन॑या जि॒ते अ॑रु॒णाः स॑न्तु के॒तवः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
धू॑मा॒क्षी सं प॑ततु कृधुक॒र्णी च॑ क्रोशतु।
त्रिष॑न्धेः॒ सेन॑या जि॒ते अ॑रु॒णाः स॑न्तु के॒तवः॑ ॥
०७ धूमाक्षी सम् ...{Loading}...
Whitney
Translation
- Let the smoke-eyed (f.) one fall together, and the crop-eared one
(f.) yell; it being conquered by the army of Trishandhi, let the ensigns
be red.
Notes
The comm. supplies parakīye bale to jité; the pada-reading (simply
jité) forbids us to regard the word as fem. dual. He takes the
epithets in the first half-verse first as applying to the enemy’s army,
and then to the kṛtyā which is invoked against it. The verse is
translated by Bloomfield, as noted above (see 9. 7), at AJP. xi. 340.
Griffith
Down let the dim-eyed demon fly, and let her shorteared sister shriek: Red be the banners when the host of Arbudi hath won the day.
पदपाठः
धू॒म॒ऽअ॒क्षीः। सम्। प॒त॒तु॒। कृ॒धु॒ऽक॒र्णी। च॒। क्रो॒श॒तु॒। त्रिऽसं॑धेः। सेन॑या। जि॒ते। अ॒रु॒णाः। स॒न्तु॒। के॒तवः॑। १२.७।
अधिमन्त्रम् (VC)
- त्रिषन्धिः
- भृग्वङ्गिराः
- अनुष्टुप्
- शत्रुनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (धूमाक्षी) धुएँ भरी आँखोंवाली, (कृधुकर्णी) मन्द कानोंवाली [शत्रुसेना] (सं पततु) गिर जावे (च) और (क्रोशतु) रोवे। (त्रिषन्धेः) त्रिसन्धि [म० २ त्रयीकुशल सेनापति] की (सेनया) सेना द्वारा (जिते) जीतने पर (अरुणाः) रक्तवर्ण [डरावने रूप] वाले (केतवः) झण्डे (सन्तु) होवें ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - वीर सेनापति के आग्नेय आदि शस्त्रों से वैरियों की आँखें धुँधला जावें और ढोल आदि की ध्वनि से उनके कान बहरे हो जावें, इस प्रकार जीत होने पर अन्य दुष्टों को डराने को सेनापति अपनी जयपताका ऊँची करे ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ७−(धूमाक्षी) बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् षच्। पा० ५।४।११३। इति षच्। षित्त्वाद् ङीष्। धूमपूरितनेत्रा (सम्) सम्यक् (पततु) निपद्यताम् (कृधुकर्णी) अ० ११।९।७। मन्दश्रवणा (च) (क्रोशतु) रोदितु (त्रिषन्धेः) म० २। त्रयीकुशलस्य सेनापतेः (सेनया) (जिते) जयकर्मणि (अरुणाः) म० २। रक्तवर्णाः (सन्तु) (केतवः) ध्वजाः ॥
०८ अवायन्तां पक्षिणो
विश्वास-प्रस्तुतिः ...{Loading}...
अवा॑यन्तां प॒क्षिणो॒ ये वयां॑स्य॒न्तरि॑क्षे दि॒वि ये चर॑न्ति।
श्वाप॑दो॒ मक्षि॑काः॒ सं र॑भन्तामा॒मादो॒ गृध्राः॒ कुण॑पे रदन्ताम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
अवा॑यन्तां प॒क्षिणो॒ ये वयां॑स्य॒न्तरि॑क्षे दि॒वि ये चर॑न्ति।
श्वाप॑दो॒ मक्षि॑काः॒ सं र॑भन्तामा॒मादो॒ गृध्राः॒ कुण॑पे रदन्ताम् ॥
०८ अवायन्तां पक्षिणो ...{Loading}...
Whitney
Translation
- Let the winged ones descend, the birds, they that go about in the
atmosphere, in the sky; let the wild beasts, the flies, take hold
together; let the raw-flesh-eating vultures scratch at the human
carrion.
Notes
The comm. explains radantām by svatuṇḍāiḥ pādāiś ca vilikhantu.
⌊Read diví ca yé?⌋
Griffith
Let all the birds that move on wings come downward, all fowls that roam the heavens and air’s midregion. Let beasts of prey and flies attacks, and vultures that eat raw flesh mangle and gnaw the carcase.
पदपाठः
अव॑। अ॒य॒न्ता॒म्। प॒क्षिणः॑। ये। वयां॑सि। अ॒न्तरि॑क्षे। दि॒वि। चर॑न्ति। श्वाप॑दः। मक्षि॑काः। सम्। र॒भ॒न्ता॒म्। आ॒म॒ऽअदः॑। गृध्राः॑। कुण॑पे। र॒द॒न्ता॒म्। १२.८।
अधिमन्त्रम् (VC)
- त्रिषन्धिः
- भृग्वङ्गिराः
- विराट्त्रिष्टुप्
- शत्रुनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (वयांसि) वे गतिवाले [प्राणी] (अव अयन्ताम्) उतरें, (ये) जो (पक्षिणः) पंखवाले हैं और (ये) जो (अन्तरिक्षे) अन्तरिक्ष के भीतर (दिवि) प्रकाश में (चरन्ति) चलते हैं। (श्वापदः) कुत्ते के से पैरवाले [सियार आदि], (मक्षिकाः) मक्खियाँ (सं रभन्ताम्) चढ़ें, (आमादः) मांसाहारी (गृध्राः) गिद्ध (कुणपे) लोथ पर (रदन्ताम्) नोंचें खरोचें ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - पूरी हार होने से शत्रुओं की लोथों को मांसाहारी पशु-पक्षी खैंच-खैंच कर खावें ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ८−(अवायन्ताम्) अय गतौ। निपद्यन्ताम् (पक्षिणः) पक्षवन्तः (ये) (वयांसि) वय गतौ-असुन्। गतिमन्ति सत्त्वानि (अन्तरिक्षे) (दिवि) प्रकाशे (ये) (चरन्ति) (श्वापदः) अ० ११।९।१०। शृगालादयः पशवः (मक्षिकाः) कीटविशेषाः (संरभन्ताम्) आक्रमन्ताम् (आमादः) मांसाहारिणः (गृध्राः) (कुणपे) शवशरीरे (रदन्ताम्) विलिखन्तु ॥
०९ यामिन्द्रेण सन्धाम्
विश्वास-प्रस्तुतिः ...{Loading}...
यामिन्द्रे॑ण सं॒धां स॒मध॑त्था॒ ब्रह्म॑णा च बृहस्पते।
तया॒हमि॑न्द्रसं॒धया॒ सर्वा॑न्दे॒वानि॒ह हु॑व इ॒तो ज॑यत॒ मामुतः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
यामिन्द्रे॑ण सं॒धां स॒मध॑त्था॒ ब्रह्म॑णा च बृहस्पते।
तया॒हमि॑न्द्रसं॒धया॒ सर्वा॑न्दे॒वानि॒ह हु॑व इ॒तो ज॑यत॒ मामुतः॑ ॥
०९ यामिन्द्रेण सन्धाम् ...{Loading}...
Whitney
Translation
- The agreement (saṁdhā) which thou hast agreed on with Indra and
with the bráhman, O Brihaspati, by that Indra-agreement do I call
hither all the gods: conquer ye on this side, not on that!
Notes
The comm. (with two or three of SPP’s authorities) reads -adhattās in
a; and he treats indra-saṁdhayā as two independent words in c.
Saṁdhā́m in a is clearly proved an intrusion by the meter.
Griffith
By that same binding treaty which thou madest, Brihaspati! with Indra! and with Brahma, By Indra’s pledge I bid the Gods come hither. Conquer on this side, not on their side yonder.
