+००८ ज्येष्ठब्रह्मवर्णनम् ...{Loading}...
Whitney subject
- Mystic.
VH anukramaṇī
ज्येष्ठब्रह्मवर्णनम्।
१-४४ कुत्सः। आत्मा। त्रिष्टुप्, १ उपरिष्टाद्विराड्बृहती, २ बृहतीगर्भानुष्टुप्, ५ भुरिगनुष्टुप्,
६, १४, १९-२१, २३, २५, २९, ३१-३४, ३७-३८, ४१, ४३ अनुष्टुप्, ७ पराबृहती, १० अनुष्टुब्गर्भा, ११ जगती,
१२ पुरोबृहती त्रिष्टुब्गर्भाऽऽर्षी पङ्क्तिः, १५, २७ भुरिग्बृहती, २२ पुर उष्णिक्,
२६ द्व्युष्णिग्गर्भानुष्टुप्, ३० भुरिक्, ३९ बृहतीगर्भा, ४२ विराड् गायत्री।
Whitney anukramaṇī
[Kutsa.—catuścatvāriṅśat. adhyātmadevatyam. trāiṣṭubham: 1. upariṣṭādvirāḍ bṛhatī; 2. bṛhatīgarbhā ’nuṣṭubh; 5. bhurig anuṣṭubh; 6, 14, 19-21, 23, 25, 29, 31-34, 37, 38, 41, 43. anuṣṭubh; 7. parābṛhatī; 10. anuṣṭubgarbhā; 11. jagatī; 12. purobṛhatī triṣṭubgarbhā ”rṣī pan̄kti; 15, 27. bhurig bṛhatī; 22. purauṣṇih; 26. dvyuṣṇiggarbhā ’nuṣṭubh; 30. bhurij; 39. bṛhatīgarbhā; 42. virāḍ gāyatrī.]
Whitney
Comment
Found in greater part (not vss. 1, 7, 15, 18, 30-44) in Pāipp. xvi. (in the verse-order 2. 8, 5, 9, 3, 4, 12, 6, 14, 29, 13, 11, 10, 16, 19-28, 17). Not noticed in Kāuś., and only one verse (42) used in Vāit.
Griffith
Speculations on the Supreme Being and Cosmogonical and theological subjects
०१ यो भूतम्
विश्वास-प्रस्तुतिः ...{Loading}...
यो भू॒तं च॒ भव्यं॑ च॒ सर्वं॒ यश्चा॑धि॒तिष्ठ॑ति।
स्व१॒॑र्यस्य॑ च॒ केव॑लं॒ तस्मै॑ ज्ये॒ष्ठाय॒ ब्रह्म॑णे॒ नमः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
यो भू॒तं च॒ भव्यं॑ च॒ सर्वं॒ यश्चा॑धि॒तिष्ठ॑ति।
स्व१॒॑र्यस्य॑ च॒ केव॑लं॒ तस्मै॑ ज्ये॒ष्ठाय॒ ब्रह्म॑णे॒ नमः॑ ॥
०१ यो भूतम् ...{Loading}...
Whitney
Translation
- He who is set over both what is and what is to be and everything, and
whose alone is the heaven—to that chief bráhman be homage.
Notes
The concluding pāda is that of some of the verses of the preceding hymn
(see vs. 32, above, and note).
Griffith
Worship to loftiest Brahma, Lord of what hath been and what shall be, To him who rules the universe, and heavenly light is all his own!
पदपाठः
यः। भू॒तम्। च॒। भव्य॑म्। च॒। सर्व॑म्। यः। च॒। अ॒धि॒ऽतिष्ठ॑ति। स्वः᳡। यस्य॑। च॒। केव॑लम्। तस्मै॑। ज्ये॒ष्ठाय॑। ब्रह्म॑णे। नमः॑। ८.१।
अधिमन्त्रम् (VC)
- आत्मा
- कुत्सः
- उपरिष्टाद्विराड्बृहती
- ज्येष्ठब्रह्मवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा के स्वरूप का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यः) जो [परमेश्वर] (भूतम्) भूतकाल (च च) और (भव्यम्) भविष्यत् काल का (च) और (यः) जो (सर्वम्) सब [जगत्] का (अधितिष्ठति) अधिष्ठाता है (च) और (स्वः) सुख (यस्य) जिसका (केवलम्) केवल स्वरूप है, (तस्मै) उस (ज्येष्ठाय) ज्येष्ठ [सब से बड़े वा सब से श्रेष्ठ] (ब्रह्मणे) ब्रह्मा [महान् परमेश्वर] को (नमः) नमस्कार है ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - तीनों कालों और सब जगत् के स्वामी सुखस्वरूप परमात्मा को हम सबका नमस्कार है ॥१॥ यह मन्त्र महर्षिदयानन्दकृत ऋग्वेदादिभाष्यभूमिका पृष्ठ ४ में व्याख्यात है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(यः) परमेश्वरः (भूतम्) अतीतकालम् (च च) समुच्चये (भव्यम्) अनागतकालम् (सर्वम्) समस्तं जगत् (यः) (च) (अधितिष्ठति) शास्ति (स्वः) सुखम् (यस्य) ईश्वरस्य (च) (केवलम्) सेवनीयं स्वरूपम् (तस्मै) पूर्वोक्ताय (ज्येष्ठाय) अ० १०।७।१७। वृद्धतमाय। प्रशस्यतमाय (ब्रह्मणे) अ० १०।७।३२। महते प्रजापतये परमेश्वराय (नमः) नमस्कारः ॥
०२ स्कम्भेनेमे विष्टभिते
विश्वास-प्रस्तुतिः ...{Loading}...
स्क॒म्भेने॒मे विष्ट॑भिते॒ द्यौश्च॒ भूमि॑श्च तिष्ठतः।
स्क॒म्भ इ॒दं सर्व॑मात्म॒न्वद्यत्प्रा॒णन्नि॑मि॒षच्च॒ यत् ॥
मूलम् ...{Loading}...
मूलम् (VS)
स्क॒म्भेने॒मे विष्ट॑भिते॒ द्यौश्च॒ भूमि॑श्च तिष्ठतः।
स्क॒म्भ इ॒दं सर्व॑मात्म॒न्वद्यत्प्रा॒णन्नि॑मि॒षच्च॒ यत् ॥
०२ स्कम्भेनेमे विष्टभिते ...{Loading}...
Whitney
Translation
- By the skambhá these two stand fixed apart, both sky and earth; in
the skambhá [is] all this that has soul, what [is] breathing and
what winking.
Notes
The Anukr. is scrupulous enough not to sanction the irregular
combination skambhé ’dám in c; why it calls the verse
bṛhatīgarbhā, instead of simply bhurij (like vs. 5), it were hard to
say.
Griffith
Upheld by Skambha’s power these two, the heaven and the earth, stand fast. Skambha is all this world of life, whatever breathes or shuts an. eye.
पदपाठः
स्क॒म्भेन॑। इ॒मे इति॑। विस्त॑भिते॒ इति॒ विऽस्त॑भिते। द्यौः। च॒। भूमिः॑। च॒। ति॒ष्ठ॒तः॒। स्क॒म्भे। इ॒दम्। सर्व॑म्। आ॒त्म॒न्ऽवत्। यत्। प्रा॒णत्। नि॒ऽमि॒षत्। च॒। यत्। ८.२।
अधिमन्त्रम् (VC)
- आत्मा
- कुत्सः
- बृहतीगर्भानुष्टुप्
- ज्येष्ठब्रह्मवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा के स्वरूप का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (स्कम्भेन) स्कम्भ [धारण करनेवाले परमात्मा] करके (विष्टमिते) विविध प्रकार थाँभे गये (इमे) यह दोनों (द्यौः) सूर्य (च च) और (भूमि) भूमि (तिष्ठतः) स्थित हैं। (स्कम्भे) स्कम्भ [परमेश्वर] में (इदम्) यह (सर्वम्) सब (आत्मन्वत्) आत्मावाला [जगत्] वर्तमान है, (यत्) जो कुछ (प्राणत्) श्वास लेता हुआ [चैतन्य] (च) और (यत्) जो (निमिषत्) आँखें मूँदे हुए [जड़] है ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमेश्वर के सामर्थ्य से आकर्षण द्वारा सूर्य, पृथिवी आदि लोक अपने-अपने स्थान पर और आत्मावाला जङ्गम और स्थावर जगत् वर्तमान है ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(स्कम्भेन) अ० १०।७।२। सर्वधारकेण परमेश्वरेण (इमे) दृश्यमाने (विष्टभिते) विविधं धारिते (द्यौः) सूर्यः) (च च) (भूमि) (तिष्ठतः) वर्तेते (स्कम्भे) (इदम्) (सर्वम्) (आत्मन्वत्) अ० ४।१०।७। आत्मना जीवेन युक्तं जगत् (यत्) (प्राणत्) श्वसत् (निमिषत्) निमेषणं चक्षुर्मुद्रणं कुर्वत् (च) (यत्) ॥
०३ तिस्रो ह
विश्वास-प्रस्तुतिः ...{Loading}...
ति॒स्रो ह॑ प्र॒जा अ॑त्या॒यमा॑य॒न्न्य१॒॑न्या अ॒र्कम॒भितो॑ऽविशन्त।
बृ॒हन्ह॑ तस्थौ॒ रज॑सो वि॒मानो॒ हरि॑तो॒ हरि॑णी॒रा वि॑वेश ॥
मूलम् ...{Loading}...
मूलम् (VS)
ति॒स्रो ह॑ प्र॒जा अ॑त्या॒यमा॑य॒न्न्य१॒॑न्या अ॒र्कम॒भितो॑ऽविशन्त।
बृ॒हन्ह॑ तस्थौ॒ रज॑सो वि॒मानो॒ हरि॑तो॒ हरि॑णी॒रा वि॑वेश ॥
०३ तिस्रो ह ...{Loading}...
Whitney
Translation
- Three offspring (prajā́) went an over-going; others settled
(ni-viś) about the sun (? arká); great stood the traverser
(vimā́na) of space (rájas); the yellow one (m.) entered into the
yellow ones (f.).
Notes
The verse is RV. viii. 90 (101). 14, which reads, for a, prajā́ ha
tisró atyā́yam īyur; at end of b, viviśre; for c, d, bṛhád
dha tasthāu bhúvaneṣv antáḥ pávamāno haríta ā́ viveśa (the last pāda is
our 40 d below). AA. (ii. 1. 1⁴) has the same version as RV. JB.
(ii. 224) has a version agreeing in the main with RV., but beginning
like ours, tisro ha prajā, ending b with viviśyur, beginning
c with bṛhan (but bṛhad in a following brief exposition); in
c, again, with our text, rajaso vimānāi ’va (in the exposition
simply vimāne); in d as RV. The Anukr. takes no notice of the
defective fourth pāda. Ppp. reads na (for ha) and vimānaṁ in
c, and combines prajā ’ty-, and anyā ’rkam.
Griffith
Three generations have gone by and vanished and others near have entered into sunlight. There stood on high he who metes out the region into green, plants hath passed the Golden-coloured.
पदपाठः
ति॒स्रः। ह॒। प्र॒ऽजाः। अ॒ति॒ऽआ॒यम्। आ॒य॒न्। नि। अ॒न्याः। अ॒र्कम्। अ॒भितः॑। अ॒वि॒श॒न्त॒। बृ॒हन्। ह॒। त॒स्थौ॒। रज॑सः। वि॒ऽमानः॑। हरि॑तः। हरि॑णीः। आ। वि॒वे॒श॒। ८.३।
अधिमन्त्रम् (VC)
- आत्मा
- कुत्सः
- त्रिष्टुप्
- ज्येष्ठब्रह्मवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा के स्वरूप का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (तिस्रः) तीनों [ऊँची, नीची और मध्यम] (ह) ही (प्रजाः) प्रजा [कार्यरूप उत्पन्न पदार्थ] (अत्यायम्) नित्य गमन-आगमन को (आयन्) प्राप्त हुए, (अन्याः) दूसरे [कारणरूप पदार्थ] (अर्कम् अभि) पूजनीय [परमात्मा] के आस-पास (नि अविशन्त) ठहरे। (रजसः) संसार का (बृहन् ह) बड़ा ही (विमानः) विविध प्रकार नापनेवाला [वा विमानरूप आधार, परमेश्वर] (तस्थौ) खड़ा हुआ और (हरितः) दुःख हरनेवाले [हरि, परमात्मा] ने (हरिणीः) दिशाओं में (आ विवेश) सब ओर प्रवेश किया ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमेश्वर के नियम से पदार्थ कार्यदशा प्राप्त करके आगमन-गमन करते हैं, और दूसरे नित्य कारणरूप पदार्थ परमात्मा के सामर्थ्य में रहते हैं। इन सब पदार्थों की इयत्ता वही परमात्मा सब दिशाओं में व्याप कर जानता है ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(तिस्रः) उच्चनीचमध्यप्रकारेण त्रिसंख्याकाः (ह) एव (प्रजाः) उत्पन्नपदार्थाः (अत्यायम्) सर्वधातुभ्य इन्। उ० ४।११८। अत सातत्यगमने-इन्+आङ्+या गतौ−ड। अतिश्च आयश्च। स नपुंसकम्। पा० २।४।१७। इति समाहारे नुपंसकम्। नित्यगमनागमने (आयन्) इण् गतौ-लङ्। प्राप्नुवन् (अन्याः) कारणरूपाः पदार्थाः (अर्कम्) अर्चनीयं परमात्मानम् (अभि) अभितः (नि अविशन्त) तस्थुः (बृहन्) महान् (ह) एव (तस्थौ) (रजसः) लोकस्य (विमानः) विविधं मानकर्ता। विमानतुल्याधारः (हरितः) हृश्याभ्यामितन्। उ० ३।९३। हृञ् नाशने-इतन्। दुःखहरः। हरिः। परमेश्वरः (हरिणीः) वर्णादनुदात्तात्तोपधात्तो नः। पा० ४।१।३९। इति बाहुलकाद् ङीब्रत्वे। हरितो दिङ्नाम-निघ० १।६। दिशाः (आ) समन्तात् (विवेश) प्रविष्टवान् ॥
०४ द्वादश प्रधयश्चक्रमेकम्
विश्वास-प्रस्तुतिः ...{Loading}...
द्वाद॑श प्र॒धय॑श्च॒क्रमेकं॒ त्रीणि॒ नभ्या॑नि॒ क उ॒ तच्चि॑केत।
तत्राह॑ता॒स्त्रीणि॑ श॒तानि॑ श॒ङ्कवः॑ ष॒ष्टिश्च॒ खीला॒ अवि॑चाचला॒ ये ॥
मूलम् ...{Loading}...
मूलम् (VS)
द्वाद॑श प्र॒धय॑श्च॒क्रमेकं॒ त्रीणि॒ नभ्या॑नि॒ क उ॒ तच्चि॑केत।
तत्राह॑ता॒स्त्रीणि॑ श॒तानि॑ श॒ङ्कवः॑ ष॒ष्टिश्च॒ खीला॒ अवि॑चाचला॒ ये ॥
०४ द्वादश प्रधयश्चक्रमेकम् ...{Loading}...
Whitney
Translation
- Twelve fellies, one wheel, three naves—who understands that? therein
are inserted (ā́hata) three hundred and sixty pins (śan̄kú), pegs (?
khī́la) that are immovable.
Notes
The verse is also RV. i. 164. 48, which, however, has a very different
second half: tásmin sākáṁ triśatā́ ná śan̄kávo ‘rpitā́ḥ ṣaṣṭír ná
calācalā́saḥ. The ‘pins’ or ‘pegs’ must be the equivalents of spokes.
The three naves are probably seasons ⌊Hot, Wet, and Cold: cf. Bühler,
Epigraphia Indica, ii. 262⌋, though the number is unusual. Ppp. reads
kelās for khīlās in d. The Anukr. does not heed that c is a
jagatī pāda. ⌊Kaṭha-reading nā́bhyāni, WZKM. xii. 282.⌋
Griffith
One is the wheel, the tires are twelve in number, the naves are three What man hath understood it? Three hundred spokes have thereupon been hammered, and sixty pins set firmly in their places.
पदपाठः
द्वाद॑श। प्र॒ऽधयः॑। च॒क्रम्। एक॑म्। त्रीणि॑। नभ्या॑नि। कः। ऊं॒ इति॑। तत्। चि॒के॒त॒। तत्र॑। आऽह॑ताः। त्रीणि॑। श॒तानि॑। श॒ङ्कवः॑। ष॒ष्टिः। च॒। खीलाः॑। अवि॑ऽचाचलाः। ये। ८.४।
अधिमन्त्रम् (VC)
- आत्मा
- कुत्सः
- त्रिष्टुप्
- ज्येष्ठब्रह्मवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा के स्वरूप का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (द्वादश) बारह (प्रधयः) प्रधि [पुट्ठी अर्थात् महीने], (एकम् चक्रम्) एक पहिया [वर्ष], (त्रीणि) तीन (नभ्यानि) नाभि के अङ्ग [ग्रीष्म, वर्षा और शीत] हैं, (कः उ) किसने ही (तत्) इस [मर्म] को (चिकेत) जाना है। (तत्र) उस [पहिये, वर्ष] में (त्रीणि) तीन (शतानि) सौ (च) और (षष्टिः) साठ (शङ्कवः) शङ्क [काँटे] और (खीलाः) खीले [बड़े-छोटे दिन] (आहताः) लगे हुए हैं, (ये) जो (अविचाचलाः) टेढ़े होकर विचल नहीं होते ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे परमेश्वर ने अपने-अपने प्रयोजन के लिये वर्ष के महीने, ऋतुएँ और दिन आदि बनाये हैं, वैसे ही मनुष्य यान, विमान नौका आदि में कलायन्त्र आदि लगाकर जाना-आना आदि व्यवहार किया करें ॥४॥ यह मन्त्र भेद से ऋग्वेद में है−म० १। सू० १६४। म० ४८, और निरुक्त ४।२७। में भी व्याख्यात है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−(द्वादश) (प्रधयः) प्रधितुल्यमासाः (चक्रम्) रथचक्रवद्वर्षकालः (एकम्) (त्रीणि) (नभ्यानि) रथनाभिभवानि अङ्गानि। ग्रीष्मवर्षाशीतरूपाणि (कः) विद्वान् (उ) एव (तत्) (चिकेत) ज्ञातवान् (तत्र) चक्रे (वर्षे (आहताः) हन हिंसागत्योः-क्त। आगताः। स्थापिताः (त्रीणि) (शतानि) (शङ्कवः) खरुशङ्कुपीयु०। उ० १।३६। शकि त्रासे शङ्कायां च-कु। कीलाः (षष्टिः) (च) (खीलाः) कील बन्धने-क, कस्य खः। अल्पशङ्कवः (अविचाचलाः) नित्यं कौटिल्ये गतौ। पा० ३।१।२३। अ+वि+चल गतौ-यङ् अच्। अकुटिलगतयः (ये) ॥
०५ इदं सवितर्वि
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒दं स॑वित॒र्वि जा॑नीहि॒ षड्य॒मा एक॑ एक॒जः।
तस्मि॑न्हापि॒त्वमि॑च्छन्ते॒ य ए॑षा॒मेक॑ एक॒जः ॥
मूलम् ...{Loading}...
मूलम् (VS)
इ॒दं स॑वित॒र्वि जा॑नीहि॒ षड्य॒मा एक॑ एक॒जः।
तस्मि॑न्हापि॒त्वमि॑च्छन्ते॒ य ए॑षा॒मेक॑ एक॒जः ॥
०५ इदं सवितर्वि ...{Loading}...
Whitney
Translation
- This, O Savitar, do thou distinguish: six [are] twins, one [is]
sole-born; they seek participation (apitvá) in him who of them is the
sole sole-born.
Notes
The usual twelve months, two to a season, and the thirteenth occasional
intercalary one, are doubtless meant. Ppp. reads in b yomokas (for
yamā ekas). ⌊The pada-mss. of both W. and SPP. have api॰tvám; but
in the Index W. assumes that āpitvám is the word. Both are well
authenticated in BR.; but apitvám seems to fit best here (cf. śB. iv.
i. 3¹¹).⌋
Griffith
Discern thou this, O Savitar. Six are the twins, one singly born. They claim relationship in that among them which is born alone.
