००७ सर्वाधारवर्णनम् ...{Loading}...
Whitney subject
- Mystic: on the skambhá or frame of creation.
VH anukramaṇī
सर्वाधारवर्णनम्।
१-४४ अथर्वा। स्कम्भः आत्मा वा। त्रिष्टुप्, १ विराड् जगती, २, ८ भुरिक्, ७, १३ परोष्णिक्,१०, १४, १६, १८-१९ उपरिष्टाद् बृहती, ११-१२, १५, २०, २२, ३९ उपरिष्टाज्ज्योतिर्जगती, १७ त्र्यवसाना षट्-पदा जगती, २१ बृहतीगर्भानुष्टुप्, २३-३०, ३७, ४० अनुष्टुप् , ३१ मध्येज्योतिर्जगती, ३२, ३४, ३६ उपरिष्टाद्विराड्बृहती, ३३ पराविराडनुष्टुप्, ३५ चतुष्पदा जगती, ३८, ४२-४३ त्रिष्टुप्, ४१ आर्षी त्रिपदा गायत्री, ४४ एका॰ आर्च्यनुष्टुप्।
Whitney anukramaṇī
[Atharvan (kṣudra).—catuścatvāriṅśat. mantroktaskambhādhyātmadevatyam. trāiṣṭubham*: 1. virāḍ jagatī; 2, 8. bhurij; 7, 13. paroṣṇih; 10, 14, 16, 18, ig. upariṣṭād bṛhatī; 11, 12, 15, 20, 22, 39. upariṣṭājjyotirjagatī; 17. 3-av. 6-p. jagatī; 21. bṛhatīgarbhā ’nuṣṭubh; 23-30, 37, 40. anuṣṭubh; 31. madhyejyotirjagatī; 32, 34, 36. upariṣṭādvirāḍ bṛhatī; 33. paravirāḍ anuṣṭubh; 35. 4-p. jagatī; 38, 42, 43. triṣṭubh*; 41. ārsī 3-p. gāyatrī; 44. ārcy anuṣṭubh (?) †.]
Whitney
Comment
Found also (except vss. 13, 42-44) in Pāipp. xvii. (with slight differences of order, noted under the verses). Neither Kāuś. nor Vāit. takes any notice of the hymn.—*⌊If the hymn is trāiṣṭubham, why are these verses specified? see note to 38.⌋ †⌊As to the Anukr’s description of this verse, see under the verse.⌋
Translations
Translated: Muir, v. 380-384 (vss. 1-41); Ludwig, p. 400; Scherman, p. 50 (vss. 1-41: with comment); Deussen, Geschichte, i. 1. 310 (sympathetic interpretation and useful introduction); Henry, 22, 68; Griffith, ii. 26.—As to the appearance of Brahm as a new conception, as a Wunderding (yakṣá: vs. 38), cf. the Kena Upanishad, § 3, vss. 14-25, and Deussen’s introduction, Sechzig Upanishad’s, p. 204.—The hymn is nearly related to the following one (8), and, with many a riddle and paradox, they both lead up to the fundamental conception of the Upanishads (see last verse of hymn 8), the idea of the Ātman.—In the new volume of the Ved. Stud., iii. 126 ff., Geldner discusses yakṣá at length.
Griffith
Skambha, the Pillar or Fulcrum of all existence
०१ कस्मिन्नङ्गे तपो
विश्वास-प्रस्तुतिः ...{Loading}...
कस्मि॒न्नङ्गे॒ तपो॑ अ॒स्याधि॑ तिष्ठति॒ कस्मि॒न्नङ्ग॑ ऋ॒तम॒स्याध्याहि॑तम्।
क्व᳡ व्र॒तं क्व᳡ श्र॒द्धास्य॑ तिष्ठति॒ कस्मि॒न्नङ्गे॑ स॒त्यम॑स्य॒ प्रति॑ष्ठितम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
कस्मि॒न्नङ्गे॒ तपो॑ अ॒स्याधि॑ तिष्ठति॒ कस्मि॒न्नङ्ग॑ ऋ॒तम॒स्याध्याहि॑तम्।
क्व᳡ व्र॒तं क्व᳡ श्र॒द्धास्य॑ तिष्ठति॒ कस्मि॒न्नङ्गे॑ स॒त्यम॑स्य॒ प्रति॑ष्ठितम् ॥
०१ कस्मिन्नङ्गे तपो ...{Loading}...
Whitney
Translation
- In what member of him is penance situated? in what member of him is
right (ṛtá) deposited? where is situated [his] vow (vratá), where
his faith? in what member of him is truth established?
Notes
Ppp. combines in a tapo ‘sya. In b, the pada-text reads
asya: ádhi: ā́॰hitam. There is no reason for calling the verse virāj.
- From what member of him flames Agni? from what member blows (
pū
) Mātariśvan? from what member doth the moon measure out, measuring the
member of great Skambha?