पदपाठः
याम्। इन्द्रे॑ण। स॒म्ऽधाम्। स॒म्ऽअध॑त्थाः। ब्रह्म॑णा। च॒। बृ॒ह॒स्प॒ते॒। तया॑। अ॒हम्। इ॒न्द्र॒ऽसं॒धया॑। सर्वा॑न्। दे॒वान्। इ॒ह। हु॒वे॒। इ॒तः। ज॒य॒त॒। मा। अ॒मुतः॑। १२.९।
अधिमन्त्रम् (VC)
- त्रिषन्धिः
- भृग्वङ्गिराः
- पुरोविराट्पुरस्ताज्ज्योतिस्त्रिष्टुप्
- शत्रुनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (बृहस्पते) हे बृहस्पति ! [बड़े-बड़ों के रक्षक राजन्] (यां सन्धाम्) जिस प्रतिज्ञा को (इन्द्रेण) प्रत्येक जीव के साथ (च) और (ब्रह्मणा) ब्रह्म [परमात्मा] के साथ (समधत्थाः) तूने ठहराया है। (अहम्) मैं [प्रजाजन] (तया) उस (इन्द्रसन्धया) प्राणियों के साथ प्रतिज्ञा से (सर्वान्) सब (देवान्) विजय चाहनेवाले लोगों को (इह) यहाँ (हुवे) बुलाता हूँ−“(इतः) इस ओर से (जयत) जीतो, (अमुतः) उस ओर से (मा) मत [जीतो] ॥९॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे राजा प्राणियों की रक्षा के लिये परमात्मा को साक्षी करके प्रतिज्ञा करता है, वैसे ही प्रजागण निष्कपट होकर अपने वीरों से उसका सहाय करें और वैरियों से न मिलें ॥९॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ९−(याम्) इन्द्रेण प्रत्येकजीवेन सह (सन्धाम्) प्रतिज्ञाम् (समधत्थाः) सम्यग् धारितवानसि (ब्रह्मणा) परमात्मना सह (च) (बृहस्पते) हे बृहतां रक्षक, राजन् (इन्द्रसन्धया) प्राणिभिः प्रतिज्ञया (सर्वान्) (देवान्) विजिगीषून् (इह) अत्र (हुवे) आह्वयामि (इतः) अस्मात् स्थानात् (जयत) जयं कुरुत (मा) निषेधे (अमुतः) तस्मात् स्थानात्। शत्रुपक्षात् ॥
१० बृहस्पतिराङ्गिरस ऋषयो
विश्वास-प्रस्तुतिः ...{Loading}...
बृह॒स्पति॑राङ्गिर॒स ऋष॑यो॒ ब्रह्म॑संशिताः।
अ॑सुर॒क्षय॑णं व॒धं त्रिष॑न्धिं दि॒व्याश्र॑यन् ॥
मूलम् ...{Loading}...
मूलम् (VS)
बृह॒स्पति॑राङ्गिर॒स ऋष॑यो॒ ब्रह्म॑संशिताः।
अ॑सुर॒क्षय॑णं व॒धं त्रिष॑न्धिं दि॒व्याश्र॑यन् ॥
१० बृहस्पतिराङ्गिरस ऋषयो ...{Loading}...
Whitney
Translation
- Brihaspati of the An̄giras race, the seers sharpened by the
bráhman, set up (ā-śri) in the sky the Asura-destroying weapon,
Trishandhi.
Notes
One would like to emend ān̄girasás to án̄girasas (as Ludwig
translates). The comm. renders ā́ ’śrayan by asevanta, as if it were
ā́ ’śrayanta.
Griffith
Brihaspati Angirasa, Rishis made strong and keen by prayer, Have set Trishandhi in the heaven, dire weapon that destroys the fiends.
पदपाठः
बृह॒स्पतिः॑। आ॒ङ्गि॒र॒सः। ऋष॑यः। ब्रह्म॑ऽसंशिताः। अ॒सु॒र॒ऽक्षय॑णम्। व॒धम्। त्रिऽसं॑धिम्। दि॒वि। आ। अ॒श्र॒य॒न्। १२.१०।
अधिमन्त्रम् (VC)
- त्रिषन्धिः
- भृग्वङ्गिराः
- अनुष्टुप्
- शत्रुनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (आङ्गिरसः) विद्वानों के शिष्य (बृहस्पतिः) बृहस्पति [बड़े-बड़ों के रक्षक राजा] ने और (ब्रह्मसंशिताः) वेदज्ञान से तीक्ष्ण किये गये (ऋषयः) ऋषियों [धर्मदर्शकों] ने (दिवि) विजय की इच्छा में (असुरक्षयणम्) असुरनाशक (वधम्) शस्त्ररूप (त्रिषन्धिम्) त्रिसन्धि [म० २। त्रयीकुशल सेनापति] का (आ अश्रयन्) आश्रय लिया है ॥१०॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - सुशिक्षित राजा और विद्वानों को योग्य है कि पूर्वजों के समान धार्मिक, आस्तिक, विज्ञानी, पुरुष आश्रय लेकर विजय पावें ॥१०॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १०−(बृहस्पतिः) बृहतां रक्षको राजा (आङ्गिरसः) तस्येदम्। पा० ४।३।१२०। अङ्गिरस्-अण्। अङ्गिरसां विज्ञानिनां शिष्यः (ऋषयः) अ० २।६।१। सन्मार्गदर्शकाः (ब्रह्मसंशिताः) अ० ३।१९।८। शो तनूकरणे-क्त। ब्रह्मणा वेदज्ञानेन सुतीक्ष्णीकृताः (असुरक्षयणम्) दुष्टानां क्षयकरम् (वधम्) शस्त्ररूपम् (त्रिषन्धिम्) म० २। त्रयीकुशलं सेनापतिम् (दिवि) विजिगीषायाम् (आश्रयन्) श्रिञ् सेवायाम्-लङ्। आश्रितवन्तः ॥
११ येनासौ गुप्त
विश्वास-प्रस्तुतिः ...{Loading}...
येना॒सौ गु॒प्त आ॑दि॒त्य उ॒भाविन्द्र॑श्च॒ तिष्ठ॑तः।
त्रिष॑न्धिं दे॒वा अ॑भज॒न्तौज॑से च॒ बला॑य च ॥
मूलम् ...{Loading}...
मूलम् (VS)
येना॒सौ गु॒प्त आ॑दि॒त्य उ॒भाविन्द्र॑श्च॒ तिष्ठ॑तः।
त्रिष॑न्धिं दे॒वा अ॑भज॒न्तौज॑से च॒ बला॑य च ॥
११ येनासौ गुप्त ...{Loading}...
Whitney
Translation
- By whom yonder sun, and Indra, both stand protected—Trishandhi the
gods shared, in order to both force and strength.
Notes
Griffith
The Gods enjoyed Trishandhi for the sake of energy and power, Him under whose protection, both, Indra and yon Aditya stand.
पदपाठः
येन॑। अ॒सौ। गु॒प्तः। आ॒दि॒त्यः। उ॒भौ। इन्द्रः॑। च॒। तिष्ठ॑तः। त्रिऽसं॑धिम्। दे॒वाः। अ॒भ॒ज॒न्त॒। ओज॑से। च॒। बला॑य। च॒। १२.११।
अधिमन्त्रम् (VC)
- त्रिषन्धिः
- भृग्वङ्गिराः
- अनुष्टुप्
- शत्रुनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (येन) जिस [सेनापति] करके (गुप्तः) रक्षित (असौ) वह (आदित्यः) आदित्य [अखण्ड ब्रह्मचारी] (च) और (इन्द्रः) इन्द्र [बड़े ऐश्वर्यवाला पुरुष], (उभौ) दोनों (तिष्ठतः) ठहरते हैं। [उस] (त्रिषन्धिम्) त्रिसन्धि [म० २। त्रयीकुशल सेनापति] को (देवाः) विजय चाहनेवालों ने (ओजसे) पराक्रम (च च) और (बलाय) बल के लिये (अभजन्त) भजा है ॥११॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - पहिले महात्माओं के अनुकरण से अखण्ड ब्रह्मचर्य और परम ऐश्वर्य धारण करके धर्मात्मा सेनापति के आश्रय से आत्मिक और शरीरिक बल बढ़ावें ॥११॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ११−(येन) त्रिषन्धिना (असौ) प्रसिद्धः (गुप्तः) रक्षितः (आदित्यः) अ० ११।९।२५। अखण्डव्रती (उभौ) (इन्द्रः) परमैश्वर्यवान् पुरुषः (च) (तिष्ठतः) वर्तेते (त्रिषन्धिम्) म० २। त्रयीकुशलं सेनापतिम् (देवाः) विजिगीषवः (अभजन्त) असेवन्त (ओजसे) आत्मिकबलं प्राप्तुम् (च) (बलाय) शारीरिकसामर्थ्यं प्राप्तुम् (च) ॥
१२ सर्वांल्लोकान्त्समजयन्देवा आहुत्यानया
विश्वास-प्रस्तुतिः ...{Loading}...
सर्वां॑ल्लो॒कान्त्सम॑जयन्दे॒वा आहु॑त्या॒नया॑।
बृह॒स्पति॑राङ्गिर॒सो वज्रं॒ यमसि॑ञ्चतासुर॒क्षय॑णं व॒धम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
सर्वां॑ल्लो॒कान्त्सम॑जयन्दे॒वा आहु॑त्या॒नया॑।
बृह॒स्पति॑राङ्गिर॒सो वज्रं॒ यमसि॑ञ्चतासुर॒क्षय॑णं व॒धम् ॥
१२ सर्वांल्लोकान्त्समजयन्देवा आहुत्यानया ...{Loading}...
Whitney
Translation
- All worlds did the gods completely conquer by means of that
offering (ā́huti)—the thunderbolt which Brihaspati of the An̄giras race
poured, an Asura-destroying weapon.
Notes
‘Poured,’ i.e. ‘cast’: a term used also elsewhere of the thunderbolt
(BR. vii. 980).
Griffith
The Gods, victorious, won themselves all worlds by this oblation, which Brihaspati Angirasa effused, a very thunderbolt, a weapon to destory the friends.