पदपाठः
इ॒दम्। स॒वि॒तः॒। वि। जा॒नी॒हि॒। षट्। य॒माः। एकः॑। ए॒क॒ऽजः। तस्मि॑न्। ह॒। अ॒पिऽत्वम्। इ॒च्छ॒न्ते॒। यः। ए॒षा॒म्। एकः॑। ए॒क॒ऽजः। ८.५।
अधिमन्त्रम् (VC)
- आत्मा
- कुत्सः
- भुरिगनुष्टुप्
- ज्येष्ठब्रह्मवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा के स्वरूप का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सवितः) हे ऐश्वर्यवान् [विद्वान् !] (इदम्) इस [बात] को (वि जानीहि) विज्ञानपूर्वक जान [कि] (षट्) छह (यमाः) यम [नियम से चलने चलानेवाले पाँच ज्ञानेन्द्रिय और एक मन] और (एकः) एक [जीवात्मा] (एकजः) [अपने कर्मानुसार] अकेला उत्पन्न होनेवाला है। (तस्मिन्) उस [जीवात्मा] में (ह) ही (अपित्वम्) बन्धुपन को (इच्छन्ते) वे [छह इन्द्रिय] प्राप्त करते हैं, (यः) जो [जीवात्मा] (एषाम्) इन [छह] के बीच (एकः) एक (एकजः) अकेला उत्पन्न होनेवाला है ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य को खोजना चाहिये कि इस शरीर में कौन से शुभ और अशुभ संस्कारों के कारण जीवात्मा के साथ पाँच ज्ञानेन्द्रिय अर्थात् कान, त्वचा, नेत्र, जिह्वा नासिका और छठे मन का संबन्ध है ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५−(इद्रम्) वाक्यम् (सवितः) ऐश्वर्यवन् विद्वन् (वि) विशेषेण (जानीहि) (षट्) (यमाः) पञ्चज्ञानेन्द्रियाणि षष्ठं मनः (एकः) जीवात्मा (एकजः) एक एव जातः (तस्मिन्) जीवात्मनि (ह) एव (अपित्वम्) इणजादिभ्यः। वा० पा० ३।३।१०८। आप्लृ व्याप्तौ-इण्। छान्दसो ह्रस्वः। आपित्वम्। बन्धुत्वम् (इच्छन्ते) कामयन्ते (यः) जीवात्मा (एषाम्) यमानां मध्ये। अन्यत् पूर्ववत् ॥
०६ आविः सन्निहितम्
विश्वास-प्रस्तुतिः ...{Loading}...
आ॒विः सन्निहि॑तं॒ गुहा॒ जर॒न्नाम॑ म॒हत्प॒दम्।
तत्रे॒दं सर्व॒मार्पि॑त॒मेज॑त्प्रा॒णत्प्रति॑ष्ठितम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
आ॒विः सन्निहि॑तं॒ गुहा॒ जर॒न्नाम॑ म॒हत्प॒दम्।
तत्रे॒दं सर्व॒मार्पि॑त॒मेज॑त्प्रा॒णत्प्रति॑ष्ठितम् ॥
०६ आविः सन्निहितम् ...{Loading}...
Whitney
Translation
- Being manifest (āvís), [it is] deposited in secret; the great
track (padá), “aged” (járat) by name; there is set (ā́rpita) this
all, [there is] established what stirs, what breathes.
Notes
Griffith
Though manifest, it lies concealed in the vast place they call the old: Therein is firmly stationed all the moving, breathing universe.
पदपाठः
आ॒विः। सत्। निऽहि॑तम्। गुहा॑। जर॑त्। नाम॑। म॒हत्। प॒दम्। तत्र॑। इ॒दम्। सर्व॑म्। आर्पि॑तम्। एज॑त्। प्रा॒णत्। प्रति॑ऽस्थितम्। ८.६।
अधिमन्त्रम् (VC)
- आत्मा
- कुत्सः
- अनुष्टुप्
- ज्येष्ठब्रह्मवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा के स्वरूप का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (आविः) प्रकट, (जरत्) स्तुतियोग्य, (नाम) प्रसिद्ध (महत्) पूजनीय, (पदम्) पाने योग्य (सत्) अविनाशी ब्रह्म (गुहा) हृदय में (निहितम्) दृढ़ स्थापित है। (तत्र) उसी [ब्रह्म] में (अर्पितम्) जमा हुआ (इदम् सर्वम्) यह सब (एजत्) चेष्टा करता हुआ और (प्राणत्) श्वास लेता हुआ (प्रतिष्ठितम्) प्रत्यक्ष स्थित है ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - वह परब्रह्म सब सृष्टि के भीतर और बाहिर व्यापकर सबको नियम में चलाता है ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ६−(आविः) अ० ८।३।२४। आङ्+अव रक्षणादिषु-इसि। प्रकटम् (सत्) अविनाशि ब्रह्म (निहितम्) दृढं स्थापितम् (गुहा) गुहायाम्। हृदये (जरत्) जीर्यतेरतृन्। पा० ३।२।१०४। इति जॄ स्तुतौ-अतृन्, बाहुलकात्। जरा स्तुतिर्जरतेः स्तुतिकर्मणः-निरु० १०।८। स्तुत्यम् (नाम) प्रसिद्धम् (महत्) पूजनीयम् (पदम्) प्रापणीयम् (तत्र) ब्रह्मणि (इदम्) दृश्यमानम् (सर्वम्) जगत् (आर्पितम्) समन्तात् स्थापितम् (एजत्) चेष्टायमानम् (प्राणत्) श्वसत् (प्रतिष्ठितम्) प्रत्यक्षं स्थितम् ॥
०७ एकचक्रं वर्तत
विश्वास-प्रस्तुतिः ...{Loading}...
एक॑चक्रं वर्तत॒ एक॑नेमि स॒हस्रा॑क्षरं॒ प्र पु॒रो नि प॑श्चा।
अ॒र्धेन॒ विश्वं॒ भुव॑नं ज॒जान॒ यद॑स्या॒र्धं क्व१॒॑ तद्ब॑भूव ॥
मूलम् ...{Loading}...
मूलम् (VS)
एक॑चक्रं वर्तत॒ एक॑नेमि स॒हस्रा॑क्षरं॒ प्र पु॒रो नि प॑श्चा।
अ॒र्धेन॒ विश्वं॒ भुव॑नं ज॒जान॒ यद॑स्या॒र्धं क्व१॒॑ तद्ब॑भूव ॥
०७ एकचक्रं वर्तत ...{Loading}...
Whitney
Translation
- One-wheeled it rolls, one-rimmed, thousand-syllabled, forth in
front, down behind; with a half it has generated all existence; what its
[other] half is—what has become of that?
Notes
This agrees nearly with xi. 4. 22 below, and Ppp. has it there, though
not here. The sun is evidently meant, with half his course lost to view.
Griffith
Up, eastward downward in the west, ‘it rolleth, with countless elements, one-wheeled, single-fellied. With half it hath begotten all creation. Where hath the other half become unnoticed?
पदपाठः
एक॑ऽचक्रम्। व॒र्त॒ते॒। एक॑ऽनेमि। स॒हस्र॑ऽअक्षरम्। प्र। पु॒रः। नि। प॒श्चा। अ॒र्धेन॑। विश्व॑म्। भुव॑नम्। ज॒जान॑। यत्। अ॒स्य॒। अ॒र्धम्। क्व᳡। तत्। ब॒भू॒व॒। ८.७।
अधिमन्त्रम् (VC)
- आत्मा
- कुत्सः
- पराबृहती त्रिष्टुप्
- ज्येष्ठब्रह्मवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा के स्वरूप का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (एकचक्रम्) एक चक्रवाला और (एकनेमि) एक नेमी [नियम] वाला (सहस्राक्षम्) सहस्रों प्रकार से व्याप्तिवाला [ब्रह्म] (प्र) भली-भाँति (पुरः) आगे और (नि) निश्चय करके (पश्चा) पीछे (वर्तते) वर्तमान है। उसने (अर्धेन) आधे [खण्ड] से (विश्वम्) सब (भुवनम्) अस्तित्व [जगत्] को (जजान) उत्पन्न किया और (यत्) जो (अस्य) इस [ब्रह्म] का (अर्धम्) [दूसरा कारणरूप] आधा है, (तत्) वह (क्व) कहाँ (बभूव) रहा ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - वह परब्रह्म अपने अटूट नियम से सब जगत् में व्यापकर सब से पहिले और पीछे निरन्तर वर्तमान है। उसने अपने थोड़े से सामर्थ्य से वह बहुत बड़ा ब्रह्माण्ड रचा है और जिस कारण से वह रचता चला जाता है, उसका परिमाण मनुष्य नहीं कर सकता ॥७॥ यह मन्त्र कुछ भेद से आगे है-अ० ११।४।२२ ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ७−(एकचक्रम्) एकं चक्रं यस्य तत् (वर्तते) (एकनेमि) नियो मिः। उ० ४।४३। णीञ् प्रापणे−मि। एको नेमिर्नयनं चालनं यस्य तत् (सहस्राक्षरम्) अशेः सरः। उ० ३।७०। अशू व्याप्तौ-सर प्रत्ययः। बहुविधव्यापकम् (प्र) प्रकर्षेण (पुरः) पुरस्तात्। अग्रे (नि) (निश्चयेन) (पश्चा) पश्चात् (अर्धेन) अल्पखण्डेन (विश्वम्) सर्वम् (भुवनम्) अस्तित्वम् (जजान) उत्पादयामास (यत्) (अस्य) ब्रह्मणः (अर्धम्) (क्व) कुत्र (तत्) (बभूव) ववृते ॥
०८ पञ्चवाही वहत्यग्रमेषाम्
विश्वास-प्रस्तुतिः ...{Loading}...
प॑ञ्चवा॒ही व॑ह॒त्यग्र॑मेषां॒ प्रष्ट॑यो यु॒क्ता अ॑नु॒संव॑हन्ति।
अया॑तमस्य ददृ॒शे न या॒तं परं॒ नेदी॒योऽव॑रं॒ दवी॑यः ॥
मूलम् ...{Loading}...
मूलम् (VS)
प॑ञ्चवा॒ही व॑ह॒त्यग्र॑मेषां॒ प्रष्ट॑यो यु॒क्ता अ॑नु॒संव॑हन्ति।
अया॑तमस्य ददृ॒शे न या॒तं परं॒ नेदी॒योऽव॑रं॒ दवी॑यः ॥
०८ पञ्चवाही वहत्यग्रमेषाम् ...{Loading}...
Whitney
Translation
- One carrying five carries the summit (ágra) of them; side-horses,
harnessed, carry also along; what is not gone of it was seen, not what
is gone; the higher thing [is] closer, the lower more distant.
Notes
⌊Or (c) ‘of him’ (asya).⌋ The sense is wholly obscure, and the
version a mechanical one. Pañcavāhī́ may be either fem. (of -vāhá: so
śatavāhī́ v. 17. 12) or masc. (of -vāhín); Pet. Lexx. say ‘mit Fünfen
bespannt.’ Some of the mss. read pṛ́ṣṭhayas in b, as often in such
cases. Ppp. has asya instead of eṣām at end of a.
Griffith
प॒ञ्च॒वा॒ही व॑ह॒त्यग्र॑मेषां॒ प्रष्ट॑यो यु॒क्ता अ॑नु॒संव॑हन्ति ।
अया॑तमस्य ददृ॒शे न या॒तं परं॒ नेदी॒योऽव॑रं॒ दवी॑यः ॥८॥
पदपाठः
प॒ञ्च॒ऽवा॒ही॒। व॒ह॒ति॒। अग्र॑म्। ए॒षा॒म्। प्रष्ट॑यः। यु॒क्ताः। अ॒नु॒ऽसंव॑हन्ति। अया॑तम्। अ॒स्य॒। द॒दृ॒शे। न। या॒तम्। पर॑म्। नेदी॑यः। अव॑रम्। दवी॑यः। ८.८।
अधिमन्त्रम् (VC)
- आत्मा
- कुत्सः
- त्रिष्टुप्
- ज्येष्ठब्रह्मवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा के स्वरूप का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (पञ्चवाही) पाँच [पृथिवी आदि तत्त्व] को ले चलनेवाला [परमेश्वर] (एषाम्) इन [सब लोकों] के (अग्रम्) आगे-आगे (वहति) चलता है, (प्रष्टयः) प्रश्न करने योग्य पदार्थ (युक्ताः) संयुक्त होकर (अनुसंवहन्ति) [उसके] पीछे चले चलते हैं। (अस्य) इस [परमेश्वर] का (अयातम्) न जाना [निकट रहना, विद्वानों करके] (ददृशे) देखा गया है और (यातम्) जाना [निकट रहना, विद्वानों करके] (ददृशे) देखा गया है और (यातम्) जाना [दूर होना] (न) नहीं, (अवरम्) सर्वोत्तम (परम्) परब्रह्म [विद्वानों से] (नेदीयः) अधिक निकट और [अविद्वानों से] (दवीयः) अधिक दूर है ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमात्मा पृथिवी, जल, तेज, वायु और आकाश पाँच तत्त्वों को रचकर नियम में चलाता है। विद्वान् लोग उसको अपने भीतर जानकर प्रबल, और मूर्ख उसे दूर समझकर निर्बल रहते हैं ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ८−(पञ्चवाही) वह प्रापणे−णिनि। पञ्चानां पृथिव्यादिपदार्थानां वाहको नायकः परमेश्वरः (वहति) गच्छति (अग्रम्) अग्रे (एषाम्) लोकानाम् (प्रष्टयः) वसेस्तिः। उ० ४।१८०। प्रच्छ ज्ञीप्सायाम्-ति। अष्टव्याः पदार्थाः (युक्ताः) संयुक्ताः सन्तः (अनुसंवहन्ति) ईश्वरमनुसृत्य मिलित्वा गच्छन्ति (अयातम्) अगमनम् (अस्य) ईश्वरस्य (ददृशे) दृष्टं बभूव (न) निषेधे (यातम्) गमनम् (परम्) परब्रह्म (नेदीयः) अन्तिकतरम् (अवरम्) नास्ति वरं यस्मात् तत्। अनुत्तमम्। सर्वश्रेष्ठम् (दवीयः) दूरतरम् ॥
०९ तिर्यग्बिलश्चमस ऊर्ध्वबुध्नस्तस्मिन्यशो
विश्वास-प्रस्तुतिः ...{Loading}...
ति॒र्यग्बि॑लश्चम॒स ऊ॒र्ध्वबु॑ध्न॒स्तस्मि॒न्यशो॒ निहि॑तं वि॒श्वरू॑पम्।
तदा॑सत॒ ऋष॑यः स॒प्त सा॒कं ये अ॒स्य गो॒पा म॑ह॒तो ब॑भू॒वुः ॥
मूलम् ...{Loading}...
मूलम् (VS)
ति॒र्यग्बि॑लश्चम॒स ऊ॒र्ध्वबु॑ध्न॒स्तस्मि॒न्यशो॒ निहि॑तं वि॒श्वरू॑पम्।
तदा॑सत॒ ऋष॑यः स॒प्त सा॒कं ये अ॒स्य गो॒पा म॑ह॒तो ब॑भू॒वुः ॥
०९ तिर्यग्बिलश्चमस ऊर्ध्वबुध्नस्तस्मिन्यशो ...{Loading}...
Whitney
Translation
- A bowl (camasá) with orifice sideways, bottom-side up—in it is
deposited glory of all forms; there sit together the seven seers, who
have become the keepers of it, the great one.
Notes
The verse has a correspondent in śB. xiv. 5. 2⁴ (BAU. ii. 2. 4). This
reads at the beginning arvā́gbilas; in c, tásya…tī́re for
tát…sākám; and, for d, vā́g aṣṭamī́ brā́hmaṇā saṁvidānā́. The
Brāhmaṇa itself explains the head as intended, the seven seers being the
seven prāṇas or senses (the seven orifices of the head); this is
extremely implausible. Ppp. reads at beginning of c atrā ”sata.
Griffith
The bowl with mouth inclined and bottom upward holds stored within it every form of glory. Thereon together sit the Seven Rishis who have become this mighty One’s protectors
पदपाठः
ति॒र्यक्ऽबि॑लः। च॒म॒सः। ऊ॒र्ध्वऽबु॑ध्नः। तस्मि॑न्। यशः॑। निऽहि॑तम्। वि॒श्वऽरू॑पम्। तत्। आ॒स॒ते॒। ऋष॑यः। स॒प्त। सा॒कम्। ये। अ॒स्य। गो॒पा। म॒ह॒तः। ब॒भू॒वुः। ८.९।
अधिमन्त्रम् (VC)
- आत्मा
- कुत्सः
- त्रिष्टुप्
- ज्येष्ठब्रह्मवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा के स्वरूप का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (तिर्यग्बिलः) तिरछे बिल [छिद्र] वाला, (ऊर्ध्वबुध्नः) ऊपर को बन्धनवाला (चमसः) पात्र [अर्थात् मस्तक] है, (तस्मिन्) उस [पात्र] में (विश्वरूपम्) सम्पूर्ण (यशः) यश [व्याप्तिवाला ज्ञानसामर्थ्य] (निहितम्) स्थापित है। (तत्) उस [पात्र] में (सप्त) सात (ऋषयः) ऋषि [ज्ञानकारक वा मार्गदर्शक इन्द्रियाँ] (साकम्) मिलकर (आसते) बैठते हैं, (ये) जो (अस्य) इस (महतः) बड़े [शरीर] के (गोपाः) रक्षक (बभूवुः) हुए हैं ॥९॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमेश्वर ने मस्तक की विचित्र रचना की है, उसमें अद्भुत रचनावाले कान आदि गोलक तिरछे और केश ऊपर को हैं, उस में दो कान, दो नेत्र, दो नथने और एक मुख, इन सातों के द्वारा प्राणी ज्ञान प्राप्त करके शरीर की रक्षा करता है ॥९॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ९−(तिर्यग्बिलः) वक्रगतिच्छिद्रयुक्तः (चमसः) पात्रम्। मस्तकम् (ऊर्ध्वबुध्नः) बन्धेर्ब्रधिबुधी च। उ० ३।५। उपरिबन्धनः (तस्मिन्) चमसे (यशः) अशेर्देवने युट् च। उ० ४।१९१। व्याप्तौ-असुन् युडागमः। व्याप्तिमद् ज्ञानसामर्थ्यम् (निहितम्) स्थापितम् (विश्वरूपम्) समस्तम् (तत्) तत्र (आसते) उपविशन्ति (ऋषयः) अ० ४।११।९। ऋष गतौ दर्शने च-इन्। ज्ञानकराणि मार्गदर्शकानि वा शीर्षण्यानि सप्तच्छिद्राणि (सप्त) (साकम्) परस्परम् (ये) (अस्य) दृश्यमानस्य (गोपाः) गुपू रक्षणे-अच्। रक्षकाः (महतः) विशालस्य शरीरस्य (बभूवुः) ॥
१० या पुरस्ताद्युज्यते
विश्वास-प्रस्तुतिः ...{Loading}...
या पु॒रस्ता॑द्यु॒ज्यते॒ या च॑ प॒श्चाद्या वि॒श्वतो॑ यु॒ज्यते॒ या च॑ स॒र्वतः॑।
यया॑ य॒ज्ञः प्राङ्ता॒यते॒ तां त्वा॑ पृच्छामि कत॒मा सा ऋ॒चाम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
या पु॒रस्ता॑द्यु॒ज्यते॒ या च॑ प॒श्चाद्या वि॒श्वतो॑ यु॒ज्यते॒ या च॑ स॒र्वतः॑।
यया॑ य॒ज्ञः प्राङ्ता॒यते॒ तां त्वा॑ पृच्छामि कत॒मा सा ऋ॒चाम् ॥
१० या पुरस्ताद्युज्यते ...{Loading}...
Whitney
Translation
- The one which is applied (yuj) in front and which behind, which is
applied in all cases and which in every case, by which the sacrifice is
extended forward—that I ask of thee: which one of the verses is it?
Notes
The verse is quoted by pratīka in GB. i. 1. 22. All our saṁhitā-mss.
save one (R.) ⌊and the great majority of SPP’s⌋ read at the end sá
rcā́m (Ppp. the same), and the words are quoted under Prāt. iii. 49 as
example of that combination ⌊p. sā́ ṛcā́m⌋. The Anukr. does not heed
that b is a jagatī pāda. Ppp. reads twice yo ’ta for yā ca.
Griffith
The Verse employed at opening and conclusion, the Verse employed in each and every portion; That by which sacrifice proceedeth onward. I ask thee which is that of all the Verses.