Skambha, lit. ‘prop, support, pillar,’ strangely used in this hymn as
frame of the universe or half-personified as its soul. Ppp. reads in
d skambhasya mahan mim-. ⌊Read vimímāno in d?⌋
Griffith
Which of his members is the seat of Fervour: Which is the base of Ceremonial Order? Where in him standeth Faith? Where Holy Duty? Where, in what part of him is truth implanted?
पदपाठः
कस्मि॑न्। अङ्गे॑। तपः॑। अ॒स्य॒। अधि॑। ति॒ष्ठ॒ति॒। कस्मि॑न्। अङ्गे॑। ऋ॒तम्। अ॒स्य॒। अधि॑। आऽहि॑तम्। क्व᳡। व्र॒तम्। क्व᳡। श्र॒ध्दा। अ॒स्य। ति॒ष्ठ॒ति॒। कस्मि॑न्। अङ्गे॑। स॒त्यम्। अ॒स्य॒। प्रति॑ऽस्थितम्। ७.१।
अधिमन्त्रम् (VC)
- स्कन्धः, आत्मा
- अथर्वा, क्षुद्रः
- विराड्जगती
- सर्वाधारवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म के स्वरूप के विचार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अस्य) इस [सर्वव्यापक ब्रह्म] के (कस्मिन् अङ्गे) कौन से अङ्ग में (तपः) तप [ब्रह्मचर्य आदि तपश्चरण वा ऐश्वर्य] (अधि तिष्ठति) जमकर ठहरता है, (अस्य) इसके (कस्मिन् अङ्गे) किस अङ्ग में (ऋतम्) सत्यशास्त्र [वेद] (अधि) दृढ़ (आहितम्) स्थापित है। (अस्य) इस के (क्व) कहाँ पर (व्रतम्) व्रत [नियम], (क्व) कहाँ पर (श्रद्धा) श्रद्धा [सत्य में दृढ़ विश्वास] (तिष्ठति) स्थित है, (अस्य) इसके (कस्मिन् अङ्गे) कौन से अङ्ग में (सत्यम्) सत्य [यथार्थ कर्म] (प्रतिष्ठितम्) ठहरा हुआ है ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - ब्रह्मजिज्ञासु के प्रश्नों का उत्तर आगे मन्त्र ४ में है। अर्थात् सर्वव्यापक, सर्वशक्तिमान्, निराकार परमात्मा की सत्ता मात्र में सब तप, वेद आदि और अग्नि, वायु आदि ठहरे हैं ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(कस्मिन्) (अङ्गे) अवयवे (तपः) ब्रह्मचर्यादि तपश्चरणम्। ऐश्वर्यम्। सामर्थ्यम् (अस्य) ब्रह्मणः (अधि) दृढम् (तिष्ठति) वर्तते (कस्मिन् अङ्गे) (ऋतम्) सत्यशास्त्रम्। वेदज्ञानम् (अस्य) (अधि) (आहितम्) स्थापितम् (क्व) कुत्र। कस्मिन्नङ्गे (व्रतम्) वरणीयो नियमः (क्व) (श्रद्धा) सत्ये दृढविश्वासः (अस्य) (तिष्ठति) (कस्मिन् अङ्गे) (सत्यम्) यथार्थं कर्म (अस्य) (प्रतिष्ठितम्) दृढतया स्थितम् ॥
०२ कस्मादङ्गाद्दीप्यते अग्निरस्य
विश्वास-प्रस्तुतिः ...{Loading}...
कस्मा॒दङ्गा॑द्दीप्यते अ॒ग्निर॑स्य॒ कस्मा॒दङ्गा॑त्पवते मात॒रिश्वा॑।
कस्मा॒दङ्गा॒द्वि मि॑मी॒तेऽधि॑ च॒न्द्रमा॑ म॒ह स्क॒म्भस्य॒ मिमा॑नो॒ अङ्ग॑म् ॥
मूलम् ...{Loading}...
मूलम् (VS)
कस्मा॒दङ्गा॑द्दीप्यते अ॒ग्निर॑स्य॒ कस्मा॒दङ्गा॑त्पवते मात॒रिश्वा॑।
कस्मा॒दङ्गा॒द्वि मि॑मी॒तेऽधि॑ च॒न्द्रमा॑ म॒ह स्क॒म्भस्य॒ मिमा॑नो॒ अङ्ग॑म् ॥
०२ कस्मादङ्गाद्दीप्यते अग्निरस्य ...{Loading}...
Whitney
कस्मा॒दङ्गाद् दीप्यते अ॒ग्निर॑स्य॒ कस्मा॒दङ्गा॑त् पवते मात॒रिश्वा॑ ।
कस्मा॒दङ्गा॒द् वि मि॑मी॒तेऽधि॑ च॒न्द्रमा॑ म॒ह स्क॒म्भस्य॒ मिमा॑नो॒ अङ्ग॑म्॥२॥
Griffith
Out of which member glows the light of Agni? Form which proceeds the breath of Matarisvan? From which doth Chandra measure out his journey, travelling over Skambha’s mighty body?
