००५ ब्रह्मचर्यम् ...{Loading}...
Whitney subject
- Extolling the Vedic student (brahmacārin).
VH anukramaṇī
ब्रह्मचर्यम्।
१-२६ ब्रह्मा।ब्रह्मचारी। त्रिष्टुप्, १ पुरोऽतिजागता विराड् गर्भा, २ पञ्चपदा बृहतीगर्भा विराट् शक्वरी, ३ उरोबृहती, ६ शाक्वरगर्भा चतुष्पदा जगती, ७ विराड् गर्भा, ८ पुरोऽतिजागता विराड् जगती, ९ बृहतीगर्भा, १० भुरिक्, ११, १३ जगती, १२ शाक्वरगर्भा चतुष्पदा विराडतिजगती, १५ पुरस्ताज्ज्योतिः, १४, १६-२२ अनुष्टुप्, २३ पुरोबार्हतातिजागतगर्भा, २५ एकावसानार्च्युष्णिक्, २६ मध्येज्योतिर ष्णिग्गर्भा।
Whitney anukramaṇī
[Brahman.—ṣaḍviṅśakam. mantroktabrahmacārīdevatyam. trāiṣṭubham: 1. puro ‘tijāgatavirāḍgarbhā; 2. 5-p. bṛhatīgarbhā virāṭ śakvarī*; 6. śākvaragarbhā 4-p. jagatī; 7. virāḍgarbhā; 8. puro ‘tijāgatā virāḍ jagatī; 9. bṛhatīgarbhā; 10. bhurij; 11. jagatī; 12. śākvaragarbhā 4-p. virāḍ atijagatī; 13. jagatī; 15. purastājjyotis; 14, 16-22. anuṣṭuhh; 23. purobārhatātijāgatagarbhā; 25. 1-av. ārcy uṣṇih; 26. madhyejyotir uṣṇiggarbhā.⌋ *⌊The words virāṭ śakvarī are lacking in the London ms. and are supplied from the Berlin ms. The latter adds parā urobṛhatī: but vs. 3 is hardly metrical, and at any rate no urobṛhatī.
Whitney
Comment
Found also in Pāipp. xvi. (with slight differences of order, which will be pointed out under the verses). Not quoted either in the Kāuśika or in the Vāitāna Sūtra; ⌊but the schol. to Kāuś. 55. 18 prescribe vs. 3 for use in the upanayana⌋. ⌊It is cited also at the beginning of GB. (i. 2. 1-8), the chapter on the brahmacārin.⌋
Translations
Translated: Muir, v. 400 (18 vss.); Ludwig, p. 452; Scherman, p. 84 (19 vss.); Deussen, Geschichte, i. 1. 277; Henry, 114, 150; Griffith, ii. 68; Bloomfield, 214, 626.—Cf. also Bergaigne-Henry, Manuel, p. 161; Hillebrandt, Ved. Mythol., i. 471. Henry, p. ix of his preface to Books X-XII, cites this hymn in his discussion of bráhman, which he connects with root bhrāj; and Oldenberg reviews the matter in IFA. viii. 40-41. Deussen entitles the hymn “The Brahman-pupil as incarnation of Brahm,” and gives a general interpretation of its content by way of introduction. This should be consulted. The rendering “Vedic-studentship” is too rigid to fit everywhere: cf. vs. 18, note.
Griffith
A glorification of the Brahmachgri or religious student
०१ ब्रह्मचारीष्णंश्चरति रोदसी
विश्वास-प्रस्तुतिः ...{Loading}...
ब्रह्मचा॒रीष्णंश्च॑रति॒ रोद॑सी उ॒भे तस्मि॑न्दे॒वाः संम॑नसो भवन्ति।
स दा॑धार पृथि॒वीं दिवं॑ च॒ स आ॑चा॒र्यं१॒॑ तप॑सा पिपर्ति ॥
मूलम् ...{Loading}...
मूलम् (VS)
ब्रह्मचा॒रीष्णंश्च॑रति॒ रोद॑सी उ॒भे तस्मि॑न्दे॒वाः संम॑नसो भवन्ति।
स दा॑धार पृथि॒वीं दिवं॑ च॒ स आ॑चा॒र्यं१॒॑ तप॑सा पिपर्ति ॥
०१ ब्रह्मचारीष्णंश्चरति रोदसी ...{Loading}...
Whitney
Translation
- The Vedic student goes on setting in motion (iṣ) both firmaments;
in him the gods become like-minded; he maintains earth and heaven; he
fills his teacher with fervor (tápas).
Notes
Ppp. has yasmin for tasmin in b; it rectifies the meter of c
by reading at the end dyām utā ’mūm; it combines sā ”cāryam, and
ends the verse with bibharti. The comm. explains piparti with
pālayati both here and in vs. 2.
Griffith
Stirring both worlds the Brahmachari moveth: in him the deities are all one-minded. He hath established firmly earth and heaven: he satisfies his Master with his Fervour.
पदपाठः
ब्र॒ह्म॒ऽचा॒री। इ॒ष्णन्। च॒र॒ति॒। रोद॑सी॒ इति॑। उ॒भे इति॑। तस्मि॑न्। दे॒वाः। सम्ऽम॑नसः। भ॒व॒न्ति॒। सः। दा॒धा॒र॒। पृ॒थि॒वीम्। दिव॑म्। च॒। सः। आ॒ऽचा॒र्य᳡म्। तप॑सा। पि॒प॒र्ति॒। ७.१।
अधिमन्त्रम् (VC)
- ब्रह्मचारी
- ब्रह्मा
- पुरोऽतिजागतविराड्गर्भा त्रिष्टुप्
- ब्रह्मचर्य सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्मचर्य के महत्त्व का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ब्रह्मचारी) ब्रह्मचारी [वेदपाठी और वीर्यनिग्राहक पुरुष] (उभे) दोनों (रोदसी) सूर्य और पृथिवी को (इष्णन्) लगातार खोजता हुआ (चरति) विचरता है, (तस्मिन्) उस [ब्रह्मचारी] में (देवाः) विजय चाहनेवाले पुरुष (संमनसः) एक मन (भवन्ति) होते हैं। (सः) उस ने (पृथिवीम्) पृथिवी (च) और (दिवम्) सूर्यलोक को (दाधार) धारण किया है [उपयोगी बनाया है], (सः) वह (आचार्यम्) आचार्य [साङ्गोपाङ्ग वेदों के पढ़ानेवाले पुरुष] को (तपसा) अपने तप से (पिपर्ति) परिपूर्ण करता है ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - ब्रह्मचारी वेदाध्ययन और इन्द्रियदमनरूप तपोबल से सब सूर्य, पृथिवी आदि स्थूल और सूक्ष्म पदार्थों का ज्ञान पाकर और सबसे उपकार लेकर विद्वानों को प्रसन्न करता हुआ वेदविद्या के प्रचार से आचार्य का इष्ट सिद्ध करता है ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−भगवान् पतञ्जलि मुनि ने इस सूक्त का सारांश लेकर कहा है−[ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः−योगदर्शन, पाद २ सूत्र ३८] (ब्रह्मचर्यप्रतिष्ठायाम्) ब्रह्मचर्य [वेदों के विचार और जितेन्द्रियता] के अभ्यास में (वीर्यलाभः) वीर्य [वीरता अर्थात् धैर्य, शरीर, इन्द्रिय और मन के निरतिशय सामर्थ्य] का लाभ होता है ॥२−भगवान् मनु ने आचार्य का लक्षण इस प्रकार किया है−[उपनीय तु यः शिष्यं वेदमध्यापयेद्द्विजः। संकल्पं सरहस्यं च तमाचार्यं प्रचक्षते-मनुस्मृति, अध्याय २ श्लोक १४०] ॥जो द्विज [ब्राह्मण, क्षत्रिय वैश्य] शिष्य का उपनयन करके कल्प [यज्ञ आदि संस्कार विधि] और रहस्य [उपनिषद् आदि ब्रह्मविद्या] के साथ वेद पढ़ावे, उसकोआचार्य कहते हैं ॥१−(ब्रह्मचारी) अ० ५।१७।५। ब्रह्म+चर गतिभक्षणयोः-आवश्यके णिनि। ब्रह्मणे वेदाय वीर्यनिग्रहाय च चरणशीलः पुरुषः (इष्णन्) इष आभीक्ष्णे-शतृ। पुनः पुनरन्विच्छन् (चरति) विचरति। प्रवर्त्तते (रोदसी) अ० ४।१।४। द्यावापृथिव्यौ (उभे) (तस्मिन्) ब्रह्मचारिणि (देवाः) विजिगीषवः (संमनसः) समानमनस्काः (भवन्ति) (सः) ब्रह्मचारी (दाधार) धृतवान् (पृथिवीम्) (दिवम्) सूर्यलोकम् (च) (सः) (आचार्यम्) चरेराङि चागुरौ। वा० पा० ३।१।१००। इति प्राप्ते। ऋहलोर्ण्यत्। पा० ३।१।१२४। आङ्+चर गतिभक्षणयोः-ण्यत्। आचार्यः कस्मादाचार्य आचारं ग्राहयत्याचिनोत्यर्थानाचिनोति बुद्धिमिति वा०-निरु० १।४। साङ्गोपाङ्गवेदाध्यापकं द्विजम् (तपसा) इन्द्रियनिग्रहेण (पिपर्ति) पॄ पालनपूरणयोः। पूरयति ॥
०२ ब्रह्मचारिणं पितरो
विश्वास-प्रस्तुतिः ...{Loading}...
ब्र॑ह्मचा॒रिणं॑ पि॒तरो॑ देवज॒नाः पृथ॑ग्दे॒वा अ॑नु॒संय॑न्ति॒ सर्वे॑।
ग॑न्ध॒र्वा ए॑न॒मन्वा॑य॒न्त्रय॑स्त्रिंशत्त्रिश॒ताः ष॑ट्सह॒स्राः सर्वा॒न्त्स दे॒वांस्तप॑सा पिपर्ति ॥
मूलम् ...{Loading}...
मूलम् (VS)
ब्र॑ह्मचा॒रिणं॑ पि॒तरो॑ देवज॒नाः पृथ॑ग्दे॒वा अ॑नु॒संय॑न्ति॒ सर्वे॑।
ग॑न्ध॒र्वा ए॑न॒मन्वा॑य॒न्त्रय॑स्त्रिंशत्त्रिश॒ताः ष॑ट्सह॒स्राः सर्वा॒न्त्स दे॒वांस्तप॑सा पिपर्ति ॥
०२ ब्रह्मचारिणं पितरो ...{Loading}...
Whitney
Translation
- The Fathers, the god-folk, all the gods individually assemble after
the Vedic student; the Gandharvas went after him, thirty-three, three
hundred, six thousand; he fills all the gods with fervor.
Notes
Ppp. puts the verse after 3, and reads, after pitaras in a,
manuṣyā devajanā gandharvā ’nusaṁyantu sarve: trayastriṅśataṁ triśataṁ
ṣaṭsahasrān sarvān sa devāṅs tapasā bibharti. None of the mss., nor
either edition, reads ṣaṭtsahasrāḥ, as required by Prāt. ii. 8.
Griffith
After the Brahmachari go the Fathers, the heavenly hosts, all Gods in separate order. After him too have the Gandharvas followed, thirty and three, three hundred, and six thousand. He satisfies all Gods with his devotion.
पदपाठः
ब्र॒ह्म॒ऽचा॒रिण॑म्। पि॒तरः॑। दे॒व॒ऽज॒नाः। पृथ॑क्। दे॒वाः। अ॒नु॒ऽसंय॑न्ति। सर्वे॑। ग॒न्ध॒र्वाः। ए॒न॒म्। अनु॑। आ॒य॒न्। त्रयः॑ऽत्रिंशत्। त्रि॒ऽश॒ताः। ष॒ट्ऽस॒ह॒स्राः। सर्वा॑न्। सः। दे॒वान्। तप॑सा। पि॒प॒र्ति॒। ७.२।
अधिमन्त्रम् (VC)
- ब्रह्मचारी
- ब्रह्मा
- पञ्चपदा बृहतीगर्भा विराट्शक्वरी
- ब्रह्मचर्य सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्मचर्य के महत्त्व का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सर्वे) सब (देवाः) व्यवहारकुशल, (पितरः) पालन करनेवाले, (देवजनाः) विजय चाहनेवाले पुरुष (पृथक्) नाना प्रकार से (ब्रह्मचारिणम्) ब्रह्मचारी [मन्त्र १] के (अनुसंयन्ति) पीछे-पीछे चलते हैं। (त्रयस्त्रिंशत्) तेंतीस, (त्रिशताः) तीन सौ और (षट्सहस्राः) छह सहस्र [६,३३३ अर्थात् बहुत से] (गन्धर्वाः) पृथिवी के धारण करनेवाले [पुरुषार्थी पुरुष] (एनम् अनु) इस [ब्रह्मचारी] के साथ-साथ (आयन्) चले हैं, (सः) वह (सर्वान्) सब (देवान्) विजय चाहनेवालों को (तपसा) [अपने] तप से (पिपर्ति) भरपूर करता है ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - सब विद्वान् पुरुषार्थी जन पूर्वकाल से जितेन्द्रिय ब्रह्मचारी के अनुशासन में चलकर आनन्द पाते आये हैं और पाते हैं ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(ब्रह्मचारिणम्) म० १। ब्रह्मचर्यं चरन्तं पुरुषम् (पितरः) पालकाः (देवजनाः) विजिगीषवः (पृथक्) नानाप्रकारेण (देवाः) व्यवहारकुशलाः (अनुसंयन्ति) अनुसृत्य गच्छन्ति (सर्वे) समस्ताः (गन्धर्वाः) अ० २।१।२। गो+धृञ् धारणपोषणयोः-व प्रत्ययः, गोशब्दस्य गमादेशः। गां पृथिवीं धरन्तीति ये ते (एनम्) ब्रह्मचारिणम् (अनु) अनुगत्य (आयन्) इण् गतौ-लङ्। अगच्छन् (त्रयस्त्रिंशत्) (त्रिशताः) त्रीणि शतानि येषु ते (षट्सहस्राः) षट्सहस्रसंख्याकाः। अपरिमिताः (सर्वान्) (सः) ब्रह्मचारी (देवान्) विजिगीषून् (तपसा) ब्रह्मचर्यरूपेण तपश्चरणेन (पिपर्ति) पूरयति ॥
०३ आचार्य उपनयमानो
विश्वास-प्रस्तुतिः ...{Loading}...