पदपाठः
या। पु॒रस्ता॑त्। यु॒ज्यते॑। या। च॒। प॒श्चात्। या। वि॒श्वतः॑। यु॒ज्यते॑। या। च॒। सर्वतः॑। यया॑। य॒ज्ञः। प्राङ्। ता॒यते॑। ताम्। त्वा॒। पृ॒च्छा॒मि॒। क॒त॒मा। सा। ऋ॒चाम्। ८.१०।
अधिमन्त्रम् (VC)
- आत्मा
- कुत्सः
- अनुष्टुब्गर्भा त्रिष्टुप्
- ज्येष्ठब्रह्मवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा के स्वरूप का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (या) जो [वाणी] (पुरस्तात्) पहिले से (च) और (या) जो (पश्चात्) पीछे से (युज्यते) संयुक्त है, (या) जो (विश्वतः) सब ओर से (च) और (या) जो (सर्वतः) सब काल से (युज्यते) संयुक्त है। (यया) जिस [वाणी] करके (यज्ञः) यज्ञ [पूजनीय व्यवहार] (प्राङ्) आगे (तायते) फैलता है, (ताम्) उस [वाणी] को (त्वा) तुझसे (पृच्छामि) पूँछता हूँ−“(ऋचाम्) वाणियों में से (सा) वह (कतमा) कौन सी [वाणी] है ॥१०॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो परमेश्वर सृष्टि के पहिले, पीछे और वर्तमान में है, और जो सब जगत् का कर्ता है, वह ओ३म् वा ब्रह्म है, जिसका वर्णन अगले मन्त्रों में है। गोपथब्राह्मण, पूर्वभाग, प्रथम प्रपाठक, खण्ड २२ में इस मन्त्र की प्रतीक देकर ओङ्कार का विशेष वर्णन है ॥१०॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १०−(या) ऋक्। वाणी (पुरस्तात्) अग्रे (युज्यते) संयुक्ता भवति (च) (पश्चात्) (विश्वतः) सर्वदेशात् (सर्वतः) सर्वकालात् (यया) ऋचा। वाचा (यज्ञः) पूजनीयव्यवहारः (प्राङ्) अग्रगामी (तायते) विस्तीर्यते (ताम्) (त्वा) विद्वांसम् (पृच्छामि) अहं जिज्ञासे (कतमा) बह्वीनां मध्ये का (सा) (ऋचाम्) ऋग्वाङ्नाम-निघ० १।११। वाचां मध्ये ॥
११ यदेजति पतति
विश्वास-प्रस्तुतिः ...{Loading}...
यदेज॑ति॒ पत॑ति॒ यच्च॒ तिष्ठ॑ति प्रा॒णदप्रा॑णन्निमि॒षच्च॒ यद्भुव॑त्।
तद्दा॑धार पृथि॒वीं वि॒श्वरू॑पं॒ तत्सं॒भूय॑ भव॒त्येक॑मे॒व ॥
मूलम् ...{Loading}...
मूलम् (VS)
यदेज॑ति॒ पत॑ति॒ यच्च॒ तिष्ठ॑ति प्रा॒णदप्रा॑णन्निमि॒षच्च॒ यद्भुव॑त्।
तद्दा॑धार पृथि॒वीं वि॒श्वरू॑पं॒ तत्सं॒भूय॑ भव॒त्येक॑मे॒व ॥
११ यदेजति पतति ...{Loading}...
Whitney
Translation
- What stirs, flies, and what stands, and what is breathing, not
breathing, winking—that, all-formed, sustains the earth; that,
combining, becomes one only.
Notes
One may conjecture apānát for áprāṇat in b. The Anukr. does not
heed that two of the pādas are triṣṭubh. Ppp. reads at end of b
ca tiṣṭhat, and, in c, dyām utā ’muṁ ⌊at 7. 35 it was fem.⌋ for
viśvarūpam.
Griffith
That which hath power of motion, that which flies, or stands, which breathes or breathes not, which, existing, shuts the eye Wearing all forms that entity upholds the earth, and in its close consistence still is only one.
पदपाठः
यत्। एज॑ति। पत॑ति। यत्। च॒। तिष्ठ॑ति। प्रा॒णत्। अप्रा॑णत्। नि॒ऽमि॒षत्। च॒। यत्। भुव॑त्। तत्। दा॒धा॒र॒। पृ॒थि॒वीम्। वि॒श्वऽरू॑पम्। तत्। स॒म्ऽभूय॑। भ॒व॒ति॒। एक॑म्। ए॒व। ८.११।
अधिमन्त्रम् (VC)
- आत्मा
- कुत्सः
- जगती
- ज्येष्ठब्रह्मवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा के स्वरूप का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यत्) जो कुछ [जगत्] (एजति) चेष्टा करता है, (पतति) उड़ता है, (च) और (यत्) जो कुछ (तिष्ठति) ठहरता है, (प्राणत्) श्वास लेता हुआ, (अप्राणत्) न श्वास लेता हुआ (च) और (यत्) जो कुछ (निमिषत्) आँख मूँदे हुए (भुवत्) विद्यमान है, (विश्वरूपम्) सबको रूप देनेवाले (तत्) विस्तृत [ब्रह्म] ने [उस सबको और] (पृथिवीम्) पृथिवी को (दाधार) धारण किया था, (तत्) वह [ब्रह्म] (संभूय) शक्तिमान् होकर (एकम् एव) एक ही (भवति) रहता है ॥११॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - एक अद्वितीय ब्रह्म विविध प्रकार जगत् को रचकर सबका धारण-पोषण करता है ॥११॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ११−(यत्) यत्पदार्थमात्रम् (एजति) चेष्टते (पतति) उड्डीयते (यत्) (च) (तिष्ठति) (प्राणत्) प्रश्वसत् (अप्राणत्) अप्रश्वसत् ( निमिषत्) चक्षुर्निमीलनं कुर्वत् (च) (यत्) (भुवत्) शॄदॄभसोऽदिः। उ० १।१३०। भू सत्तायाम्-अदि, कित्। वर्तमानम् (तत्) त्यजितनि०। उ० १।१३२। तनु विस्तारे-अदि, डित्। विस्तृतं ब्रह्म (दाधार) पुपोष (पृथिवीम्) (विश्वरूपम्) सर्वेषां रूपकरम् (तत्) (संभूय) शक्तिमद् भूत्वा (भवति) वर्तते (एकम्) अद्वितीयम् (एव) ॥
१२ अनन्तं विततम्
विश्वास-प्रस्तुतिः ...{Loading}...
अ॑न॒न्तं वित॑तं पुरु॒त्रान॒न्तमन्त॑वच्चा॒ सम॑न्ते।
ते ना॑कपा॒लश्च॑रति विचि॒न्वन्वि॒द्वान्भू॒तमु॒त भव्य॑मस्य ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॑न॒न्तं वित॑तं पुरु॒त्रान॒न्तमन्त॑वच्चा॒ सम॑न्ते।
ते ना॑कपा॒लश्च॑रति विचि॒न्वन्वि॒द्वान्भू॒तमु॒त भव्य॑मस्य ॥
१२ अनन्तं विततम् ...{Loading}...
Whitney
Translation
- What is endless, stretched out on many sides; what is endless, and
what has an end, ending together—these (two) the lord of the firmament
keeps (car) separating (vi-ci), knowing what is and what shall be of
it.
Notes
Ppp. reads samakte at end of b, prajānan at end of c, yadi
for uta in d. Probably earth and heaven are intended. The metrical
definition of the Anukr. fits the verse (9 + 10: 11 + 10 = 40) fairly.
Griffith
The infinite to every side extended, the finite and the infinite around us, These twain Heaven’s Lord divides as he advances, knowing the past hereof and all the future
पदपाठः
अ॒न॒न्तम्। विऽत॑तम्। पु॒रु॒ऽत्रा। अ॒न॒न्तम्। अन्त॑ऽवत्। च॒। सम॑न्ते॒ इति॑ सम्ऽअ॑न्ते। ते इति॑। ना॒क॒ऽपा॒लः। च॒र॒ति॒। वि॒ऽचि॒न्वन्। वि॒द्वान्। भू॒तम्। उ॒त। भव्य॑म्। अ॒स्य॒। ८.१२।
अधिमन्त्रम् (VC)
- आत्मा
- कुत्सः
- पुरोबृहती त्रिष्टुब्गर्भार्षी पङ्क्तिः
- ज्येष्ठब्रह्मवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा के स्वरूप का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अनन्तम्) अन्तरहित (पुरुत्रा) बहुत प्रकार (विततम्) फैला हुआ [ब्रह्म अर्थात्] (नाकपालः) मोक्षसुख का स्वामी [परमात्मा] (समन्ते) परस्पर सीमायुक्त (ते) उन [दोनों अर्थात्] (अनन्तम्) अन्तरहित [कारण] (च) और (अन्तवत्) अन्तवाले [कार्य जगत्] को (विचिन्वन्) अलग-अलग करता हुआ और (अस्य) इस [ब्रह्माण्ड] का (भूतम्) भूतकाल (उत) और (भव्यम्) भविष्यत् काल को (विद्वान्) जानता हुआ (चरति) विचरता है ॥१२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - अनन्त मोक्षस्वरूप परमात्मा कारण कार्यरूप जगत् तथा भूत भविष्यत् और वर्तमान काल को जानता हुआ सदा वर्तमान है ॥१२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १२−(अनन्तम्) अन्तरहितम् (विततम्) विस्तृतं ब्रह्म (पुरुत्रा) बहुविधम् (अनन्तम्) अन्तरहितं कारणम् (अन्तवत्) सान्तं कार्यम् (च) (समन्ते) परस्परसीमायुक्ते (ते) द्वे (नाकपालः) मोक्षसुखस्य स्वामी (चरति) गच्छति (विचिन्वन्) पृथक् पृथक् कुर्वन् (विद्वान्) जानन् (भूतम्) गतकालम् (उत) अपि (भव्यम्) अनागतकालम् (अस्य) जगतः ॥
१३ प्रजापतिश्चरति गर्भे
विश्वास-प्रस्तुतिः ...{Loading}...
प्र॒जाप॑तिश्चरति॒ गर्भे॑ अ॒न्तरदृ॑श्यमानो बहु॒धा वि जा॑यते।
अ॒र्धेन॒ विश्वं॒ भुव॑नं ज॒जान॒ यद॑स्या॒र्धं क॑त॒मः स के॒तुः ॥
मूलम् ...{Loading}...
मूलम् (VS)
प्र॒जाप॑तिश्चरति॒ गर्भे॑ अ॒न्तरदृ॑श्यमानो बहु॒धा वि जा॑यते।
अ॒र्धेन॒ विश्वं॒ भुव॑नं ज॒जान॒ यद॑स्या॒र्धं क॑त॒मः स के॒तुः ॥
१३ प्रजापतिश्चरति गर्भे ...{Loading}...
Whitney
Translation
- Prajāpati goes about (car) within the womb; not being seen, he is
manifoldly born (vi-jā); with a half he has generated all existence;
what his [other] half is—which sign is that?
Notes
The third pāda is the same with 7 c above; the second half-verse is
found below as xi. 4. 22 c, d; to the first half-verse corresponds
VS. xxxi. 19 a, b and TA. iii. 13. 1³ a, b: both reading
ájāyamānas at beginning of b; ⌊so Kaṭha-hss., p. 84⌋. Ppp. reads
in b prajāyate, and, for c, d, ardhene ’daṁ pari babhūva
viśvam etasyā ’rdhaṁ kim u taj jajāna. The Anukr. takes no notice of
the jagatī pāda b.
Griffith
Within the womb Prajapati is moving: he, though unseen, is born in sundry places. He with one half engendered all creation. What sign is there to tell us of the other?
पदपाठः
प्र॒जाऽप॑तिः। च॒र॒ति॒। गर्भे॑। अ॒न्तः। अदृ॑श्यमानः। ब॒हु॒ऽधा। वि। जा॒य॒ते॒। अ॒र्धेन॑। विश्व॑म्। भुव॑नम्। ज॒जान॑। यत्। अ॒स्य॒। अ॒र्धम्। क॒त॒मः। सः। के॒तुः। ८.१३।
अधिमन्त्रम् (VC)
- आत्मा
- कुत्सः
- त्रिष्टुप्
- ज्येष्ठब्रह्मवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा के स्वरूप का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (प्रजापतिः) प्रजा [सब जगत्] का पालनेवाला (गर्भे) गर्भ [गर्भरूप आत्मा] के (अन्तः) भीतर (चरति) विचरता है और (अदृश्यमानः) न दीखता हुआ वह (बहुधा) बहुत प्रकार (वि जायते) विशेष करके प्रकट होता है। उसने (अर्धेन) आधे खण्ड से (विश्वम्) सब (भुवनम्) अस्तित्व [जगत्] को (जजान) उत्पन्न किया, और (यत्) जो (अस्य) इस [ब्रह्म] का (अर्धम्) [दूसरा कारणरूप] आधा है, (सः) वह (कतमः) कौन सा (केतुः) चिह्न है ॥१३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमात्मा अज्ञानियों को नहीं दीखता, उसको विवेकी जन सूक्ष्मदृष्टि से सब के भीतर व्यापक पाते हैं। उसी ईश्वर की सामर्थ्य से यह जगत् उत्पन्न हुआ है और उसी की शक्ति में अनन्त कारणरूप पदार्थ वर्तमान हैं ॥१३॥ इस मन्त्र का पूर्वार्द्ध यजुर्वेद में है-अ० ३१। म० १९। और तीसरा पाद ऊपर मन्त्र ७ में आ चुका है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १३−(प्रजापतिः) जगत्पालकः परमेश्वरः (चरति) विचरति (गर्भे) गर्भरूपे जीवात्मनि (अन्तः) मध्ये (अदृश्यमानः) अनीक्ष्यमाणः (बहुधा) अनेकविधम् (वि) विशेषेण (जायते) प्रादुर्भवति (कतमः) बहूनां मध्ये कः (सः) (केतुः) ज्ञापकः। बोधः। अन्यद् गतम्−म० ७ ॥
१४ ऊर्ध्वं भरन्तमुदकम्
विश्वास-प्रस्तुतिः ...{Loading}...
ऊ॒र्ध्वं भर॑न्तमुद॒कं कु॒म्भेने॑वोदहा॒र्य᳡म्।
पश्य॑न्ति॒ सर्वे॒ चक्षु॑षा॒ न सर्वे॒ मन॑सा विदुः ॥
मूलम् ...{Loading}...
मूलम् (VS)
ऊ॒र्ध्वं भर॑न्तमुद॒कं कु॒म्भेने॑वोदहा॒र्य᳡म्।
पश्य॑न्ति॒ सर्वे॒ चक्षु॑षा॒ न सर्वे॒ मन॑सा विदुः ॥
१४ ऊर्ध्वं भरन्तमुदकम् ...{Loading}...
Whitney
Translation
- Him bearing water aloft, as a water-bearer (f.) with a vessel
(kumbhá), all see with the eye, not all know with the mind.
Notes
Some mss. (P.M.I.) accent vidúḥ at the end.
Griffith
All men behold him with the eye, but with the mind they know not him. Holding aloft the water as a water-bearer in her jar.
पदपाठः
ऊ॒र्ध्वम्। भर॑न्तम्। उ॒द॒कम्। कु॒म्भेन॑ऽइव। उ॒द॒ऽहा॒र्य᳡म्। पश्य॑न्ति। सर्वे॑। चक्षु॑षा। न। सर्वे॑। मन॑सा। वि॒दुः॒। ८.१४।
अधिमन्त्रम् (VC)
- आत्मा
- कुत्सः
- अनुष्टुप्
- ज्येष्ठब्रह्मवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा के स्वरूप का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (कुम्भेन) घड़े से (उदकम्) जल को (ऊर्ध्वम्) ऊपर (भरन्तम्) भरते हुए (उदहार्यम्) जल लानेवाले को (इव) जैसे, [उस परमेश्वर को] (सर्वे) सब लोग (चक्षुषा) आँख से (पश्यन्ति) देखते हैं, (सर्वे) (मनसा) मन से (न) नहीं (विदुः) जानते हैं ॥१४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - प्रायः मनुष्य परमेश्वर को उसकी स्थूल रचनाओं से देखते हैं, जैसे कूप में से घड़े द्वारा जल खींचनेवाले को। परन्तु विवेकी पुरुष उस उन्नतिकर्ता ईश्वर को उसकी सूक्ष्म रचनाओं से अनुभव करते हैं ॥१४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १४−(ऊर्ध्वम्) (भरन्तम्) हरन्तम्। प्रापयन्तम् (उदकम्) जलम् (कुम्भेन) घटेन (इव) यथा (उदहार्यम्) हृञ् प्रापणे-ण्यत्। कृत्यल्युटो बहुलम्। पा० ३।३।११३। इति कर्तरि प्रत्ययः। जलहारम्। कहारम् (पश्यन्ति) सर्वे (चक्षुषा) नेत्रेण (न) निषेधे (सर्वे) (मनसा) मननेन (विदुः) जानन्ति ॥
१५ दूरे पूर्णेन
विश्वास-प्रस्तुतिः ...{Loading}...
दू॒रे पू॒र्णेन॑ वसति दू॒र ऊ॒नेन॑ हीयते।
म॒हद्य॒क्षं भुव॑नस्य॒ मध्ये॒ तस्मै॑ ब॒लिं रा॑ष्ट्र॒भृतो॑ भरन्ति ॥
मूलम् ...{Loading}...
मूलम् (VS)
दू॒रे पू॒र्णेन॑ वसति दू॒र ऊ॒नेन॑ हीयते।
म॒हद्य॒क्षं भुव॑नस्य॒ मध्ये॒ तस्मै॑ ब॒लिं रा॑ष्ट्र॒भृतो॑ भरन्ति ॥
१५ दूरे पूर्णेन ...{Loading}...
Whitney
Translation
- In the distance it dwells with the full one, in the distance it is
abandoned by the deficient one—the great monster (yakṣá) in the midst
of existence; to it the kingdom-bearers bear tribute.
Notes
The verse, as noted above, is wanting in Ppp. ⌊Pāda c occurs as x.
7. 38 a: see note thereon and introd. to hymn 7.⌋
Griffith
With the full vase he dwells afar, is left far off what time it fails, A mighty Being in creation’s centre: to him the rulers of the realms bring tribute.
पदपाठः
दू॒रे। पू॒र्णेन॑। व॒स॒ति॒। दू॒रे। ऊ॒नेन॑। ही॒य॒ते॒। म॒हत्। य॒क्षम्। भुव॑नस्य। मध्ये॑। तस्मै॑। ब॒लिम्। रा॒ष्ट्र॒ऽभृतः॑। भ॒र॒न्ति॒। ८.१५।
अधिमन्त्रम् (VC)
- आत्मा
- कुत्सः
- भुरिग्बृहती
- ज्येष्ठब्रह्मवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा के स्वरूप का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (महत्) बड़ा (यक्षम्) पूजनीय [ब्रह्म] (भुवनस्य मध्ये) संसार के बीच (दूरे) दूर में [वर्तमान होकर] (पूर्णेन) पूर्ण [पूरे विद्वान्] के साथ (वसति) वसता है, और (ऊनेन) हीन [अधूरे पुरुष] के साथ (दूरे) दूर देश में (हीयते) त्यागा जाता है, (तस्मै) उस [ब्रह्म] को (राष्ट्रभृतः) राज्य धारण करनेवाले लोग (बलिम्) सन्मान (भरन्ति) धारण करते हैं ॥१५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमात्मा को विद्वान् लोग सब स्थान में पाकर बली होकर आनन्द भोगते हैं, और मूर्ख जन उसे न जान कर सदा दुःखी रहते हैं। उसी महाराजाओं के महाराजा की सब उपासना करें ॥१५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १५−(दूरे) दूरे वर्तमानः सन् अतिसूक्ष्मत्वात् (पूर्णेन) महाविदुषा सह (वसति) वर्तते (दूरे) (ऊनेन) विद्याहीनेन सह (हीयते) त्यज्यते (महत्) बृहत् (यक्षम्) पूजनीयं ब्रह्म (भुवनस्य) जगतः (मध्ये) (तस्मै) ब्रह्मणे (बलिम्) सत्कारम् (राष्ट्रभृतः) राज्यधारकाः। महाराजाः (भरन्ति) कुर्वन्ति ॥
१६ यतः सूर्य
विश्वास-प्रस्तुतिः ...{Loading}...
यतः॒ सूर्य॑ उ॒देत्यस्तं॒ यत्र॑ च॒ गच्छ॑ति।
तदे॒व म॑न्ये॒ऽहं ज्ये॒ष्ठं तदु॒ नात्ये॑ति॒ किं च॒न ॥
मूलम् ...{Loading}...
मूलम् (VS)
यतः॒ सूर्य॑ उ॒देत्यस्तं॒ यत्र॑ च॒ गच्छ॑ति।
तदे॒व म॑न्ये॒ऽहं ज्ये॒ष्ठं तदु॒ नात्ये॑ति॒ किं च॒न ॥
१६ यतः सूर्य ...{Loading}...
Whitney
Translation
- Whence the sun arises, and where he goes to rest—that same I think
the chief (jyeṣṭhá); that nothing whatever surpasses.