पदपाठः
कस्मा॑त्। अङ्गा॑त्। दी॒प्य॒ते॒। अ॒ग्निः। अ॒स्य॒। कस्मा॑त्। अङ्गा॑त्। प॒व॒ते॒। मा॒त॒रिश्वा॑। कस्मा॑त्। अङ्गा॑त्। वि। मि॒मी॒ते॒। अधि॑। च॒न्द्रमाः॑। म॒हः। स्क॒म्भस्य॑। मिमा॑नः। अङ्ग॑म्। ७.२।
अधिमन्त्रम् (VC)
- स्कन्धः, आत्मा
- अथर्वा, क्षुद्रः
- भुरिक्त्रिष्टुप्
- सर्वाधारवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म के स्वरूप के विचार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अस्य) इस [सर्वव्यापक ब्रह्म] के (कस्मात् अङ्गात्) कौन से अङ्ग से (अग्निः) अग्नि (दीप्यते) चमकता है, (कस्मात् अङ्गात्) कौन से अङ्ग से (मातरिश्वा) आकाश में चलनेवाला [वायु] (पवते) झोंके लेता है। (कस्मात् अङ्गात्) कौन से अङ्ग से (महः) विशाल (स्कम्भस्य) स्कम्भ [धारण करनेवाले परमात्मा] के (अङ्गम्) अङ्ग [स्वरूप] को (मिमानः) मापता हुआ (चन्द्रमाः) चन्द्रमा (वि) विविध प्रकार (अधि मिमीते) [अपना मार्ग] मापता रहता है ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मन्त्र १ के समान है ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(कस्मात् अङ्गात्) (दीप्यते) प्रकाशते (अग्निः) प्रसिद्धो वह्निः (अस्य) परमेश्वरस्य (पवते) पवते गतिकर्मा-निघ० २।१४। गच्छति (मातरिश्वा) अ० ५।१०।८। आकाशे गन्ता वायुः (वि) विविधम् (मिमीते) मानं करोति स्वमार्गस्य (अधि) उपरि (चन्द्रमाः) चन्द्रलोकः (महः) महतः (स्कम्भस्य) स्कभि प्रतिबन्धे-अच्। स्तम्भस्य। सर्वधारकस्य परमेश्वरस्य (मिमानः) मानं कुर्वाणः (अङ्गम्) स्वरूपम्। अन्यत् पूर्ववत् ॥
०३ कस्मिन्नङ्गे तिष्ठति
विश्वास-प्रस्तुतिः ...{Loading}...
कस्मि॒न्नङ्गे॑ तिष्ठति॒ भूमि॑रस्य॒ कस्मि॒न्नङ्गे॑ तिष्ठत्य॒न्तरि॑क्षम्।
कस्मि॒न्नङ्गे॑ तिष्ठ॒त्याहि॑ता॒ द्यौः कस्मि॒न्नङ्गे॑ तिष्ठ॒त्युत्त॑रं दि॒वः ॥
मूलम् ...{Loading}...
मूलम् (VS)
कस्मि॒न्नङ्गे॑ तिष्ठति॒ भूमि॑रस्य॒ कस्मि॒न्नङ्गे॑ तिष्ठत्य॒न्तरि॑क्षम्।
कस्मि॒न्नङ्गे॑ तिष्ठ॒त्याहि॑ता॒ द्यौः कस्मि॒न्नङ्गे॑ तिष्ठ॒त्युत्त॑रं दि॒वः ॥
०३ कस्मिन्नङ्गे तिष्ठति ...{Loading}...
Whitney
Translation
- In what member of him is situated the earth? in what member is
situated the atmosphere? in what member is the sky set? in what member
is situated what is beyond the sky?
Notes
This is one of the five verses (3-6, 9) which are left by the Anukr. to
fall under the general description of the hymn as trāiṣṭubham. All of
them are more or less redundant; this, for example, is as much bhurij
as vs. 2, which was so described. Ppp. puts the verse before our 2.
Griffith
Which of his members is the earth’s upholder? Which gives the middle air a base to rest on? Where, in which member is the sky established? Where hath the space above the sky its dwelling?