आ॑चा॒र्य᳡ उप॒नय॑मानो ब्रह्मचा॒रिणं॑ कृणुते॒ गर्भ॑म॒न्तः।
तं रात्री॑स्ति॒स्र उ॒दरे॑ बिभर्ति॒ तं जा॒तं द्रष्टु॑मभि॒संय॑न्ति दे॒वाः ॥
मूलम् ...{Loading}...
मूलम् (VS)
आ॑चा॒र्य᳡ उप॒नय॑मानो ब्रह्मचा॒रिणं॑ कृणुते॒ गर्भ॑म॒न्तः।
तं रात्री॑स्ति॒स्र उ॒दरे॑ बिभर्ति॒ तं जा॒तं द्रष्टु॑मभि॒संय॑न्ति दे॒वाः ॥
०३ आचार्य उपनयमानो ...{Loading}...
Whitney
Translation
- The teacher, taking [him] in charge (upa-nī), makes the Vedic
student an embryo within; he bears him in his belly three nights; the
gods gather unto him to see him when born.
Notes
Upa-nī probably already a technical term for ‘receive as pupil,
initiate.’ ⌊Prescribed in the schol. to Kāuś. 55. 18, as noted above.⌋
⌊The first line seems to be prose: see at end of Anukr.-extracts.⌋
Griffith
The Master, welcoming his new disciple, into his bowels takes the Brahmachari. Three nights he holds and bears him in this belly. When he is born, the Gods convene to see him.
पदपाठः
आ॒ऽचा॒र्यः᳡। उ॒प॒ऽनय॑मानः। ब्र॒ह्म॒ऽचा॒रिण॑म्। कृ॒णु॒ते॒। गर्भ॑म्। अ॒न्तः। तम्। रात्रीः॑। ति॒स्रः। उ॒दरे॑। बि॒भ॒र्ति॒। तम्। जा॒तम्। द्रष्टु॑म्। अ॒भि॒ऽसंय॑न्ति। दे॒वाः। ७.३।
अधिमन्त्रम् (VC)
- ब्रह्मचारी
- ब्रह्मा
- उरोबृहती
- ब्रह्मचर्य सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्मचर्य के महत्त्व का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ब्रह्मचारिणम्) ब्रह्मचारी [वेदपाठी और जितेन्द्रिय पुरुष] को (उपनयमानः) समीप लाता हुआ [उपनयनपूर्वक वेद पढ़ाता हुआ] (आचार्यः) आचार्य (अन्तः) भीतर [अपने आश्रम में उसको] (गर्भम्) गर्भ [के समान] (कृणुते) बनाता है। (तम्) उस [ब्रह्मचारी] को (तिस्रः रात्रीः) तीन राति (उदरे) उदर में [अपने शरण में] (बिभर्ति) रखता है, (जातम्) प्रसिद्ध हुए (तम्) उस [ब्रह्मचारी] को (द्रष्टुम्) देखने के लिये (देवाः) विद्वान् लोग (अभिसंयन्ति) मिलकर जाते हैं ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - उपनयन संस्कार कराता हुआ आचार्य ब्रह्मचारी को, उसके उत्तम गुणों की परीक्षा लेने और उत्तम शिक्षा देने के लिये, तीन दिन राति अपने समीप रखता है और ब्रह्मचर्य और विद्या पूर्ण होने पर विद्वान् लोग ब्रह्मचारी का आदर मान करते हैं ॥३॥मन्त्र ३-७ महर्षि दयानन्तकृत ऋग्वेदादिभाष्यभूमिका, वर्णाश्रमविषय पृ० २३५-२३७ में, और मन्त्र ३, ४, ६, संस्कारविधि वेदारम्भप्रकरण में व्याख्यात हैं ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(आचार्यः) म० १। साङ्गोपाङ्गवेदाध्यापकः (उपनयमानः) संमाननोत्सञ्जनाचार्यकरण०। पा० १।३।३६। इत्यात्मनेपदम्। स्वसमीपं गमयन्। उपनयनपूर्वकेण वेदाध्यापनेन प्रापयन् (ब्रह्मचारिणम्) म० १। वेदपाठिनं वीर्यनिग्राहकम् (कृणुते) करोति (गर्भम्) गर्भरूपम् (अन्तः) मध्ये। स्वाश्रमे (तम्) ब्रह्मचारिणम् (तिस्रः रात्रीः) त्रिदिनपर्यन्तम् (उदरे) स्वशरणे (बिभर्ति) धारयति (तम्) (जातम्) प्रसिद्धम् (द्रष्टुम्) अवलोकयितुम् (अभिसंयन्ति) अभिमुखं संभूय गच्छन्ति (देवाः) विद्वांसः ॥
०४ इयं समित्पृथिवी
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒यं स॒मित्पृ॑थि॒वी द्यौर्द्वि॒तीयो॒तान्तरि॑क्षं स॒मिधा॑ पृणाति।
ब्र॑ह्मचा॒री स॒मिधा॒ मेख॑लया॒ श्रमे॑ण लो॒कांस्तप॑सा पिपर्ति ॥
मूलम् ...{Loading}...
मूलम् (VS)
इ॒यं स॒मित्पृ॑थि॒वी द्यौर्द्वि॒तीयो॒तान्तरि॑क्षं स॒मिधा॑ पृणाति।
ब्र॑ह्मचा॒री स॒मिधा॒ मेख॑लया॒ श्रमे॑ण लो॒कांस्तप॑सा पिपर्ति ॥
०४ इयं समित्पृथिवी ...{Loading}...
Whitney
Translation
- This piece of fuel [is] earth, sky the second; also the atmosphere
he fills with fuel; the Vedic student fills the worlds with fuel,
girdle, toil, fervor.
Notes
Ppp. reads mekhalāvī for -layā, and at the end again ⌊for the third
time⌋ bibharti. ⌊We have the converse variant at xiii. 1. 1.⌋
Griffith
This log is earth, the second log is heaven: he fills the air’s mid region with the fuel. With fuel, with his zone the Brahmachari contents the worlds, with labour and with Fervour.
पदपाठः
इ॒यम्। स॒म्ऽइत्। पृ॒थि॒वी। द्यौः। द्वि॒तीया॑। उ॒त। अ॒न्तरि॑क्षम्। स॒म्ऽइधा॑। पृ॒णा॒ति॒। ब्र॒ह्म॒ऽचा॒री। स॒म्ऽइधा॑। मेख॑लया। श्रमे॑ण। लो॒कान्। तप॑सा। पि॒प॒र्ति॒। ७.४।
अधिमन्त्रम् (VC)
- ब्रह्मचारी
- ब्रह्मा
- त्रिष्टुप्
- ब्रह्मचर्य सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्मचर्य के महत्त्व का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इयम्) यह [पहिली] (समित्) समिधा (पृथिवी) पृथिवी, (द्वितीया) दूसरी [समिधा] (द्यौः) सूर्य [समान है], (उत) और (अन्तरिक्षम्) अन्तरिक्ष को [तीसरी] (समिधा) समिधा से (पृणाति) वह पूर्ण करता है। (ब्रह्मचारी) ब्रह्मचारी (समिधा) समिधा से [यज्ञानुष्ठान से], (मेखलया) मेखला से [कटिबद्ध होने के चिह्न से] (श्रमेण) परिश्रम से और (तपसा) तप से [ब्रह्मचर्यानुष्ठान से] (लोकान्) सब लोकों को (पिपर्ति) पालता है ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - ब्रह्मचारी हवन में तीन समिधाएँ छोड़ कर और कटिबन्धन आदि से उद्योग का अभ्यास प्रकट करके व्रत करता है कि वह ब्रह्मचर्य के साथ पृथिवी, सूर्य और अन्तरिक्ष विद्या को जानकर संसार का उपकार करेगा ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−(इयम्) दृश्यमाना प्रथमा (समित्) होमीयकाष्ठम् (पृथिवीः) भूमिविद्यारूपा (द्यौः) सूर्यविद्या (द्वितीया) समित् (उत) अपि च (अन्तरिक्षम्) समिधा (तृतीयेन) होमीयकाष्ठेन (पृणाति) पूरयति (ब्रह्मचारी) (समिधा) (मेखलया) अ० ६।१३३।१। कटिबन्धनेन (श्रमेण) परिश्रमेण (लोकान्) जनान् (तपसा) तपश्चरणेन (पिपर्ति) पालयति ॥
०५ पूर्वो जातो
विश्वास-प्रस्तुतिः ...{Loading}...
पूर्वो॑ जा॒तो ब्रह्म॑णो ब्रह्मचा॒री घ॒र्मं वसा॑न॒स्तप॒सोद॑तिष्ठत्।
तस्मा॑ज्जा॒तं ब्राह्म॑णं॒ ब्रह्म॑ ज्ये॒ष्ठं दे॒वाश्च॒ सर्वे॑ अ॒मृते॑न सा॒कम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
पूर्वो॑ जा॒तो ब्रह्म॑णो ब्रह्मचा॒री घ॒र्मं वसा॑न॒स्तप॒सोद॑तिष्ठत्।
तस्मा॑ज्जा॒तं ब्राह्म॑णं॒ ब्रह्म॑ ज्ये॒ष्ठं दे॒वाश्च॒ सर्वे॑ अ॒मृते॑न सा॒कम् ॥
०५ पूर्वो जातो ...{Loading}...
Whitney
Translation
- Prior born of the bráhman, the Vedic student, clothing himself with
heat (gharmá), stood up with fervor; from him [was] born the
brā́hmaṇa, the chief bráhman, and all the gods, together with
immortality (amṛ́ta).
Notes
Ppp. reads tapaso ‘dhi tiṣṭhat at end of b. Of a the meaning may
probably be ‘was born before the bráhman’ (so the translators).
Griffith
The Brahmachari, earlier born than Brahma, sprang up through Fervour, robed in hot libation. From him sprang heavenly lore, the highest Brahma, and all the Gods, with life that lasts for ever.
पदपाठः
पूर्वः॑। जा॒तः। ब्रह्म॑णः। ब्र॒ह्म॒ऽचा॒री। घ॒र्मम्। वसा॑नः। तप॑सा। उत्। अ॒ति॒ष्ठ॒त्। तस्मा॑त्। जा॒तम्। ब्राह्म॑णम्। ब्रह्म॑। ज्ये॒ष्ठम्। दे॒वाः। च॒। सर्वे॑। अ॒मृते॑न। सा॒कम्। ७.५।
अधिमन्त्रम् (VC)
- ब्रह्मचारी
- ब्रह्मा
- त्रिष्टुप्
- ब्रह्मचर्य सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्मचर्य के महत्त्व का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ब्रह्मचारी) ब्रह्मचारी [मन्त्र १] (ब्रह्मणः) वेदाभ्यास [के कारण] से (पूर्वः) प्रथम [गणना में पहिला] (जातः) प्रसिद्ध होकर (घर्मम्) प्रताप (वसानः) धारण करता हुआ (तपसा) [अपने ब्रह्मचर्यरूप] तपस्या से (उत् अतिष्ठत्) ऊँचा ठहरा है। (तस्मात्) उस [ब्रह्मचारी] से (ज्येष्ठम्) सर्वोत्कृष्ट (ब्राह्मणम्) ब्रह्मज्ञान और (ब्रह्म) वृद्धिकारक धन (जातम्) प्रकट [होता है], (च) और (सर्वे देवाः) सब विद्वान् लोग (अमृतेन साकम्) अमरपन [मोक्ष सुख] के साथ [होते हैं] ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - ब्रह्मचारी वेदों के अभ्यास और जितेन्द्रियता आदि तपोबल के कारण बड़ा सत्कार पाकर सबको धर्म और सम्पत्ति का मार्ग दिखाकर विद्वानों को परमानन्द पहुँचाता है ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५−(पूर्वः) प्रथमः। प्रधानः (जातः) प्रसिद्धः सन् (ब्रह्मणः) वेदाभ्यासात् (ब्रह्मचारी) म० १। वेदपाठी वीर्यनिग्राहकश्च (घर्मम्) घृ दीप्तौ-मक्। प्रतापम् (वसानः) आच्छादयन्। धारयन् (तपसा) ब्रह्मचर्यरूपेण तपश्चरणेन (उत्) ऊर्ध्वः (अतिष्ठत्) स्थितवान् (तस्मात्) ब्रह्मचारिणः सकाशात् (ब्राह्मणम्) ब्रह्मज्ञानम् (ब्रह्म) ब्रह्म धननाम-निघ० २।१०। वृद्धिकरं धनम् (ज्येष्ठम्) प्रशस्यतमम् (देवाः) विद्वांसः (च) (सर्वे) समस्ताः (अमृतेन) मरणस्य दुःखस्य राहित्येन। मोक्षसुखेन (साकम्) सह ॥
०६ ब्रह्मचार्येति समिधा
विश्वास-प्रस्तुतिः ...{Loading}...
ब्र॑ह्मचा॒र्ये᳡ति स॒मिधा॒ समि॑द्धः॒ कार्ष्णं॒ वसा॑नो दीक्षि॒तो दी॒र्घश्म॑श्रुः।
स स॒द्य ए॑ति॒ पूर्व॑स्मा॒दुत्त॑रं समु॒द्रं लो॒कान्त्सं॒गृभ्य॒ मुहु॑रा॒चरि॑क्रत् ॥
मूलम् ...{Loading}...