Notes
The Kaṭha Up. ⌊iv. 9⌋ has a nearly corresponding verse: yataś co ’d eti
sūryo “staṁ yatra ca gacchati: taṁ devāḥ sarve ‘rpitās tad u nā ’ty eti
kaś cana; and the first half of this occurs also in śB. xiv. 4. 3³⁴
(BAU. i. 5. 23). The Anukr. omits to define the meter (anuṣṭubh) of
the verse.
Griffith
That, whence the Sun arises, that whither he goes to take his rest, That verily I hold supreme: naught in the world surpasses it.
पदपाठः
यतः॑। सूर्यः॑। उ॒त्ऽएति॑। अस्त॑म्। यत्र॑। च॒। गच्छ॑ति। तत्। ए॒व। म॒न्ये॒। अ॒हम्। ज्ये॒ष्ठम्। तत्। ऊं॒ इति॑। न। अति॑। ए॒ति॒। किम्। च॒न। ८.१६।
अधिमन्त्रम् (VC)
- आत्मा
- कुत्सः
- त्रिष्टुप्
- ज्येष्ठब्रह्मवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा के स्वरूप का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यतः) जिस से (सूर्यः) सूर्य (उदेति) उदय होता है, (च) और (यत्र) जिस में (अस्तम्) अस्त को (गच्छति) प्राप्त होता है। (तत् एव) उसे ही (ज्येष्ठम्) ज्येष्ठ [सब से बड़ा] (अहम्) मैं (मन्ये) मानता हूँ, (तत् उ) उस से (किं चन) कोई भी (न अति एति) बढ़कर नहीं है ॥१६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जिस परमात्मा से सृष्टिसमय में सूर्य आदि उत्पन्न होते और प्रलयकाल में वे सब जिसमें लय हो जाते हैं, उस महान् की उपासना सब लोग करें ॥१६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १६−(यतः) यस्मात् परमेश्वरात् (सूर्यः) (उदेति) उद्गच्छति (अस्तम्) अदर्शनम् (यत्र) यस्मिन् ब्रह्मणि (च) (गच्छति) प्राप्नोति (तत्) ब्रह्म (एव) (मन्ये) जानामि (अहम्) (ज्येष्ठम्) महत्तमम् (तत्) ब्रह्म (उ) पादपूरणे (न) निषेधे (अत्येति) अतिक्रामति (किम् चन) किमपि ॥
१७ ये अर्वाङ्मध्य
विश्वास-प्रस्तुतिः ...{Loading}...
ये अ॒र्वाङ्मध्य॑ उ॒त वा॑ पुरा॒णं वेदं॑ वि॒द्वांस॑म॒भितो॒ वद॑न्ति।
आ॑दि॒त्यमे॒व ते परि॑ वदन्ति॒ सर्वे॑ अ॒ग्निं द्वि॒तीयं॑ त्रि॒वृतं॑ च हं॒सम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
ये अ॒र्वाङ्मध्य॑ उ॒त वा॑ पुरा॒णं वेदं॑ वि॒द्वांस॑म॒भितो॒ वद॑न्ति।
आ॑दि॒त्यमे॒व ते परि॑ वदन्ति॒ सर्वे॑ अ॒ग्निं द्वि॒तीयं॑ त्रि॒वृतं॑ च हं॒सम् ॥
१७ ये अर्वाङ्मध्य ...{Loading}...
Whitney
Translation
- They who hitherward, in the middle, or also anciently, speak round
about him who knows the Veda, they all speak around the sun (ādityá),
Agni [as] second, and the threefold swan (haṅsá).
Notes
The verse is found also in TA. (ii. 15⁸), which omits mádhye and reads
purāṇé in a, and tṛtī́yam (for trivṛ́tam) in d. ⌊Cf.
Kaṭha-hss., p. 63.⌋ Our pada-text ⌊as also SPP’s⌋ reads near the
beginning arvā́n̄, which is doubtless an error for arvā́k (though TA.
reads arvā́n̄ utá). Perhaps védam in b is to be rendered simply
‘knowledge.’ The Anukr. takes no notice of the two redundant syllables
in c.
Griffith
Those who in recent times, midmost, or ancient, on all sides. greet the sage who knows the Veda, One and all, verily discuss Aditya, the second Agni, and the threefold Hansa.
पदपाठः
ये। अ॒र्वाङ्। मध्ये॑। उ॒त। वा॒। पु॒रा॒णम्। वेद॑म्। वि॒द्वांस॑म्। अ॒भितः॑। वद॑न्ति। आ॒दि॒त्यम्। ए॒व। ते। परि॑। व॒द॒न्ति॒। सर्वे॑। अ॒ग्निम्। द्वि॒तीय॑म्। त्रि॒ऽवृत॑म्। च॒। हं॒सम्। ८.१७।
अधिमन्त्रम् (VC)
- आत्मा
- कुत्सः
- त्रिष्टुप्
- ज्येष्ठब्रह्मवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा के स्वरूप का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ये) जो [विद्वान्] (अर्वाङ्) अवर [इस काल वा लोक] में, (मध्ये) मध्य में (उत वा) अथवा (पुराणम्) पुराने काल में [वर्तमान] (वेदम्) वेद के (विद्वांसम्) जाननेवाले [परमात्मा] को (अभितः) सब ओर से (वदन्ति) बखानते हैं, (ते सर्वे) वे सब [विद्वान्, उस] (आदित्यम्) खण्डनरहित [परमात्मा] को (एव) ही (अग्निम्) अग्नि [प्रकाशस्वरूप] (च) और (द्वितीयम्) दूसरा [दूसरे नामवाला] (त्रिवृतम्) तीनों [कर्म, उपासना और ज्ञान] को स्वीकार करनेवाला (हंसम्) हंस [सर्वव्यापक वा सर्वज्ञानी] (परि) निरन्तर (वदन्ति) बताते हैं ॥१७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो परमात्मा तीनों काल तीनों लोक में वर्तमान और सत्यज्ञानी है, उसको विवेकी जन वेदविहित कर्म, उपासना और ज्ञान से प्राप्त होकर मुक्तिसुख भोगते हैं ॥१७॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १७−(ये) विद्वांसः (अर्वाङ्) अवरे देशे काले वा (मध्ये) (उत वा) अथवा (पुराणम्) अ० १०।७।२६। पुरातनकाले (वेदम्) अ० ७।२८।१। परमेश्वरज्ञानम् (विद्वांसम्) विदेः शतुर्वसुः। पा० ७।१।३। वेत्तेः शतुर्वसुरादेशो वा। विदन्तं जानन्तं परमेश्वरम् (अभितः) सर्वतः (वदन्ति) कथयन्ति (आदित्यम्) अ० १।९।१। दो अवखण्डने-क्तिन्। दितिः खण्डः, अदितिः अखण्डः। दित्यदित्यादित्य०। पा० ४।१।८५। अदिति-ण्य प्रत्ययो भवार्थे। खण्डरहितं परमेश्वरम् (एव) (ते) (विद्वांसः) (परि) सर्वतः (वदन्ति) (सर्वे) (अग्निम्) प्रकाशस्वरूपम् (द्वितीयम्) द्वितीयनाम्ना प्रसिद्धम् (त्रिवृतम्) त्रि+वृञ् वरणे-क्विप् तुक् च। त्रीणि कर्मोपासनाज्ञानानि वृणोति स्वीकरोतीति तम् (च) (हंसम्) अ० ६।१२।१। हन हिंसागत्योः-स। हन्ति गच्छतीति हंसः। सर्वव्यापकं परमात्मानम् ॥
१८ सहस्राह्ण्यं वियतावस्य
विश्वास-प्रस्तुतिः ...{Loading}...
स॑हस्रा॒ह्ण्यं विय॑तावस्य प॒क्षौ हरे॑र्हं॒सस्य॒ पत॑तः स्व॒र्गम्।
स दे॒वान्त्सर्वा॒नुर॑स्युप॒दद्य॑ सं॒पश्य॑न्याति॒ भुव॑नानि॒ विश्वा॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
स॑हस्रा॒ह्ण्यं विय॑तावस्य प॒क्षौ हरे॑र्हं॒सस्य॒ पत॑तः स्व॒र्गम्।
स दे॒वान्त्सर्वा॒नुर॑स्युप॒दद्य॑ सं॒पश्य॑न्याति॒ भुव॑नानि॒ विश्वा॑ ॥
१८ सहस्राह्ण्यं वियतावस्य ...{Loading}...
Whitney
Translation
- A thousand days’ journey [are] expanded (vi-yam) the wings of
him, of the yellow swan flying to heaven (svargá); he, putting all the
gods in his breast, goes, viewing together all existences.
Notes
The verse is found again below as xiii. 2. 38; 3. 14. It is, as noted
above, wanting here in Ppp.
Griffith
This gold-hued Haiisa’s wings, flying to heaven, spread o’er a thousand days’ continued journey. Supporting all the Gods upon his bosom, he goes his way behol- ding every creature.
पदपाठः
स॒ह॒स्र॒ऽअ॒ह्न्यम्। विऽय॑तौ। अ॒स्य॒। प॒क्षौ। हरेः॑। हं॒सस्य॑। पत॑तः। स्वः॒ऽगम्। सः। दे॒वान्। सर्वा॑न्। उर॑सि। उ॒प॒ऽदद्य॑। स॒म्ऽपश्य॑न्। या॒ति॒। भुव॑नानि। विश्वा॑। ८.१८।
अधिमन्त्रम् (VC)
- आत्मा
- कुत्सः
- त्रिष्टुप्
- ज्येष्ठब्रह्मवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा के स्वरूप का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (स्वर्गम्) मोक्षसुख को (पततः) प्राप्त हुए (अस्य) इस [सर्वत्र वर्तमान] (हरेः) हरि [दुःख हरनेवाले] (हंसस्य) हंस [सर्वव्यापक परमेश्वर] के (पक्षौ) दोनों पक्ष [ग्रहण करने योग्य कार्य कारणरूप व्यवहार] (सहस्राह्ण्यम्) सहस्रों दिनोंवाले [अनन्त देश काल] में (वियतौ) फैले हुए हैं। (सः) वह [परमेश्वर] (सर्वान्) सब (देवान्) दिव्यगुणों को [अपने] (उरसि) हृदय में (उपदद्य) लेकर (विश्वा) सब (भुवनानि) लोकों को (संपश्यन्) निरन्तर देखता हुआ (याति) चलता रहता है ॥१८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे परमेश्वर अन्तर्यामी रूप से अनन्त कार्य-कारणरूप जगत् की निरन्तर सुधि रखता है, वैसे ही मनुष्य परमेश्वर का विचार करता हुआ सब कामों में सदा सावधान रहे ॥१८॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १८−(सहस्राह्ण्यम्) मये च। पा० ४।४।१३८। बाहुलकाद् य प्रत्ययः। कालाध्वनोरत्यन्तसंयोगे। पा० २।३।५। इति द्वितीया। सहस्रदिनयुक्तम्। अनन्तं देशं कालं वा (वियतौ) यम-क्त। विस्तृतौ (अस्य) (पक्षौ) पक्ष परिग्रहे-अच्। परिग्रहौ कार्यकारणरूपौ-यथा दयानन्दभाष्ये, यजु० १८।५२। (हरेः) दुःखहरस्य (हंसस्य) म० १७ (पततः) गच्छतः। प्राप्नुवतः (स्वर्गम्) मोक्षसुखम् (सः) (देवान्) दिव्यगुणान् (सर्वान्) (उरसि) हृदये (उपदद्य) उप+दद दाने-ल्यप्। आदाय (संपश्यन्) निरीक्ष्यमाणः (याति) गच्छति (भुवनानि) लोकान् (विश्वा) सर्वाणि ॥
१९ सत्येनोर्ध्वस्तपति ब्रह्मणार्वाङ्वि
विश्वास-प्रस्तुतिः ...{Loading}...
स॒त्येनो॒र्ध्वस्त॑पति॒ ब्रह्म॑णा॒र्वाङ्वि प॑श्यति।
प्रा॒णेन॑ ति॒र्यङ्प्राण॑ति॒ यस्मि॑ञ्ज्ये॒ष्ठमधि॑ श्रि॒तम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
स॒त्येनो॒र्ध्वस्त॑पति॒ ब्रह्म॑णा॒र्वाङ्वि प॑श्यति।
प्रा॒णेन॑ ति॒र्यङ्प्राण॑ति॒ यस्मि॑ञ्ज्ये॒ष्ठमधि॑ श्रि॒तम् ॥
१९ सत्येनोर्ध्वस्तपति ब्रह्मणार्वाङ्वि ...{Loading}...
Whitney
Translation
- By truth he burns aloft; by bráhman he looks abroad hitherward, by
breath he breathes crosswise—he on whom rests (śritá) the chief thing.
Notes
Griffith
By truth he blazes up aloft by Brahma, he looks down below: He breathes obliquely with his breath, he on whom what is. highest rests.
पदपाठः
स॒त्येन॑। ऊ॒र्ध्वः। त॒प॒ति॒। ब्रह्म॑णा। अ॒र्वाङ्। वि। प॒श्य॒ति॒। प्रा॒णेन॑। ति॒र्यङ्। प्र। अ॒न॒ति॒। यस्मि॑न्। ज्ये॒ष्ठम्। अधि॑। श्रि॒तम्। ८.१९।
अधिमन्त्रम् (VC)
- आत्मा
- कुत्सः
- अनुष्टुप्
- ज्येष्ठब्रह्मवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा के स्वरूप का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - वह [पुरुष] (सत्येन) सत्य [मन की सचाई] से [ऊर्ध्वः] ऊँचा होकर (तपति) प्रतापी होता है, (ब्रह्मणा) वेदज्ञान से (अर्वाङ्) अवर [इस ओर] होकर (वि) विविध प्रकार (पश्यति) देखता है। (प्राणेन) प्राण [आत्मबल] के साथ (तिर्यङ्) आड़ा-तिरछा होकर (प्र) अच्छी रीति से (अनति) जीता है, (यस्मिन्) जिस [पुरुष] के भीतर (ज्येष्ठम्) ज्येष्ठ [सब से बड़ा ब्रह्म] (अधि श्रितम्) निरन्तर ठहरा हुआ है ॥१९॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो मनुष्य अपने में परमात्मा को देखता है, वह सत्यव्रत धारण करके ज्ञान द्वारा आत्मबल प्राप्त करके उपकारी होकर जीवन सुफल करता है ॥१९॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १९−(सत्येन) सद्भ्यो हितम् सत्-यत्। यथार्थकथनं यच्च सर्वलोकसुखप्रदम्। तत् सत्यमिति विज्ञेयमसत्यं तद्विपर्ययम् १। यथार्थकर्मणां (ऊर्ध्वः) उपरिस्थः (तपति) ईष्टे। प्रतापी भवति (ब्रह्मणा) वेदज्ञानेन (अर्वाङ्) अवरदेशे भवन् (वि) विविधम् (पश्यति) (प्राणेन) आत्मबलेन (तिर्यङ्) इतस्ततो देशे भवन् (प्र) प्रकर्षेण (अनति) अनिति। जीवति (यस्मिन्) पुरुषे (ज्येष्ठम्) महत्तमम् ब्रह्म (अधि श्रितम्) प्रतिष्ठितम् ॥
२० यो वै
विश्वास-प्रस्तुतिः ...{Loading}...
यो वै ते वि॒द्याद॒रणी॒ याभ्यां॑ निर्म॒थ्यते॒ वसु॑।
स वि॒द्वाञ्ज्ये॒ष्ठं म॑न्येत॒ स वि॑द्या॒द्ब्राह्म॑णं म॒हत् ॥
मूलम् ...{Loading}...
मूलम् (VS)
यो वै ते वि॒द्याद॒रणी॒ याभ्यां॑ निर्म॒थ्यते॒ वसु॑।
स वि॒द्वाञ्ज्ये॒ष्ठं म॑न्येत॒ स वि॑द्या॒द्ब्राह्म॑णं म॒हत् ॥
२० यो वै ...{Loading}...
Whitney
Translation
- Whoever indeed knows those two churning-sticks, with which is
churned out what is good (vásu), he may think himself to know the
chief thing; he may know the great bráhmaṇa ⌊neut.⌋.
Notes
Griffith
The sage who knows the kindling-sticks whence by attrition wealth is drawn, Will comprehend what is most high, will know the mighty Brahmana.
पदपाठः
यः। वै। ते इति॑। वि॒द्यात्। अ॒रणी॒ इति॑। याभ्या॑म्। निः॒ऽम॒थ्यते॑। वसु॑। सः। वि॒द्वान्। ज्ये॒ष्ठम्। म॒न्ये॒त॒। सः। वि॒द्या॒त्। ब्राह्म॑णम्। म॒हत्। ८.२०।
अधिमन्त्रम् (VC)
- आत्मा
- कुत्सः
- अनुष्टुप्
- ज्येष्ठब्रह्मवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा के स्वरूप का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यः) जो [पुरुष] (वै) निश्चय करके (ते) उन दोनों (अरणी) अरणियों [रगड़ कर अग्नि निकालने की दो लकड़ियों] को (विद्यात्) जान लेवे, (याभ्याम्) जिन दोनों से (वसु) अग्नि (निर्मथ्यते) मथकर निकाला जाता है, (सः) वह (विद्वान्) विद्वान् (ज्येष्ठम्) ज्येष्ठ [सब से बड़े ब्रह्म] को (मन्येत) समझ लेगा, और (सः) वह (महत्) बड़े (ब्राह्मणम्) ब्राह्मण [ब्रह्मज्ञान] को (विद्यात्) जानेगा ॥२०॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे दो लकड़ियों को रगड़कर आग निकालते हैं, वैसे ही विद्वान् कार्य-कारण की सूक्ष्मता को समझकर परब्रह्म का ज्ञान प्राप्त करते हैं ॥२०॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २०−(यः) विद्वान् (वै) निश्चयेन (ते) उभे (विद्यात्) जानीयात् (अरणी) अर्त्तिसृधृ०। उ० २।१०२। ऋ गतौ−अनि। अरणी प्रत्यृत एने अग्निः समरणाज्जायत इति वा-निरु० ५।१०। अग्न्युत्पत्तये मथनी द्वे दारुणी (याभ्याम्) अरणिभ्याम् (निर्मथ्यते) मथनेन निःसार्यते (वसु) विभक्तेर्लुक्। वसुः। अग्निः (सः) (विद्वान्) प्राज्ञः (ज्येष्ठम्) महत्तमं ब्रह्म [मन्येत] जानीयात् (सः) (विद्यात्) [ब्राह्मणम्] ब्रह्मणः परमेश्वराज् जातं विज्ञानम् (महत्) पूजनीयम् ॥
२१ अपादग्रे समभवत्सो
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒पादग्रे॒ सम॑भव॒त्सो अग्रे॒ स्व१॒॑राभ॑रत्।
चतु॑ष्पाद्भू॒त्वा भोग्यः॒ सर्व॒माद॑त्त॒ भोज॑नम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒पादग्रे॒ सम॑भव॒त्सो अग्रे॒ स्व१॒॑राभ॑रत्।
चतु॑ष्पाद्भू॒त्वा भोग्यः॒ सर्व॒माद॑त्त॒ भोज॑नम् ॥
२१ अपादग्रे समभवत्सो ...{Loading}...
Whitney
Translation
- Footless came he into being in the beginning; he in the beginning
brought the heaven (svàr); having become four-footed, enjoyable, he
took to himself all enjoyment (bhójana),
Notes
Ppp. reads, for b, so ‘gre asurā ’bhavat.
Griffith
Footless at first was he produced, footless he brought celestial light. Four-footed grown, and meet for use, he seized each thing enjoyable.
पदपाठः
अ॒पात्। अग्रे॑। सम्। अ॒भ॒व॒त्। सः। अग्रे॑। स्वः᳡। आ। अ॒भ॒र॒त्। चतुः॑ऽपात्। भू॒त्वा। भोग्यः॑। सर्व॑म्। आ। अ॒द॒त्त॒। भोजन॑म्। ८.२१।
अधिमन्त्रम् (VC)
- आत्मा
- कुत्सः
- अनुष्टुप्
- ज्येष्ठब्रह्मवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा के स्वरूप का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अपात्) विभागरहित [परमात्मा] (अग्रे) पहिले (सम् अभवत्) समर्थ हुआ, (सः) उस ने (अग्रे) पहिले (स्वः) मोक्ष सुख (आ) सब ओर से (अभरत्) धारण किया। (चतुष्पात्) चारों दिशाओं में स्थिति वा गतिवाले [उस परमेश्वर] ने (भोग्यः) [सुखों से] भोगने [अनुभव करने] योग्य (भूत्वा) होकर (सर्वम्) सब (भोजनम्) सुख वा ऐश्वर्य को (आ अदत्त) ग्रहण किया ॥२१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमात्मा सृष्टि के आदि से सब संसार में व्यापकर सब सुखों का भण्डार है ॥२१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २१−(अपात्) अ० ९।१०।२३। पादेन विभागेन रहितः परमेश्वरतः (अग्रे) सृष्ट्यादौ (सम् अभवत्) समर्थोऽभवत् (सः) (अग्रे) (स्वः) मोक्षसुखम् (आ) समन्तात् (अभरत्) धृतवान् (चतुष्पात्) अ० ४।११।५। पद स्थैर्ये गतौ च-घञ्, अन्तलोपः। चतसृषु दिक्षु पादः स्थितिर्गतिर्वा यस्य सः परमेश्वरः (भूत्वा) (भोग्यः) भुज पालनाभ्यवहारयोः-ण्यत्। सुखैरनुभवनीयः (सर्वम्) (आ अदत्त) गृहीतवान् (भोजनम्) भुज-ल्युट्। सुखम्। ऐश्वर्यम्। धनम्-निघ० २।१० ॥
२२ भोग्यो भवदथो
विश्वास-प्रस्तुतिः ...{Loading}...