पदपाठः
सर्वा॑न्। लो॒कान्। सम्। अ॒ज॒य॒न्। दे॒वाः। आऽहु॑त्या। अ॒नया॑। बृह॒स्पतिः॑। आ॒ङ्गि॒र॒सः। वज्र॑म्। यम्। असि॑ञ्चत। अ॒सु॒र॒ऽक्षय॑णम्। व॒धम्। १२.१२।
अधिमन्त्रम् (VC)
- त्रिषन्धिः
- भृग्वङ्गिराः
- पञ्चपदा पथ्यापङ्क्तिः
- शत्रुनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सर्वान् लोकान्) सब लोकों [दृश्यमान पदार्थों] को (देवाः) विजय चाहनेवालों ने (अनया) इस (आहुत्या) आहुति [बलि वा भेंट] से (सम्) सर्वथा (अजयन्) जीता है। (आङ्गिरसः) विद्वानों के शिष्य (बृहस्पतिः) बृहस्पति [बड़े-बड़ों के रक्षक राजा] ने (यम्) जिस (असुरक्षयणम्) असुरनाशक (वधम्) शस्त्र (वज्रम्) वज्ररूप [सेनापति] को (असिञ्चत) सींचा है [बढ़ाया है] ॥१२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जिस धर्मात्मा सेनापति का आश्रय लेकर विद्वानों ने शत्रुओं का नाश किया है, उसी से प्रीति करके चतुर मनुष्य सब विघ्नों को हटावें ॥१२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १२−(सर्वान्) (लोकान्) दृश्यमानान् पदार्थान् (सम्) सम्यक् (अजयन्) जयेन प्राप्नुवन् (देवाः) विजिगीषवः (आहुत्या) दानक्रियया (अनया) (बृहस्पतिः) बृहतां रक्षको राजा (आङ्गिरसः) म० १०। विदुषां शिष्यः (वज्रम्) वज्ररूपम् (यम्) (असिञ्चत) सिक्तवान्। वर्धितवान् (असुरक्षयणम्) दुष्टनाशकम् (वधम्) आयुधम् ॥
१३ बृहस्पतिराङ्गिरसो वज्रम्
विश्वास-प्रस्तुतिः ...{Loading}...
बृह॒स्पति॑राङ्गिर॒सो वज्रं॒ यमसि॑ञ्चतासुर॒क्षय॑णं व॒धम्।
तेना॒हम॒मूं सेनां॒ नि लि॑म्पामि बृहस्पते॒ऽमित्रा॑न्ह॒न्म्योज॑सा ॥
मूलम् ...{Loading}...
मूलम् (VS)
बृह॒स्पति॑राङ्गिर॒सो वज्रं॒ यमसि॑ञ्चतासुर॒क्षय॑णं व॒धम्।
तेना॒हम॒मूं सेनां॒ नि लि॑म्पामि बृहस्पते॒ऽमित्रा॑न्ह॒न्म्योज॑सा ॥
१३ बृहस्पतिराङ्गिरसो वज्रम् ...{Loading}...
Whitney
Translation
- The thunderbolt which Brihaspati of the An̄giras race poured, an
Asura-destroying weapon—therewith do I blot out (ni-lip) yon army, O
Brihaspati; I slay the enemies with force.
Notes
The comm. renders ní limpāmi by nitarāṁ chinadmi. He also has the
strange reading amūs for amūm before sénām.
Griffith
That fiend-destroying weapon which Brihaspati Angirasa poured out and made a thunderbolt. Even therewith, Brihaspati, I brush that hostile armament, and strike the foemen down with might.
पदपाठः
बृह॒स्पतिः॑। आ॒ङ्गि॒र॒सः। वज्र॑म्। यम्। असि॑ञ्चत। अ॒सु॒र॒ऽक्षय॑णम्। व॒धम्। तेन॑। अ॒हम्। अ॒मूम्। सेना॑म्। नि। लि॒म्पा॒मि॒। बृ॒ह॒स्प॒ते॒। अ॒मित्रा॑न्। ह॒न्मि॒। ओज॑सा। १२.१३।
अधिमन्त्रम् (VC)
- त्रिषन्धिः
- भृग्वङ्गिराः
- षट्पदा जगती
- शत्रुनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (आङ्गिरसः) विद्वानों के शिष्य (बृहस्पतिः) [बड़े-बड़ों के रक्षक राजा] ने (यम्) जिस (असुरक्षयणम्) असुरनाशक (वधम्) शस्त्र (वज्रम्) वज्ररूप [सेनापति] को (असिञ्चत) सींचा है [बढ़ाया है]। (तेन) उसी [सेनापति] के साथ, (बृहस्पते) हे बृहस्पति ! [बड़े-बड़ों के रक्षक राजन्] (अहम्) मैं [वीर पुरुष] (ओजसा) पराक्रम से (अमूम् सेनाम्) उस सेना पर (नि लिम्पामि) पोता फेरता हूँ और (अमित्रान्) वैरियों को (हन्मि) मारता हूँ ॥१३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे माली जल सींच कर वृक्षों को बढ़ाता है, वैसे ही धर्मज्ञ राजा वीरों को बढ़ावे और शत्रुओं का नाश करे ॥१३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १३−(पूर्वार्द्धर्चो व्याख्यातः-म० १२ (तेन) सेनापतिना (अहम्) वीरपुरुषः (अमूम्) (सेनाम्) (नि) नितराम् (लिम्पामि) लिप उपदेहे, मुचादित्वाद् मुम्। कृतलेपां करोमि। वि… (बृहस्पते) हे बृहतां रक्षक राजन् (अमित्रान्) शत्रून् (हन्मि) मारयामि (ओजसा) पराक्रमेण ॥
१४ सर्वे देवा
विश्वास-प्रस्तुतिः ...{Loading}...
सर्वे॑ दे॒वा अ॒त्याय॑न्ति॒ ये अ॒श्नन्ति॒ वष॑ट्कृतम्।
इ॒मां जु॑षध्व॒माहु॑तिमि॒तो ज॑यत॒ मामुतः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
सर्वे॑ दे॒वा अ॒त्याय॑न्ति॒ ये अ॒श्नन्ति॒ वष॑ट्कृतम्।
इ॒मां जु॑षध्व॒माहु॑तिमि॒तो ज॑यत॒ मामुतः॑ ॥
१४ सर्वे देवा ...{Loading}...
Whitney
Translation
- All the gods come over hither, who partake of [the offering] made
with váṣat; enjoy ye this offering; conquer ye on this side, not on
that!
Notes
Griffith
Over to us come all the Gods who eat the hallowed sacrifice With this oblation be ye pleased: conquer on this side, not on that.
पदपाठः
सर्वे॑। दे॒वाः। अ॒ति॒ऽआय॑न्ति। ये। अ॒श्नन्ति॑। वष॑ट्ऽकृतम्। इ॒माम्। जु॒ष॒ध्व॒म्। आऽहु॑तिम्। इ॒तः। ज॒य॒त॒। मा। अ॒मुतः॑। १२.१४।
अधिमन्त्रम् (VC)
- त्रिषन्धिः
- भृग्वङ्गिराः
- अनुष्टुप्
- शत्रुनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सर्वे) वे सब (देवाः) विजयी जन (अत्यायन्ति) यहाँ चले आते हैं, (ये) जो (वषट्कृतम्) भक्ति से सिद्ध किये हुए [अन्न आदि] को (अश्नन्ति) खाते हैं। [वे तुम] (इमाम्) इस (आहुतिम्) आहुति [बलि वा भेंट] को (जुषध्वम्) सेवन करो−“(इतः) इस ओर से (जयत) जीतो, (अमुतः) (उस ओर से (मा) मत [जीतो] ॥१४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जिस राज्य में सब लोग धर्म से अन्न आदि भोगते हों, वहाँ सब मिलकर शत्रुओं को न आने दें ॥१४॥इस मन्त्र का अन्तिम पाद-म० ९ में आया है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १४−(सर्वे) (देवाः) विजिगीषवः (अत्यायन्ति) इण् गतौ। मार्गानतिक्रम्यागच्छन्ति (ये) (अश्नन्ति) भुञ्जते (वषट्कृतम्) अ० ९।५।१३। भक्त्या निष्पादितम् (इमाम्) (जुषध्वम्) सेवध्वम् (आहुतिम्) भक्त्या समर्पणम्। अन्यद् गतम्-म० ९ ॥
१५ सर्वे देवा
विश्वास-प्रस्तुतिः ...{Loading}...
सर्वे॑ देवा अ॒त्याय॑न्तु॒ त्रिष॑न्धे॒राहु॑तिः प्रि॒या।
सं॒धां म॑ह॒तीं र॑क्षत॒ ययाग्रे॒ असु॑रा जि॒ताः ॥
मूलम् ...{Loading}...