मूलम् (VS)
ब्र॑ह्मचा॒र्ये᳡ति स॒मिधा॒ समि॑द्धः॒ कार्ष्णं॒ वसा॑नो दीक्षि॒तो दी॒र्घश्म॑श्रुः।
स स॒द्य ए॑ति॒ पूर्व॑स्मा॒दुत्त॑रं समु॒द्रं लो॒कान्त्सं॒गृभ्य॒ मुहु॑रा॒चरि॑क्रत् ॥
०६ ब्रह्मचार्येति समिधा ...{Loading}...
Whitney
Translation
- The Vedic student goes kindled with fuel, clothing himself in the
black-antelope-skin, consecrated, long-bearded; he goes at once from the
eastern to the northern ocean, having grasped the worlds, again and
again violently shaping (? ācarikṛ) [them].
Notes
Ppp. reads in b kārṣṇiṁ, and in c sadyet pūrvād. The comm.
has in d saṁgṛhya; he explains muhur ācarikrat by atyartham
ābhimukhyena karoti. ⌊‘Northern ocean’: cf. note to xi. 2. 25.⌋
Griffith
Lighted by fuel goes the Brahmachari, clad in black-buck skin, consecrate, long-bearded. Swiftly he goes from east to northern ocean, grasping the worlds, oft bringing them anear him.
पदपाठः
ब्र॒ह्म॒ऽचा॒री। ए॒ति॒। स॒म्ऽइधा॑। सम्ऽइ॑ध्दः। कार्ष्ण॑म्। वसा॑नः। दी॒क्षि॒तः। दी॒र्घऽश्म॑श्रुः। सः। स॒द्यः। ए॒ति॒। पूर्व॑स्मात्। उत्त॑रम्। स॒मु॒द्रम्। लो॒कान्। सम्ऽगृभ्य॑। मुहुः॑। आ॒ऽचरि॑क्रत्। ७.६।
अधिमन्त्रम् (VC)
- ब्रह्मचारी
- ब्रह्मा
- शाक्वरगर्भा चतुष्पदा जगती
- ब्रह्मचर्य सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्मचर्य के महत्त्व का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ब्रह्मचारी) ब्रह्मचारी (समिधा) [विद्या के] प्रकाश से (समिद्धः) प्रकाशित, (कार्ष्णम्) कृष्ण मृग का चर्म (वसानः) धारण किये हुए (दीक्षितः) दीक्षित होकर [व्रत धारण करके] (दीर्घश्मश्रुः) बड़े-बड़े दाढ़ी-मूछ रखाये हुए (एति) चलता है। (सः) वह (सद्यः) अभी (पूर्वस्मात्) पहिले [समुद्र] से [अर्थात् ब्रह्मचर्याश्रम से] (उत्तरम् समुद्रम्) पिछले समुद्र [गृहाश्रम] को (एति) प्राप्त होता है और (लोकान्) लोगों को (संगृभ्य) संग्रह करके (मुहुः) बारम्बार (आचरिक्रत्) अतिशय करके पुकारता रहे ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - ब्रह्मचारी वस्त्र और केश आदि शारीरिक बाहिरी बनावट की उपेक्षा करके सत्य धर्म और ब्रह्मचर्य से विद्या ग्रहण करके गृहाश्रम में प्रवेश करता हुआ लोगों में सत्य का प्रचार करे ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ६−(ब्रह्मचारी) म० १। ब्रह्मचर्येण युक्तः (एति) गच्छति (समिधा) ञिइन्धी दीप्तौ-क्विप्। विद्याप्रकाशेन (समिद्धः) प्रदीप्तः (कार्ष्णम्) कृष्णमृगचर्मः (वसानः) धारयन् (दीक्षितः) प्राप्तदीक्षः। धृतनियमः (दीर्घश्मश्रुः) लम्बमानमुखस्थलोमा (सः) ब्रह्मचारी (सद्यः) तत्क्षणम् (एति) आप्नोति (पूर्वस्मात्) प्रथमसमुद्ररूपाद् ब्रह्मचर्याश्रमात् (उत्तरम्) अनन्तम् (समुद्रम्) गृहाश्रमरूपं समुद्रम् (लोकान्) जनान् (संगृभ्य) संगृह्य (मुहुः) बारम्बारम् (आचरिक्रत्) आङ्+करोतेर्यङ्लुगन्ताल् लेटि रूपम्। लेटोऽडाटौ। पा० ३।४।९४। इत्यट्। इतश्च लोपः परस्मैपदेषु। पा० ३।४।९७। इकारलोपः। अतिशयेन आकारयेत् आह्वयेत् ॥
०७ ब्रह्मचारी जनयन्ब्रह्मापो
विश्वास-प्रस्तुतिः ...{Loading}...
ब्र॑ह्मचा॒री ज॒नय॒न्ब्रह्मा॒पो लो॒कं प्र॒जाप॑तिं परमे॒ष्ठिनं॑ वि॒राज॑म्।
गर्भो॑ भू॒त्वामृत॑स्य॒ योना॒विन्द्रो॑ ह भू॒त्वासु॑रांस्ततर्ह ॥
मूलम् ...{Loading}...
मूलम् (VS)
ब्र॑ह्मचा॒री ज॒नय॒न्ब्रह्मा॒पो लो॒कं प्र॒जाप॑तिं परमे॒ष्ठिनं॑ वि॒राज॑म्।
गर्भो॑ भू॒त्वामृत॑स्य॒ योना॒विन्द्रो॑ ह भू॒त्वासु॑रांस्ततर्ह ॥
०७ ब्रह्मचारी जनयन्ब्रह्मापो ...{Loading}...
Whitney
Translation
- The Vedic student, generating the bráhman, the waters, the world,
Prajāpati, the most exalted one, the virāj, having become an embryo in
the womb of immortality; having become Indra, he has shattered (tṛh)
the Asuras.
Notes
Ppp. reads in d amṛtān instead of asurān. More than half of
SPP’s authorities read bhūtvā amṛt- uncombined in c.
Griffith
The Brahmachari, fathering Prayer, world, Waters, Viraj, Praja- pati, and Parameshthin, Lay as a germ within the Immortal’s bosom, then became Indra and destroyed the demons.
पदपाठः
ब्र॒ह्म॒ऽचा॒री। ज॒नय॑न्। ब्रह्म॑। अ॒पः। लो॒कम्। प्र॒जाऽप॑तिम्। प॒र॒मे॒ऽन॑म्। विऽराज॑म्। गर्भः॑। भू॒त्वा। अ॒मृत॑स्य। योनौ॑। इन्द्रः॑। ह॒। भू॒त्वा। असु॑रान्। त॒त॒र्ह॒। ७.७।
अधिमन्त्रम् (VC)
- ब्रह्मचारी
- ब्रह्मा
- विराड्गर्भा त्रिष्टुप्
- ब्रह्मचर्य सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्मचर्य के महत्त्व का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ब्रह्म) वेदविद्या (अपः) प्राणों, (लोकम्) संसार और (प्रजापतिम्) प्रजापालक (परमेष्ठिनम्) सबसे ऊँचे मोक्ष पद में स्थितिवाले (विराजम्) विविध जगत् के प्रकाशक [परमात्मा] को (जनयन्) प्रकट करते हुए (ब्रह्मचारी) ब्रह्मचारी ने (अमृतस्य) अमरपन [अर्थात् मोक्ष] की (योनौ) योनि [उत्पत्तिस्थान अर्थात् ब्रह्मविद्या] में (गर्भः) गर्भ (भूत्वा) होकर [गर्भ के समान नियम से रहकर] और (ह) निस्सन्देह (इन्द्रः) बड़े ऐश्वर्यवाला [अथवा सूर्यसमान प्रतापी] (भूत्वा) होकर (असुरान्) असुरों [दुष्ट पाखण्डियों] को (ततर्ह) नष्ट किया है ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - ब्रह्मचारी वेदविद्या, प्राणविद्या, लोकविद्या, और ईश्वरस्वरूप का प्रकाश करके मोक्षमार्ग में दृढ़ होकर ऐश्वर्य प्राप्त करता और पाखण्डों को नष्ट करता है ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ७−(ब्रह्मचारी) म० १ (जनयन्) प्रकटयन् (ब्रह्म) वेदविद्याम् (अपः) प्राणान् (लोकम्) संसारम् (प्रजापतिम्) प्रजापालकम् (परमेष्ठिनम्) अ० १।७।२। उत्तम पदे मोक्षे स्थितिमन्तम् (विराजम्) विविधजगतः प्रकाशकं परमेश्वरम् (गर्भो भूत्वा) गर्भवन्नियमेन स्थित्वा (अमृतस्य) अमरणस्य मोक्षस्य (योनौ) उत्पत्तिस्थाने। वेदज्ञाने (इन्द्रः) परमैश्वर्यवान्। सूर्यवत्तेजस्वी वा (ह) निश्चयेन (भूत्वा) (असुरान्) सुरविरोधिनो दुष्टान् पाखण्डिनः (ततर्ह) तृह हिंसायाम् लिट्। नाशितवान् ॥
०८ आचार्यस्ततक्ष नभसी
विश्वास-प्रस्तुतिः ...{Loading}...
आ॑चा॒र्य᳡स्ततक्ष॒ नभ॑सी उ॒भे इ॒मे उ॒र्वी ग॑म्भी॒रे पृ॑थि॒वीं दिवं॑ च।
ते र॑क्षति॒ तप॑सा ब्रह्मचा॒री तस्मि॑न्दे॒वाः संम॑नसो भवन्ति ॥
मूलम् ...{Loading}...
मूलम् (VS)
आ॑चा॒र्य᳡स्ततक्ष॒ नभ॑सी उ॒भे इ॒मे उ॒र्वी ग॑म्भी॒रे पृ॑थि॒वीं दिवं॑ च।
ते र॑क्षति॒ तप॑सा ब्रह्मचा॒री तस्मि॑न्दे॒वाः संम॑नसो भवन्ति ॥
०८ आचार्यस्ततक्ष नभसी ...{Loading}...
Whitney
Translation
- The teacher fabricated both these envelops (nábhas), the wide,
profound, [namely] earth and sky; them the Vedic student defends by
fervor; in him the gods become like-minded.
Notes
The last pāda is identical with 1 b above. Ppp. is more original,
reading for c, d: tāu brahmacārī tapasā ’bhi rakṣati tayor devās
sadamādam madanti; it also omits ime in a; and it puts the verse
after our vs. 9. The comm. ⌊and two of SPP’s authorities⌋ read tam for
te at beginning of c.
Griffith
The Master fashioned both these cloudy regions, profound and spacious pair, the earth and heaven. The Brahmachari guards them with his Fervour. In him the deities are all one-minded.
पदपाठः
आ॒ऽचा॒र्यः᳡। त॒त॒क्ष॒। नभ॑सी॒ इति॑। उ॒भे इति॑। इ॒मे इति॑। उ॒र्वी इति॑। ग॒म्भी॒रे इति॑। पृ॒थि॒वीम्। दिव॑म्। च॒। ते इति॑। र॒क्ष॒ति॒। तप॑सा। ब्र॒ह्म॒ऽचा॒री। तस्मि॑न्। दे॒वाः। सम्ऽम॑नसः। भ॒व॒न्ति॒। ७.८।
अधिमन्त्रम् (VC)
- ब्रह्मचारी
- ब्रह्मा
- पुरोऽतिजागता विराड्जगती
- ब्रह्मचर्य सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्मचर्य के महत्त्व का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (आचार्यः) आचार्य [साङ्गोपाङ्ग वेद पढ़ानेवाले] ने (उभे) दोनों (इमे) इन (नभसी) परस्पर बँधी हुई, (उर्वी) चौड़ी, (गम्भीरे) गहरी (पृथिवीम्) पृथिवी (च) और (दिवम्) सूर्य को (ततक्ष) सूक्ष्म बनाया है [उपयोगी किया है]। (ब्रह्मचारी) ब्रह्मचारी (तपसा) तप से (ते) उन दोनों की (रक्षति) रक्षा करता है, (तस्मिन्) उस [ब्रह्मचारी] में (देवाः) विजय चाहनेवाले पुरुष (संमनसः) एकमन (भवन्ति) होते हैं ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - आचार्य और ब्रह्मचारी श्रवण, मनन और निदिध्यासन से विद्या प्राप्त करके संसार के पृथिवी सूर्य आदि सब पदार्थों का तत्त्व जानकर उन्हें उपयोगी बनाते हैं ॥८॥इस मन्त्र का चौथा पाद प्रथम मन्त्र के दूसरे पाद में आ चुका है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ८−(आचार्यः) म० १। साङ्गोपाङ्गवेदाध्यापकः (ततक्ष) तक्षू तनूकरणे-लिट्। सूक्ष्मीकृतवान् (नभसी) अ० ५।१८।५। णह बन्धने-असुन्, हस्य भः। परस्परबद्धे (उभे) (इमे) (उर्वी) विस्तीर्णे (गम्भीरे) अतलस्पर्शे (पृथिवीम्) भूमिम् (दिवम्) सूर्यम् (च) (ते) द्यावापृथिव्यौ (रक्षति) पालयति (तपसा) स्वब्रह्मचर्यनियमेन (ब्रह्मचारी) म० १। व्रती। अन्यद् व्याख्यातम् म० १ ॥
०९ इमां भूमिम्
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒मां भूमिं॑ पृथि॒वीं ब्र॑ह्मचा॒री भि॒क्षामा ज॑भार प्रथ॒मो दिवं॑ च।
ते कृ॒त्वा स॒मिधा॒वुपा॑स्ते॒ तयो॒रार्पि॑ता॒ भुव॑नानि॒ विश्वा॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
इ॒मां भूमिं॑ पृथि॒वीं ब्र॑ह्मचा॒री भि॒क्षामा ज॑भार प्रथ॒मो दिवं॑ च।
ते कृ॒त्वा स॒मिधा॒वुपा॑स्ते॒ तयो॒रार्पि॑ता॒ भुव॑नानि॒ विश्वा॑ ॥
०९ इमां भूमिम् ...{Loading}...
Whitney
Translation
- This broad (pṛthivī́) earth, and the sky, the Vedic student first
brought [as] alms (bhikṣā́); having made them [both] fuel, he
worships; in them are set (ā́rpita) all beings.