भोग्यो॑ भव॒दथो॒ अन्न॑मदद्ब॒हु।
यो दे॒वमु॑त्त॒राव॑न्तमु॒पासा॑तै सना॒तन॑म् ॥
मूलम् ...{Loading}...
मूलम् (VS)
भोग्यो॑ भव॒दथो॒ अन्न॑मदद्ब॒हु।
यो दे॒वमु॑त्त॒राव॑न्तमु॒पासा॑तै सना॒तन॑म् ॥
२२ भोग्यो भवदथो ...{Loading}...
Whitney
Translation
- Enjoyable shall he become, likewise shall he eat much food, who
shall worship (upa-ās) the everlasting god who gives superiority
(uttarā́vant).
Notes
⌊After bhógyo bhavat, for which there are no variants, Bp. has a mark
of pāda-division; but the Anukr. evidently scans as 12: 8 + 8, eliding
the a of ánnam after a pragṛhya.⌋ Bhā́gyo at the beginning is a
misprint for bhógyo.
Griffith
Useful will he become, and then will he consume great store of food The man who humbly worshippeth the eternal and victorious God.
पदपाठः
भोग्यः॑। भ॒व॒त्। अथो॒ इति॑। अन्न॑म्। अ॒द॒त्। ब॒हु। यः। दे॒वम्। उ॒त्त॒रऽव॑न्तम्। उ॒प॒ऽआसा॑तै। स॒ना॒तन॑म्। ८.२२।
अधिमन्त्रम् (VC)
- आत्मा
- कुत्सः
- पुरउष्णिक्
- ज्येष्ठब्रह्मवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा के स्वरूप का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - वह (भोग्यः) [सुखों से] अनुभवयोग्य (भवत्) होगा (अथो) और भी (बहु) बहुत (अन्नम्) अन्न [जीवनसाधन] (अदत्) भोगेगा। (यः) जो [मनुष्य] (उत्तरवन्तम्) अति उत्तम गुणवाले (सनातनम्) सनातन [नित्य स्थायी] (देवम्) देव [स्तुतियोग्य परमेश्वर] को (उपासातै) पूजेगा ॥२२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - वह मनुष्य अनेक सुखों से युक्त होकर बहुत अन्नवान् होगा, जो जगत्पिता परमेश्वर की उपासना करेगा ॥२२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २२−(भोग्यः) सुखैरनुभवनीयः (भवत्) लेट्। भूयात् (अथो) अपि च (अन्नम्) जीवनसाधनम् (अदत्) लेट्। अद्यात् (बहु) (यः) पुरुषः (देवम्) स्तुत्यं परमात्मानम् (उत्तरवन्तम्) अ० ४।२२।५। अतिश्रेष्ठगुणयुक्तम् (उपासातै) आस उपवेशने−लेट्। पूजयेत् (सनातनम्) सायंचिरंप्राह्णेप्रगे०। पा० ४।३।२३। इति सना−ट्युल् तुट् च। सदाभवम्। नित्यं परमेश्वरम् ॥
२३ सनातनमेनमाहुरुताद्य स्यात्पुनर्णवः
विश्वास-प्रस्तुतिः ...{Loading}...
स॑ना॒तन॑मेनमाहुरु॒ताद्य स्या॒त्पुन॑र्णवः।
अ॑होरा॒त्रे प्र जा॑येते अ॒न्यो अ॒न्यस्य॑ रू॒पयोः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
स॑ना॒तन॑मेनमाहुरु॒ताद्य स्या॒त्पुन॑र्णवः।
अ॑होरा॒त्रे प्र जा॑येते अ॒न्यो अ॒न्यस्य॑ रू॒पयोः॑ ॥
२३ सनातनमेनमाहुरुताद्य स्यात्पुनर्णवः ...{Loading}...
Whitney
Translation
- Everlasting they call him, also may he be at present ever-renewed;
day and night are generated (pra-jā) in each other’s forms.
Notes
The pada-text reads anyáḥ: anyásya in d, although the masc.
anyás shows that the two words are virtually a compound, as later.
Griffith
Him too they call eternal; he may become new again to-day. Day and Night reproduce themselves, each from the form the other wears.
पदपाठः
स॒ना॒तन॑म्। ए॒न॒म्। आ॒हुः॒। उ॒त। अ॒द्य। स्या॒त्। पुनः॑ऽनवः। अ॒हो॒रा॒त्रे इति॑। प्र। जा॒ये॒ते॒ इति॑। अ॒न्यः। अ॒न्यस्य॑। रू॒पयोः॑। ८.२३।
अधिमन्त्रम् (VC)
- आत्मा
- कुत्सः
- अनुष्टुप्
- ज्येष्ठब्रह्मवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा के स्वरूप का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (एनम्) इस [सर्वव्यापक] को (सनातनम्) सनातन [नित्य स्थायी परमात्मा] (आहुः) वे [विद्वान्] कहते हैं, (उत) और वह (अद्य) आज [प्रतिदिन] (पुनर्णवः) नित्य नवा (स्यात्) होता जावे। (अहोरात्रे) दिन और रात्रि दोनों (अन्यो अन्यस्य) एक दूसरे के (रूपयोः) दो रूपों में से (प्र जायेते) उत्पन्न होते हैं ॥२३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - नित्यस्थायी परमात्मा के गुण जिज्ञासुओं को नित्य नवीन विदित होते जाते हैं, जैसे दिन रात्रि से और रात्रि दिन से नित्य नवीन उत्पन्न होते हैं ॥२३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २३−(सनातनम्) म० २२। सदा वर्तमानम् (एनम्) सर्वव्यापकं परमात्मानम् (आहुः) कथयन्ति विद्वांसः (उत) अपि (अद्य) वर्तमाने दिने। प्रतिदिनम् (स्यात्) (पुनर्णवः) वारं वारं नवीनः (अहोरात्रे) रात्रिदिने (प्र जायेते) उत्पद्येते (अन्योऽन्यस्य) कर्मव्यतिहारे सर्वनाम्नो द्वे वाच्ये समासवच्च बहुलम्। इति द्वित्त्वम्। असमासवद्भावे पूर्वपदस्थस्य सुपः सुर्वक्तव्यः। वा० पा० ८।१।१२। इति पूर्वपदात् सुपः सुः। परस्परस्य (रूपयोः) स्वरूपयोः सकाशात् ॥
२४ शतं सहस्रमयुतम्
विश्वास-प्रस्तुतिः ...{Loading}...
श॒तं स॒हस्र॑म॒युतं॒ न्य᳡र्बुदमसंख्ये॒यं स्वम॑स्मि॒न्निवि॑ष्टम्।
तद॑स्य घ्नन्त्यभि॒पश्य॑त ए॒व तस्मा॑द्दे॒वो रो॑चत ए॒ष ए॒तत् ॥
मूलम् ...{Loading}...
मूलम् (VS)
श॒तं स॒हस्र॑म॒युतं॒ न्य᳡र्बुदमसंख्ये॒यं स्वम॑स्मि॒न्निवि॑ष्टम्।
तद॑स्य घ्नन्त्यभि॒पश्य॑त ए॒व तस्मा॑द्दे॒वो रो॑चत ए॒ष ए॒तत् ॥
२४ शतं सहस्रमयुतम् ...{Loading}...
Whitney
Translation
- A hundred, a thousand, a myriad, a hundred million, an innumerable
[number], is his own entered into him; that of him they slay, even as
he looks on; therefore this god shines (ruc) thus.
Notes
Instead of eṣa etat at the end, Ppp. reads what appears to be agha
bhavat. The version is as literal (and as unintelligent) as possible.
The Anukr. takes no notice of the irregularity of the meter; it is
possible, by violence, to count only 44 syllables in the verse.
Griffith
A hundred, thousand, myriad, yea a hundred million stores of wealth that passes count are laid in him. This wealth they kill as he looks on, and now this God shines bright therefrom.
पदपाठः
श॒तम्। स॒हस्र॑म्। अ॒युत॑म्। निऽअ॑र्बुदम्। अ॒स॒म्ऽख्ये॒यम्। स्वम्। अ॒स्मि॒न्। निऽवि॑ष्टम्। तत्। अ॒स्य॒। घ्न॒न्ति॒। अ॒भि॒ऽपश्य॑तः। ए॒व। तस्मा॑त्। दे॒वः। रो॒च॒ते॒। ए॒षः। ए॒तत्। ८.२४।
अधिमन्त्रम् (VC)
- आत्मा
- कुत्सः
- त्रिष्टुप्
- ज्येष्ठब्रह्मवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा के स्वरूप का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (शतम्) सौ, (सहस्रम्) सहस्र, (अयुतम्) दस सहस्र, (न्यर्बुदम्) दस करोड़, (असंख्येयम्) बे-गिनती (स्वम्) धन (अस्मिन्) इस [परमात्मा] में (निविष्टिम्) रक्खा हुआ है। (अस्य) इस (अभिपश्यतः) सब ओर देखते हुए [परमात्मा] के (तत्) उस [धन] को (एव) निश्चय करके वे [सब प्राणी] (घ्नन्ति) पाते हैं, (तस्मात्) उस [कारण] से (एषः) यह (देवः) देव [स्तुतियोग्य परमात्मा] (एतत्) अब (रोचते) रुचता है [प्रिय लगता है] ॥२४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमात्मा के अनन्त कोश से अनन्त प्राणी अपने पुरुषार्थ के अनुसार धन आदि पाकर बलवान् होते हैं, इसी से वह जगदीश्वर सबको सदा प्रिय लगता है ॥२४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २४−(शतम्) (सहस्रम्) (अयुतम्) दशस्रहस्रम् (न्यर्बुदम्) दशकोटिसंख्याकम् (असंख्येयम्) अपरिमेयम् (स्वम्) धनम् (अस्मिन्) परमात्मनि (निविष्टम्) स्थापितम् (तत्) धनम् (अस्य) ईश्वरस्य (घ्नन्ति) हन हिंसागत्योः। गच्छन्ति। प्राप्नुवन्ति (अभिपश्यतः) अवलोकमानस्य (एव) अवश्यम् (तस्मात्) कारणात् (देवः) स्तुत्यः परमात्मा (रोचते) प्रियो भवति (एषः) दृश्यमानः (एतत्) इदानीम् ॥
२५ बालादेकमणीयस्कमुतैकं नेव
विश्वास-प्रस्तुतिः ...{Loading}...
बाला॒देक॑मणीय॒स्कमु॒तैकं॒ नेव॑ दृश्यते।
ततः॒ परि॑ष्वजीयसी दे॒वता॒ सा मम॑ प्रि॒या ॥
मूलम् ...{Loading}...
मूलम् (VS)
बाला॒देक॑मणीय॒स्कमु॒तैकं॒ नेव॑ दृश्यते।
ततः॒ परि॑ष्वजीयसी दे॒वता॒ सा मम॑ प्रि॒या ॥
२५ बालादेकमणीयस्कमुतैकं नेव ...{Loading}...
Whitney
Translation
- One thing is more minute (áṇu) than a child (bā́la), also one is
hardly (né ’va) seen; than that a more embracing deity, is she dear to
me.
Notes
Ppp. reads, for a, ārāgramātraṁ dadṛśe, and begins c with
ataṣ pa-, thus doing nothing to help our comprehension of the wholly
obscure verse.
Griffith
One is yet finer than a hair, one is not even visible. And hence the Deity who grasps with firmer hold is dear to me.
पदपाठः
बाला॑त्। एक॑म्। अ॒णी॒यः॒ऽकम्। उ॒त। एक॑म्। नऽइ॑व। दृ॒श्य॒ते॒। ततः॑। परि॑ऽस्वजीयसी। दे॒वता॑। सा। मम॑। प्रि॒या। ८.२५।
अधिमन्त्रम् (VC)
- आत्मा
- कुत्सः
- अनुष्टुप्
- ज्येष्ठब्रह्मवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा के स्वरूप का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (एकम्) एक वस्तु (बालात्) बाल [केश] से (अणीयस्कम्) अधिक सूक्ष्म है, (उत) और (एकम्) एक वस्तु (नेव) नहीं भी (दृश्यते) दीखती है। (ततः) उस [बड़ी सूक्ष्म वस्तु] से (परिष्वजीयसी) अधिक चिपटनेवाला (सा) वह (देवता) देवता [परमेश्वर] (मम प्रिया) मेरा प्रिय है ॥२५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमात्मा सूक्ष्म से भी सूक्ष्म होकर प्राणियों के भीतर रमकर उनको बल देता है, इसी से वह सब प्राणियों का प्रिय है ॥२५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २५−(बालात्) केशात् (एकम्) वस्तुमात्रम् (अणीयस्कम्) अनुतरम् (उत) अपि (एकम्) (नेव) इव अवधारणे। नैव (दृश्यते) अवलोक्यते (ततः) तस्मात् सूक्ष्मवस्तुसकाशात् (परिष्वजीयसी) परि+ष्वञ्ज आलिङ्गने−तृच्, ईयसुन्, ङीप्। तुरिष्ठेमेयःसु। पा० ६।४।१५४। तृचो लोपः। अधिकतरा परिष्वङ्क्त्री। आलिङ्गनशीला (देवता) देवः परमात्मा (सा) (मम) (प्रिया) हिता ॥
२६ इयं कल्याण्यजरा
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒यं क॑ल्या॒ण्य१॒॑जरा॒ मर्त्य॑स्या॒मृता॑ गृ॒हे।
यस्मै॑ कृ॒ता शये॒ स यश्च॒कार॑ ज॒जार॒ सः ॥
मूलम् ...{Loading}...
मूलम् (VS)
इ॒यं क॑ल्या॒ण्य१॒॑जरा॒ मर्त्य॑स्या॒मृता॑ गृ॒हे।
यस्मै॑ कृ॒ता शये॒ स यश्च॒कार॑ ज॒जार॒ सः ॥
२६ इयं कल्याण्यजरा ...{Loading}...
Whitney
Translation
- This beautiful one (f.) [is] unaging, an immortal in the house of
a mortal; for whom she [was] made, he lies; he who made [her] grew
old.
Notes
Ppp. reads tasmāi for yasmāi in c. ⌊The natural reading of b
would be mártyasya amṛ́ta gṛhé; but⌋ the definition of the Anukr.
forbids us to make ⌊it. Can a sā́ have dropped out before śáye sá?
Cf. note to iv. 5. 5.⌋
Griffith
This fair one is untouched by age, immortal in a mortal’s house. He for whom she was made lies low, and he who formed her hath grown old.
पदपाठः
इ॒यम्। क॒ल्या॒णी। अ॒जरा॑। मर्त्य॑स्य। अ॒मृता॑। गृ॒हे। यस्मै॑। कृ॒ता। शये॑। सः। यः। च॒कार॑। ज॒जार॑। सः। ८.२६।
अधिमन्त्रम् (VC)
- आत्मा
- कुत्सः
- द्व्यनुष्टुब्गर्भानुष्टुप्
- ज्येष्ठब्रह्मवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा के स्वरूप का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इयम्) यह (कल्याणी) कल्याणी [आनन्दकारिणी, प्रकृति जगत् की सामग्री] (अजरा) अजर, (अमृता) अमर होकर (मर्त्यस्य) मरणधर्मी [मनुष्य] के (गृहे) घर में है। (यस्मै) जिस के लिये [जिस ईश्वर की आज्ञा मानने के लिये] (कृता) वह सिद्ध की गई है, (सः) वह [परमेश्वर, उस प्रकृति में] (शये) सोता है, (यः) जिसने [उस प्रकृति को] (चकार) सिद्ध किया था, (सः) वह [परमेश्वर] (जजार) स्तुतियोग्य हुआ ॥२६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - प्रकृति जगत् का कारण प्रत्येक मनुष्य आदि प्राणी के शरीर में है। परमेश्वर ने प्रकृति को अनेक उपकारों के लिये कार्यरूप जगत् में परिणत किया है, वह परमात्मा सबका उपास्य देव है ॥२६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २६−(इयम्) दृश्यमाना प्रकृतिः (कल्याणी) माङ्गलिका (अजरा) जराशून्या। अनिर्बला (मर्त्यस्य) मरणधर्मणो मनुष्यस्य (अमृता) मरणरहिता। पुरुषार्थशीला (गृहे) शरीर इत्यर्थः (यस्मै) परमेश्वराय। तदाज्ञापालनाय (कृता) निष्पादिता (शये) शेते। वर्तते प्रकृतौ (सः) परमेश्वरः (यः) (चकार) कृतवान् प्रकृतिं कार्यरूपेण (जजार) जॄ स्तुतौ-लिट्। जरा स्तुतिर्जरतेः स्तुतिकर्मणः-निरु० १०।८। जजरे। स्तुत्यो बभूव (सः) ईश्वरः ॥
२७ त्वं स्त्री
विश्वास-प्रस्तुतिः ...{Loading}...
त्वं स्त्री त्वं पुमा॑नसि॒ त्वं कु॑मा॒र उ॒त वा॑ कुमा॒री।
त्वं जी॒र्णो द॒ण्डेन॑ वञ्चसि॒ त्वं जा॒तो भ॑वसि वि॒श्वतो॑मुखः ॥
मूलम् ...{Loading}...
मूलम् (VS)
त्वं स्त्री त्वं पुमा॑नसि॒ त्वं कु॑मा॒र उ॒त वा॑ कुमा॒री।
त्वं जी॒र्णो द॒ण्डेन॑ वञ्चसि॒ त्वं जा॒तो भ॑वसि वि॒श्वतो॑मुखः ॥
२७ त्वं स्त्री ...{Loading}...
Whitney
Translation
- Thou art woman, thou [art] man, thou boy, or also girl; thou, when
aged, totterest (vañc) with a staff; thou, when born, becomest facing
all ways.
Notes
Ppp. politely puts kumārī first and kumāras second in b, and
reads jātam in d. The verse is found, without variant, in śvet.
Up. iv. 3. It is so far correctly described by the Anukr. that it counts
37 syllables (7 + 10: 9 + 11 = 37).
Griffith
Thou art a woman, and a man; thou art a damsel and a boy. Grown old thou totterest with a staff, new-born thou lookest every way.
पदपाठः
त्वम्। स्त्री। त्वम्। पुमा॑न्। अ॒सि॒। त्वम्। कु॒मा॒रः। उ॒त। वा॒। कु॒मा॒री। त्वम्। जी॒र्णः। द॒ण्डेन॑। व॒ञ्च॒सि॒। त्वम्। जा॒तः। भ॒व॒सि॒। वि॒श्वतः॑ऽमुखः। ८.२७।
अधिमन्त्रम् (VC)
- आत्मा
- कुत्सः
- भुरिग्बृहती
- ज्येष्ठब्रह्मवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा के स्वरूप का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे जीवात्मा !] (त्वम्) तू (स्त्री) स्त्री, (त्वम्) तू (पुमान्) पुरुष, (त्वम्) तू (कुमारः) कुमार [लड़का], (उत वा) अथवा (कुमारी) कुमारी [लड़की] (असि) है। (त्वम्) तू (जीर्णः) स्तुति किया गया [होकर] (दण्डेन) दण्ड [दमनसामर्थ्य] से (वञ्चसि) चलता है, (त्वम्) तू (विश्वतोमुखः) सब ओर मुखवाला [बड़ा चतुर होकर] (जातः) प्रसिद्ध (भवसि) होता है ॥२७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे परमात्मा में कोई लिङ्ग विशेष नहीं है, वैसे ही जीवात्मा में विशेष चिह्न नहीं है। वह शरीर के सम्बन्ध से स्त्री-पुरुष लड़का-लड़की आदि होता है, और शत्रुओं का दमन करके सब ओर दृष्टि करता हुआ धर्मात्मा होकर स्तुति और कीर्ति पाता है ॥२७॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २७−(त्वम्) हे जीवात्मन् (स्त्री) (त्वम्) (पुमान्) पुरुषः (असि) (त्वम्) (कुमारः) बालकः (उत वा) अथवा (कुमारी) बालिका (त्वम्) (जीर्णः) जॄ स्तुतौ-क्त। जरा स्तुतिर्जरतेः स्तुतिकर्मणः निरु० १०।८। स्तुतः (दण्डेन) ञमन्ताड् डः। उ० १।११४। दमु उपशमे−ड, यद्वा, दण्ड दण्डनिपातने-अच्। दमनसामर्थ्येन। दण्डदानेन (वञ्चसि) वञ्चु गतौ प्रतरणे च। गच्छसि (त्वम्) (जातः) प्रसिद्धः (विश्वतोमुखः) विश्वेषु कर्मसु मुखं यस्य सः। महाविचक्षणः। ॥
२८ उतैषां पितोत
विश्वास-प्रस्तुतिः ...{Loading}...