मूलम् (VS)
सर्वे॑ देवा अ॒त्याय॑न्तु॒ त्रिष॑न्धे॒राहु॑तिः प्रि॒या।
सं॒धां म॑ह॒तीं र॑क्षत॒ ययाग्रे॒ असु॑रा जि॒ताः ॥
१५ सर्वे देवा ...{Loading}...
Whitney
Translation
- Let all the gods come over hither; the offering [is] dear to
Trishandhi; defend ye the great agreement by which in the beginning the
Asuras were conquered.
Notes
The comm. appears to read in a -yanti, as in vs. 14 a, but he
interprets it as an imperative this time.
Griffith
Over,to us let all Gods come: dear is Trishandhi’s offering. Keen the great pledge through which, of old, the Asuras were overthrown.
पदपाठः
सर्वे॑। दे॒वाः। अ॒ति॒ऽआय॑न्तु। त्रिऽसं॑धेः। आऽहु॑तिः। प्रि॒या। स॒म्ऽधाम्। म॒ह॒तीम्। र॒क्ष॒त॒। यया॑। अग्रे॑। असु॑राः। जि॒ताः। १२.१५।
अधिमन्त्रम् (VC)
- त्रिषन्धिः
- भृग्वङ्गिराः
- अनुष्टुप्
- शत्रुनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सर्वे) सब (देवाः) व्यवहारकुशल लोग (अत्यायन्तु) यहाँ चले आवें, (त्रिषन्धेः) त्रिसन्धि [म० २। त्रयीकुशल सेनापति] की (प्रिया) यह पियारी (आहुतिः) आहुति [बलि वा भेंट] है।[हे वीरो !] (महतीम्) उस बड़ी (सन्धाम्) प्रतिज्ञा को (रक्षत) रख लो, (यया) जिस [प्रतिज्ञा] से (अग्रे) पहिले (असुराः) असुर लोग (जितः) जीते गये हैं ॥१५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - तत्त्वज्ञ पुरुष दृढ़ प्रतिज्ञा करके धर्मात्मा राजा के सहायक होकर अपना कर्तव्य पालन करें ॥१५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १५−(सर्वे) (देवाः) व्यवहारिणः पुरुषाः (अत्यायन्तु) इण् गतौ। मार्गानतिक्रम्यागच्छन्तु (त्रिषन्धेः) म० २। त्रयीकुशलस्य सेनापतेः (आहुतिः) भक्तिसमर्पणम् (प्रिया) प्रीतिकरी (सन्धाम्) प्रतिज्ञाम् (महतीम्) दृढाम् (रक्षत) पालयत (यया) प्रतिज्ञया (अग्रे) पूर्वम् (असुराः) दुराचारिणः (जिताः) अभिभूताः ॥
१६ वायुरमित्राणामिष्वग्राण्याञ्चतु इन्द्र
विश्वास-प्रस्तुतिः ...{Loading}...
वा॒युर॒मित्रा॑णामिष्व॒ग्राण्याञ्च॑तु।
इन्द्र॑ एषां बा॒हून्प्रति॑ भनक्तु॒ मा श॑कन्प्रति॒धामिषु॑म्।
आ॑दि॒त्य ए॑षाम॒स्त्रं वि ना॑शयतु च॒न्द्रमा॑ युता॒मग॑तस्य॒ पन्था॑म् ॥
मूलम् ...{Loading}...
मूलम् (VS)
वा॒युर॒मित्रा॑णामिष्व॒ग्राण्याञ्च॑तु।
इन्द्र॑ एषां बा॒हून्प्रति॑ भनक्तु॒ मा श॑कन्प्रति॒धामिषु॑म्।
आ॑दि॒त्य ए॑षाम॒स्त्रं वि ना॑शयतु च॒न्द्रमा॑ युता॒मग॑तस्य॒ पन्था॑म् ॥
१६ वायुरमित्राणामिष्वग्राण्याञ्चतु इन्द्र ...{Loading}...
Whitney
Translation
- Let Vāyu bend up the arrow-points of the enemies; let Indra break
back their arms; let them not be able to set the arrow; let Āditya make
their missile weapon (astrá) disappear; let the moon put (yu) them
on the track of what is not gone.
Notes
The last clause is very doubtful and difficult; the comm. gives no aid,
explaining with aprāptasyā ”jigamiṣataḥ śatroḥ…panthānam
asmatprāptyupāyabhūtam mārgaṁ yutāṁ tataḥ pṛthakkurutām (taking yutām
from yu ‘separate,’ and adding) tādṛśam mārgaṁ śatrur na paśyatv ity
arthaḥ. He divides the verse into two, making the second begin with
ādityá eṣām.
Griffith
Let Vayu bend the arrow-points of those who are our enemies. Let Indra break their arms away: no power to lay the shaft be theirs! Aditya utterly destroy their missile! Chandramas bar the path of him who lingers!
पदपाठः
वा॒युः। अ॒मित्रा॑णाम्। इ॒षु॒ऽअ॒ग्राणि॑। आ। अ॒ञ्च॒तु॒। इन्द्रः॑। ए॒षा॒म्। बा॒हून्। प्रति॑। भ॒न॒क्तु॒। मा। श॒क॒न्। प्र॒ति॒ऽधाम्। इषु॑म्। आ॒दि॒त्यः। ए॒षा॒म्। अ॒स्त्रम्। वि। ना॒श॒य॒तु॒। च॒न्द्रमाः॑। यु॒ता॒म्। अग॑तस्य। पन्था॑म्। १२.१६।
अधिमन्त्रम् (VC)
- त्रिषन्धिः
- भृग्वङ्गिराः
- त्र्यवसाना षट्पदा ककुम्मत्यनुष्टुप् त्रिष्टुब्गर्भा शक्वरी
- शत्रुनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (वायुः) वायु [बलवान् वा वायुसमान शीघ्रगामी राजा] (अमित्राणाम्) वैरियों के (इष्वग्राणि) बाणों के सिरों को (आ अञ्चतु) झुका देवे। (इन्द्रः) इन्द्र [बड़ा प्रतापी सेनानी] (एषाम्) इन [शत्रुओं] के (बाहून्) भुजाओं को (प्रति भनक्तु) तोड़ डाले, वे [शत्रु] (इषुम्) बाण (प्रतिधाम्) लगाने को (मा शकन्) न समर्थ होवें। (आदित्यः) आदित्य [अखण्ड ब्रह्मचारी, वा सूर्यसमान तेजस्वी सेनाध्यक्ष] (एषाम्) इनके (अस्त्रम्) अस्त्रों [भाले बाण तरवार आदि] को (वि नाशयतु) नष्ट कर देवे, (चन्द्रमाः) चन्द्रमा [आनन्ददाता व चन्द्रसमान शान्तिप्रद सेनापति] (पन्थाम् अगतस्य) मार्ग पर न चलनेवाले [शत्रु] का (युताम्) बन्धन करे ॥१६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - राजा आदि सब सेनापति लोग अपने-अपने बातों से शत्रुओं के विनाश का प्रयत्न करें ॥१६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १६−(वायुः) कृवापा०। उ० १।१। वा गतिगन्धनयोः-उण्, युगागमः। बलवान् शूरो वायुतुल्यशीघ्रगामी वा राजा (अमित्राणाम्) शत्रूणाम् (इष्वग्राणि) इषूणां शराणामग्राणि (आ अञ्चतु) अञ्चु गतिपूजनयोः, वक्रगतौ च। चक्रगतीनि करोतु (इन्द्रः) परमैश्वर्यवान् सेनानीः (एषाम्) शत्रूणाम् (बाहून्) (प्रति) प्रतिकूलम् (भनक्तु) भञ्जो आमर्दने। भग्नान् करोतु (मा शकन्) ते शक्ता न भवन्तु (प्रतिधाम्) छान्दसं रूपम्। प्रतिधातुम्। आरोपितुम् (इषुम्) बाणम् (आदित्यः) अ० ११।९।२५। अखण्डव्रती सूर्यतुल्यतेजस्वी वा सेनाध्यक्षः (एषाम्) (अस्त्रम्) आयुधजातम् (वि नाशयतु) विनष्टं करोतु (चन्द्रमाः) अ० ५।२४।१०। आनन्दप्रदः। चन्द्रसमानशान्तिकरो वा सेनापतिः। (युताम्) युञ् बन्धने-लोटि छान्दसं रूपम्। युनीताम्। बध्नातु। बन्धनं करोतु (अगतस्य) अप्राप्तस्य (पन्थाम्) पन्थानम्। सन्मार्गम् ॥
१७ यदि प्रेयुर्देवपुरा
विश्वास-प्रस्तुतिः ...{Loading}...
यदि॑ प्रे॒युर्दे॑वपु॒रा ब्रह्म॒ वर्मा॑णि चक्रि॒रे।
त॑नू॒पानं॑ परि॒पाणं॑ कृण्वा॒ना यदु॑पोचि॒रे सर्वं॒ तद॑र॒सं कृ॑धि ॥
मूलम् ...{Loading}...