पदपाठः
कस्मि॑न्। अङ्गे॑। ति॒ष्ठ॒ति॒। भूमिः॑। अ॒स्य॒। कस्मि॑न्। अङ्गे॑। ति॒ष्ठ॒ति॒। अ॒न्तरि॑क्षम्। कस्मि॑न्। अङ्गे॑। ति॒ष्ठ॒ति॒। आऽहि॑ता। द्यौः। कस्मि॑न्। अङ्गे॑। ति॒ष्ठ॒ति॒। उत्ऽत॑रम्। दि॒वः। ७.३।
अधिमन्त्रम् (VC)
- स्कन्धः, आत्मा
- अथर्वा, क्षुद्रः
- त्रिष्टुप्
- सर्वाधारवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म के स्वरूप के विचार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अस्य) इस (सर्वव्यापक ब्रह्म) के (कस्मिन् अङ्गे) कौन से अङ्ग में (भूमिः) भूमि (तिष्ठति) ठहरती है, (कस्मिन् अङ्गे) कौन से अङ्ग में (अन्तरिक्षम्) अन्तरिक्ष (तिष्ठति) ठहरता है। (कस्मिन् अङ्गे) कौन से अङ्ग में (आहिता) ठहराया हुआ (द्यौः) सूर्य (तिष्ठति) ठहरता है, (कस्मिन् अङ्गे) किस अङ्ग में (दिवः) सूर्य से (उत्तरम्) ऊँचा स्थान (तिष्ठति) ठहरता है ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मन्त्र १ के समान है ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(कस्मिन् अङ्गे) (तिष्ठति) वर्तते (भूमिः) पृथिवी (अस्य) ब्रह्मणः (अन्तरिक्षम्) अ० १।३०।३। मध्यवर्ती लोकः (आहिता) स्थापिता (द्यौः) प्रकाशमानः सूर्यः (उत्तरम्) उच्चतरं स्थानम् (दिवः) सूर्यात्। अन्यत् पूर्ववत् ॥
०४ क्व प्रेप्सन्दीप्यत
विश्वास-प्रस्तुतिः ...{Loading}...
क्व१॒॑ प्रेप्स॑न्दीप्यत ऊ॒र्ध्वो अ॒ग्निः क्व१॒॑ प्रेप्स॑न्पवते मात॒रिश्वा॑।
यत्र॒ प्रेप्स॑न्तीरभि॒यन्त्या॒वृतः॑ स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥
मूलम् ...{Loading}...
मूलम् (VS)
क्व१॒॑ प्रेप्स॑न्दीप्यत ऊ॒र्ध्वो अ॒ग्निः क्व१॒॑ प्रेप्स॑न्पवते मात॒रिश्वा॑।
यत्र॒ प्रेप्स॑न्तीरभि॒यन्त्या॒वृतः॑ स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥
०४ क्व प्रेप्सन्दीप्यत ...{Loading}...
Whitney
Translation
- Whither desiring to attain does Agni flame aloft? whither desiring to
attain blows Mātariśvan? whither desiring to attain, the turns (āvṛ́t)
go, that Skambha tell [me]: which forsooth is he?
Notes
Here we have two syllables in excess, unnoticed by the Anukr. Many of
the mss. accent svít in d.
Griffith
Whitherward yearning blazeth Agni upward? Whitherward yearning bloweth Matarisvan? Who out of many, tell me, is that Skambha to whom with long- ing go the turning pathways?
पदपाठः
क्व᳡। प्र॒ऽईप्स॑न्। दी॒प्य॒ते॒। ऊ॒र्ध्वः। अ॒ग्निः। क्व᳡। प्र॒ऽईप्स॑न्। प॒व॒ते॒। मा॒त॒रि॒श्वा॑। यत्र॑। प्र॒ऽईप्स॑न्तीः। अ॒भि॒ऽयन्ति॑। आ॒ऽवृतः॑। स्क॒म्भम्। तम्। ब्रू॒हि॒। क॒त॒मः। स्वि॒त्। ए॒व। सः। ७.४।
अधिमन्त्रम् (VC)
- स्कन्धः, आत्मा
- अथर्वा, क्षुद्रः
- अनुष्टुप्
- सर्वाधारवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म के स्वरूप के विचार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (क्व) कहाँ को (प्रेप्सन्) पाने की इच्छा करता हुआ, (ऊर्ध्वः) ऊँचा होता हुआ (अग्निः) अग्नि (दीप्यते) चमकता है, (क्व) कहाँ को (प्रेप्सन्) पाने की इच्छा करता हुआ (मातरिश्वा) आकाश में गतिवाले [वायु] (पवते) झोंके लेता है। (यत्र) जहाँ (प्रेप्सन्तीः) पाने की इच्छा करती हुई (आवृतः) अनेक घूमें (अभियन्ति) सब ओर से मिलती हैं, (सः) वह (कतमः स्वित्) कौन सा (एव) निश्चय करके है ? [इसका उत्तर] (तम्) उसको (स्कम्भम्) स्कम्भ [धारण करनेवाला परमात्मा] (ब्रूहि) तू कह ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - अग्नि, वायु और अन्य प्राकृतिक पदार्थ कार्य और कारण रूप से परमात्मा में ही आश्रित होकर रहते हैं ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−(क्व) कुत्र (प्रेप्सन्) प्र+आप्लृ व्याप्तौ-सन्, शतृ। प्राप्तुमिच्छन् (ऊर्ध्वः) उच्चगतिः सन् (अग्निः) (पवते) म० २। आकाशे गन्ता वायुः (यत्र) यस्मिन् (प्रेप्सन्तीः) प्राप्तुं कामयमानाः (अभियन्ति) सर्वतः प्राप्नुवन्ति (आवृतः) समन्ताद् वर्तनशीला मार्गाः (स्कम्भम्) म० २। स्तम्भम्। सर्वाधारकं परमेश्वरम् (तम्) निर्दिष्टम् (ब्रूहि) कथय (कतमः) सर्वेषां मध्ये कः (स्वित्) अवधारणे (एव) निश्चयेन (सः)। अन्यत् पूर्ववत् ॥
०५ क्वार्धमासाः क्व
विश्वास-प्रस्तुतिः ...{Loading}...