उ॒तैषां॑ पि॒तोत वा॑ पु॒त्र ए॑षामु॒तैषां॑ ज्ये॒ष्ठ उ॒त वा॑ कनि॒ष्ठः।
एको॑ ह दे॒वो मन॑सि॒ प्रवि॑ष्टः प्रथ॒मो जा॒तः स उ॒ गर्भे॑ अ॒न्तः ॥
मूलम् ...{Loading}...
मूलम् (VS)
उ॒तैषां॑ पि॒तोत वा॑ पु॒त्र ए॑षामु॒तैषां॑ ज्ये॒ष्ठ उ॒त वा॑ कनि॒ष्ठः।
एको॑ ह दे॒वो मन॑सि॒ प्रवि॑ष्टः प्रथ॒मो जा॒तः स उ॒ गर्भे॑ अ॒न्तः ॥
२८ उतैषां पितोत ...{Loading}...
Whitney
Translation
- Both their father, or also their son; both the chief or also the
meanest (kaniṣṭhá) of them; the one god, who has entered into the
mind, born the first, and he within the womb.
Notes
The verse is also found, quoted as a śloka, in JUB. 85 (iii. 10. 12):
utāi ’ṣāṁ jāiṣṭha uta vā kaniṣṭha utāi ’ṣāṁ putra uta vā pitāi ’ṣāṁ:
eko ha devo manasi praviṣṭaḥ pūrvo ha jajñe sa u garbhe ‘ntaḥ. Ppp.
reads, for a, b, ute ’va jyeṣṭho ’ta vā kaniṣṭho ’tāi ’ṣa bhrāto
’ta vā pitāi ’ṣaḥ; and, in d, pūrvo jātaḥ.
Griffith
Either the sire or son of these, the eldest or the youngest child. As sole God dwelling in the mind, first born, he still is in the womb.
पदपाठः
उ॒त। ए॒षा॒म्। पि॒ता। उ॒त। वा॒। पु॒त्रः। ए॒षा॒म्। उ॒त। ए॒षा॒म्। ज्ये॒ष्ठः। उ॒त। वा॒। क॒नि॒ष्ठः। एकः॑। ह॒। दे॒वः। मन॑सि। प्रऽवि॑ष्टः। प्र॒थ॒मः। जा॒तः। सः। ऊं॒ इति॑। गर्भे॑। अ॒न्तः। ८.२८।
अधिमन्त्रम् (VC)
- आत्मा
- कुत्सः
- त्रिष्टुप्
- ज्येष्ठब्रह्मवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा के स्वरूप का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - यह [जीवात्मा] (एषाम्) इन [प्राणियों] का (उत) अथवा (पिता) पिता, (उत वा) अथवा (एषाम्) इनका (पुत्रः) पुत्र है, (उत) अथवा (एषाम्) इनका (ज्येष्ठः) ज्येष्ठ भ्राता [सब से बड़ा भाई] (उत वा) अथवा (कनिष्ठः) कनिष्ठ भ्राता [सबसे छोटा भाई है]। (एकः ह) एक ही (देवः) देव [सर्वव्यापक परमात्मा] (मनसि) ज्ञान में (प्रविष्टः) प्रविष्ट होकर (प्रथमः) सब से पहिले (जातः) प्रसिद्ध हुआ, (सः उ) वही (गर्भ अन्तः) गर्भ के भीतर [प्राणियों के अन्तःकरण में] है ॥२८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - नित्य जीवात्मा शरीर के सम्बन्ध से पिता पुत्रादि कहाता है। इस जीवात्मा से भी सूक्ष्म ज्ञानस्वरूप परमात्मा सब में व्यापक है ॥२८॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २८−(उत) अथवा (एषाम्) समीपवर्तिनाम् (पिता) जनकः (पुत्रः) तनयः (एषाम्) (उत) (एषाम्) (ज्येष्ठः) वृद्ध-इष्ठन्। अग्रजो भ्राता (उत वा) (कनिष्ठः) युवाल्पयोः कनन्यतरस्याम्। पा० ५।३।६४। युवन् अल्प वा-इष्ठनि कनादेशः। अनुजो भ्राता (एकः) अद्वितीयः (ह) एव (देवः) सर्वव्यापकः परमात्मा (मनसि) ज्ञाने (प्रविष्टः) (प्रथमः) आदिमः (जातः) प्रसिद्धः (सः) (उ) एव (गर्भे) अन्तःकरणरूपे गर्भाशये (अन्तः) मध्ये ॥
२९ पूर्णात्पूर्णमुदचति पूर्णम्
विश्वास-प्रस्तुतिः ...{Loading}...
पू॒र्णात्पू॒र्णमुद॑चति पू॒र्णं पू॒र्णेन॑ सिच्यते।
उ॒तो तद॒द्य वि॑द्याम॒ यत॒स्तत्प॑रिषि॒च्यते॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
पू॒र्णात्पू॒र्णमुद॑चति पू॒र्णं पू॒र्णेन॑ सिच्यते।
उ॒तो तद॒द्य वि॑द्याम॒ यत॒स्तत्प॑रिषि॒च्यते॑ ॥
२९ पूर्णात्पूर्णमुदचति पूर्णम् ...{Loading}...
Whitney
Translation
- The full from the full he bends up (ud-ac); the full is poured
with the full; also that may we know today, whence that is poured out.
Notes
This verse is akin with ⌊the oft-repeated⌋ one in śB. xiv. 8. 1 (BAU. v.
1): pūrṇám adáḥ pūrṇám idám pūrṇā́t pūrṇám úd acyate etc. What follows
of the hymn is (as noted above) wanting in Ppp.
Griffith
Forth from the full he lifts the full, the full he sprinkles with the full. Now also may we know the source from which the stream is sprinkled round.
पदपाठः
पू॒र्णात्। पू॒र्णम्। उत्। अ॒च॒ति॒। पू॒र्णम्। पू॒र्णेन॑। सि॒च्य॒ते॒। उ॒तो इति॑। तत्। अ॒द्य। वि॒द्या॒म॒। यतः॑। तत्। प॒रि॒ऽसि॒च्यते॑। ८.२९।
अधिमन्त्रम् (VC)
- आत्मा
- कुत्सः
- अनुष्टुप्
- ज्येष्ठब्रह्मवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा के स्वरूप का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (पूर्णात्) पूर्ण [ब्रह्म] से (पूर्णम्) सम्पूर्ण [जगत्] (उत् अचति) उदय होता है। (पूर्णेन) पूर्ण [ब्रह्म] करके (पूर्णम्) संपूर्ण [जगत्] (सिच्यते) सींचा जाता है। (उतो) और भी (तत्) उस [कारण] को (अद्य) आज (विद्याम) हम जानें, (यतः) जिस कारण से (तत्) वह [सम्पूर्ण जगत्] (परिषिच्यते) सब प्रकार सींचा जाता है ॥२९॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - यह सम्पूर्ण जगत् परमात्मा से उत्पन्न होकर वृद्धि को प्राप्त होता है। उसी परब्रह्म की उपासना सब लोग करें ॥२९॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २९−(पूर्णात्) सर्वश्रेष्ठगुणपूरितात् परमात्मनः (पूर्णम्) समग्रं जगत् (उदचति) उदेति (पूर्णम्) समग्रम् (पूर्णेन) परमात्मना (सिच्यते) आर्द्रीक्रियते। वर्ध्यते (उतो) अपि च (तत्) कारणम् (अद्य) अस्मिन् दिने (विद्याम) जानीम (यतः) यस्मात् कारणात् (तत्) पूर्णं जगत् (परिषिच्यते) सर्वतो वर्ध्यते ॥
३० एषा सनत्नी
विश्वास-प्रस्तुतिः ...{Loading}...
ए॒षा स॒नत्नी॒ सन॑मे॒व जा॒तैषा पु॑रा॒णी परि॒ सर्वं॑ बभूव।
म॒ही दे॒व्यु१॒॑षसो॑ विभा॒ती सैके॑नैकेन मिष॒ता वि च॑ष्टे ॥
मूलम् ...{Loading}...
मूलम् (VS)
ए॒षा स॒नत्नी॒ सन॑मे॒व जा॒तैषा पु॑रा॒णी परि॒ सर्वं॑ बभूव।
म॒ही दे॒व्यु१॒॑षसो॑ विभा॒ती सैके॑नैकेन मिष॒ता वि च॑ष्टे ॥
३० एषा सनत्नी ...{Loading}...
Whitney
Translation
- She, everlasting, born indeed of old, she, ancient, encompassed
(pari-bhū) all; the great goddess of the dawn, shining forth, she
looks forth by every one who winks.
Notes
The Anukr. calls the verse bhurij on account of the redundant syllable
in b, not heeding the corresponding deficiency in c.
Griffith
Brought forth in olden time, the everlasting, high over all that is was she, the Ancient. The mighty Goddess of the Morn, refulgent with one eye, looketh round with one that winketh,
पदपाठः
ए॒षा। स॒नत्नी॑। सन॑म्। ए॒व। जा॒ता। ए॒षा। पु॒रा॒णी। परि॑। सर्व॑म्। ब॒भू॒व॒। म॒ही। दे॒वी। उ॒षसः॑। वि॒ऽभा॒ती। सा। एके॑नऽएकेन। मि॒ष॒ता। वि। च॒ष्टे॒। ८.३०।
अधिमन्त्रम् (VC)
- आत्मा
- कुत्सः
- भुरिक्त्रिष्टुप्
- ज्येष्ठब्रह्मवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा के स्वरूप का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (एषा) यह [शक्ति अर्थात् परमेश्वर] (सनम् एव) सदा से ही (सनत्नी) भक्तों की नेत्री [आगे बढ़ानेवाली] (जाता) प्रसिद्ध है, (एषा) इस (पुराणी) पुरानी से (सर्वम्) सब [जगत्] को (परिबभूव) घेर लिया है। (उषसः) प्रभात वेलाओं को (विभाती) प्रकाशित करनेवाली (सा) वह (मही) बड़ी (देवी) देवी [दिव्य शक्ति] (एकेनैकेन) एक-एक (मिषता) पलक मारने से [सबको] (वि चष्टे) देखती रहती है ॥३०॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - महान् शक्ति परमात्मा सर्वव्यापक और सर्वप्रकाशक होकर अपने भक्तों की बढ़ती करता और समस्त संसार की सुधि रखता है ॥३०॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३०−(एषा) प्रसिद्धा (सनत्नी) वर्तमाने पृषद्बृहन्महज्०। उ० २।८४। षण संभक्तौ-अति+णीञ् प्रापणे ड, ङीप्। सनतां भक्तानां नेत्री (सनम्) सदा (एव) (जाता) प्रसिद्धा (एषा) (पुराणी) अ० १०।७।२६। पुराण ङीप्। पुरातनी (सर्वम्) जगत् (परि बभूव) व्याप (मही) महती (देवी) दिव्यगुणा (उषसः) प्रभातवेलाः (विभाती) अन्तर्गतण्यर्थः। विभापयन्ती। प्रकाशयन्ती (सा) शक्तिः (एकेनैकेन) प्रत्येकेन (मिषता) वर्तमाने पृषद्बृहन्महज्०। उ० २।८४। मिष स्पर्धायाम्-अति। निमिषेण। चक्षुर्मुद्रेण (वि चष्टे) विशेषेण पश्यति ॥
३१ अविर्वै नाम
विश्वास-प्रस्तुतिः ...{Loading}...
अवि॒र्वै नाम॑ दे॒वत॒र्तेना॑स्ते॒ परी॑वृता।
तस्या॑ रू॒पेणे॒मे वृ॒क्षा हरि॑ता॒ हरि॑तस्रजः ॥
मूलम् ...{Loading}...
मूलम् (VS)
अवि॒र्वै नाम॑ दे॒वत॒र्तेना॑स्ते॒ परी॑वृता।
तस्या॑ रू॒पेणे॒मे वृ॒क्षा हरि॑ता॒ हरि॑तस्रजः ॥
३१ अविर्वै नाम ...{Loading}...
Whitney
Translation
- The deity, Avi by name, sits enveloped with right; by her form these
trees [are] green, green-garlanded.
Notes
Or, ‘by the form of her, the green-garlanded one’ (so Ludwig). Ávi
means ‘sheep,’ but is possibly here a derivative from the root av
‘favor, aid.’ All the saṁhitā-mss. combine in a, b -ta rténa.
Griffith
Known by the name of Guardian Grace the Deity sits girt by Right. The trees have taken from her hue, green-garlanded, their robe of green.
पदपाठः
अविः॑। वै। नाम॑। दे॒वता॑। ऋ॒तेन॑। आ॒स्ते॒। परि॑ऽवृता। तस्याः॑। रू॒पेण॑। इ॒मे। वृ॒क्षाः। हरि॑ताः। हरि॑तऽस्रजः। ८.३१।
अधिमन्त्रम् (VC)
- आत्मा
- कुत्सः
- अनुष्टुप्
- ज्येष्ठब्रह्मवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा के स्वरूप का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अविः) रक्षक (वै) ही (नाम) नाम (देवता) देवता [दिव्य शक्ति, परमात्मा] (ऋतेन) सत्यज्ञान से (परिवृता) घिरा हुआ (आस्ते) स्थित है। (तस्याः) उस [देवता] के (रूपेण) रूप [स्वभाव] से (इमे) यह (हरिताः) हरे (वृक्षाः) वृक्ष (हरितस्रजः) दाख [समान फलों] की मालावाले हैं ॥३१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - ज्ञानस्वरूप परमात्मा सर्वरक्षक प्रसिद्ध है, उसी की दया से यह हरे-हरे वृक्ष आदि प्राणियों को फल आदि से सुखदायक होते हैं ॥३१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३१−(अविः) सर्वधातुभ्य इन्। उ० ४।११८। अव रक्षणादिषु-इन्। रक्षिका (वै) एव (नाम) संज्ञा (देवता) दिव्यगुणा शक्तिः परमेश्वरः (ऋतेन) सत्यज्ञानेन (आस्ते) तिष्ठति (परिवृता) आच्छादिता (तस्याः) देवतायाः (रूपेण) स्वभावेन (इमे) दृश्यमानाः (वृक्षाः) तरवः (हरिताः) हरितवर्णाः (हरितस्रजः) हरिता कपिलद्राक्षा-इति शब्दकल्पद्रुमः, हरित एव हरिताः। द्राक्षावत् फलानां स्रजो मालाः सन्ति येषां ते ॥
३२ अन्ति सन्तम्
विश्वास-प्रस्तुतिः ...{Loading}...
अन्ति॒ सन्तं॒ न ज॑हा॒त्यन्ति॒ सन्तं॒ न प॑श्यति।
दे॒वस्य॑ पश्य॒ काव्यं॒ न म॑मार॒ न जी॑र्यति ॥
मूलम् ...{Loading}...
मूलम् (VS)
अन्ति॒ सन्तं॒ न ज॑हा॒त्यन्ति॒ सन्तं॒ न प॑श्यति।
दे॒वस्य॑ पश्य॒ काव्यं॒ न म॑मार॒ न जी॑र्यति ॥
३२ अन्ति सन्तम् ...{Loading}...
Whitney
Translation
- Him that is near by he (?) deserts not; him that is near by he (?)
sees not; see the wisdom (kā́vya) of the god: he died not, he grows not
old.
Notes
There is nothing to determine the subject of the verbs in a, b;
Ludwig renders ‘she.’
Griffith
When he is near she leaves him not, she sees him not though he is near. Behold the wisdom of the God; he hath not died, he grows not old.
पदपाठः
अन्ति॑। सन्त॑म्। न। ज॒हा॒ति॒। अन्ति॑। सन्त॑म्। न। प॒श्य॒ति॒। दे॒वस्य॑। प॒श्य॒। काव्य॑म्। न। म॒मा॒र॒। न। जी॒र्य॒ति॒। ८.३२।
अधिमन्त्रम् (VC)
- आत्मा
- कुत्सः
- अनुष्टुप्
- ज्येष्ठब्रह्मवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा के स्वरूप का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [जो विद्वान्] (अन्ति) समीप में (सन्तम्) वर्तमान [देव परमात्मा] को (न) नहीं (जहाति) छोड़ता है और (अन्ति) समीप में (सन्तम्) वर्तमान (न) जैसे [उसको] (पश्यति) देखता है। (देवस्य) देव [दिव्यगुणवाले परमात्मा] की (काव्यम्) बुद्धिमत्ता (पश्य) देख, वह [विद्वान्] (न ममार) न तो मरा और (न जीर्यति) न जीर्ण [निर्बल] होता है ॥३२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो विद्वान् दृढ़ चित्त से परमात्मा को प्रत्यक्ष जानता है, वह कभी दुःखी नहीं होता, उसका आत्मबल सदा बढ़ता रहता है, यह ईश्वर नियम है ॥३२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३२−(अन्ति) अन्तिके। समीपे (सन्तम्) वर्तमानम् (न) निषेधे (जहाति) त्यजति यो विद्वान् (अन्ति) (सन्तम्) (न) इव (पश्यति) अवलोकते (देवस्य) परमेश्वरस्य (पश्य) (काव्यम्) कवि-ष्यञ्। कविकर्म। मेधावित्वम् (न) निषेधे (ममार) मृत्युं प्राप (न) निषेधे (जायति) जॄ वयोहानौ। जीर्णो निर्बलो भवति ॥
३३ अपूर्वेणेषिता वाचस्ता
विश्वास-प्रस्तुतिः ...{Loading}...
अ॑पू॒र्वेणे॑षि॒ता वाच॒स्ता व॑दन्ति यथाय॒थम्।
वद॑न्ती॒र्यत्र॒ गच्छ॑न्ति॒ तदा॑हु॒र्ब्राह्म॑णं म॒हत् ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॑पू॒र्वेणे॑षि॒ता वाच॒स्ता व॑दन्ति यथाय॒थम्।
वद॑न्ती॒र्यत्र॒ गच्छ॑न्ति॒ तदा॑हु॒र्ब्राह्म॑णं म॒हत् ॥
३३ अपूर्वेणेषिता वाचस्ता ...{Loading}...
Whitney
Translation
- The voices sent forth by the unpreceded one—they speak as they
should (yathāyathám); where they go speaking, that [people] call the
great brā́hmaṇa ⌊n.⌋.
Notes
Griffith
Voices that never were before emitted speak as fitteth them. Whither they go and speak, they say there is the mighty Brah- mana.
पदपाठः
अ॒पू॒र्वेण॑। इ॒षि॒ताः। वाचः॑। ताः। व॒द॒न्ति॒। ताः। व॒द॒न्ति॒। य॒था॒ऽय॒थम्। वद॑न्तीः। यत्र॑। गच्छ॑न्ति। तत्। आ॒हुः॒। ब्रा॒ह्म॑णम्। म॒हत्। ८.३३।
अधिमन्त्रम् (VC)
- आत्मा
- कुत्सः
- अनुष्टुप्
- ज्येष्ठब्रह्मवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा के स्वरूप का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अपूर्वेण) अपूर्व [कारणरहित परमात्मा करके] (इषिताः) भेजी हुई (ताः) वे (वाचः) वाचाएँ (यथायथम्) जैसे का तैसा (वदन्ति) बोलती हैं। (वदन्तीः) बोलती हुई वे [वाचाएँ] (यत्र) जहाँ (गच्छन्ति) पहुँचती हैं, (तत्) उसको (महत्) बड़ा (ब्राह्मणम्) ब्रह्मज्ञान (आहुः) वे [विद्वान्] बताते हैं ॥३३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - कारणशून्य परमात्मा ने वेद द्वारा सत्य धर्म का उपदेश किया है, और वे वेदवाणी परमात्मा का ही यथावत् ज्ञान जनाती हैं ॥३३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३३−(अपूर्वेण) कारणशून्येन परमात्मा (इषिताः) प्रेरिताः (वाचः) वेदवाण्यः (ताः) प्रसिद्धाः (वदन्ति) कथयन्ति (यथायथम्) यथार्थम् (वदन्तीः) ज्ञापयन्तीः (यत्र) (गच्छन्ति) प्राप्नुवन्ति (तत्) (आहुः) ब्रुवन्ति (ब्राह्मणम्) म० २०। ब्रह्मज्ञानम् (महत्) बहु ॥
३४ यत्र देवाश्च
विश्वास-प्रस्तुतिः ...{Loading}...