मूलम् (VS)
यदि॑ प्रे॒युर्दे॑वपु॒रा ब्रह्म॒ वर्मा॑णि चक्रि॒रे।
त॑नू॒पानं॑ परि॒पाणं॑ कृण्वा॒ना यदु॑पोचि॒रे सर्वं॒ तद॑र॒सं कृ॑धि ॥
१७ यदि प्रेयुर्देवपुरा ...{Loading}...
Whitney
Translation
- If they have gone forward to the gods’ strongholds, have made the
bráhman their defenses; if (? yát) they have encouraged (?
upa-vac) themselves, making a body-protection, a complete
protection—all that do thou make sapless.
Notes
The verse occurred above as v. 8. 6, and the comm. declines to repeat
his explanation there given—which, however, is not in our hands.
Griffith
If they have issued forth strongholds of Gods, and made their shields of prayer, Gaining protection for their lives, protection round about, make all their instigation powerless
पदपाठः
यदि॑। प्र॒ऽई॒युः। दे॒व॒ऽपु॒राः। ब्रह्म॑। वर्मा॑णि। च॒क्रि॒रे। त॒नू॒ऽपान॑म्। प॒रि॒ऽपान॑म्। कृ॒ण्वा॒नाः। यत्। उ॒प॒ऽऊ॒चि॒रे। सर्व॑म्। तत्। अ॒र॒सम्। कृ॒धि॒। १२.१७।
अधिमन्त्रम् (VC)
- त्रिषन्धिः
- भृग्वङ्गिराः
- पथ्यापङ्क्तिः
- शत्रुनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यदि) जो [शत्रुओं ने] (देवपुराः) राजा के नगरों पर (प्रेयुः) चढ़ाई की है, और (ब्रह्म) हमारे धन को (वर्माणि) अपने रक्षासाधन (चक्रिरे) बनाया है। (तनूपानम्) हमारे शरीर रक्षासाधन को (परिपाणम्) अपना रक्षासाधन (कृण्वानाः) बनाते हुए उन लोगों ने (यत्) जो कुछ (उपोचिरे) डींग मारी है, (तत् सर्वम्) उस सबको (अरसम्) नीरस वा फींका (कृधि) कर दे ॥१७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - राजा उपद्रवी शत्रुओं को जीत कर प्रजा की सदा रक्षा करे ॥१७॥यह मन्त्र आ चुका है-अथर्व० ५।८।६ ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १७−अयं मन्त्रो व्याख्यातः-अ० ५।८।६ ॥
१८ क्रव्यादानुवर्तयन्मृत्युना च
विश्वास-प्रस्तुतिः ...{Loading}...
क्र॒व्यादा॑नुव॒र्तय॑न्मृ॒त्युना॑ च पु॒रोहि॑तम्।
त्रिष॑न्धे॒ प्रेहि॒ सेन॑या जयामित्रा॒न्प्र प॑द्यस्व ॥
मूलम् ...{Loading}...
मूलम् (VS)
क्र॒व्यादा॑नुव॒र्तय॑न्मृ॒त्युना॑ च पु॒रोहि॑तम्।
त्रिष॑न्धे॒ प्रेहि॒ सेन॑या जयामित्रा॒न्प्र प॑द्यस्व ॥
१८ क्रव्यादानुवर्तयन्मृत्युना च ...{Loading}...
Whitney
Translation
- Causing to follow the puróhita with the flesh-eating [fire] and
with death, O Trishandhi, go forth with the army; conquer the enemies;
go forward.
Notes
The last pāda is identical with iii. 19. 8 c.
Griffith
With the Flesh-eater and with Death, following the Purohita, On! forward with Trishandhi’s host! conquering enemies advance!
पदपाठः
क्र॒व्य॒ऽअदा॑। अ॒नु॒ऽव॒र्तय॑न्। मृ॒त्युना॑। च॒। पु॒रःऽहि॑तम्। त्रिऽसं॑धे। प्र। इ॒हि॒। सेन॑या। जय॑। अ॒मित्रा॑न्। प्र। प॒द्य॒स्व॒। १२.१८।
अधिमन्त्रम् (VC)
- त्रिषन्धिः
- भृग्वङ्गिराः
- अनुष्टुप्
- शत्रुनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (त्रिषन्धे) हे त्रिसन्धि ! [म० २। त्रयीकुशल राजन्] [शत्रुओं के लिये] (क्रव्यादा) मांसभक्षक [कष्ट] (च) और (मृत्युना) मृत्यु के साथ (पुरोहितम्) पुरोहित [अग्रगामी पुरुष] का (अनुवर्तयन्) अनुवर्ती होकर तू (सेनया) अपनी सेना के साथ (प्र इहि) चढ़ाई कर, (अमित्रान्) वैरियों को (जय) जीत और (प्र पद्यस्व) आगे बढ़ ॥१८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - राजा को योग्य है कि आप्त सत्य प्रतिज्ञावाले पुरुषों के समान शत्रुओं के कष्ट देने और मारने के अस्त्र-शस्त्र आदि साधन संग्रह करके चढ़ाई करे ॥१८॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १८−(क्रव्यादा) अ० ३।२१।८। मांसभक्षकेन कष्टेन (अनुवर्तयन्) अनुगच्छन् (मृत्युना) मृत्युसाधनेन सह (च) (पुरोहितम्) अ० ३।१९।१। अग्रगामिनं पुरुषम् (त्रिषन्धे) म० २। हे त्रयीकुशल राजन् (प्रेहि) प्रकर्षेण गच्छ (सेनया) (जय) (अमित्रान्) शत्रून् (प्र पद्यस्व) पद गतौ। अग्रे गच्छ ॥
१९ त्रिषन्धे तमसा
विश्वास-प्रस्तुतिः ...{Loading}...
त्रिष॑न्धे॒ तम॑सा॒ त्वम॒मित्रा॒न्परि॑ वारय।
पृ॑षदा॒ज्यप्र॑णुत्तानां॒ मामीषां॑ मोचि॒ कश्च॒न ॥
मूलम् ...{Loading}...
मूलम् (VS)
त्रिष॑न्धे॒ तम॑सा॒ त्वम॒मित्रा॒न्परि॑ वारय।
पृ॑षदा॒ज्यप्र॑णुत्तानां॒ मामीषां॑ मोचि॒ कश्च॒न ॥
१९ त्रिषन्धे तमसा ...{Loading}...
Whitney
Translation
- O Trishandhi, do thou envelop our enemies with darkness; of them
yonder, thrust forth by the speckled butter, let none soever be freed.
Notes
The last half-verse is nearly identical with viii. 8. 19 c, d. ⌊For
the stock-phrase d, see iii. 19. 8, note.⌋
Griffith
Do thou, Trishandhi, with the gloom of darkness compass round our foes; Let none escape of them expelled with speckled butter mixt with curds.
पदपाठः
त्रिऽसं॑धे। तम॑सा। त्वम्। अ॒मित्रा॑न्। परि॑। वा॒र॒य॒। पृ॒ष॒दा॒ज्यऽप्र॑नुत्तानाम्। मा। अ॒मीषा॑म्। मो॒चि॒। कः। च॒न। १२.१९।
अधिमन्त्रम् (VC)
- त्रिषन्धिः
- भृग्वङ्गिराः
- अनुष्टुप्
- शत्रुनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (त्रिषन्धे) हे त्रिसन्धि ! [म० २। त्रयीकुशल राजन्] (त्वम्) तू (तमसा) अन्धकार से (अमित्रान्) वैरियों को (परि वारय) घेर ले। (पृषदाज्यप्रणुत्तानाम्) दही घृत [आदि खाद्य वस्तुओं] से हटाये गये (अमीषाम्) इन [शत्रुओं] में से (कश्चन) कोई भी (मा मोचि) न छूटे ॥१९॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - राजा आग्नेय आदि अस्त्र-शस्त्रों से अचेत और खान-पान आदि पदार्थों से शून्य करके शत्रुओं को हरा देवे ॥१९॥अन्तिम पाद आचुका है-अ० ३।१९।८। तथा ११।९।२० ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १९−(त्रिषन्धे) म० २। हे त्रयीकुशल राजन् (तमसा) आयुधानामन्धकारेण (त्वम्) (अमित्रान्) शत्रून् (परि वारय) सर्वतो वेष्टय (पृषदाज्यप्रणुत्तानाम्) दधिधृतादिखाद्यवस्तूनां सकाशात् प्रक्षिप्तानाम् (अमीषाम्) शत्रूणाम् (मा मोचि) मुक्तो मा भूत् (कश्चन) एकोऽपि ॥
२० शितिपदी सम्
विश्वास-प्रस्तुतिः ...{Loading}...
शि॑तिप॒दी सं प॑तत्व॒मित्रा॑नाम॒मूः सिचः॑।
मुह्य॑न्त्व॒द्यामूः सेना॑ अ॒मित्रा॑णां न्यर्बुदे ॥
मूलम् ...{Loading}...