क्वा᳡र्धमा॒साः क्व᳡ यन्ति॒ मासाः॑ संवत्स॒रेण॑ स॒ह सं॑विदा॒नाः।
यत्र॒ यन्त्यृ॒तवो॒ यत्रा॑र्त॒वाः स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥
मूलम् ...{Loading}...
मूलम् (VS)
क्वा᳡र्धमा॒साः क्व᳡ यन्ति॒ मासाः॑ संवत्स॒रेण॑ स॒ह सं॑विदा॒नाः।
यत्र॒ यन्त्यृ॒तवो॒ यत्रा॑र्त॒वाः स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥
०५ क्वार्धमासाः क्व ...{Loading}...
Whitney
Translation
- Whither go the half-months, whither the months, in concord with the
year? whither the seasons go, whither they of the seasons, that Skambha
tell [me]: which forsooth is he?
Notes
Again two unnoticed redundant syllables.
Griffith
Whitheward go the half-months, and, accordant with the full year, the months in their procession? Who out of many, tell me, is that Skambha to whom go seasons and the groups of seasons?
पदपाठः
क्व᳡। अ॒र्ध॒ऽमा॒साः। क्व᳡। य॒न्ति॒। मासाः॑। स॒म्ऽव॒त्स॒रेण॑। स॒ह। स॒म्ऽवि॒दा॒नाः। यत्र॑। यन्ति॑। ऋ॒तवः॑। यत्र॑। आ॒र्त॒वाः। स्क॒म्भम्। तम्। ब्रू॒हि॒। क॒त॒मः। स्वि॒त्। ए॒व। सः। ७.५।
अधिमन्त्रम् (VC)
- स्कन्धः, आत्मा
- अथर्वा, क्षुद्रः
- अनुष्टुप्
- सर्वाधारवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म के स्वरूप के विचार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (क्व) कहाँ (अर्धमासाः) आधे महीने [पखवाड़े] और (क्व) कहाँ (मासाः) महीने (संवत्सरेण सह) वर्ष के साथ (संविदानाः) मिलते हुए (यन्ति) जाते हैं ? (यत्र) जहाँ (ऋतवः) ऋतुएँ और (आर्तवाः) ऋतुओं के अवयव (यन्ति) जाते हैं, (सः) वह (कतमः स्वित्) कौन सा (एव) निश्चय करके है ? [उत्तर] (तम्) उसको (स्कम्भम्) स्कम्भ [धारण करनेवाला परमात्मा] (ब्रूहि) तू कह ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमेश्वर की ही आज्ञा में यह काल अपने अवयवों सहित वर्तमान है ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५−(क्व) कस्मिन् देवे (अर्धमासाः) पक्षाः (यन्ति) गच्छन्ति (मासाः) (संवत्सरेण) वर्षेण (सह) (संविदानाः) अ० २।२८।२। संगच्छमानाः (ऋतवः) वसन्तादयः कालाः (आर्तवाः) ऋतूनामवयवाः। अन्यत् पूर्ववत् ॥
०६ क्व प्रेप्सन्ती
विश्वास-प्रस्तुतिः ...{Loading}...
क्व१॒॑ प्रेप्स॑न्ती युव॒ती विरू॑पे अहोरा॒त्रे द्र॑वतः संविदा॒ने।
यत्र॒ प्रेप्स॑न्तीरभि॒यन्त्यापः॑ स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥
मूलम् ...{Loading}...
मूलम् (VS)
क्व१॒॑ प्रेप्स॑न्ती युव॒ती विरू॑पे अहोरा॒त्रे द्र॑वतः संविदा॒ने।
यत्र॒ प्रेप्स॑न्तीरभि॒यन्त्यापः॑ स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥
०६ क्व प्रेप्सन्ती ...{Loading}...
Whitney
Translation
- Whither desiring to attain run in concord the two maidens (yuvatí)
of diverse form, day-and-night? whither desiring to attain, the waters
go, that Skambha tell [me]: which forsooth is he?
Notes
Here it is only the last pāda that is one syllable in excess. Ppp. puts
the verse before our 5.
Griffith
Whitherward yearning speed the two young Damsels, accordant, Day and Night, of different colour? Who out of many, tell me, is that Skambha to whom the Waters take their way with longing?