यत्र॑ दे॒वाश्च॑ मनु॒ष्या᳡श्चा॒रा नाभा॑विव श्रि॒ताः।
अ॒पां त्वा॒ पुष्पं॑ पृच्छामि॒ यत्र॒ तन्मा॒यया॑ हि॒तम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
यत्र॑ दे॒वाश्च॑ मनु॒ष्या᳡श्चा॒रा नाभा॑विव श्रि॒ताः।
अ॒पां त्वा॒ पुष्पं॑ पृच्छामि॒ यत्र॒ तन्मा॒यया॑ हि॒तम् ॥
३४ यत्र देवाश्च ...{Loading}...
Whitney
Translation
- Where both gods and men (manuṣyà) are set (śritá) as spokes in
a nave—I ask thee of the flower (púṣpa) of the waters, where that by
magic was placed.
Notes
The Anukr. takes no notice of the redundant syllable ⌊perhaps the first
ca?⌋ in a.
Griffith
I ask thee where the waters’ flower by wondrous magic art was placed, Thereon the Gods and men are set as spokes are fastened in the nave.
पदपाठः
यत्र॑। दे॒वाः। च॒। म॒नु॒ष्याः᳡। च॒। अ॒राः। नाभौ॑ऽइव। श्रि॒ताः। अ॒पाम्। त्वा॒। पुष्प॑म्। पृ॒च्छा॒मि॒। यत्र॑। तत्। मा॒यया॑। हि॒तम्। ८.३४।
अधिमन्त्रम् (VC)
- आत्मा
- कुत्सः
- अनुष्टुप्
- ज्येष्ठब्रह्मवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा के स्वरूप का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यत्र) जिस [तन्मात्राओं के विकास] में (देवाः) दिव्य लोक वा पदार्थ (च) और (मनुष्याः) मनुष्य (च) भी (श्रिताः) आश्रित हैं, (इव) जैसे (नाभौ) [पहिये की] नाभि में (अराः) अरे [लगे होते हैं]। [हे विद्वान् !] (त्वा) तुझ से (अपाम्) व्यापक तन्मात्राओं के (पुष्पम्) पुष्प [फूल, विकास] को (पृच्छामि) पूछता हूँ, (यत्र) जिस [विकास] में (तत्) वह ब्रह्म (मायया) बुद्धि के साथ (हितम्) स्थित है ॥३४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य उस ब्रह्म का निश्चय करे, जो अन्तर्यामी होकर व्यापक सूक्ष्म तन्मात्राओं में चेष्टा देकर संयोग द्वारा स्थूल लोक और मनुष्य आदि के शरीर रचता है ॥३४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३४−(यत्र) यस्मिन् पुष्पे (देवाः) दिव्यलोकाः पदार्था वा (च) (मनुष्याः) (च) (अराः) चक्रस्य नाभिनेम्योर्मध्यस्थानि काष्ठानि (नाभौ) चक्रमध्ये (इव) यथा (श्रिताः) स्थिताः (अपाम्) आपः=व्यापिकास्तन्मात्राः-दयानन्दभाष्ये, यजु० २७।२५। व्यापिकानां तन्मात्राणाम् (त्वा) विद्वांसम् (पुष्पम्) पुष्प विकाशे-अच्। विकाशम्। प्रादुर्भावम् (पृच्छामि) अहं जिज्ञासे (यत्र) यस्मिन् पुष्पे (तत्) प्रसिद्धं ब्रह्म (मायया) प्रज्ञया निघ० ३।९। (हितम्) धृतम् ॥
३५ येभिर्वात इषितः
विश्वास-प्रस्तुतिः ...{Loading}...
येभि॒र्वात॑ इषि॒तः प्र॒वाति॒ ये दद॑न्ते॒ पञ्च॒ दिशः॑ स॒ध्रीचीः॑।
य आहु॑तिम॒त्यम॑न्यन्त दे॒वा अ॒पां ने॒तारः॑ कत॒मे त आ॑सन् ॥
मूलम् ...{Loading}...
मूलम् (VS)
येभि॒र्वात॑ इषि॒तः प्र॒वाति॒ ये दद॑न्ते॒ पञ्च॒ दिशः॑ स॒ध्रीचीः॑।
य आहु॑तिम॒त्यम॑न्यन्त दे॒वा अ॒पां ने॒तारः॑ कत॒मे त आ॑सन् ॥
३५ येभिर्वात इषितः ...{Loading}...
Whitney
Translation
- They by whom the wind sent forth blows on, who give the five
quarters together (sadhryàñc), the gods who thought themselves above
(ati-man) the offering (ā́huti), conductors of the waters—which were
they?
Notes
The first half-verse is found also in Ppp. ⌊xvi.⌋, but not in connection
with the rest of the hymn. The Anukr. does not heed that a is
defective by one syllable. Read in b, with all ⌊W’s and SPP’s⌋ mss.,
dádante; the form is from the same secondary root dad as the sing.
dadate in 36 c. ⌊JUB. (i. 34) has this verse, putting it in the
mouth of Pṛthu Vāinya, and its answer (vs. 36), with appended
Brāhmaṇa-comment. It reads samīcīḥ for sadhrīcīḥ of our 35 b,
and āhutīs in c.⌋
Griffith
Who gave command unto the wind that blowet! Who ranged the five united heavenly regions? Who were the Gods who cared not for oblations! Which of them brought the sacrificial waters?
पदपाठः
येभिः॑। वातः॑। इ॒षि॒तः। प्र॒ऽवार्ति॑। ये। दद॑न्ते। पञ्च॑। दिशः॑। स॒ध्रीचीः॑। ये। आऽहु॑तिम्। अ॒ति॒ऽअम॑न्यन्त। दे॒वाः। अ॒पाम्। ने॒तारः॑। क॒त॒मे। ते। आ॒स॒न्। ८.३५।
अधिमन्त्रम् (VC)
- आत्मा
- कुत्सः
- त्रिष्टुप्
- ज्येष्ठब्रह्मवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा के स्वरूप का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (येभिः) जिन [संयोग-वियोग आदि दिव्य गुणों] करके (इषितः) प्रेरा गया (वातः) वायु (प्रवाति) चलता रहता है (ये) जो दिव्य गुण (सध्रीचीः) आपस में मिली हुई, (पञ्च) पाँच [पृथिवी, जल, तेज, वायु और आकाश तत्त्वों से सम्बन्धवाली] (दिशः) दिशाओं का (ददन्ते) दान करते हैं। (ये) जिन (देवाः) देवों [संयोग, वियोग आदि दिव्यगुणों] ने (आहुतिम्) आहुति [दान क्रिया, उपकार] को (अत्यमन्यन्त) अतिशय करके माना [स्वीकार किया] था, (ते) वे (अपाम्) प्रजाओं के (नेतारः) नेता [संचालक दिव्य गुण] (कतमे) कौन से (आसन्) थे ॥३५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - विवेकी को विचारना चाहिये कि किन गुणों से वायु ऊपर नीचे चलता है, सब दिशाओं में पृथिवी आदि तत्त्व कैसे स्थित हैं, किस गुण से क्या उपकार होता है, जिससे यह पृथिवी ठहरी है ॥३५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३५−(येभिः) यैः संयोगवियोगादिदिव्यगुणैः (वातः) वायुः (इषितः) प्रेरितः (प्रवाति) प्रगच्छति (ये) देवाः (ददन्ते) दद दाने। ददति (पञ्च) पृथिव्यादिपञ्चभूतैः संबद्धाः (दिशः) पूर्वादयः (सध्रीचीः) अ० ६।८८।३। सह वर्तमानाः (ये) (आहुतिम्) दानक्रियाम् (अत्यमन्यन्त) अतिशयेन स्वीकृतवन्तः (देवाः) संयोगवियोगादयो दिव्यगुणाः (अपाम्) प्रजानाम्। सृष्टपदार्थानाम्। आपः=आप्ताः प्रजाः-दयानन्दभाष्ये यजु० ६।२७ (नेतारः) संचालकाः (कतमे) बहूनां मध्ये के (ते) (आसन्) ॥
३६ इमामेषां पृथिवीम्
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒मामे॑षां पृथि॒वीं वस्त॒ एको॒ऽन्तरि॑क्षं॒ पर्येको॑ बभूव।
दिव॑मेषां ददते॒ यो वि॑ध॒र्ता विश्वा॒ आशाः॒ प्रति॑ रक्ष॒न्त्येके॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
इ॒मामे॑षां पृथि॒वीं वस्त॒ एको॒ऽन्तरि॑क्षं॒ पर्येको॑ बभूव।
दिव॑मेषां ददते॒ यो वि॑ध॒र्ता विश्वा॒ आशाः॒ प्रति॑ रक्ष॒न्त्येके॑ ॥
३६ इमामेषां पृथिवीम् ...{Loading}...
Whitney
Translation
- One of them clothes himself in this earth; one encompassed the
atmosphere; he of them who is disposer (vidhartṛ́) gives the sky; some
defend respectively all regions (ā́śā).
Notes
⌊JUB. (see under vs. 35) has ekas for eṣām of our c and anye
for eke of our d.⌋
Griffith
One God inhabiteth the earth we live on; another hath encom- passed air’s mid-region. One, the Supporter, takes the heaven and bears it: some keep- ing watch guard all the quarters safely.
पदपाठः
इ॒माम्। ए॒षा॒म्। पृ॒थि॒वीम्। वस्ते॑। एकः॑। अ॒न्तरि॑क्षम्। परि॑। एकः॑। ब॒भू॒व॒। दिव॑म्। ए॒षा॒म्। द॒द॒ते॒। यः। वि॒ऽध॒र्ता। विश्वाः॑। आशाः॑। प्रति॑। र॒क्ष॒न्ति॒। एके॑। ८.३६।
अधिमन्त्रम् (VC)
- आत्मा
- कुत्सः
- त्रिष्टुप्
- ज्येष्ठब्रह्मवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा के स्वरूप का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (एषाम्) इन [दिव्य पदार्थों] में से (एकः) एक [जैसे अग्नि] (इमाम्) इस (पृथिवीम्) पृथिवी को (वस्ते) ढकता है, (एकः) एक [जैसे वायु] ने (अन्तरिक्षम्) अन्तरिक्ष [मध्यलोक] को (परि बभूव) घेर लिया है। (येषाम्) इन में (यः) जो (विधर्ता) विविध प्रकार धारण करनेवाला है [जैसे वायु], वह (दिवम्) प्रकाश को (ददते) देता है, (एकः) कोई एक [दिव्य पदार्थ] (विश्वाः) सब (आशाः प्रति) दिशाओं में (रक्षन्ति) रक्षा करते हैं ॥३६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - यह गत मन्त्र का उत्तर है। यद्यपि विशेष करके अग्नि पृथिवी का, वायु अन्तरिक्ष का और सूर्य प्रकाश का रक्षक है। तथापि यह अन्य सब चन्द्र नक्षत्र आदि लोकों के परस्पर रक्षक हैं ॥३६॥ भगवान् यास्क मुनि ने निरु० ७।५। में लिखा है−“निरुक्तज्ञाता मानते हैं कि तीन ही देव हैं, अग्नि पृथिवीस्थानी, वायु वा इन्द्र अन्तरिक्षस्थानी, सूर्य द्युस्थानी। उनकी बड़ी महिमा के कारण एक-एक के बहुत नाम होते हैं। अथवा कर्म के अलग-अलग होने से जैसे होता, अध्वर्यु, ब्रह्मा, उद्गाता यह एक के होने से [एक ही के बहुत नाम हैं] अथवा वे अलग-अलग होवें, क्योंकि [उनकी] अलग-अलग स्तुतियाँ हैं, वैसे ही [अलग-अलग] नाम हैं ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३६−(इमाम्) दृश्यमानाम् (एषाम्) दिव्यपदार्थानां मध्ये (वस्ते) आच्छादयति (एकः) अग्निर्यथा (अन्तरिक्षम्) (एकः) वायुर्यथा (परि बभूव) आच्छादितवान् (दिवम्) प्रकाशम् (एषाम्) (ददते) दद दाने। ददाति (यः) (विधर्ता) विविधं धारकः सूर्यो यथा (आशाः) पूर्वादयो दिशाः (प्रति) लक्ष्यीकृत्य (रक्षन्ति) (एके) अन्ये। चन्द्रनक्षत्रादयः ॥
३७ यो विद्यात्सूत्रम्
विश्वास-प्रस्तुतिः ...{Loading}...
यो वि॒द्यात्सूत्रं॒ वित॑तं॒ यस्मि॒न्नोताः॑ प्र॒जा इ॒माः।
सूत्रं॒ सूत्र॑स्य॒ यो वि॒द्याद्स वि॑द्या॒द्ब्राह्म॑णं म॒हत् ॥
मूलम् ...{Loading}...
मूलम् (VS)
यो वि॒द्यात्सूत्रं॒ वित॑तं॒ यस्मि॒न्नोताः॑ प्र॒जा इ॒माः।
सूत्रं॒ सूत्र॑स्य॒ यो वि॒द्याद्स वि॑द्या॒द्ब्राह्म॑णं म॒हत् ॥
३७ यो विद्यात्सूत्रम् ...{Loading}...
Whitney
Translation
- Whoso may know the stretched-out string in which these offspring
(prajā́) are woven in, whoso may know the string of the string, he may
know the great brā́hmaṇa.
Notes
Griffith
The man who knows the drawn-out string on which these crea- tures all are strung, The man who knows the thread’s thread, he may know the mighty Brahmana.
पदपाठः
यः। वि॒द्यात्। सूत्र॑म्। विऽत॑तम्। यस्मि॑न्। आऽउ॑ताः। प्र॒ऽजाः। इ॒माः। सूत्र॑म्। सूत्र॑स्य। यः। वि॒द्यात्। सः। वि॒द्या॒त्। ब्राह्म॑णम्। म॒हत्। ८.३७।
अधिमन्त्रम् (VC)
- आत्मा
- कुत्सः
- अनुष्टुप्
- ज्येष्ठब्रह्मवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा के स्वरूप का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यः) जो [विवेकी] (विततम्) फैले हुए (सूत्रम्) सूत्र [तागे समान कारण] को (विद्यात्) जान लेवे, (यस्मिन्) जिस सूत वा कारण में (इमाः) यह (प्रजाः) प्रजाएँ [कार्यरूप] (ओताः) ओत-प्रोत हैं। (यः) जो [विवेकी] (सूत्रस्य) सूत्र [कारण] के (सूत्रम्) सूत्र [कारण] को (विद्यात्) जान लेवे, (सः) वह (महत्) बड़े (ब्राह्मणम्) ब्राह्मण [ब्रह्मज्ञान] को (विद्यात्) जान लेवे ॥३७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य कार्यरूप जगत् के कारण प्रकृति आदि को, और कारण के आदि कारण परमात्मा को जानकर ब्रह्मज्ञानी होता है ॥३७॥ इस मन्त्र का चौथा पाद मन्त्र २० में आया है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३७−(यः) विवेकी (विद्यात्) जानीयात् (सूत्रम्) सिविमुच्योष्टेरू च। उ० ४।१६३। षिवु तन्तुसन्ताने-ष्ट्रन् टेः ऊ च, यद्वा, सूत्र वेष्टने-अच्। कारणरूपं तन्तुम् (विततम्) विस्तृतम् (यस्मिन्) सूत्रे (ओताः) आङ्+वेञ् तन्तुसन्ताने-क्त। परस्परस्यूताः (प्रजाः) सृष्टाः पदार्थाः (इमाः) दृश्यमानाः (सूत्रम्) तन्तुरूपं कारणम् (सूत्रस्य) तन्तुरूपस्य कारणस्य (यः) (विद्यात्) (सः) (विद्यात्) (ब्राह्मणम्) म० २०। ब्रह्मज्ञानम् (महत्) बृहत् ॥
३८ वेदाहं सूत्रम्
विश्वास-प्रस्तुतिः ...{Loading}...
वेदा॒हं सूत्रं॒ वित॑तं॒ यस्मि॒न्नोताः॑ प्र॒जा इ॒माः।
सूत्रं॒ सूत्र॑स्या॒हं वे॒दाथो॒ यद्ब्राह्म॑णं म॒हद् ॥
मूलम् ...{Loading}...
मूलम् (VS)
वेदा॒हं सूत्रं॒ वित॑तं॒ यस्मि॒न्नोताः॑ प्र॒जा इ॒माः।
सूत्रं॒ सूत्र॑स्या॒हं वे॒दाथो॒ यद्ब्राह्म॑णं म॒हद् ॥
३८ वेदाहं सूत्रम् ...{Loading}...
Whitney
Translation
- I know the stretched-out string in which these offspring are woven
in; the string of the string I know, likewise the great brā́hmaṇa.
Notes
Griffith
I know the drawn-out string, the thread whereon these creatures all are strung. I know the thread’s thread also, thus I know the mighty Brah- ma na.
पदपाठः
वेद॑। अ॒हम्। सूत्र॑म्। विऽत॑तम्। यस्मि॑न्। आऽउ॑ताः। प्र॒ऽजाः। इ॒माः। सूत्र॑म्। सूत्र॑स्य। अ॒हम्। वे॒द॒। अथो॒ इति॑। यत्। ब्राह्म॑णम्। म॒हत्। ८.३८।
अधिमन्त्रम् (VC)
- आत्मा
- कुत्सः
- अनुष्टुप्
- ज्येष्ठब्रह्मवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा के स्वरूप का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अहम्) मैं (विततम्) फैले हुए (सूत्रम्) सूत्र [तागे समान कारण] को (वेद) जानता हूँ, (यस्मिन्) जिस [सूत वा कारण] में (इमाः) ये (प्रजाः) प्रजाएँ (ओताः) ओत-प्रोत हैं। (अथो) और भी (अहम्) मैं (सूत्रस्य) सूत्र [कारण] के (सूत्रम्) सूत्र [कारण] को (वेद) जानता हूँ, (यत्) जो (महत्) बड़ा (ब्राह्मणम्) ब्राह्मण [ब्रह्मज्ञान] है ॥३८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य कार्य, कारण और आदिकारण ब्रह्म को साक्षात् करके ब्रह्मज्ञान का उपदेश करे ॥३८॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३८−(वेद) जानामि (अहम्) विवेकी (अथो) अपि च। अन्यत् पूर्ववत्−म० ३७ ॥
३९ यदन्तरा द्यावापृथिवी
विश्वास-प्रस्तुतिः ...{Loading}...
यद॑न्त॒रा द्यावा॑पृथि॒वी अ॒ग्निरैत्प्र॒दह॑न्विश्वदा॒व्यः᳡।
यत्राति॑ष्ठ॒न्नेक॑पत्नीः प॒रस्ता॒त्क्वे᳡वासीन्मात॒रिश्वा॑ त॒दानी॑म् ॥
मूलम् ...{Loading}...
मूलम् (VS)
यद॑न्त॒रा द्यावा॑पृथि॒वी अ॒ग्निरैत्प्र॒दह॑न्विश्वदा॒व्यः᳡।
यत्राति॑ष्ठ॒न्नेक॑पत्नीः प॒रस्ता॒त्क्वे᳡वासीन्मात॒रिश्वा॑ त॒दानी॑म् ॥
३९ यदन्तरा द्यावापृथिवी ...{Loading}...
Whitney
Translation
- As between heaven-and-earth Agni went, burning on, all-consuming,
where stood beyond they (f.) of one husband—where perchance was
Mātariśvan then?
Notes
The bṛhatī of the Anukr. ⌊scanning 11 + 9: 11 + 11⌋ the second pāda,
read with āit included as a part (the pada-text so marks the
division)—which is, of course, artificial and wrong. ⌊Read as 12 + 8: 11
- 11, pronouncing -dāvías and kúe ’vā ”sīn.⌋ Ludwig’s ‘spouses of
the only one’ for ékapatnīs is against the accent.
Griffith
When Agni passed between the earth and heaven devouring with his flame the all-consumer, Where dwelt afar the spouses of one husband, where at that moment, where was Matarisvan?