मूलम् (VS)
शि॑तिप॒दी सं प॑तत्व॒मित्रा॑नाम॒मूः सिचः॑।
मुह्य॑न्त्व॒द्यामूः सेना॑ अ॒मित्रा॑णां न्यर्बुदे ॥
२० शितिपदी सम् ...{Loading}...
Whitney
Translation
- Let the white-footed one (f.) fall upon (? sam-pat) yonder lines
of our enemies; let yonder armies of our enemies be confounded today, O
Nyarbudi.
Notes
The second pāda is identical with 9. 18 b; to be put in any
connection with it, the words of the first pāda require to be rendered
otherwise than in 6 a, 7 a, above. The comm. again reads śucas
for sicas, as in the other passage ⌊9. 18: comm. p. 181¹⁷⌋.
Griffith
Let White-foot fall upon those wings of our opponents’ arma- ment; Mazed and bewildered be those hands of foes this day, O Nyar- budi.
पदपाठः
शि॒ति॒ऽप॒दी। सम्। प॒त॒तु॒। अ॒मित्रा॑णाम्। अ॒मूः। सिचः॑। मुह्य॑न्तु। अ॒द्य। अ॒मूः। सेनाः॑। अ॒मित्रा॑णाम्। नि॒ऽअ॒र्बु॒दे॒। १२.२०।
अधिमन्त्रम् (VC)
- त्रिषन्धिः
- भृग्वङ्गिराः
- अनुष्टुप्
- शत्रुनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (शितिपदी) उजाले और अन्धकार में गतिवाली [सेना] (अमित्राणाम्) वैरियों की (अमूः) उन (सिचः) सींचनेवाली [सहायक सेनाओं] पर (सं पततु) टूट पड़े। (न्यर्बुदे) हे न्यर्बुदि ! [नित्य पुरुषार्थी राजन्] (अद्य) आज (अमित्राणाम्) वैरियों की (अमूः) वे (सेनाः) सेनाएँ (मुह्यन्तु) अचेत हो जावें ॥२०॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - चतुर सेनापति शत्रुओं की सहायक सेनाओं को तुरन्त रोककर व्याकुल कर देवे ॥२०॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २०−(शितिपदी) म० ६। प्रकाशान्धकारमध्यगतिशीला सेना (सं पततु) झटिति प्राप्नोतु (अमित्राणाम्) शत्रूणाम् (अमूः) दृश्यमानाः (सिचः) अ० ११।९।१८। सेचनशीलाः। वर्धयित्रीः सेनाः (मुह्यन्तु) मूढा भवन्तु (अद्य) अस्मिन् दिने (अमूः) (सेनाः) (अमित्राणाम्) (न्यर्बुदे) अ० ११।९।४। हे नित्यपुरुषार्थिन् राजन् ॥
२१ मूढा अमित्रा
विश्वास-प्रस्तुतिः ...{Loading}...
मू॒ढा अ॒मित्रा॑ न्यर्बुदे ज॒ह्ये᳡षां॒ वरं॑वरम्।
अ॒नया॑ जहि॒ सेन॑या ॥
मूलम् ...{Loading}...
मूलम् (VS)
मू॒ढा अ॒मित्रा॑ न्यर्बुदे ज॒ह्ये᳡षां॒ वरं॑वरम्।
अ॒नया॑ जहि॒ सेन॑या ॥
२१ मूढा अमित्रा ...{Loading}...
Whitney
Translation
- Confounded [be] our enemies, O Nyarbudi; slay thou of them each
best man (vára); slay [them] with this army.
Notes
The comm. strangely reads amitrān beside mūḍhās. ⌊The rationale of
his variant is perhaps as in 9. 6 above (nnya = nya). The
pada-text has amítrāḥ. But the comm. also takes mūḍhāḥ as =
mūḍhān.⌋
Griffith
Mazed are the foemen, Nyarbudi! Slay thou each bravest man of them: with this our army slaughter them.
पदपाठः
मू॒ढाः। अ॒मित्राः॑। नि॒ऽअ॒र्बु॒दे॒। ज॒हि। ए॒षा॒म्। वर॑म्ऽवरम्। अ॒नया॑। ज॒हि॒। सेन॑या। १२.२१।
अधिमन्त्रम् (VC)
- त्रिषन्धिः
- भृग्वङ्गिराः
- त्रिपदा गायत्री
- शत्रुनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (न्यर्बुदे) हे न्यर्बुदि ! [नित्य पुरुषार्थी राजन्] (अमित्राः) वैरी (मूढाः) घबड़ाये हुए हैं, (एषाम्) इनमें से (वरंवरम्) अच्छे को (जहि) मार। (अनया सेनया) इस सेना से [उन्हें] (जहि) मार ॥२१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - सेनापति अपनी सेना से शत्रुओं को अचेत करके उन के बड़े-बड़े वीरों को मारे ॥२१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २१−(मूढाः) अचेतसः (अमित्राः) शत्रवः (न्यर्बुदे) म० २०। हे नित्यपुरुषार्थिन् राजन् (जहि) मारय (एषाम्) (वरंवरम्) श्रेष्ठं श्रेष्ठं वीरम् (अनया) स्वकीयया (जहि) (सेनया) ॥
२२ यश्च कवची
विश्वास-प्रस्तुतिः ...{Loading}...
यश्च॑ कव॒ची यश्चा॑कव॒चो॒३॒॑मित्रो॒ यश्चाज्म॑नि।
ज्या॑पा॒शैः क॑वचपा॒शैरज्म॑ना॒भिह॑तः शयाम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
यश्च॑ कव॒ची यश्चा॑कव॒चो॒३॒॑मित्रो॒ यश्चाज्म॑नि।
ज्या॑पा॒शैः क॑वचपा॒शैरज्म॑ना॒भिह॑तः शयाम् ॥
२२ यश्च कवची ...{Loading}...
Whitney
Translation
- Whoever is mailed, and who without mail, and what enemy is in march
(? ájman); by bowstring-fetters, by mail-fetters, smitten by the march
let him lie.
Notes
The mss. are in good part awkward about the combination jm (in
ajmani, ajmanā), writing what looks like a ṭm or pm, but there
is no real variant. The comm. explains ájman as ajati gacchaty anene
’ty ajma rathādi yānam. He gives abhihitas, a preferable reading, in
d.
Griffith
Low lie the warrior, mailed, unmailed, each foeman in the rush of war. Down-smitten with the strings of bows, the fastenings of mail, the charge!
पदपाठः
यः। च॒। क॒व॒ची। यः। च॒। अ॒क॒व॒चः। अ॒मित्रः॑। यः। च॒। अज्म॑नि। ज्या॒ऽपा॒शैः। क॒व॒च॒ऽपा॒शैः। अज्म॑ना। अ॒भिऽह॑तः। श॒या॒म्। १२.२२।
अधिमन्त्रम् (VC)
- त्रिषन्धिः
- भृग्वङ्गिराः
- विराट्पुरस्ताद्बृहती
- शत्रुनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यः च) जो कोई (कवची) कवचवाला है, (च) और (यः) जो कोई (अकवचः) बिना कवचवाला है, (च) और (यः) जो (अमित्रः) वैरी (अज्मनि) दौड़-झपट में है। (ज्यापाशैः) धनुषों की डोरी के फन्दों से और (कवचपाशैः) कवचों के फन्दों से (अज्मना) दौड़-झपट के साथ (अभिहतः) मार डाला गया वह [शत्रु] (शयाम्) सोवें ॥२२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - संग्राम के बीच सेनापति दौड़-झपट करके दौड़ते-झपटते शत्रुओं को घेरकर मारे ॥२२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २२−(यः) (च) (कवची) कवचधारी (यः) (च) (अकवचः) कवचरहितः (अमित्राः) पीडकः शत्रुः (यः) (च) (अज्मनि) अ० ६।९७।३। अज गतिक्षेपणयोः-मनिन्। गमनक्षेपणव्यवहारे। संग्रामे (ज्यापाशैः) मौर्वीपाशैः (कवचपाशैः) वर्मबन्धनपाशैः (अज्मना) गमनक्षेपणव्यापारेण (अभिहतः) विनाशितः (शयाम्) तलोपः। शेताम् ॥
२३ ये वर्मिणो
विश्वास-प्रस्तुतिः ...{Loading}...
ये व॒र्मिणो॒ येऽव॒र्माणो॑ अ॒मित्रा॒ ये च॑ व॒र्मिणः॑।
सर्वां॒स्ताँ अ॑र्बुदे ह॒ताञ्छ्वानो॑ऽदन्तु॒ भूम्या॑म् ॥
मूलम् ...{Loading}...
मूलम् (VS)
ये व॒र्मिणो॒ येऽव॒र्माणो॑ अ॒मित्रा॒ ये च॑ व॒र्मिणः॑।
सर्वां॒स्ताँ अ॑र्बुदे ह॒ताञ्छ्वानो॑ऽदन्तु॒ भूम्या॑म् ॥
२३ ये वर्मिणो ...{Loading}...
Whitney
Translation
- Who have defenses, who have no defenses, and the enemies who have
defenses—all those, O Arbudi, being slain, let dogs eat on the ground.