Notes
Ppp. omits the meter-disturbing ā́ in b, and reads for c, te
brahma kṛtvā samidhā upāsata. ‘Worships’: i.e., as the comm. explains,
’tends the fire with them.’
Griffith
The Brahmachari first of all brought hither this ample earth as alms, and heaven above it. He makes these twain two fuel-logs, and worships, On these sup- ported rest all living creatures.
पदपाठः
इ॒माम्। भूमि॑म्। पृ॒थि॒वीम्। ब्र॒ह्म॒ऽचा॒री। भि॒क्षाम्। आ। ज॒भा॒र॒। प्र॒थ॒मः। दिव॑म्। च॒। ते इति॑। कृ॒त्वा। स॒म्ऽइधौ॑। उप॑। आ॒स्ते॒। तयोः॑। आर्पि॑ता। भुव॑नानि। विश्वा॑। ७.९।
अधिमन्त्रम् (VC)
- ब्रह्मचारी
- ब्रह्मा
- बृहतीगर्भा त्रिष्टुप्
- ब्रह्मचर्य सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्मचर्य के महत्त्व का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इमाम्) इस (पृथिवीम्) चौड़ी (भूमिम्) भूमि (च) और (दिवम्) सूर्य को (प्रथमः) पहिले [प्रधान] (ब्रह्मचारी) ब्रह्मचारी ने (भिक्षाम्) भिक्षा (आ जभार) लिया था। (ते) उन दोनों को (समिधौ) दो समिधा [के समान] (कृत्वा) बनाकर (उप आस्ते) [ईश्वर की] उपासना करता है, (तयोः) उन दोनों में (विश्वा) सब (भुवनानि) भुवन (आर्पिता) स्थापित हैं ॥९॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - महाविद्वान् पुरुष पृथिवी और सूर्य आदि के तत्त्वों को जानकर और उपयोगी बनाकर, होमीय अग्नि में दो काष्ठ छोड़कर उन [भूमि और सूर्य] को लक्ष्य में रखता है कि वह इस प्रकार सब संसार का ज्ञान प्राप्त करने का प्रयत्न करे ॥९॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ९−(इमाम्) दृश्यमानाम् (भूमिम्) (पृथिवीम्) प्रथिताम्। विस्तृताम् (ब्रह्मचारी) म० १ (भिक्षाम्) याच्ञाम् (आ जभार) आजहार। समन्ताद् गृहीतवान् (प्रथमः) प्रधानः (दिवम्) सूर्यम् (च) (ते) द्यावापृथिव्यौ (कृत्वा) विधाय (समिधौ) समिद्रूपे (उपास्ते) परमात्मानं परिचरति (तयोः) द्यावापृथिव्योर्मध्ये (आर्पिता) समन्तात् स्थापितानि (भुवनानि) लोकाः (विश्वा) सर्वाणि ॥
१० अर्वागन्यः परो
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒र्वाग॒न्यः प॒रो अ॒न्यो दि॒वस्पृ॒ष्ठाद्गुहा॑ नि॒धी निहि॑तौ॒ ब्राह्म॑णस्य।
तौ र॑क्षति॒ तप॑सा ब्रह्मचा॒री तत्केव॑लं कृणुते॒ ब्रह्म॑ वि॒द्वान् ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒र्वाग॒न्यः प॒रो अ॒न्यो दि॒वस्पृ॒ष्ठाद्गुहा॑ नि॒धी निहि॑तौ॒ ब्राह्म॑णस्य।
तौ र॑क्षति॒ तप॑सा ब्रह्मचा॒री तत्केव॑लं कृणुते॒ ब्रह्म॑ वि॒द्वान् ॥
१० अर्वागन्यः परो ...{Loading}...
Whitney
Translation
- The one this side, the other beyond, the back of the sky, in secret
[are] deposited ⌊ni-dhā⌋ the two treasures (nidhí) of the
brā́hmaṇa; them the Vedic student defends by fervor; the whole of that
he, knowing, makes bráhman for himself.
Notes
The construction and sense of the last pāda are very doubtful. For
c, Ppp. has its version of our 8 c over again: tāu brahmacārī
tapasā ’bhi rakṣati; it also combines parā ’nyo in a. ⌊To bring
out the play of the original, one might render nidhī́ by ‘deposits.’⌋
Griffith
Both treasuries of sacred lore lie hidden, one hitherward, beyond heaven’s ridge the other. The Brahmachari with his Fervour guards them. He makes this all his own as knowing Brahma.
पदपाठः
अ॒र्वाक्। अ॒न्यः। प॒रः। अ॒न्यः। दि॒वः। पृ॒ष्ठात्। गुहा॑। नि॒धी इति॑। नि॒ऽधी। निऽहि॑तौ। ब्राह्म॑णस्य। तौ। र॒क्ष॒ति॒। तप॑सा। ब्र॒ह्म॒ऽचा॒री। तत्। केव॑लम्। कृ॒णु॒ते॒। ब्रह्म॑। वि॒द्वान्। ७.१०।
अधिमन्त्रम् (VC)
- ब्रह्मचारी
- ब्रह्मा
- भुरिक्त्रिष्टुप्
- ब्रह्मचर्य सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्मचर्य के महत्त्व का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ब्राह्मणस्य) ब्रह्मज्ञान के (निधी) दो निधि [कोश] (गुहा) गुहा [गुप्त दशा] में (निहितौ) गढ़े हैं, (अन्यः) एक (अर्वाक्) समीपवर्ती और (अन्यः) दूसरा (दिवः) सूर्य की (पृष्ठात्) पीठ [उपरिभाग] से (परः) परे [दूर] है। (तौ) उन दोनों [निधियों] को (ब्रह्मचारी) ब्रह्मचारी (तपसा) अपने तप से (रक्षति) रखता है, (ब्रह्म) ब्रह्म [परमात्मा] को (विद्वान्) जानता हुआ वह (तत्) उस [ब्रह्म] को (केवलम्) केवल [सेवनीय, निश्चित] (कृणुते) कर लेता है ॥१०॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमेश्वर का ज्ञान निकट और दूर अवस्था में रहकर सब स्थानों में वर्तमान है, अनन्यवृत्ति, ब्रह्मचारी योगी तप की महिमा से ब्रह्म का साक्षात् करके और उसकी शरण में रहकर अपनी शक्तियाँ बढ़ाता है ॥१०॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १०−(अर्वाक्) समीपवर्ती (अन्यः) एको निधिः (परः) परस्तात्। दूरम् (अन्यः) अपरः (दिवः) सूर्यस्य (पृष्ठात्) उपरिभागात् (गुहा) गुहायाम्। गुप्तदशायाम् (निधी) धनकोशौ (निहितौ) निक्षिप्तौ (ब्राह्मणस्य) ब्रह्मसम्बन्धिज्ञानस्य (तौ) निधी (रक्षति) (तपसा) (ब्रह्मचारी) (तत्) ब्रह्म (केवलम्) अ० ३।१८।२। सेवनीयम्। निश्चितम् (कृणुते) करोति (ब्रह्म) परमात्मानम् (विद्वान्) विदन्। जानन् ॥
११ अर्वागन्य इतो
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒र्वाग॒न्य इ॒तो अ॒न्यः पृ॑थि॒व्या अ॒ग्नी स॒मेतो॒ नभ॑सी अन्त॒रेमे।
तयोः॑ श्रयन्ते र॒श्मयोऽधि॑ दृ॒ढास्ताना ति॑ष्ठति॒ तप॑सा ब्रह्मचा॒री ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒र्वाग॒न्य इ॒तो अ॒न्यः पृ॑थि॒व्या अ॒ग्नी स॒मेतो॒ नभ॑सी अन्त॒रेमे।
तयोः॑ श्रयन्ते र॒श्मयोऽधि॑ दृ॒ढास्ताना ति॑ष्ठति॒ तप॑सा ब्रह्मचा॒री ॥
११ अर्वागन्य इतो ...{Loading}...
Whitney
Translation
- The one this side, the other hence, from earth, the two fires come
together between these two envelops; upon them are set (śri) the firm
rays; these the Vedic student stands upon by fervor.
Notes
For our obscure first pāda Ppp. substitutes a more translatable version:
arvāg anyo divas pṛṣṭhād ito ‘nyaṣ pṛthivyāḥ; and it reads ati for
‘dhi in c; and the comm. has also ati, combining it with the
following to atidṛḍhās. ⌊The comm. also has tām (misprinted tā:
see “Corrections”) for tān in d.⌋
Griffith
Hitherward one, hence from the earth the other, two Agnis meet between these cloudy regions. Close to these two firm rays of light are clinging. The Brahma- chari enters them through Fervour.
पदपाठः
अ॒र्वाक्। अ॒न्यः। इ॒तः। अ॒न्यः। पृ॒थि॒व्याः। अ॒ग्नी इति॑। स॒म्ऽएतः॑। नभ॑सी॒ इति॑। अ॒न्त॒रा। इ॒मे इति॑। तयोः॑। श्र॒य॒न्ते॒। र॒श्मयः॑। अधि॑। दृ॒ढाः। तान्। आ। ति॒ष्ठ॒ति॒। तप॑सा। ब्र॒ह्म॒ऽचा॒री। ७.११।
अधिमन्त्रम् (VC)
- ब्रह्मचारी
- ब्रह्मा
- जगती
- ब्रह्मचर्य सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्मचर्य के महत्त्व का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अग्नी) दो अग्नि (इमे) इन दोनों (नभसी अन्तरा) परस्पर बँधे हुए सूर्य और पृथिवी के बीच (समेतः) मिलती हैं, (अन्यः) एक [अग्नि] (अर्वाक्) समीपवती, और (अन्यः) दूसरी (इतः पृथिव्याः) इस पृथिवी से [दूर] है। (तयोः) उन दोनों की (रश्मयः) किरणें (दृढाः) दृढ़ होकर (अधि) अधिकारपूर्वक [पदार्थों में] (श्रयन्ते) ठहरती हैं, (ब्रह्मचारी) ब्रह्मचारी (तपसा) तप से (तान्) उन [किरणों] में (आतिष्ठति) ऊपर बैठता है ॥११॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - पृथिवी और सूर्य की दोनों अग्नि मिलकर पदार्थों में बल प्रदान करती हैं। ब्रह्मचारी योगी सूक्ष्म दृष्टि [अथवा अणिमा लघिमा सिद्धियों] द्वारा उन किरणों में प्रवेश करता है ॥११॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ११−(अर्वाक्) समीपवर्ती (अन्यः) एकोऽग्निः (इतः) अस्याः (अन्यः) अपरः (पृथिव्याः) पृथिवीलोकात् परस्तात् (अग्नी) तापौ (समेतः) मिलित्वा आगच्छतः (नभसी) म० ८। परस्परबद्धे द्यावापृथिव्यौ (अन्तरा) मध्ये (इमे) दृश्यमाने (तयोः) अग्न्योः (श्रयन्ते) तिष्ठन्ति (रश्मयः) किरणाः (अधि) अधिकारपूर्वकम् (दृढाः) स्थिराः (तान्) रश्मीन् (आ तिष्ठति) अधितिष्ठति (तपसा) तपोबलेन (ब्रह्मचारी) म० १ ॥
१२ अभिक्रन्दन्स्तनयन्नरुणः शितिङ्गो
विश्वास-प्रस्तुतिः ...{Loading}...
अ॑भि॒क्रन्द॑न्स्त॒नय॑न्नरु॒णः शि॑ति॒ङ्गो बृ॒हच्छेपोऽनु॒ भूमौ॑ जभार।
ब्र॑ह्मचा॒री सि॑ञ्चति॒ सानौ॒ रेतः॑ पृथि॒व्यां तेन॑ जीवन्ति प्र॒दिश॒श्चत॑स्रः ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॑भि॒क्रन्द॑न्स्त॒नय॑न्नरु॒णः शि॑ति॒ङ्गो बृ॒हच्छेपोऽनु॒ भूमौ॑ जभार।
ब्र॑ह्मचा॒री सि॑ञ्चति॒ सानौ॒ रेतः॑ पृथि॒व्यां तेन॑ जीवन्ति प्र॒दिश॒श्चत॑स्रः ॥
१२ अभिक्रन्दन्स्तनयन्नरुणः शितिङ्गो ...{Loading}...
Whitney
Translation
- Roaring on, thundering, the ruddy white-goer has introduced (?
anu-bhṛ) in the earth a great virile member; the Vedic student pours
seed upon the surface (sā́nu), on the earth; by that live the four
directions.
Notes
Extremely obscure, and there are no valuable variants. Ppp. has at the
beginning abhikrandann iruṇac chatin̄go; the comm. reads varuṇaḥ
śyatin̄go, explaining the latter word by śyetavarṇaṁ jalapūrṇam megham
prāptaḥ. The last pāda is found elsewhere, as ix. 10. 19 d, RV. i.
164. 42 b.
⌊For consistency, the Berlin ed. should have abkikrándant.⌋ ⌊The
Anukr. defines the vs. as of 50 syllables and appears to scan it as 13 +
11: 11 + 14 = 49. The ms. puts the mark of pāda-division before
pṛthivyā́m. This last is a most palpable gloss of sā́nāu. If we reject
it, pādas b, c, d are good triṣṭubhs.
Griffith
Thundering, shouting, ruddy-hued, and pallid, he bears along the earth great manly vigour. Down on the ridge of earth the Brahmachari pours seed, and this gives life to heaven’s four regions.