पदपाठः
यत्। अ॒न्त॒रा। द्या॑वाथि॒वी इति॑। अ॒ग्निः। ऐत्। प्र॒ऽदह॑न्। वि॒श्व॒ऽदा॒व्यः᳡। यत्र॑। अति॑ष्ठन्। एक॑ऽपत्नीः। प॒रस्ता॑त्। क्व᳡ऽइव। आ॒सी॒त्। मा॒त॒रिश्वा॑। त॒दानी॑म्। ८.३९।
अधिमन्त्रम् (VC)
- आत्मा
- कुत्सः
- बृहतीगर्भा त्रिष्टुप्
- ज्येष्ठब्रह्मवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा के स्वरूप का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यत्) जब (द्यावापृथिवी अन्तरा) सूर्य और पृथिवी के बीच (प्रदहन्) दहकता हुआ (विश्वदाव्यः) सबका जलानेवाला (अग्निः) अग्नि (ऐत्) प्राप्त हुआ। (यत्र) जहाँ [सूर्य और पृथिवी के बीच] (एकपत्नीः) एक [सूर्य] को पति [रक्षक वा स्वामी] रखनेवाली [दिशाएँ] (परस्तात्) दूर तक (अतिष्ठन्) ठहरी थीं, (तदानीम्) तब (मातरिश्वा) आकाश में चलनेवाला [वायु वा सूत्रात्मा] (क्व) कहाँ (इव) निश्चय कर के (आसीत्) था ॥३९॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - विद्वान् विचार करे कि संसार के बीच प्रलयसमय में अग्नितत्त्व के साथ वायुतत्त्व वा सूत्रात्मा कहाँ था ॥३९॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३९−(यत्) यदा (अन्तरा) मध्ये (द्यावापृथिवी) सूर्यभूलोकौ (अग्निः) अग्नितत्त्वम् (ऐत्) अगच्छत् (प्रदहन्) दहनं कुर्वन् (विश्वदाव्यः) विश्व+टुदु उपतापे-ण्यत् कर्तरि। सर्वदाहकः (यत्र) द्यावापृथिव्योर्मध्ये (अतिष्ठन्) (एकपक्षी) नित्यं सपत्न्यादिषु। पा० ४।१।३५। एकपति ङीप् नुक् च। एकः सूर्यः पतिः पालकः स्वामी वा यासां ताः पूर्वादिदिशाः (परस्तात्) दूरदेशे (क्व) कुत्र (इव) एव (आसीत्) (मातरिश्वा) अ० ५।१०।८। मातरि मानकर्तरि आकाशे गमनशीलो वायुः सूत्रात्मा वा (तदानीम्) ॥
४० अप्स्वासीन्मातरिश्वा प्रविष्टः
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒प्स्वा᳡सीन्मात॒रिश्वा॒ प्रवि॑ष्टः॒ प्रवि॑ष्टा दे॒वाः स॑लि॒लान्या॑सन्।
बृ॒हन्ह॑ तस्थौ॒ रज॑सो वि॒मानः॒ पव॑मानो ह॒रित॒ आ वि॑वेश ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒प्स्वा᳡सीन्मात॒रिश्वा॒ प्रवि॑ष्टः॒ प्रवि॑ष्टा दे॒वाः स॑लि॒लान्या॑सन्।
बृ॒हन्ह॑ तस्थौ॒ रज॑सो वि॒मानः॒ पव॑मानो ह॒रित॒ आ वि॑वेश ॥
४० अप्स्वासीन्मातरिश्वा प्रविष्टः ...{Loading}...
Whitney
Translation
- Mātariśvan was entered into the waters; the gods were entered into
the seas; great stood the traverser of space; the purifying one entered
into the green ones.
Notes
The third pāda is identical with 3 c above, and the fourth with RV.
viii. 90 (101). 14 d. ‘The purifying one’ is probably here the wind.
Griffith
Into the floods had Matarisvan entered, the deities had past in- to the waters. There stood the mighty measurer of the region: into the ver- dant plants went Pavamana.
पदपाठः
अ॒प्ऽसु। आ॒सी॒त्। मा॒त॒रिश्वा॑। प्रऽवि॑ष्टः। प्रऽवि॑ष्टाः। दे॒वाः। स॒लि॒लानि॑। आ॒स॒न्। बृ॒हन्। ह॒। त॒स्थौ॒। रज॑सः। वि॒ऽमानः॑। पव॑मानः। ह॒रितः॑। आ। वि॒वे॒श॒। ८.४०।
अधिमन्त्रम् (VC)
- आत्मा
- कुत्सः
- त्रिष्टुप्
- ज्येष्ठब्रह्मवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा के स्वरूप का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (मातरिश्वा) आकाश में चलनेवाला [वायु वा सूत्रात्मा] (अप्सु) अन्तरिक्ष [वा तन्मात्राओं] में (प्रविष्टः) प्रवेश किये हुए (आसीत्) था, (देवः) [अन्य] दिव्य पदार्थ (सलिलानि) समुद्रों में [अगम्य कारणों में] (प्रविष्टाः) प्रवेश किये हुए (आसन्) थे। (रजसः) संसार का (बृहन् ह) बड़ा ही (विमानः) विविध प्रकार नापनेवाला [वि विमानरूप आधार, परमेश्वर] (तस्थौ) खड़ा था और (पवमानः) शुद्धि करनेवाले [परमेश्वर] ने (हरितः) सब दिशाओं में (आ विवेश) प्रवेश किया था ॥४०॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - प्रलय में वायु और अन्य सब पदार्थ अपने-अपने कारणों में लीन थे, उस समय एक ही परमेश्वर का अनुभव होता था ॥४०॥ मन्त्र का तीसरा पाद ऊपर मन्त्र ३ में आया है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४०−(अप्सु) म० ३५। अन्तरिक्षे तन्मात्रासु वा (आसीत्) (मातरिश्वा) म० ३९। वायुः सूत्रात्मा वा (प्रविष्टः) (प्रविष्टाः) (देवाः) अन्ये दिव्यपदार्थाः (सलिलानि) समुद्रान्। अगम्यकारणानि (आसन्) (बृहन्) महान् (ह) एव (तस्थौ) स्थितवान् (रजसः) लोकस्य (विमानः) विशेषेण मानकर्ता। विमानतुल्याधारः परमेश्वरः (पवमानः) संशोधकः परमात्मा (हरितः) पूर्वादिदिशाः-निघ० १।६ (आ विवेश) प्रविष्टवान् ॥
४१ उत्तरेणेव गायत्रीममृतेऽधि
विश्वास-प्रस्तुतिः ...{Loading}...
उत्त॑रेणेव गाय॒त्रीम॒मृतेऽधि॒ वि च॑क्रमे।
साम्ना॒ ये साम॑ संवि॒दुर॒जस्तद्द॑दृशे॒ क्व᳡ ॥
मूलम् ...{Loading}...
मूलम् (VS)
उत्त॑रेणेव गाय॒त्रीम॒मृतेऽधि॒ वि च॑क्रमे।
साम्ना॒ ये साम॑ संवि॒दुर॒जस्तद्द॑दृशे॒ क्व᳡ ॥
४१ उत्तरेणेव गायत्रीममृतेऽधि ...{Loading}...
Whitney
Translation
- Higher, as it were, than the gāyatrī́, upon the immortal (amṛ́ta)
he strode out; they who know completely chant with chant—where then was
seen the goat?
Notes
Or, ’the unborn one’ (ajá: so Ludwig); the verse is too utterly
obscure to let us choose between them.
Griffith
Over the Gayatri, above the immortal world he strode away. Those who by Song discovered Song–where did the Unborn see that thing?
पदपाठः
उत्त॑रेणऽइव। गा॒य॒त्रीम्। अ॒मृते॑। अधि॑। वि। च॒क्र॒मे॒। साम्ना॑। ये। साम॑। स॒म्ऽवि॒दुः। अ॒जः। तत्। द॒दृ॒शे॒। क्व᳡। ८.४१।
अधिमन्त्रम् (VC)
- आत्मा
- कुत्सः
- अनुष्टुप्
- ज्येष्ठब्रह्मवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा के स्वरूप का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (उत्तरेण) उत्तम गुण से (इव=एव) ही (अमृते) अमृत [मोक्षसुख] में (अधि) अधिकार करके वह परमेश्वर (गायत्रीम्) गायत्री [स्तुति] की ओर (वि) विविध प्रकार (चक्रमे) आगे बढ़ा। (ये) जो [विद्वान्] (साम्ना) मोक्षज्ञान [के अभ्यास] से (साम) मोक्षज्ञान को (संविदुः) यथावत् जानते हैं [वे मानते हैं कि] (अजः) अजन्मा [परमेश्वर] (तत्) तब [मोक्षसुख पाता हुआ] (क्व) कहाँ (ददृशे) देखा गया ॥४१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मोक्षस्वरूप परमात्मा ही अपने अनुपम श्रेष्ठ गुणों से स्तुतियोग्य है। उस मोक्ष गुण दशा का अनुभव ब्रह्मज्ञानी ही कर सकते हैं ॥४१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४१−(उत्तरेण) उत्कृष्टेन गुणेन (इव) एव (गायत्रीम्) अ० ९।१०।१। गै गाने-अत्रन् णित्, युक् ङीप् च। गायत्री गायतेः स्तुतिकर्मणः-निरु० ७।१२। स्तुतिम् (अमृते) मोक्षसुखे (अधि) अधिकृत्य (वि) विशेषेण (चक्रमे) प्रजगाम। प्राप (साम्ना) अ० ७।५४।१। मोक्षज्ञानाभ्यासेन (ये) विद्वांसः (साम) मोक्षज्ञानम् (संविदुः) सम्यग् जानन्ति। त एव विदुः-इति शेषः (अजः) अजन्मा (तत्) तदा (ददृशे) दृष्टः (क्व) कुत्र ॥
४२ निवेशनः सङ्गमनो
विश्वास-प्रस्तुतिः ...{Loading}...
नि॒वेश॑नः सं॒गम॑नो॒ वसू॑नां दे॒व इ॑व सवि॒ता स॒त्यध॑र्मा।
इन्द्रो॒ न त॑स्थौ सम॒रे धना॑नाम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
नि॒वेश॑नः सं॒गम॑नो॒ वसू॑नां दे॒व इ॑व सवि॒ता स॒त्यध॑र्मा।
इन्द्रो॒ न त॑स्थौ सम॒रे धना॑नाम् ॥
४२ निवेशनः सङ्गमनो ...{Loading}...
Whitney
Translation
- The reposer, the assembler of good things, like god Savitar, of true
ordinances (-dhárman), he stood like Indra in the conflict for riches.
Notes
The verse corresponds with pādas a, c, d of RV. x. 139. 3 and of VS.
xii. 66, TS. iv. 2. 5⁴, MS.ii. 7. 12. RV. reads at the beginning rāyó
budhnáḥ (for nivéśanaḥ) the other texts have at the end pathīnā́m.
The verse is quoted in Vāit. 28. 28.
Griffith
Luller to rest, and gatherer-up of treasures, Savitar like a God whose laws are constant, hath stood like Indra in the war for riches.
पदपाठः
नि॒ऽवेश॑नः। स॒म्ऽगम॑नः। वसू॑नाम्। दे॒वःऽइ॑व। स॒वि॒ता। स॒त्यऽध॑र्मा। इन्द्रः॑। न। त॒स्थौ॒। स॒म्ऽअ॒रे। धना॑नाम्। ८.४२।
अधिमन्त्रम् (VC)
- आत्मा
- कुत्सः
- विराड्जगती
- ज्येष्ठब्रह्मवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा के स्वरूप का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (वसूनाम्) निवासों [पृथिवी आदि लोकों] का (निवेशनः) ठहरानेवाला और (संगमनः) चलानेवाला, (सत्यधर्मा) सत्य धर्मवाला [परमेश्वर] (धनानाम्) धनों के लिये [हमारे] (समरे) संग्राम में (देवः) प्रकाशमान (सविता इव) चलानेवाले सूर्य के समान और (इन्द्रः न) वायु के समान (तस्थौ) स्थित हुआ ॥४२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - हम लोग सङ्ग्राम अर्थात् कठिनाई के समय सत्यस्वभाव, सर्वशक्तिमान् जगदीश्वर का ध्यान करते हुए सूर्यसमान प्रतापी और वायुसमान शीघ्रगामी होकर यथावत् प्रयत्न करें ॥४२॥ यह मन्त्र भेद से ऋग्वेद १०।१३९।३ और यजु० १२।६६। में है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४२−(निवेशनः) निवेशयिता स्थापयिता (संगमनः) संगमयिता। संचालकः (वसूनाम्) निवासानां पृथिव्यादिलोकानाम् (देवः) देदीप्यमानः (इव) यथा (सविता) लोकप्रेरकः सूर्यः (सत्यधर्मा) यथार्थन्यायः। अवितथाचारः। अविकृतस्वभावः (इन्द्रः) वायुः (न) इव (तस्थौ) स्थितवान् (समरे) सङ्ग्रामे (धनानाम्) चतुर्थ्यर्थे बहुलं छन्दसि। पा० ३।२।६२। इति षष्ठी। धनानां प्राप्तये ॥
४३ पुण्डरीकं नवद्वारम्
विश्वास-प्रस्तुतिः ...{Loading}...
पु॒ण्डरी॑कं॒ नव॑द्वारं त्रि॒भिर्गु॒णेभि॒रावृ॑तम्।
तस्मि॒न्यद्य॒क्षमा॑त्म॒न्वत्तद्वै ब्र॑ह्म॒विदो॑ विदुः ॥
मूलम् ...{Loading}...
मूलम् (VS)
पु॒ण्डरी॑कं॒ नव॑द्वारं त्रि॒भिर्गु॒णेभि॒रावृ॑तम्।
तस्मि॒न्यद्य॒क्षमा॑त्म॒न्वत्तद्वै ब्र॑ह्म॒विदो॑ विदुः ॥
४३ पुण्डरीकं नवद्वारम् ...{Loading}...
Whitney
Translation
- The lotus-flower of nine doors, covered with three strands (guṇá)
— what soulful prodigy (yakṣá) is within it, that the
bráhman-knowers know.
Notes
The ’nine doors’ indicate that the human body with its nine orifices is
intended; the three guṇas are probably the three temperaments familiar
under that name later. The second half-verse was found above as 2. 32
c, d ⌊cf. vs. 31⌋.
⌊☞ See p. 1045.⌋
Griffith
Men versed in sacred knowledge know that living Being that abides. In the nine-portalled Lotus Flower, enclosed with triple bands and bonds.
पदपाठः
पु॒ण्डरी॑कम्। नव॑ऽद्वारम्। त्रि॒ऽभिः। गु॒णेभिः॑। आऽवृ॑तम्। तस्मि॑न्। यत्। य॒क्षम्। आ॒त्म॒न्ऽवत्। तत्। वै। ब्र॒ह्म॒ऽविदः॑। वि॒दुः। ८.४३।
अधिमन्त्रम् (VC)
- आत्मा
- कुत्सः
- अनुष्टुप्
- ज्येष्ठब्रह्मवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा के स्वरूप का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (नवद्वारम्) [सात शिर के और दो नीचे के छिद्र] नव द्वारवाला (पुण्डरीकम्) पुण्य का साधन [यह शरीर] (त्रिभिः) तीन [रज, तम और सत्त्व] (गुणेभिः) गुणों से (आवृतम्) ढका हुआ है। (तस्मिन्) उस [शरीर] में (आत्मन्वत्) जीवात्मा का स्वामी (यत्) जो (यक्षम्) पूजनीय [ब्रह्म] है, (तत्) उसको (वै) ही (ब्रह्मविदः) ब्रह्मज्ञानी (विदुः) जानते हैं ॥४३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य शरीर, कान, नाक आदि इन्द्रियों, तीनों गुणों, जीवात्मा और परमात्मा के यथावत् ज्ञान से ब्रह्मज्ञानी होते हैं ॥४३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४३−(पुण्डरीकम्) फर्फरीकादयश्च। उ० ४।२०। पुण धर्मकर्मणि शुद्धौ च-ईकन्, निपातनात् साधुः। पुण्यसाधनं शरीरम्। कमलपुष्पम् (नवद्वारम्) अ० १०।२।३१। पायूपस्थसहितैः सप्तशीर्षण्यच्छिद्रैर्युक्तम् (त्रिभिः) (गुणेभिः) सत्त्वरजस्तमोगुणैः (आवृतम्) आच्छादितम् (तस्मिन्) शरीरे (यत्) (यक्षम्) पूजनीयं ब्रह्म (आत्मन्वत्) जीवात्माधिष्ठातृ (तत्) ब्रह्म (वै) एव (ब्रह्मविदः) ब्रह्मज्ञानिनः (विदुः) जानन्ति ॥
४४ अकामो धीरो
विश्वास-प्रस्तुतिः ...{Loading}...
अ॑का॒मो धीरो॑ अ॒मृतः॑ स्वयं॒भू रसे॑न तृ॒प्तो न कुत॑श्च॒नोनः॑।
तमे॒व वि॒द्वान्न बि॑भाय मृ॒त्योरा॒त्मानं॒ धीर॑म॒जरं॒ युवा॑नम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॑का॒मो धीरो॑ अ॒मृतः॑ स्वयं॒भू रसे॑न तृ॒प्तो न कुत॑श्च॒नोनः॑।
तमे॒व वि॒द्वान्न बि॑भाय मृ॒त्योरा॒त्मानं॒ धीर॑म॒जरं॒ युवा॑नम् ॥
४४ अकामो धीरो ...{Loading}...
Whitney
Translation
- Free from desire, wise (dhī́ra), immortal, self-existent, satisfied
with sap, not deficient in any respect—knowing that wise, unaging, young
soul, one is not afraid of death.
Notes
⌊See Deussen, Geschichte, i. 1. 334: “die erste und älteste Stelle,
die wir kennen, in der rückhaltlos der Ātman als Weltprincip proklamiert
wird, AV. x. 8. 44.” Cf. also p. 312, end. Muir, Metrical Translations
from Sanskrit Writers, p. 1, gives a metrical paraphrase of the verse.⌋
⌊The quoted Anukr. says caturdaśa (i.e. 14 above 30). The fourth
anuvāka, with 2 hymns and 88 verses, ends here.⌋
Griffith
Desireless, firm, immortal, self-existent, contented with the es- sence, lacking nothing, Free from the fear of Death is he who knoweth that Soul cou- rageous, youthful, undecaying.
पदपाठः
अ॒का॒मः। धीरः॑। अ॒मृतः॑। स्व॒य॒म्ऽभूः। रसे॑न। तृ॒प्तः। न। कुतः॑। च॒न। ऊनः॑। तम्। ए॒व। वि॒द्वान्। न। बि॒भा॒य॒। मृ॒त्योः। आ॒त्मान॑म्। धीर॑म्। अ॒जर॑म्। युवा॑नम्। ८.४४।
अधिमन्त्रम् (VC)
- आत्मा
- कुत्सः
- त्रिष्टुप्
- ज्येष्ठब्रह्मवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा और जीवात्मा के स्वरूप का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अकामः) निष्काम, (धीरः) धीर [धैर्यवान्] (अमृतः) अमर, (स्वयंभूः) अपने आप वर्तमान वा उत्पन्न, (रसेन) रस [वीर्य वा पराक्रम] से (तृप्तः) तृप्त अर्थात् परिपूर्ण [परमात्मा] (कुतः चन) कहीं से भी (ऊनः) न्यून (न) नहीं है। (तम् एव) उस ही (धीरम्) धीर [बुद्धिमान्], (अजरम्) अजर [अक्षय], (युवानम्) युवा [महाबली] (आत्मानम्) आत्मा [परमात्मा] को (विद्वान्) जानता हुआ पुरुष (मृत्योः) मृत्यु [मरण वा दुःख] से (न) नहीं (बिभाय) डरा है ॥४४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो मनुष्य निष्काम, बुद्धिमान्, धैर्यवान् आदि गुण विशिष्ट परमात्मा को जान लेते हैं, वे परोपकारी धीर वीर पुरुष मृत्यु वा विपत्ति से निर्भय होकर आनन्द भोगते हैं ॥४४॥ इति चतुर्थोऽनुवाकः ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४४−(अकामः) निष्कामः। स्वप्रयोजनत्यागी (धीरः) अ० २।३५।३। धीरो धीमान्-निरु० ३।१२। धीराः प्रज्ञावन्तो ध्यानवन्तः-निरु० ४।१०। धैर्यवान्। मेधावी (अमृतः) अमरः (स्वयम्भूः) स्वयम्+भू-क्विप्। स्वयं वर्तमानः। स्वयमुत्पन्नः (रसेन) वीर्येण। पराक्रमेण (तृप्तः) सन्तुष्टः। परिपूर्णः (न) निषेधे (कुतः) (चन) अपि (ऊनः) हीनः (तम्) (एव) (विद्वान्) जानन् पुरुषः (न) निषेधे (बिभाय) भयं प्राप (मृत्योः) मरणात् (आत्मानम्) परमात्मानम् (धीरम्) धीमन्तम् (अजरम्) अक्षयम् (युवानम्) महाबलिनम् ॥