Notes
The accent yé ‘varmā́ṇaḥ, though read by all the mss. ⌊save R.⌋, is
wholly inadmissible, and should be emended to yè ‘v-.
Griffith
The armour-clad, the armourless, enemies clothed with coats of mail, All these struck down, O Arbudi, let dogs devour upon the earth.
पदपाठः
ये। व॒र्मिणः॑। ये। अ॒व॒र्माणः॑। अ॒मित्राः॑। ये। च॒। व॒र्मिणः॑। सर्वा॑न्। तान्। अ॒र्बु॒दे॒। ह॒तान्। श्वानः॑। अ॒द॒न्तु॒। भूम्या॑म्। १२.२३।
अधिमन्त्रम् (VC)
- त्रिषन्धिः
- भृग्वङ्गिराः
- अनुष्टुप्
- शत्रुनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ये) जो (अमित्राः) शत्रु लोग (वर्मिणः) वर्म [कवच विशेष] वाले हैं, (ये) जो (अवर्माणः) विना कर्मवाले हैं, (च) और (ये) जो (वर्मिणः) झिलमवाले हैं। (अर्बुदे) हे अर्बुदि [शूर सेनापति] (तान् सर्वान्) उन सब (हतान्) मारे गयों को (श्वानः) कुत्ते (भूम्याम्) रणभूमि पर (अदन्तु) खावें ॥२३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - शूर सेनापति से मारे गये सब शत्रुओं की लोथों को कुत्ते आदि खावें ॥२३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २३−(ये) (वर्मिणः) शस्त्रवारककवचविशेषेण युक्ताः (ये) (अवर्माणः) वर्मरहिताः (अमित्राः) शत्रवः (ये) (वर्मिणः) कवचवर्मव्यतिरिक्तेण शस्त्रनिवारकेण तनुत्राणेन युक्ताः (सर्वान्) (तान्) (अर्बुदे) अ० ११।९।१। हे शूरसेनापते (हतान्) मारितान् (श्वानाः) कुक्कुराः (अदन्तु) भक्षयन्तु (भूम्याम्) रणभूमौ ॥
२४ ये रथिनो
विश्वास-प्रस्तुतिः ...{Loading}...
ये र॒थिनो॒ ये अ॑र॒था अ॑सा॒दा ये च॑ सा॒दिनः॑।
सर्वा॑नदन्तु॒ तान्ह॒तान्गृध्राः॑ श्ये॒नाः प॑त॒त्रिणः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
ये र॒थिनो॒ ये अ॑र॒था अ॑सा॒दा ये च॑ सा॒दिनः॑।
सर्वा॑नदन्तु॒ तान्ह॒तान्गृध्राः॑ श्ये॒नाः प॑त॒त्रिणः॑ ॥
२४ ये रथिनो ...{Loading}...
Whitney
Translation
- Who have chariots, who have no chariots, those without seats and
they who have seats (sādá)—all those, being slain, let vultures,
falcons, birds (patatrín) eat.
Notes
We may fairly question whether ‘seat’ means here ‘seat on horseback.’
The comm. explains asādās by aśvādiyānarahitāḥ padātayaḥ, and
sādinas by aśvārūḍhāḥ ‘mounted on horses.’
Griffith
Car-borne and carless fighting men, riders and those who go on foot, All these, struck down, let vultures, kites, and all, the birds of air devour.
पदपाठः
ये। र॒थिनः॑। ये। अ॒र॒थाः। अ॒सा॒दाः। ये। च॒। सा॒दिनः॑। सर्वा॑न्। अ॒द॒न्तु॒। तान्। ह॒तान्। गृध्राः॑। श्ये॒नाः। प॒त॒त्रिणः॑। १२.२४।
अधिमन्त्रम् (VC)
- त्रिषन्धिः
- भृग्वङ्गिराः
- अनुष्टुप्
- शत्रुनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ये) जो [शत्रु] (रथिनः) रथवाले हैं, (ये) जो (अरथाः) विना रथवाले हैं, (ये) जो (असादाः) विना वाहनवाले [पैदल] हैं, (च) और जो (सादिनः) वाहनवाले [घुड़चढ़े, हाथी आदि पर चढ़े हुए] हैं। (तान् सर्वान्) उन सब (हतान्) मारे गयों को (गृध्राः) गिद्ध (श्येनाः) श्येन [वाज आदि] (पतत्रिणः) पक्षीगण (अदन्तु) खावें ॥२४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - रणक्षेत्र में मर कर पड़े हुए शत्रु के सेनादलों को मांसाहारी पक्षी खावें ॥२४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २४−(ये) शत्रवः (रथिनः) रथारूढाः (ये) (अरथाः) रथरहिताः (असादाः) अवाहनाः। पदातयः (ये) (च) (सादिनः) षद्लृ विशरणगत्यवसादनेषु-णिनि। अश्वारूढाः। गजारूढादयः (सर्वान्) (अदन्तु) भक्षयन्तु (तान्) शत्रून् (हतान्) मारितान् (गृध्राः) मांसाहारिणः पक्षिविशेषाः (श्येनाः) अ० ३।३।३। शीघ्रगतयः श्येनादयः (पतत्रिणः) पक्षिणः ॥
२५ सहस्रकुणपा शेतामामित्री
विश्वास-प्रस्तुतिः ...{Loading}...
स॒हस्र॑कुणपा शेतामामि॒त्री सेना॑ सम॒रे व॒धाना॑म्।
विवि॑द्धा कक॒जाकृ॑ता ॥
मूलम् ...{Loading}...
मूलम् (VS)
स॒हस्र॑कुणपा शेतामामि॒त्री सेना॑ सम॒रे व॒धाना॑म्।
विवि॑द्धा कक॒जाकृ॑ता ॥
२५ सहस्रकुणपा शेतामामित्री ...{Loading}...
Whitney
Translation
- Let the army of our enemies lie with thousand corpses (-kúṇapa) in
the conflict of weapons, pierced through, cut to pieces (?).
Notes
The obscure kakajā́kṛtā at the end is guessed by the comm. to mean
kutsitajananā vilolajananā vā kṛtā; he attempts no etymology, but
evidently sees in it the root jā. In a he has the strange reading
senām for śetām.
Griffith
Low let the hostile army lie, thousands of corpses, on the ground, Pierced through and rent to pieces where the deadly weapons clash in fight.
पदपाठः
स॒हस्र॑ऽकुणपा। शे॒ता॒म्। आ॒मि॒त्री। सेना॑। स॒म्ऽअ॒रे। व॒धाना॑म्। विऽवि॑ध्दा। क॒क॒जाऽकृ॑ता। १२.२५।
अधिमन्त्रम् (VC)
- त्रिषन्धिः
- भृग्वङ्गिराः
- ककुबुष्णिक्
- शत्रुनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (वधानाम्) हथियारों की (समरे) मारामार में (विविद्धा) छेद डाली गयी, (ककजाकृता) प्यास की उत्पत्ति से सतायी गयी, (सहस्रकुणपा) सहस्रों लोथोंवाली (अमित्री) वैरियों की (सेना) सेना (शेताम्) सो जावे ॥२५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - वीरों की मार-धाड़ से शत्रुसेना अनेक प्रकार से व्याकुल होकर मृत्यु पावे ॥२५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २५−(सहस्रकुणपा) असंख्यातशवयुक्ता (शेताम्) (आमित्री) अमित्र-अण्। शात्रवी (सेना) (समरे) युद्धे। प्रहारे (वधानाम्) आयुधानाम् (विविद्धा) विविधं ताडिता (ककजाकृता) कक+जा+कृता। कक गर्वे चापल्ये तृष्णायां च-अच्। जन जनने ड प्रत्ययो भावे, टाप्। कृञ् हिंसायाम् क, टाप्। ककस्य पिपासाया जया उत्पत्या कृता हिंसिता ॥
२६ मर्माविधं रोरुवतम्
विश्वास-प्रस्तुतिः ...{Loading}...
म॑र्मा॒विधं॒ रोरु॑वतं सुप॒र्णैर॒दन्तु॑ दु॒श्चितं॑ मृदि॒तं शया॑नम्।
य इ॒मां प्र॒तीची॒माहु॑तिम॒मित्रो॑ नो॒ युयु॑त्सति ॥
मूलम् ...{Loading}...
मूलम् (VS)
म॑र्मा॒विधं॒ रोरु॑वतं सुप॒र्णैर॒दन्तु॑ दु॒श्चितं॑ मृदि॒तं शया॑नम्।
य इ॒मां प्र॒तीची॒माहु॑तिम॒मित्रो॑ नो॒ युयु॑त्सति ॥
२६ मर्माविधं रोरुवतम् ...{Loading}...
Whitney
Translation
- Let the eagles (suparṇá) eat him, pierced to the vitals, crying
loudly, lying crushed, the evil-minded one—what enemy of ours wishes to
fight against this opposing offering.