पदपाठः
अ॒भि॒ऽक्रन्द॑न्। स्त॒नय॑न्। अ॒रु॒णः। शि॒ति॒ङ्गः। बृ॒हत्। शेपः॑। अनु॑। भूमौ॑। ज॒भा॒र॒। ब्र॒ह्म॒ऽचा॒री। सि॒ञ्च॒ति॒। सानौ॑। रेतः॑। पृ॒थि॒व्याम्। तेन॑। जी॒व॒न्ति॒। प्र॒ऽदिशः॑। चत॑स्रः। ७.१२।
अधिमन्त्रम् (VC)
- ब्रह्मचारी
- ब्रह्मा
- शाक्वरगर्भा चतुष्पदा विराडति जगती
- ब्रह्मचर्य सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्मचर्य के महत्त्व का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अभिक्रन्दन्) सब ओर शब्द करता हुआ, (स्तनयन्) गरजता हुआ, (शितिङ्गः) प्रकाश और अन्धकार में चलनेवाला, (अरुणः) गतिमान् [वा सूर्य के समान प्रतापी पुरुष] (भूमौ) भूमि पर (बृहत्) बड़ा (शेषः) उत्पादन सामर्थ्य (अनु) निरन्तर (जभार) लाया है। (ब्रह्मचारी) ब्रह्मचारी (पृथिव्याम्) पृथिवी के ऊपर (सानौ) पहाड़ के सम स्थान पर (रेतः) बीज (सिञ्चति) सींचता है, (तेन) उससे (चतस्रः) चारों (प्रदिशः) बड़ी दिशाएँ (जीवन्ति) जीवन करती हैं ॥१२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - विद्वान् पुरुषार्थी ब्रह्मचारी यन्त्र, कला, नौका, यान, विमान आदि वृद्धि के अनेक साधनों से पृथिवी के जल, थल और पहाड़ों को उपजाऊ बनाता है ॥१२॥इस मन्त्र का चौथा पाद-अथर्व० ९।१०।१९, के पाद ४, तथा ऋग्वेद १।१६४।४२, पाद २ में है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १२−(अभिक्रन्दन्) अभितः शब्दं कुर्वन् (स्तनयन्) गर्जन् (अरुणः) अर्तेश्च। उ० ३।६०। ऋ गतौ-उनन्, स च चित्। गतिमान्। सूर्यः (शितिङ्गः) क्रमितमिशतिस्तम्भामत इच्च। उ० ४।१२२। शत हिंसायाम्-इन्, स च कित्, अत इकारः। खच्प्रकरणे गमेः सुप्युपसंख्यानम्। खच्च डिद् वा वक्तव्यः। वा० पा० ३।२।३८। शिति+गम-खच्, स च डित्। शितिः शुक्लः कृष्णश्च तयोर्मध्ये गच्छति यः सः। प्रकाशान्धकारयोर्मध्ये समानगमनः। शितिपात्-अ० ३।२९।१। (बृहत्) महत् (शेषः) अ० ४।३७।७। उत्पादनसामर्थ्यम् (अनु) निरन्तरम् (भूमौ) पृथिव्याम् (जभार) जहार। प्रापितवान् (सिञ्चति) वर्षति (सानौ) पर्वतस्थे समभूमिदेशे (रेतः) बीजम् (पृथिव्याम्) (तेन) कर्मणा (जीवन्ति) प्राणान् धारयन्ति (प्रदिशः) प्राच्याद्या महादिशः। तत्रत्याः प्राणिनः (चतस्रः) चतुःसंख्याकाः ॥
१३ अग्नौ सूर्ये
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒ग्नौ सूर्ये॑ च॒न्द्रम॑सि मात॒रिश्व॑न्ब्रह्मचा॒र्य१॒॑प्सु स॒मिध॒मा द॑धाति।
तासा॑म॒र्चींषि॒ पृथ॑ग॒भ्रे च॑रन्ति॒ तासा॒माज्यं॒ पुरु॑षो व॒र्षमापः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒ग्नौ सूर्ये॑ च॒न्द्रम॑सि मात॒रिश्व॑न्ब्रह्मचा॒र्य१॒॑प्सु स॒मिध॒मा द॑धाति।
तासा॑म॒र्चींषि॒ पृथ॑ग॒भ्रे च॑रन्ति॒ तासा॒माज्यं॒ पुरु॑षो व॒र्षमापः॑ ॥
१३ अग्नौ सूर्ये ...{Loading}...
Whitney
Translation
- In the fire, in the sun, in the moon, in Mātariśvan, in the waters,
the Vedic student puts fuel; their gleams (arcís) go about separately
in the cloud; their sacrificial butter (ā́jya) is man, rain, waters.
Notes
Ludwig conjectures “purīṣam fog” in d for puruṣas. Ppp. is too
corrupt in c, d to be of service. ‘Their’ in c, d is tā́sām
fem., apparently relating to samidhas ‘sticks of fuel,’ though we had
only the singular in b; but the comm. regards it as ‘of fire etc.,’
the fem. being used because the last of the series (⌊the
meter-disturbing⌋ apsu ’ waters ‘) was feminine—which is possible.
Griffith
The Brahmachari stores with fuel Waters, and Fire, and Sun, and Moon, and Matarisvan. The Water’s lights move separate in the rain-cloud, Man, rain, and water are their molten butter.
पदपाठः
अ॒ग्नौ। सूर्ये॑। च॒न्द्रम॑सि। मा॒त॒रिश्व॑न्। ब्र॒ह्म॒ऽचा॒री। अ॒प्सुऽसु। स॒म्ऽइध॑म्। आ। द॒धा॒ति॒। तासा॑म्। अ॒र्चीषि॑। पृथ॑क्। अ॒भ्रे। च॒र॒न्ति॒। तासा॑म्। आज्य॑म्। पुरु॑षः। व॒र्षम्। आपः॑। ७.१३।
अधिमन्त्रम् (VC)
- ब्रह्मचारी
- ब्रह्मा
- जगती
- ब्रह्मचर्य सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्मचर्य के महत्त्व का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ब्रह्मचारी) ब्रह्मचारी (अग्नौ) अग्नि में, (सूर्ये) सूर्य में, (चन्द्रमसि) चन्द्रमा में, (मातरिश्वन्) आकाश में चलनेवाले पवन में और (अप्सु) जलधाराओं में (समिधम्) समिधा [प्रकाशसाधन] को (आ दधाति) सब प्रकार से धरता है। (तासाम्) उन [जलधाराओं] की (अर्चींषि) ज्वालाएँ (पृथक्) नाना प्रकार से (अभ्रे) मेघ में (चरन्ति) चलती हैं, (तासाम्) उन [जलधाराओं] का (आज्यम्) घृत [सार पदार्थ] (पुरुषः) पुरुष, (वर्षम्) वृष्टि और (आपः) सब प्रजाएँ हैं ॥१३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - ब्रह्मचारी अपने विद्याबल से अग्नि, सूर्य आदि के तत्त्वों को जान लेता है और उस जल का भी ज्ञान प्राप्त करता है, जो बिजुली के संसर्ग से वृष्टि होकर मनुष्य, जल, और सब प्राणी आदि की सृष्टि का कारण होता है ॥१३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १३−(अग्नौ) पार्थिवतापे (सूर्ये) आदित्ये (चन्द्रमसि) चन्द्रलोके (मातरिश्वन्) अ० ५।१०।८। विभक्तेर्लुक्। मातरि मानकर्तरि आकाशे गमनशीले वायौ (ब्रह्मचारी) म० १ (अप्सु) जलधारासु (समिधम्) प्रकाशसाधनम् (आ दधाति) सम्यग् धरति (तासाम्) अपाम् (अर्चींषि) तेजांसि (पृथक्) नानारूपेण (अभ्रे) जलधारके मेघे (चरन्ति) (तासाम्) (आज्यम्) घृतम्। सारपदार्थम् (पुरुषः) (वर्षम्) वृष्टिजलम् (आपः) आप्ताः प्रजाः-दयानन्दभाष्ये, यजु० ६।२७ ॥
१४ आचार्यो मृत्युर्वरुणः
विश्वास-प्रस्तुतिः ...{Loading}...
आ॑चा॒र्यो᳡ मृ॒त्युर्वरु॑णः॒ सोम॒ ओष॑धयः॒ पयः॑।
जी॒मूता॑ आस॒न्त्सत्वा॑न॒स्तैरि॒दं स्व१॒॑राभृ॑तम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
आ॑चा॒र्यो᳡ मृ॒त्युर्वरु॑णः॒ सोम॒ ओष॑धयः॒ पयः॑।
जी॒मूता॑ आस॒न्त्सत्वा॑न॒स्तैरि॒दं स्व१॒॑राभृ॑तम् ॥
१४ आचार्यो मृत्युर्वरुणः ...{Loading}...
Whitney
Translation
- The teacher [was] death, Varuṇa, Soma, the herbs, milk; the
thunder-clouds were warriors; by them [was] this heaven (svàr)
brought.
Notes
This verse stands in Ppp. before our vs. 13; it reads at the beginning
parjanyas instead of ācāryas, reads in c jīmūtā ”saṅ, and in
d svar ābharam. The comm., in order to put some sense into the
identification of the teacher with death and Varuṇa, regards it as
alluding to the instruction of Naciketas by Death (Kaṭha Upanishad,
etc.) and of Bhṛgu by Varuṇa ⌊TA. ix. 1, etc.⌋. ⌊For c, d, Roth
compares śB. xi. 8. 1².⌋
Griffith
The Master is Death, Varuna, Soma, the plants of earth, and milk. The thunder-clouds were men of war. By these this heavenly light was brought.
पदपाठः
आ॒ऽचा॒र्यः᳡। मृ॒त्युः। वरु॑णः। सोमः॑। ओष॑धयः। पयः॑। जी॒मूताः॑। आ॒स॒न्। सत्वा॑नः। तैः। इ॒दम्। स्वः᳡। आऽभृ॑तम्। ७.१४।
अधिमन्त्रम् (VC)
- ब्रह्मचारी
- ब्रह्मा
- अनुष्टुप्
- ब्रह्मचर्य सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्मचर्य के महत्त्व का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (आचार्यः) आचार्य (मृत्युः) मृत्यु [रूप] (वरुणः) जल [रूप], (सोमः) चन्द्र [ओषधयः] ओषधें [अन्न आदि रूप] और (पयः) दूध [रूप] हुआ है। (जीमूताः) अनावृष्टि जीतनेवाले, मेघ [उसके लिये] (सत्वानः) गतिशील वीर [रूप] (आसन्) हुए हैं, (तैः) उन के द्वारा (इदम्) यह (स्वः) मोक्षसुख (आभृतम्) लाया गया है ॥१४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - आचार्य, साङ्गोपाङ्ग और सरहस्य वेदों का पढ़ानेवाला पुरुष, दोषों के नाश करने को मृत्युरूप और सद्गुणों के बढ़ाने को जल, चन्द्र आदि रूप होकर संसार में मेघों के समान सुख बढ़ाता है ॥१४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १४−(आचार्यः) म० १। साङ्गोपाङ्गरहस्यवेदाध्यापकः (मृत्युः) मृत्युरूपः (वरुणः) जलरूपः (सोमः) चन्द्ररूपः (पयः) दुग्धरूपः (जीमूताः) जेर्मूट् चोदात्तः। उ० ३।९१। जि जये-क्त, मूडागमो धातोर्दीर्घश्च। जयन्त्यनावृष्टिं ये। मेघाः (आसन्) (सत्वानः) अ० ५।२०।८। षद्लृ गतौ-क्वनिप्। गतिशीलाः। वीररूपाः (तैः) मेघैः (इदम्) उपस्थितम् (स्वः) सुखम् (आहृतम्) आहृतम्। प्राप्तम् ॥
१५ अमा घृतम्
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒मा घृ॒तं कृ॑णुते॒ केव॑लमाचा॒र्यो᳡ भू॒त्वा वरु॑णो॒ यद्य॒दैच्छ॑त्प्र॒जाप॑तौ।
तद्ब्र॑ह्मचा॒री प्राय॑च्छ॒त्स्वान्मि॒त्रो अध्या॒त्मनः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒मा घृ॒तं कृ॑णुते॒ केव॑लमाचा॒र्यो᳡ भू॒त्वा वरु॑णो॒ यद्य॒दैच्छ॑त्प्र॒जाप॑तौ।
तद्ब्र॑ह्मचा॒री प्राय॑च्छ॒त्स्वान्मि॒त्रो अध्या॒त्मनः॑ ॥
१५ अमा घृतम् ...{Loading}...
Whitney
Translation
- Varuṇa, having become teacher, makes his own (? amā́) the entire
ghee; whatever he sought of Prajāpati, that the Vedic student furnished,
a friend (mitrá) from his own self.
Notes
The translation implies svā́t as the proper pada-reading in d,
and the comm. also understands this; but all the pada-mss. read
svā́n, as if accus. pl. The end of this verse and the beginning of the
next are unfortunately wanting in Ppp.; it reads at the beginning amād
idaṁ kṛṇ-. The mss. put the avasāna after prajā́palāu instead of
after váruṇaḥ, and SPP. divides accordingly ⌊see his note⌋; our
division is changed in obedience to the requirements of the sense.
Ludwig understands mitrás as signifying the god Mitra.
Griffith
Varuna, made a Master, takes at home the butter to himself. Whatever with Prajapati he sought, the Brahmachari gave like Mitra from his loftiest soul.