पदपाठः
क्व᳡। प्रेप्स॑न्ती॒ इति॑ प्र॒ऽईप्सन्ती। यु॒व॒ती इति॑। विरू॑पे॒ इति॒ विऽरू॑पे। अ॒हो॒रा॒त्रे इति॑। द्र॒व॒तः॒। सं॒वि॒दा॒ने इति॑ स॒म्ऽवि॒दा॒ने। यत्र॑। प्र॒ऽईप्स॑न्तीः। अ॒भि॒ऽयन्ति॑। आपः॑। स्क॒म्भम्। तम्। ब्रू॒हि॒। क॒त॒मः। स्वि॒त्। ए॒व। सः। ७.६।
अधिमन्त्रम् (VC)
- स्कन्धः, आत्मा
- अथर्वा, क्षुद्रः
- त्रिष्टुप्
- सर्वाधारवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म के स्वरूप के विचार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (क्व) कहाँ (प्रेप्सन्ती) पाने की इच्छा करती हुई (युवती) दो मिलनेवाली और अलग होजानेवाली शक्तियाँ, (विरूपे) विरुद्ध रूपवाले, (संविदाने) आपस में मिले हुए (अहोरात्रे) दिन और रात (द्रवतः) दौड़ते हैं ? (यत्र) जहाँ (प्रेप्सन्तीः) मिलने की इच्छा करती हुई (आपः) सब प्रजाएँ (अभियन्ति) चारों ओर से आती हैं, (सः) वह (कतमः स्वित्) कौन सा (एव) निश्चय करके है ? [उत्तर] उसको (स्कम्भम्) स्कम्भ [धारण करनेवाला परमात्मा] (ब्रूहि) तू कह ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - यह दिन-रात और सब प्राणी परमेश्वर के ही नियमबद्ध रहते हैं ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ६−(क्व) (प्रेप्सन्ती) प्राप्तुमिच्छन्त्यौ (युवती) यु मिश्रणमिश्रणयोः-कनिन्, ति, ङीप्। मिश्रणामिश्रणशीले शक्ती यौवनवत्यौ स्त्रियौ यथा (विरूपे) विरुद्धस्वरूपे (अहोरात्रे) (द्रवतः) धावतः (संविदाने) संगच्छमाने (यत्र) (प्रेप्सन्तीः) प्राप्तुमिच्छन्त्यः (अभियन्ति) सर्वतो गच्छन्ति (आपः) आप्ताः प्रजाः-दयानन्दभाष्ये, यजु० ६।२७ सर्वे प्राणिनः। अन्यत् पूर्ववत् ॥
०७ यस्मिन्त्स्तब्ध्वा प्रजापतिर्लोकान्त्सर्वाँ
विश्वास-प्रस्तुतिः ...{Loading}...
यस्मि॑न्त्स्त॒ब्ध्वा प्र॒जाप॑तिर्लो॒कान्त्सर्वाँ॒ अधा॑रयत्।
स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥
मूलम् ...{Loading}...
मूलम् (VS)
यस्मि॑न्त्स्त॒ब्ध्वा प्र॒जाप॑तिर्लो॒कान्त्सर्वाँ॒ अधा॑रयत्।
स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥
०७ यस्मिन्त्स्तब्ध्वा प्रजापतिर्लोकान्त्सर्वाँ ...{Loading}...
Whitney
Translation
- In what, having established [them], Prajāpati maintained all the
worlds, that Skambha tell [me]: which forsooth is he?
Notes
Many of our mss. appear to read stabdhā́ in a, but it is doubtless
only carelessness in writing. Here again, as above and in the verses
below where the refrain is written out, part of the mss. accent svít.
Griffith
Who out of many, tell me, is that Skambha, On whom Prajapati set up and firmly stablished all the worlds?
पदपाठः
यस्मि॑न्। स्त॒ब्ध्वा। प्र॒जाऽप॑तिः। लो॒कान्। सर्वा॑न्। अधा॑रयत्। स्क॒म्भम्। तम्। ब्रू॒हि॒। क॒त॒मः। स्वि॒त्। ए॒व। सः। ७.७।
अधिमन्त्रम् (VC)
- स्कन्धः, आत्मा
- अथर्वा, क्षुद्रः
- परोष्णिक्
- सर्वाधारवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म के स्वरूप के विचार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यस्मिन्) जिस में (प्रजापतिः) प्रजापति [सूर्य वा आकाश] ने (सर्वान् लोकान्) सब लोकों को (स्तब्ध्वा) रोककर (अधारयत्) धारण किया है। (सः) वह (कमतः स्वित्) कौन सा (एव) निश्चय करके है ? [उत्तर] (तम्) उसको (स्कम्भम्) स्कम्भ [धारण करनेवाला परमात्मा] (ब्रूहि) तू कह ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - उस परमेश्वर की अनन्त शक्ति से सूर्य वा आकाश सब लोकों को अपने आकर्षण में रखता है ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ७−(यस्मिन्) (स्तब्ध्वा) अवरुध्य (प्रजापतिः) प्रजापालकः सूर्य आकाशो वा (लोकान्) ब्रह्माण्डान् (सर्वान्) (अधारयत्) धारितवान्। अन्यत् पूर्ववत् ॥
०८ यत्परममवमं यच्च
विश्वास-प्रस्तुतिः ...{Loading}...