Notes
The translation implies the emendation (which Ludwig’s version also
makes) of suparṇāís to suparṇā́s in a. The comm. takes it as
qualifying śarāis understood and adjunct of marmāvídham: ‘pierced
etc. by well-feathered arrows.’ In the irregular meter of the first
line, the division is perhaps best made before adantu; a small
minority of SPP’s mss. so regard it, and accent adántu accordingly, and
he follows them in his text; our Bp. puts its pāda-division after
adantu, and, with one other ms., leaves the word without accent. ⌊See
Henry’s elaborate conjectures, p. 172: marmāvídho róruvataḥ suparṇā́
gaṇāír adantu mṛditám śáyānam. The other versions imply mármaviddham,
and Bloomfield expressly conjectures marmaviddhám, overlooking the
accent; but the comm. to Prāt. iv. 68 quotes marmāvídham as an
instance of non-separation in pada-text.⌋
Griffith
With eagles let them eat the evil-hearted, pierced in the vitals, lying crushed and howling. The foe whoe’er will fight against this our protecting sacrifice.
पदपाठः
म॒र्मा॒विध॑म्। रोरु॑वतम्। सु॒ऽप॒र्णैः। अ॒दन्तु॑। दुः॒ऽचित॑म्। मृ॒दि॒तम्। शया॑नम्। यः। इ॒माम्। प्र॒तीची॑म्। आऽहु॑तिम्। अ॒मित्रः॑। नः॒। युयु॑त्सति। १२.२६।
अधिमन्त्रम् (VC)
- त्रिषन्धिः
- भृग्वङ्गिराः
- प्रस्तारपङ्क्तिः
- शत्रुनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सुपर्णैः=सुपर्णाः) शीघ्रगामी पक्षी [गिद्ध आदि] (मर्माविधम्) मर्मस्थानों में छिदे हुए, (रोरुवतम्) चिल्लाते हुए (मृदितम्) कुचले हुए, (शयानम्) पड़े हुए, (दुश्चितम्) उस दुष्ट विचारवाले को (अदन्तु) खावें। (यः) जो (अमित्रः) शत्रु (नः) हमारी (इमाम्) इस (प्रतीचीम्) प्रत्यक्ष प्राप्त हुई (आहुतिम्) आहुति [बलि वा भेंट] (युयुत्सति) झगड़ना चाहता है ॥२६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो मनुष्य प्रत्यक्ष सत्य धर्म के विरुद्ध आचरण करें, वे युद्धस्थल में वध किये जावें, जिससे अन्य दुष्ट दुराचार न करें ॥२६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २६−(मर्माविधम्) व्यध ताडने-कर्मणि क्विप्। ग्रहिज्यावयिव्यधि०। पा० ६।१।१६। इति सम्प्रसारणम्। नहिवृतिवृषिव्यधि०। पा० ६।३।११६। पूर्वपदस्य दीर्घः क्विप्रत्यये। मर्मसु विध्यमानम् (रोरुवतम्) रु शब्दे-यङ्लुकि-शतृ। रोरूयमाणम्। अत्यन्तं शब्दायमानम् (सुपर्णैः) सुपां सुपो भवन्ति। वा। पा० ७।१।३९। प्रथमास्थाने तृतीया। सुपर्णाः। शीघ्रगामिनः पक्षिणः। गृध्रादयः (अदन्तु) (दुश्चितम्) चिती संज्ञाने-क्विप्। दुष्टा चित् ज्ञानं यस्य तम्। दुष्टविचारयुक्तम् (मृदितम्) चूर्णीकृतम् (शयानम्) भूमौ वर्तमानम् (यः) (इमाम्) (प्रतीचीम्) अ० ३।२६।३। प्रति+अञ्चु गतिपूजनयोः-क्विन्, ङीप्। प्रत्यक्षमञ्चन्तीं गच्छन्तीम् (आहुतिम्) दानक्रियाम् (अमित्रः) शत्रुः (नः) अस्माकम् (युयुत्सति) योद्धुमिच्छति ॥
२७ यां देवा
विश्वास-प्रस्तुतिः ...{Loading}...
यां दे॒वा अ॑नु॒तिष्ठ॑न्ति॒ यस्या॒ नास्ति॑ वि॒राध॑नम्।
तयेन्द्रो॑ हन्तु वृत्र॒हा वज्रे॑ण॒ त्रिष॑न्धिना ॥
मूलम् ...{Loading}...
मूलम् (VS)
यां दे॒वा अ॑नु॒तिष्ठ॑न्ति॒ यस्या॒ नास्ति॑ वि॒राध॑नम्।
तयेन्द्रो॑ हन्तु वृत्र॒हा वज्रे॑ण॒ त्रिष॑न्धिना ॥
२७ यां देवा ...{Loading}...
मानसतरङ्गिणीकृत्
With the [ritual] the deva-s attend, which has no failure, by that indra, the slayer of vR^itra, shall kill with the three-pronged vajra.
Whitney
Translation
- [The offering] which the gods follow (anu-sthā), of which there
is no failure—with that let Indra, Vṛitra-slayer, slay, with the
three-jointed thunderbolt.
Notes
⌊Here ends the fifth anuvāka, with 2 hymns and 53 verses. The quoted
Anukr. says, referring to this last hymn, antyo viṅśatiḥ sapta cā
’parāḥ.⌋
⌊The sum of the verses for hymns 1-2 and 4-10 is (68 + 189 =) 257.
Reckoning hymn 3 (with the Berlin ed.) as of 56 vss., we get for the
book (257 + 56 =) 313: and this is the summation given by codex I. On
the other hand, reckoning hymn 3 as of (31 + 72 + 7 =) 110 vss. (see pp.
632, 628), we get for the book (257 + 110 =) 367. But the summation
given by four of W’s mss. (including P.W.B.) is 365. How to account for
the discrepancy I do not see. One ms. sums up the last anuvāka as 51
(i.e. 26 + 25?—instead of 26 + 27 = 53) verses, and 10. 17 is indeed a
galita-verse; but the Old Anukr. reckons hymn 10 as 27, not 25.⌋
⌊Three or four mss. sum up the sūktas “of both kinds” as 12.⌋
⌊Here ends the twenty-fifth prapāṭhaka.⌋
Griffith
With this which Gods attend, with this which never fails to gain its end, Let Indra, Vritra-slayer, smite, and with Trishandhi as a bolt.
पदपाठः
याम्। दे॒वाः। अ॒नु॒ऽतिष्ठ॑न्ति। यस्याः॑। न। अस्ति॑। वि॒ऽराध॑नम्। तया॑। इन्द्रः॑। ह॒न्तु॒। वृ॒त्र॒ऽहा। वज्रे॑ण। त्रिऽसं॑धिना। १२.२७।
अधिमन्त्रम् (VC)
- त्रिषन्धिः
- भृग्वङ्गिराः
- अनुष्टुप्
- शत्रुनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (याम्) जिस [आहुति-म० २६] को (देवाः) विजय चाहनेवाले पुरुष (अनुतिष्ठन्ति) अनुष्ठान करते हैं, (यस्याः) जिस [आहुति] की (विराधनम्) निष्फलता (न अस्ति) नहीं है। (तया) उस [आहुति] से (वृत्रहा) अन्धकारनाशक (इन्द्रः) इन्द्र [बड़े ऐश्वर्यवाला] पुरुष (त्रिषन्धिना) त्रिसन्धि [म० २। त्रयीकुशल सेनापति] के साथ (वज्रेण) वज्रद्वारा [शत्रुओं को] (हन्तु) मारे ॥२७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे अचूक नीति और प्रतिज्ञारूप आहुति को शूरवीर पुरुष परोपकार में दान करते हैं, उसी प्रकार सब मनुष्य कर्म, उपासना और ज्ञान में कुशल और पुरुषार्थी जन के सहाय से विघ्नों का नाश करें ॥२७॥ इति पञ्चमोऽनुवाकः ॥इति पञ्चविंशः प्रपाठकः ॥इत्येकादशं काण्डम् ॥ इति श्रीमद्राजाधिराजप्रथितमहागुणमहिमश्रीसयाजीरावगायकवाड़ाधिष्ठितबड़ोदेपुरीगतश्रावणमासपरीक्षायाम् ऋक्सामाथर्ववेदभाष्येषु लब्धदक्षिणेन श्रीपण्डितक्षेमकरणदासत्रिवेदिना कृते अथर्ववेदभाष्ये एकादशं काण्डं समाप्तम् ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २७−(याम्) आहुतिम् (देवाः) विजिगीषवः (अनुतिष्ठन्ति) आचरन्ति (यस्याः) (न) (अस्ति) (विराधनम्) निष्फलता। असिद्धिः (तया) आहुत्या (इन्द्रः) परमैश्वर्यवान् पुरुषः (हन्तु) मारयतु (वृत्रहा) अन्धकारनाशकः (वज्रेण) वज्रद्वारा (त्रिषन्धिना) म० २। त्रयीकुशलेन सेनापतिना सह ॥