पदपाठः
अ॒मा। घृ॒तम्। कु॒णु॒ते॒। केव॑लम्। आ॒ऽचा॒र्यः᳡। भू॒त्वा। वरु॑णः। यत्ऽय॑त्। ऐच्छ॑त्। प्र॒जाऽप॑तौ। तत्। ब्र॒ह्म॒ऽचा॒री। प्र। अ॒य॒च्छ॒त्। स्वान्। मि॒त्रः। अधि॑। आ॒त्मनः॑। ७.१५।
अधिमन्त्रम् (VC)
- ब्रह्मचारी
- ब्रह्मा
- पुरस्ताज्ज्योतिस्त्रिष्टुप्
- ब्रह्मचर्य सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्मचर्य के महत्त्व का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (वरुणः) श्रेष्ठ पुरुष (आचार्यः) आचार्य (भूत्वा) होकर [उस वस्तु को] (अमा) घर में (घृतम्) प्रकाशित और (केवलम्) केवल [सेवनीय] (कृणुते) करता है, (यद्यत्) जो (प्रजापतौ) प्रजापति [प्रजापालक परमेश्वर] के विषय में (ऐच्छत्) उस ने चाहा है। और (तत्) उसको (मित्रः) स्नेही (ब्रह्मचारी) ब्रह्मचारी ने (आत्मनः) अपने से (अधि) अधिकारपूर्वक (स्वान्) ज्ञाति के लोगों को (प्र अयच्छत्) दिया है ॥१५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य को योग्य है कि जितेन्द्रिय ब्रह्मचारी होकर ब्रह्मविद्या का उपार्जन करे और उसको आत्मीय वर्गों में यथावत् फैलावे ॥१५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १५−(अमा) गृहनाम-निघ० ३।४। गृहे (घृतम्) प्रकाशितम् (कृणुते) करोति (केवलम्) सेवनीयम् (आचार्यः) म० १ (भूत्वा) (वरुणः) श्रेष्ठः पुरुषः (यद्यत्) यत्किञ्चित् (ऐच्छत्) इष्टवान् (प्रजापतौ) प्रजापालके परमेश्वरे (तत्) (ब्रह्मचारी) म० १ (प्रयच्छत्) दत्तवान् (स्वान्) सुपां सुपो भवन्ति। वा० पा० ७।१।३९। चतुर्थ्यां द्वितीया। स्वेभ्यः। ज्ञातिभ्यः (मित्रः) स्नेही (अधि) अधिकारपूर्वकम् (आत्मनः) स्वकीयात् ॥
१६ आचार्यो ब्रह्मचारी
विश्वास-प्रस्तुतिः ...{Loading}...
आ॑चा॒र्यो᳡ ब्रह्मचा॒री ब्र॑ह्मचा॒री प्र॒जाप॑तिः।
प्र॒जाप॑ति॒र्वि रा॑जति वि॒राडिन्द्रो॑ऽभवद्व॒शी ॥
मूलम् ...{Loading}...
मूलम् (VS)
आ॑चा॒र्यो᳡ ब्रह्मचा॒री ब्र॑ह्मचा॒री प्र॒जाप॑तिः।
प्र॒जाप॑ति॒र्वि रा॑जति वि॒राडिन्द्रो॑ऽभवद्व॒शी ॥
१६ आचार्यो ब्रह्मचारी ...{Loading}...
Whitney
Translation
- The teacher [is] the Vedic student; the Vedic student [is]
Prajāpati; Prajāpati bears rule (vi-rāj); the virā́j became the
controlling Indra.
Notes
Griffith
The pupil is the Master, yea, the pupil is Prajapati. Prajapati shines bright; the bright Viraj grew potent Indra’s self.
पदपाठः
आ॒ऽचा॒र्यः᳡। ब्र॒ह्म॒ऽचा॒री। ब्र॒ह्म॒ऽचा॒री। प्र॒जाऽप॑तिः। प्र॒जाऽप॑तिः। वि। रा॒ज॒ति॒। वि॒ऽराट्। इन्द्रः॑। अ॒भ॒व॒त्। व॒शी। ७.१६।
अधिमन्त्रम् (VC)
- ब्रह्मचारी
- ब्रह्मा
- अनुष्टुप्
- ब्रह्मचर्य सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्मचर्य के महत्त्व का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ब्रह्मचारी) ब्रह्मचारी (आचार्यः) आचार्य, और (ब्रह्मचारी) ब्रह्मचारी [ही] (प्रजापतिः) प्रजापति [प्रजापालक मनुष्य होता है]। और (प्रजापतिः) प्रजापति [प्रजापालक होकर] (वि) विविध प्रकार (राजति) राज्य करता है, (विराट्) विराट् [बड़ा राजा] (वशी) वश में करनेवाला, [शासक] (इन्द्रः) इन्द्र, [बड़े ऐश्वर्यवाला] (अभवत्) हुआ है ॥१६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - ब्रह्मचारी सर्वशिक्षक और प्रजापालन नीति में चतुर होकर प्रजा का पालन और शासन करके बड़ा प्रतापी होता है, यह नियम पहिले से चला आता है ॥१६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १६−(आचार्यः) म० १ (ब्रह्मचारी) म० १ (प्रजापतिः) प्रजापालकः पुरुषः (वि) विविधम् (राजति) शासको भवति (विराट्) विविधं शासकः अधिराजः (इन्द्रः) परमैश्वर्ययुक्तः (वशी) वशयिता। शासकः। अन्यद् गतम् ॥
१७ ब्रह्मचर्येण तपसा
विश्वास-प्रस्तुतिः ...{Loading}...
ब्र॑ह्म॒चर्ये॑ण॒ तप॑सा॒ राजा॑ रा॒ष्ट्रं वि र॑क्षति।
आ॑चा॒र्यो᳡ ब्रह्म॒चर्ये॑ण ब्रह्मचा॒रिण॑मिच्छते ॥
मूलम् ...{Loading}...
मूलम् (VS)
ब्र॑ह्म॒चर्ये॑ण॒ तप॑सा॒ राजा॑ रा॒ष्ट्रं वि र॑क्षति।
आ॑चा॒र्यो᳡ ब्रह्म॒चर्ये॑ण ब्रह्मचा॒रिण॑मिच्छते ॥
१७ ब्रह्मचर्येण तपसा ...{Loading}...
Whitney
Translation
- By Vedic-studentship, by fervor, a king defends his kingdom; a
teacher by Vedic-studentship (brahmacárya) seeks a Vedic student.
Notes
Ppp. reads rakṣate in b, and ichati in d.
Griffith
By Fervour and by self-restraint the King protects the realm he rules. By self-restraint the Master seeks a Brahmachari to instruct.
पदपाठः
ब्र॒ह्म॒ऽचर्ये॑ण। तप॑सा। राजा॑। रा॒ष्ट्रम्। वि। र॒क्ष॒ति॒। आ॒ऽचा॒र्यः᳡। ब्र॒ह्म॒ऽचर्ये॑ण। ब्र॒ह्म॒ऽचा॒रिण॑म्। इ॒च्छ॒ते॒। ७.१७।
अधिमन्त्रम् (VC)
- ब्रह्मचारी
- ब्रह्मा
- अनुष्टुप्
- ब्रह्मचर्य सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्मचर्य के महत्त्व का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ब्रह्मचर्येण) वेदविचार और जितेन्द्रियतारूपी (तपसा) तप से (राजा) राजा (राष्ट्रम्) राज्य को (वि) विशेष करके (रक्षति) पालता है। (आचार्यः) आचार्य [अङ्गों, उपाङ्गों और रहस्य सहित वेदों का अध्यापक] (ब्रह्मचर्येण) ब्रह्मचर्य [वेदविद्या और इन्द्रियदमन] से (ब्रह्मचारिणम्) ब्रह्मचारी [वेद विचारनेवाले जितेन्द्रिय पुरुष] को (इच्छते) चाहता है ॥१७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - ब्रह्मचर्यरूप तपस्या धारण करनेवाला राजा प्रजापालन में निपुण होता है और ब्रह्मचर्य के कारण आचार्य, विद्यावृद्धि के लिये ब्रह्मचारी से प्रीति करता है ॥१७॥मन्त्र १७, १८, १९ स्वामी दयानन्दकृत ऋग्वेदादिभाष्यभूमिका वर्णाश्रमविषय पृष्ठ २३७ और मन्त्र १७, १८ संस्कारविधि वेदारम्भ प्रकरण में व्याख्यात हैं ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १७−(ब्रह्मचर्येण) अ० ७।१०९।७। ब्रह्म+चर गतौ-यत्। आत्मनिग्रहवेदाध्ययनादिना (तपसा) तपश्चरणेन (राजा) (राष्ट्रम्) राज्यम् (वि) विशेषेण (रक्षति) पालयति (आचार्यः) (ब्रह्मचर्येण) (ब्रह्मचारिणम्) वेदाध्ययनशीलं शिष्यम् (इच्छते) अभिलष्यति ॥
१८ ब्रह्मचर्येण कन्या
विश्वास-प्रस्तुतिः ...{Loading}...
ब्र॑ह्म॒चर्ये॑ण क॒न्या॒ युवा॑नं विन्दते॒ पति॑म्।
अ॑न॒ड्वान्ब्र॑ह्म॒चर्ये॒णाश्वो॑ घा॒सं जि॑गीर्षति ॥
मूलम् ...{Loading}...
मूलम् (VS)
ब्र॑ह्म॒चर्ये॑ण क॒न्या॒ युवा॑नं विन्दते॒ पति॑म्।
अ॑न॒ड्वान्ब्र॑ह्म॒चर्ये॒णाश्वो॑ घा॒सं जि॑गीर्षति ॥
१८ ब्रह्मचर्येण कन्या ...{Loading}...
Whitney
Translation
- By Vedic-studentship a girl wins (vid) a young husband; by
Vedic-studentship a draft-ox, a horse strives to gain (ji) food.
Notes
Instead of jigīṣati at the end, SPP. reads jigīrṣati ‘strives to
swallow,’ finding it in the comm., and in less than a quarter (four out
of seventeen) of his authorities; none of ours give it, so far as noted.
Ppp. suggests yet another and a better reading, namely jihīrṣati—if,
as seems probable, that underlies its corruption jāhiruṣati. As
between jigīṣati and jigīrṣati, the former seems preferable. ⌊These
verses will seem much less inept if we give a less rigid interpretation
to brahmacarya: see Deussen, p. 281, p. 278.⌋
Griffith
By self-restraint a maiden finds a youth to be her wedded lord. By self-restraint the ox and horse seek to win fodder for them- selves.
पदपाठः
ब्र॒ह्म॒ऽचर्ये॑ण। क॒न्या᳡। युवा॑नम्। वि॒न्द॒ते॒। पति॑म्। अ॒न॒ड्वान्। ब्र॒ह्म॒ऽचर्ये॑ण। अश्वः॑। घा॒सम्। जि॒गी॒र्ष॒ति॒। ७.१८।
अधिमन्त्रम् (VC)
- ब्रह्मचारी
- ब्रह्मा
- अनुष्टुप्
- ब्रह्मचर्य सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्मचर्य के महत्त्व का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ब्रह्मचर्येण) ब्रह्मचर्य [वेदाध्ययन और इन्द्रियनिग्रह] से (कन्या) कन्या [कामनायोग्य पुत्री] (युवानम्) युवा [ब्रह्मचर्य से बलवान्] (पतिम्) पति [पालनकर्ता वा ऐश्वर्यवान् भर्ता] को (विन्दते) पाती है। (अनड्वान्) [रथ ले चलनेवाला] बैल और (अश्वः) घोड़ा (ब्रह्मचर्येण) ब्रह्मचर्य के साथ [नियम से ऊर्ध्वरेता होकर] (घासम्=घासेन) घास से (जिगीर्षति) सींचना [गर्भाधान करना] चाहता है ॥१८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - कन्या ब्रह्मचर्य से पूर्ण विदुषी और युवती होकर पूर्ण ब्रह्मचारी विद्वान् युवा पुरुष से विवाह करे, और जैसे बैल घोड़े आदि बलवान् और शीघ्रगामी पशु घास-तिनके खाकर ब्रह्मचर्यनियम से समय पर बलवान् सन्तान उत्पन्न करते हैं, वैसे ही मनुष्य पूर्ण ब्रह्मचारी, विद्वान् युवा होकर अपने सदृश कन्या से विवाह करके नियमपूर्वक बलवान्, सुशील सन्तान उत्पन्न करें ॥१८॥वैदिक यन्त्रालय अजमेर, और गवर्नमेंट बुक डिपो बम्बई के पुस्तकों में (जिगीर्षति) पद है, जिसका अर्थ [सींचना चाहता है] है, और सेवकलाल कृष्णदासवाले पुस्तक और महर्षि दयानन्दकृत ऋग्वेदादिभाष्यभूमिका में (जिगीषति) है, जिसका अर्थ [जीतना चाहता है] है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १८−(ब्रह्मचर्येण) म० १७। आत्मनिग्रहवेदाध्ययनादिना (कन्या) अघ्न्यादयश्च। उ० ४।११२। कन प्रीतिद्युतिगतिषु-यक्, टाप्। कन्या कमनीया भवति क्वेयं नेतव्येति वा कमनेनानीयत इति वा कनतेर्वा स्यात्कान्तिकर्मणः-निरु० ४।१५। कमनीया। पुत्री (युवानम्) अ० ६।१।२। प्राप्तयुवावस्थाकम्। बलवन्तम् (विन्दते) लभते (पतिम्) पातेर्डतिः। उ० ४।५७। पा रक्षणे-डति। यद्वा, सर्वधातुभ्य इन्। उ० ४।११८। पत ऐश्वर्ये-इन्। पालकम्। ऐश्वर्यवन्तम्। भर्तारम् (अनड्वान्) अ० ४।११।१। अनस्+वह प्रापणे-क्विप्, अनसो डश्च। रथवाहको वृषभः (ब्रह्मचर्येण) (अश्वः) शीघ्रगामी घोटकः (घासम्) घस भक्षणे-घञ्। तृतीयार्थे द्वितीया। घासेन। गवां भक्ष्यतृणभेदेन (जिगीर्षति) गृ सेचने-सन्। गर्तुं सेक्तुं निषेक्तुं गर्भाधानं कर्तुमिच्छति। जिगीषतीति वक्षे, जि जये-सन्। जेतुमिच्छति ॥
१९ ब्रह्मचर्येण तपसा
विश्वास-प्रस्तुतिः ...{Loading}...
ब्र॑ह्म॒चर्ये॑ण॒ तप॑सा दे॒वा मृ॒त्युमपा॑घ्नत।
इन्द्रो॑ ह ब्रह्म॒चर्ये॑ण दे॒वेभ्यः॒ स्व१॒॑राभ॑रत् ॥
मूलम् ...{Loading}...
मूलम् (VS)
ब्र॑ह्म॒चर्ये॑ण॒ तप॑सा दे॒वा मृ॒त्युमपा॑घ्नत।
इन्द्रो॑ ह ब्रह्म॒चर्ये॑ण दे॒वेभ्यः॒ स्व१॒॑राभ॑रत् ॥
१९ ब्रह्मचर्येण तपसा ...{Loading}...
Whitney
Translation
- By Vedic-studentship, by fervor, the gods smote away death; Indra by
Vedic-studentship brought heaven (svàr) for the gods.