यत्प॑र॒मम॑व॒मं यच्च॑ मध्य॒मं प्र॒जाप॑तिः ससृ॒जे वि॒श्वरू॑पम्।
किय॑ता स्क॒म्भः प्र वि॑वेश॒ तत्र॒ यन्न प्रावि॑श॒त्किय॒त्तद्ब॑भूव ॥
मूलम् ...{Loading}...
मूलम् (VS)
यत्प॑र॒मम॑व॒मं यच्च॑ मध्य॒मं प्र॒जाप॑तिः ससृ॒जे वि॒श्वरू॑पम्।
किय॑ता स्क॒म्भः प्र वि॑वेश॒ तत्र॒ यन्न प्रावि॑श॒त्किय॒त्तद्ब॑भूव ॥
०८ यत्परममवमं यच्च ...{Loading}...
Whitney
Translation
- What that was highest, lowest, and what that was midmost Prajāpati
created, of all forms—by how much did Skambha enter there? what did not
enter, how much was that?
Notes
Or (in d) ‘what he did not enter.’ The Anukr. this time notices the
redundant syllable (in a).
Griffith
That universe which Prajapati created, wearing all forms,, the highest, midmost, lowest, How far did Skambha penetrate within it? What portion did he leave unpenetrated?
पदपाठः
यत्। प॒र॒मम्। अ॒व॒मम्। यत्। च॒। म॒ध्य॒मम्। प्र॒जाऽप॑तिः। स॒सृ॒जे। वि॒श्वऽरू॑पम्। किय॑ता। स्क॒म्भः। प्र। वि॒वे॒श॒। तत्र॑। यत्। न। प्र॒ऽअवि॑शत्। किय॑त्। तत्। ब॒भू॒व॒। ७.८।
अधिमन्त्रम् (VC)
- स्कन्धः, आत्मा
- अथर्वा, क्षुद्रः
- भुरिक्त्रिष्टुप्
- सर्वाधारवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म के स्वरूप के विचार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यत्) जो कुछ (परमम्) अति ऊँचा, (अवमम्) अति नीचा (च) और (यत्) जो कुछ (मध्यमम्) अति मध्यम (विश्वरूपम्) नाना रूप [जगत्] (प्रजापतिः) प्रजापति [परमेश्वर] ने (ससृजे) रचा था। (कियता) कहाँ तक (स्कम्भः) स्कम्भ [धारण करनेवाले परमेश्वर] ने (तत्र) उस [जगत्] में (प्र विवेश) प्रवेश किया था, (यत्) जितने में उस [परमेश्वर] ने (न) नहीं (प्राविशत्) प्रवेश किया है, (तत्) वह (कियत्) कितना (बभूव) था ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमेश्वर ने उत्तम, मध्यम और नीच स्वभाववाला इतना बड़ा ब्रह्माण्ड प्राणियों के कर्मानुसार रचा है, और वह जगदीश्वर इतना बड़ा है कि सारे ब्रह्माण्ड के अङ्ग-अङ्ग में निरन्तर रम रहा है ॥८॥ यह मन्त्र ऋषिदयानन्दकृत ऋग्वेदादिभाष्यभूमिका पृ० १३५ में व्याख्यात है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ८−(यत्) यत् किञ्चित् (परमम्) उच्चतमम् (अवमम्) नीचतमम् (यत् च) (मध्यमम्) मध्यतमम् (प्रजापतिः) परमेश्वरः (ससृजे) उत्पादयामास (विश्वरूपम्) नानाविधं जगत् (कियता) किं परिमाणेन (स्कम्भः) सर्वधारकः परमात्मा (प्रविवेश) प्रविष्टवान् (तत्र) जगति (यत्) यत्परिमाणं जगत् (न) निषेधे (प्राविशत्) प्रविष्टवान् परमेश्वरः (कियत्) किं परिमाणम् (तत्) जगत् (बभूव) ववृते ॥
०९ कियता स्कम्भः
विश्वास-प्रस्तुतिः ...{Loading}...
किय॑ता स्क॒म्भः प्र वि॑वेश भू॒तं किय॑द्भवि॒ष्यद॒न्वाश॑येऽस्य।
एकं॒ यदङ्ग॒मकृ॑णोत्सहस्र॒धा किय॑ता स्क॒म्भः प्र वि॑वेश॒ तत्र॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
किय॑ता स्क॒म्भः प्र वि॑वेश भू॒तं किय॑द्भवि॒ष्यद॒न्वाश॑येऽस्य।
एकं॒ यदङ्ग॒मकृ॑णोत्सहस्र॒धा किय॑ता स्क॒म्भः प्र वि॑वेश॒ तत्र॑ ॥
०९ कियता स्कम्भः ...{Loading}...