Notes
Ppp. reads apā ’jayan at end of b ⌊and amṛtaṁ for devebhyaḥ in
d⌋.
Griffith
By Fervour and by self-restraint the Gods draye Death away from them, And Indra brought by self-restraint heaven’s lustre to the deities.
पदपाठः
ब्र॒ह्म॒ऽचर्ये॑ण। तप॑सा। दे॒वाः। मृ॒त्युम्। अप॑। अ॒घ्न॒त॒। इन्द्रः॑। ह॒। ब्र॒ह्म॒ऽचर्ये॑ण। दे॒वेभ्यः॑। स्वः᳡। आ। अ॒भ॒र॒त्। ७.१९।
अधिमन्त्रम् (VC)
- ब्रह्मचारी
- ब्रह्मा
- अनुष्टुप्
- ब्रह्मचर्य सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्मचर्य के महत्त्व का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ब्रह्मचर्येण) ब्रह्मचर्य [वेदाध्ययन और इन्द्रियदमन], (तपसा) तप से (देवाः) विद्वानों ने (मृत्युम्) मृत्यु [मृत्यु के कारण निरुत्साह, दरिद्रता आदि] को (अप) हटाकर (अघ्नत) नष्ट किया है। (ब्रह्मचर्येण) ब्रह्मचर्य [नियमपालन] से (ह) ही (इन्द्रः) सूर्य ने (देवेभ्यः) उत्तम पदार्थों के लिये (स्वः) सुख अर्थात् प्रकाश को (आ अभरत्) धारण किया है ॥१९॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - विद्वान् लोग वेदों को पढ़ने और इन्द्रियों को वश में करने से आलस्य, निर्धनता आदि दूर करके मोक्षसुख प्राप्त करते हैं, और सूर्य, ईश्वरनियम पूरा करके, अपने प्रकाश से संसार में उत्तम-उत्तम पदार्थ प्रकट करता है ॥१९॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १९−(ब्रह्मचर्येण) म० १७ (तपसा) तपश्चरणेन (देवाः) विद्वांसः (मृत्युम्) मरणकारणं निरुत्साहनिर्धनत्वादिकम् (अप) निवार्य (अघ्नत) नाशितवन्तः (इन्द्रः) सूर्यः (ह) एव (ब्रह्मचर्येण) ईश्वरनियमपालनेन (देवेभ्यः) उत्तमपदार्थानां प्राप्तये (स्वः) सुखं प्रकाशम् (आ) समन्तात् (अभरत्) धारितवान् ॥
२० ओषधयो भूतभव्यमहोरात्रे
विश्वास-प्रस्तुतिः ...{Loading}...
ओष॑धयो भूतभ॒व्यम॑होरा॒त्रे वन॒स्पतिः॑।
सं॑वत्स॒रः स॒हर्तुभि॒स्ते जा॒ता ब्र॑ह्मचा॒रिणः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
ओष॑धयो भूतभ॒व्यम॑होरा॒त्रे वन॒स्पतिः॑।
सं॑वत्स॒रः स॒हर्तुभि॒स्ते जा॒ता ब्र॑ह्मचा॒रिणः॑ ॥
२० ओषधयो भूतभव्यमहोरात्रे ...{Loading}...
Whitney
Translation
- The herbs, past and future, day and night, the forest tree, the year
together with the seasons—they are born of the Vedic student.
Notes
All the saṁhitā-mss. chance to agree in c in reading sahá
rtúbhis, which SPP. accordingly gives in his text. Ppp. also has it;
and further bhūtābhavyam in a, and brahmacāriṇā at the end.
Griffith
The plants, what is and what shall be, day, night, the tall tree of the wood, The year with seasons of the year, all from the Brahmachari sprang.
पदपाठः
ओष॑धयः। भू॒त॒ऽभ॒व्यम्। अ॒हो॒रा॒त्रे इति॑। वन॒स्पतिः॑। स॒म्ऽव॒त्स॒रः। स॒ह। ऋ॒तुऽभिः॑। ते। जा॒ताः। ब्र॒ह्म॒ऽचा॒रिणः॑। ७.२०।
अधिमन्त्रम् (VC)
- ब्रह्मचारी
- ब्रह्मा
- अनुष्टुप्
- ब्रह्मचर्य सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्मचर्य के महत्त्व का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ओषधयः) ओषधें [अन्न आदि पदार्थ] और (वनस्पतिः) वनस्पति [पीपल आदि वृक्ष], (भूतभव्यम्) भूत और भविष्यत् जगत्, (अहोरात्रे) दिन और राति। (ऋतुभिः सह) ऋतुओं के सहित (संवत्सरः) वर्ष [जो हैं], (ते) वे सब (ब्रह्मचारिणः) ब्रह्मचारी [वेदपाठी और इन्द्रियनिग्राहक पुरुष] से (जाताः) प्रसिद्ध [होते हैं] ॥२०॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - ब्रह्मचारी पिछले मनुष्यों के उदाहरण से भविष्यत् सुधार कर ओषधि और समय आदि से उपकार लेकर उन्हें प्रसिद्ध करता है ॥२०॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २०−(ओषधयः) अ० १।२३।१। ओषध्यः फलपाकान्ता बहुपुष्पफलोपगाः। मनु० १।४६। ओषः पाको धीयते यासु। व्रीहियवाद्याः (भूतभव्यम्) अतीतमुत्पत्स्यमानं च जगत् (अहोरात्रे) दिनं रात्रिश्च (वनस्पतिः) अपुष्पाः फलवन्तो ये ते वनस्पतयः स्मृताः। मनु० १।४७। अश्वत्थादिवृक्षः (संवत्सरः) अ० १।३५।४। सम्+वस निवासे-सरन्। वर्षकालः (सह) (ऋतुभिः) वसन्ताद्यैः कालविशेषैः (ते) पूर्वोक्ताः (जाताः) प्रसिद्धाः भवन्ति (ब्रह्मचारिणा) ब्रह्मचारिसकाशात् ॥
२१ पार्थिवा दिव्याः
विश्वास-प्रस्तुतिः ...{Loading}...
पार्थि॑वा दि॒व्याः प॒शव॑ आर॒ण्या ग्रा॒म्याश्च॒ ये।
अ॑प॒क्षाः प॒क्षिण॑श्च॒ ये ते जा॒ता ब्र॑ह्मचा॒रिणः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
पार्थि॑वा दि॒व्याः प॒शव॑ आर॒ण्या ग्रा॒म्याश्च॒ ये।
अ॑प॒क्षाः प॒क्षिण॑श्च॒ ये ते जा॒ता ब्र॑ह्मचा॒रिणः॑ ॥
२१ पार्थिवा दिव्याः ...{Loading}...
Whitney
Translation
- The earthly, the heavenly cattle, they of the forest, and they that
are of the village, the wingless and they that are winged—they are born
of the Vedic student.
Notes
Ppp. again reads at the end -cāriṇā. ⌊For paśavas, cf. xi. 2. 24
note.⌋
Griffith
All creatures of the earth and heaven, tame animals and sylvan beasts, Winged and wingless creatures, from the Brahmachari sprang to life,
पदपाठः
पार्थि॑वाः। दि॒व्याः। प॒शवः॑। आ॒र॒ण्याः। ग्रा॒म्याः। च॒। ये। अ॒प॒क्षाः। प॒क्षिणः॑। च॒। ये। ते। जा॒ताः। ब्र॒ह्म॒ऽचा॒रिणः॑। ७.२१।
अधिमन्त्रम् (VC)
- ब्रह्मचारी
- ब्रह्मा
- अनुष्टुप्
- ब्रह्मचर्य सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्मचर्य के महत्त्व का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (पार्थिवाः) पृथिवी के और (दिव्याः) आकाश के पदार्थ और (ये) जो (आरण्याः) वन के (च) और (ग्राम्याः) गाँव के (पशवः) पशु हैं। (अपक्षाः) विना पंखवाले (च) और (ये) जो (पक्षिणः) पंखवाले जीव हैं, (ते) वे (ब्रह्मचारिणः) ब्रह्मचारी से (जाताः) प्रसिद्ध [होते हैं] ॥२१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - ब्रह्मचारी ही पृथिवी आदि के पदार्थों और जीवों के गुणों को प्रकाशित करता है ॥२१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २१−(पार्थिवाः) पृथिवीभवाः पदार्थाः (दिव्याः) आकाशभवाः (पशवः) गवाश्वसिंहादयः (आरण्याः) वने भवाः (ग्राम्याः) ग्रामे भवाः (अपक्षाः) पक्षरहिताः प्राणिनः (पक्षिणः) पक्षवन्तः (च)। अन्यत् पूर्ववत् म० २० ॥
२२ पृथक्सर्वे प्राजापत्याः
विश्वास-प्रस्तुतिः ...{Loading}...
पृथ॒क्सर्वे॑ प्राजाप॒त्याः प्रा॒णाना॒त्मसु॑ बिभ्रति।
तान्त्सर्वा॒न्ब्रह्म॑ रक्षति ब्रह्मचा॒रिण्याभृ॑तम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
पृथ॒क्सर्वे॑ प्राजाप॒त्याः प्रा॒णाना॒त्मसु॑ बिभ्रति।
तान्त्सर्वा॒न्ब्रह्म॑ रक्षति ब्रह्मचा॒रिण्याभृ॑तम् ॥
२२ पृथक्सर्वे प्राजापत्याः ...{Loading}...
Whitney
Translation
- Individually do all that are of Prajāpati bear breaths in their
bodies (ātmán); all these the bráhman defends, brought in the Vedic
student.
Notes
Ppp. reads at end of b bibhrate; one would like to emend to
bíbhratas. ⌊But cf. Deussen’s interpretation, p. 282.⌋ Ppp. also has
in c sarvāṅs tān.
Griffith
All children of Prajapati have breath distinctly in themselves. The Brahma that is stored within the Brahmachari guards them all.
पदपाठः
पृथ॑क्। सर्वे॑। प्रा॒जा॒ऽप॒त्याः। प्रा॒णान्। आ॒त्मऽसु॑। बि॒भ्र॒ति॒। तान्। सर्वा॑न्। ब्रह्म॑। र॒क्ष॒ति॒। ब्र॒ह्म॒ऽचा॒रिणि॑। आऽभृ॑तम्। ७.२२।
अधिमन्त्रम् (VC)
- ब्रह्मचारी
- ब्रह्मा
- अनुष्टुप्
- ब्रह्मचर्य सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्मचर्य के महत्त्व का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सर्वे) सब (प्राजापत्याः) प्रजापति [परमात्मा] के उत्पन्न किये प्राणी (प्राणान्) प्राणों को (आत्मसु) अपने में (पृथक्) अलग-अलग (बिभ्रति) धारण करते हैं। (तान् सर्वान्) उन सब [प्राणियों] को (ब्रह्मचारिणि) ब्रह्मचारी में (आभृतम्) भर दिया गया (ब्रह्म) वेदज्ञान (रक्षति) पालता है ॥२२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमेश्वर के नियम से सब प्राणी शरीर धारण करके ब्रह्मचर्य के पालन से उन्नति करते हैं ॥२२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २२−(पृथक्) भिन्नभिन्नप्रकारेण (सर्वे) (प्राजापत्याः) अ० ३।२३।५। प्रजापति-ण्य। प्रजापालकेन परमेश्वरेण सृष्टाः प्राणिनः (प्राणान्) (आत्मसु) शरीरेषु (बिभ्रति) धारयन्ति (तान्) सर्वान् प्राणिनः (ब्रह्म) वेदज्ञानम् (रक्षति) पालयति (ब्रह्मचारिणि) (आभृतम्) समन्ताद् धृतं पोषितं वा ॥
२३ देवानामेतत्परिषूतमनभ्यारूढं चरति
विश्वास-प्रस्तुतिः ...{Loading}...
दे॒वाना॑मे॒तत्प॑रिषू॒तमन॑भ्यारूढं चरति॒ रोच॑मानम्।
तस्मा॑ज्जा॒तं ब्राह्म॑णं॒ ब्रह्म॑ ज्ये॒ष्ठं दे॒वाश्च॒ सर्वे॑ अ॒मृते॑न सा॒कम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
दे॒वाना॑मे॒तत्प॑रिषू॒तमन॑भ्यारूढं चरति॒ रोच॑मानम्।
तस्मा॑ज्जा॒तं ब्राह्म॑णं॒ ब्रह्म॑ ज्ये॒ष्ठं दे॒वाश्च॒ सर्वे॑ अ॒मृते॑न सा॒कम् ॥
२३ देवानामेतत्परिषूतमनभ्यारूढं चरति ...{Loading}...
Whitney
Translation
- That, sent forth (? pariṣūtá) of the gods, not mounted onto, goes
about shining; from that [was] born the brā́hmana, the chief
bráhman, and all the gods, together with immortality.
Notes
The translation of the first half-verse is merely mechanical. The second
is identical with 5 c, d, above. Ppp. puts the verse after our vs.
24, reads puruhūtam instead of the obscure pariṣūtam in a, and
gives the verse a last half of its own: tasmin sarve paśavas tatra
yajñās tasminn annaṁ saha devatābhiḥ; and this version of the second
half-verse is given in GB. i. 2. 7. The comm. explains pariṣūtam as
parigṛhītam; ātmatayā sākṣātkṛtam.
Griffith
Piled up on high, but never yet ascended, that power of deities is brightly shining. From that sprang heavenly lore, the loftiest Brahma, and all the Gods with, life that lasts for ever.
पदपाठः
दे॒वाना॑म्। ए॒तत्। प॒रि॒ऽसू॒तम्। अन॑भिऽआरूढम्। च॒र॒ति॒। रोच॑मानम्। तस्मा॑त्। जा॒तम्। ब्राह्म॑णम्। ब्रह्म॑। ज्ये॒ष्ठम्। दे॒वाः। च॒। सर्वे॑। अ॒मृते॑न। सा॒कम्। ७.२३।
अधिमन्त्रम् (VC)
- ब्रह्मचारी
- ब्रह्मा
- पुरोबार्हतातिजागतगर्भा त्रिष्टुप्
- ब्रह्मचर्य सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्मचर्य के महत्त्व का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (देवानाम्) प्रकाशमान लोकों का (परिपूतम्) सर्वथा चलानेवाला, (अनभ्यारूढम्) कभी न हराया गया, (रोचमानम्) प्रकाशमान (एतत्) यह [व्यापक ब्रह्म] (चरति) विचारता है, (तस्मात्) उस [ब्रह्मचारी] से (ज्येष्ठम्) सर्वोत्कृष्ट (ब्राह्मणम्) ब्रह्मज्ञान और (ब्रह्म) वृद्धिकारक धन (जातम्) प्रकट [होता है], (च) और (सर्वे देवाः) सब विद्वान् (अमृतेन साकम्) अमरपन [मोक्षसुख] के साथ [होते हैं] ॥२३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - ब्रह्मचारी सर्वप्रेरक सर्वशक्तिमान् परमात्मा के गुणों को प्रकट करके संसार में ज्ञान और धन बढ़ाकर सबको मोक्षसुख का अधिकारी बनाता है ॥२३॥इस मन्त्र का तीसरा, और चौथा पाद मन्त्र ५ में आ चुका है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २३−(देवानाम्) प्रकाशमानानां लोकानाम् (एतत्) एतेस्तुट् च। उ० १।१३३। इण् गतौ-अदि तुट् च। व्यापकं ब्रह्म (परिषूतम्) षू क्षेपे प्रेरणे-क्त। परितः सूतम्। सर्वतः प्रेरकम् (अनभ्यारूढम्) अनाक्रान्तं सर्वोत्कृष्टम् (चरति) व्याप्नोति (रोचमानम्) दीप्यमानम्। अन्यद् व्याख्यातम् म० ५ ॥
२४ ब्रह्मचारी ब्रह्म
विश्वास-प्रस्तुतिः ...{Loading}...
ब्र॑ह्मचा॒री ब्रह्म॒ भ्राज॑द्बिभर्ति॒ तस्मि॑न्दे॒वा अधि॒ विश्वे॑ स॒मोताः॑।
प्रा॑णापा॒नौ ज॒नय॒न्नाद्व्या॒नं वाचं॒ मनो॒ हृद॑यं॒ ब्रह्म॑ मे॒धाम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
ब्र॑ह्मचा॒री ब्रह्म॒ भ्राज॑द्बिभर्ति॒ तस्मि॑न्दे॒वा अधि॒ विश्वे॑ स॒मोताः॑।
प्रा॑णापा॒नौ ज॒नय॒न्नाद्व्या॒नं वाचं॒ मनो॒ हृद॑यं॒ ब्रह्म॑ मे॒धाम् ॥
२४ ब्रह्मचारी ब्रह्म ...{Loading}...
Whitney
Translation
- The Vedic student bears a shining bráhman; in that [are] woven
together all the gods; [he] generating breath-and-expiration, then
out-breathing (vyāná), speech, mind, heart, bráhman, wisdom.
Notes
Ppp. reads in b asmin for tasmin; its verse has for second half
our 26 c, d, and our 24 c, d is added at the end of our 23,
which, as above noticed, comes second of the two verses; it reads for
d cakṣuś śrotraṁ janayan brahma medhām. ⌊The sequence is,
therefore, 24 a, b, 26 c, d, 23, 24 c, d.⌋ The GB. cites
prāṇāpānāu janayan as a pratīka at i. 2. 8.
Griffith
The Brahmachari wields the radiant Brahma wherein all Gods are woven close together; Creating breath, inhaling and exhaling, voice, mind, and heart, Brahma and holy wisdom.
पदपाठः
ब्र॒ह्म॒ऽचा॒री। ब्रह्म॑। भ्राज॑त्। बि॒भ॒र्ति॒। तस्मि॑न्। दे॒वाः। अधि॑। विश्वे॑। स॒म्ऽओताः॑। प्रा॒णा॒पा॒नौ। ज॒नय॑न्। आत्। वि॒ऽआ॒नम्। वाच॑म्। मनः॑। हृद॑यम्। ब्रह्म॑। मे॒धाम्। ७.२४।
अधिमन्त्रम् (VC)
- ब्रह्मचारी
- ब्रह्मा
- त्रिष्टुप्
- ब्रह्मचर्य सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्मचर्य के महत्त्व का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (भ्राजत्) प्रकाशमान (ब्रह्मचारी) ब्रह्मचारी [वेदपाठक और वीर्यनिग्राहक पुरुष] (ब्रह्म) वेदज्ञान को (बिभर्ति) धारण करता है, (तस्मिन्) उस [ब्रह्मचारी] में (विश्वे देवाः) सब उत्तम गुण (अधि) यथावत् (समोताः) ओत-प्रोत होते हैं। वह [ब्रह्मचारी] (प्राणापानौ) प्राण और अपान [श्वास-प्रश्वास विद्या] को, (आत्) और (व्यानम्) व्यान [सर्वशरीरव्यापक वायुविद्या] को, (वाचम्) वाणी [भाषणविद्या] को, (मनः) मन [मननविद्या] को, (हृदयम्) हृदय [के ज्ञान] को, (ब्रह्म) ब्रह्म [परमेश्वरज्ञान] को और (मेधाम्) धारणावती बुद्धि को (जनयन्) प्रकट करता हुआ [वर्तमान होता है] ॥२४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - ब्रह्मचारी वेदों के शब्द, अर्थ और सम्बन्ध जानकर और सम्पूर्ण उत्तम गुणों से सम्पन्न होकर अनेक विद्याओं का प्रकाश करता और बुद्धि का चमत्कार दिखाता है ॥२४॥यह मन्त्र महर्षि दयानन्दकृत संस्कारविधि वेदारम्भप्रकरण में व्याख्यात है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २४−(ब्रह्मचारी) म० १। वेदाध्येता (ब्रह्म) वेदज्ञानम् (भ्राजत्) शॄदॄभसोऽदिः। उ० १।१३०। भ्राजृ दीप्तौ-अदि। प्रकाशमानः (बिभर्ति) धरति (तस्मिन्) ब्रह्मचारिणि (देवाः) दिव्यगुणाः (अधि) अधिकारपूर्वकम् (विश्वे) सर्वे (समोताः) सम्+आङ्+वेञ् तन्तुसन्ताने-क्त। अन्तर्व्याप्ताः (प्राणापानौ) श्वासप्रश्वासयोर्विद्याम् (जनयन्) प्रकटयन् (आत्) अनन्तरम् (व्यानम्) सर्वशरीरव्यापकवायुविद्याम् (वाचम्) भाषणविद्याम् (मनः) मननविद्याम् (हृदयम्) हृदयविद्याम्। (ब्रह्म) ब्रह्मविद्याम् (मेधाम्) धारणावतीं बुद्धिम् ॥
२५ चक्षुः श्रोत्रम्
विश्वास-प्रस्तुतिः ...{Loading}...
चक्षुः॒ श्रोत्रं॒ यशो॑ अ॒स्मासु॑ धे॒ह्यन्नं॒ रेतो॒ लोहि॑तमु॒दर॑म् ॥
मूलम् ...{Loading}...
मूलम् (VS)
चक्षुः॒ श्रोत्रं॒ यशो॑ अ॒स्मासु॑ धे॒ह्यन्नं॒ रेतो॒ लोहि॑तमु॒दर॑म् ॥
२५ चक्षुः श्रोत्रम् ...{Loading}...
Whitney
Translation
- Sight, hearing, glory put thou in us; food, seed, blood (lóhita),
belly.
Notes
Ppp. begins differently: vācaṁ śreṣṭhāṁ yaśo ‘smāsu. ⌊Deussen renders
udáram by ‘Leibessegen.’⌋
Griffith
Bestow on us the power of sight and hearing, glory and food and seed and blood and belly.
पदपाठः
चक्षुः॑। श्रोत्र॑म्। यशः॑। अ॒स्मासु॑। धे॒हि॒। अन्न॑म्। रेतः॑। लोहि॑तम्। उदर॑म्। ७.२५।
अधिमन्त्रम् (VC)
- ब्रह्मचारी
- ब्रह्मा
- एकावसानार्च्युष्णिक्
- ब्रह्मचर्य सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्मचर्य के महत्त्व का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे ब्रह्मचारी !] (अस्मासु) हम लोगों में (चक्षुः) नेत्र, (श्रोत्रम्) कान, (यशः) यश, (अन्नम्) अन्न, (रेतः) वीर्य, (लोहितम्) रुधिर और (उदरम्) उदर [की स्वस्थता] (धेहि) धारण कर ॥२५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्यों को योग्य है कि वेदवेत्ता विवेकी विद्वान् से नेत्रादि की स्वस्थता की शिक्षा प्राप्त करके आत्मा की शुद्धि से यशस्वी बलवान् होवें ॥२५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २५−(चक्षुः) रूपग्राहकमिन्द्रियम् (श्रोत्रम्) शब्दग्राहकमिन्द्रियम् (यशः) कीर्तिम् (अस्मासु) (धेहि) धारय (अन्नम्) भोजनम् (रेतः) वीर्यम् (लोहितम्) रुधिरस्वास्थ्यम् (उदरम्) जठरस्वास्थ्यम् ॥
२६ तानि कल्पद्
विश्वास-प्रस्तुतिः ...{Loading}...
तानि॒ कल्प॑द् ब्रह्मचा॒री स॑लि॒लस्य॑ पृ॒ष्ठे तपो॑ऽतिष्ठत्त॒प्यमा॑नः समु॒द्रे।
स स्ना॒तो ब॒भ्रुः पि॑ङ्ग॒लः पृ॑थि॒व्यां ब॒हु रो॑चते ॥
मूलम् ...{Loading}...
मूलम् (VS)
तानि॒ कल्प॑द् ब्रह्मचा॒री स॑लि॒लस्य॑ पृ॒ष्ठे तपो॑ऽतिष्ठत्त॒प्यमा॑नः समु॒द्रे।
स स्ना॒तो ब॒भ्रुः पि॑ङ्ग॒लः पृ॑थि॒व्यां ब॒हु रो॑चते ॥
२६ तानि कल्पद् ...{Loading}...
Whitney
Translation
- Shaping (?) these things, the Vedic student stood performing penance
(tapas tapya-) on the back of the sea (salilá), in the ocean; he,
bathed, brown, ruddy (pin̄galá), shines much on the earth.
Notes
The comm. explains 25 and 26 together, as if one verse. The translation
implies the emendation, apparently unavoidable, of kálpat to kálpan;
the comm. makes no scruple of glossing it with kalpayan.
⌊The quoted Anukr. says “brahmacārī” ca.⌋
⌊Here ends the twenty-fourth prapāṭhaka.⌋
Griffith
These, standing on the flood, the Brahmachari formed practising in sea his hot devotion. When he hath bathed, brown, yellow-hued, he shines exceedingly on earth.
पदपाठः
तानि॑। कल्प॑त्। ब्र॒ह्म॒ऽचा॒री। स॒लि॒लस्य॑। पृ॒ष्ठे। तपः॑। अ॒ति॒ष्ठ॒त्। त॒प्यमा॑नः। स॒मु॒द्रे। सः। स्ना॒तः। ब॒भ्रुः। पि॒ङ्ग॒लः। पृ॒थि॒व्याम्। ब॒हु। रो॒च॒ते॒। ७.२६।
अधिमन्त्रम् (VC)
- ब्रह्मचारी
- ब्रह्मा
- मध्येज्योतिरुष्णिक्त्रिष्टुप्
- ब्रह्मचर्य सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्मचर्य के महत्त्व का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ब्रह्मचारी) ब्रह्मचारी (तानि) उन [कर्मों] को (कल्पत्) करता हुआ (समुद्रे) समुद्र [के समान गम्भीर ब्रह्मचर्य] में (तपः तप्यमानः) तप तपता हुआ [वीर्यनिग्रह आदि तप करता हुआ] (सलिलस्य पृष्ठे) जल के ऊपर [विद्यारूप जल में स्नान करने के लिये] (अतिष्ठत्) स्थित हुआ है। (सः) वह (स्नातः) स्नान किये हुए [स्नातक ब्रह्मचारी] (बभ्रुः) पोषण करनेवाला और (पिङ्गलः) बलवान् होकर (पृथिव्याम्) पृथिवी पर (बहु) बहुत (रोचते) प्रकाशमान होता है ॥२६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - तपस्वी ब्रह्मचारी वेदपठन, वीर्यनिग्रह, और आचार्य की सन्तुष्टि से विद्या में स्नातक होकर और समावर्तन करके अपने उत्तम गुण कर्म से संसार का उपकार करता हुआ यशस्वी होता है ॥२६॥यह मन्त्र महर्षि दयानन्दकृत संस्कारविधि समावर्तनप्रकरण में व्याख्यात है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २६−(तानि) पूर्वोक्तकर्माणि (कल्पत्) कल्पयन् (ब्रह्मचारी) म० १। वेदाध्येता वीर्यनिग्राहकः पुरुषः (सलिलस्य) विद्यारूपजलस्य (पृष्ठे) उपरिभागे (तपः) इन्द्रियनिग्रहादितपश्चरणम् (अतिष्ठत्) स्थितवान् (तप्यमानः) कुर्वाणः (समुद्रे) समुद्ररूपे गम्भीरे ब्रह्मचर्ये (सः) ब्रह्मचारी (स्नातः) विद्यायां कृतस्नानः। वेदाध्ययनान्तरं कृतसमावर्तनाङ्गस्नानः। स्नातकः (बभ्रुः) कुर्भ्रश्च। उ० १।२२। डुभृञ् धारणपोषणयोः-कु द्वित्वञ्च। पोषकः (पिङ्गलः) कुटिकशिकौतिभ्यो मुट् च। उ० १।१०९। पिजि वर्णे, दीप्तौ, वासे, बले, हिंसायां दाने च-कल। दीप्यमानः। बलवान् (पृथिव्याम्) भूलोके (बहु) विविधम् (रोचते) दीप्यते ॥