Whitney
Translation
- By how much did Skambha enter the existent? how much of him lies
along that which will exist? what one member he made thousand-fold, by
how much did Skambha enter there?
Notes
The Anukr. again passes without notice the redundant syllable in c.
Griffith
How far within the past hath Skambha entered? How much of him hath reached into the future? That one part which he set in thousand places,–how far did Skambha penetrate within it?
पदपाठः
किय॑ता। स्क॒म्भः। प्र। वि॒वे॒श॒। भू॒तम्। किय॑त्। भ॒वि॒ष्यत्। अ॒नु॒ऽआश॑ये। अ॒स्य॒। एक॑म्। यत्। अङ्ग॑म्। अकृ॑णोत्। स॒ह॒स्र॒ऽधा। किय॑ता। स्क॒म्भः। प्र। वि॒वे॒श॒। तत्र॑। ७.९।
अधिमन्त्रम् (VC)
- स्कन्धः, आत्मा
- अथर्वा, क्षुद्रः
- त्रिष्टुप्
- सर्वाधारवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म के स्वरूप के विचार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (कियता) कहाँ तक (भूतम्) भूत काल में (स्कम्भः) स्कम्भ [धारण करनेवाले परमेश्वर] ने (प्र विवेश) प्रवेश किया था, (कियत्) कितना (भविष्यत्) भविष्यत् काल (अस्य) इस [परमेश्वर] के (अन्वाशये) निरन्तर आशय [आधार] में है। (यत्) जो कुछ (एकम्) एक (अङ्गम्) अङ्ग [अर्थात् थोड़ा सा जगत्] (सहस्रधा) सहस्रों प्रकार से (अकृणोत्) उस [परमेश्वर] ने रचा है, (कियता) कहाँ तक (तत्र) उसमें (स्कम्भः) स्कम्भ [धारण करनेवाले परमेश्वर] ने (प्र विवेश) प्रवेश किया था ॥९॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमेश्वर का न तो कोई आदि और न कोई अन्त जानता है, और जितनी कुछ ईश्वर की रचना है, उस सब में वह परमात्मा परिपूर्ण हो रहा है ॥९॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ९−(भूतम्) अतीतकालम् (भविष्यत्) अनागतकालम् (अन्वाशये) अनु+आङ्+शीङ् शयने-अच्। निरन्तर आशये, आधारे (अस्य) परमेश्वरस्य (एकम्) अत्यल्पमित्यर्थः (यत्) (अङ्गम्) जगतो विभागम् (अकृणोतु) रचितवान् (सहस्रधा) बहुप्रकारेण (तत्र) तस्मिन् जगतो भागे। अन्यत् पूर्ववत्−म० ८ ॥
१० यत्र लोकांश्च
विश्वास-प्रस्तुतिः ...{Loading}...
यत्र॑ लो॒कांश्च॒ कोशां॒श्चापो॒ ब्रह्म॒ जना॑ वि॒दुः।
अस॑च्च॒ यत्र॒ सच्चा॒न्त स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥
मूलम् ...{Loading}...
मूलम् (VS)
यत्र॑ लो॒कांश्च॒ कोशां॒श्चापो॒ ब्रह्म॒ जना॑ वि॒दुः।
अस॑च्च॒ यत्र॒ सच्चा॒न्त स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥
१० यत्र लोकांश्च ...{Loading}...
Whitney
Translation
- Where men know both worlds and receptacles (kóśa), waters,
bráhman, within which [are] both the non-existent and the
existent—that Skambha tell [me]: which forsooth is he?
Notes
A part of this verse has disappeared in Ppp. ⌊The pada reads ā́paḥ
and antáḥ.]
Griffith
Who out of many, tell me, is that Skambha in whom men recognize the Waters, Brahma, In whom they know the worlds and their enclosures, in whom are non-existence and existence?
पदपाठः
यत्र॑। लो॒कान्। च॒। कोशा॑न्। च॒। आपः॑। ब्रह्म॑। जनाः॑। वि॒दुः। अस॑त्। च॒। यत्र॑। सत्। च॒। अ॒न्तः। स्क॒म्भम्। तम्। ब्रू॒हि॒। क॒त॒मः। स्वि॒त्। ए॒व। सः। ७.१०।
अधिमन्त्रम् (VC)
- स्कन्धः, आत्मा
- अथर्वा, क्षुद्रः
- उपरिष्टाद्बृहती
- सर्वाधारवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म के स्वरूप के विचार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यत्र ब्रह्म) जिस ब्रह्म में (आपः) विद्वान् (जनाः) जन (लोकान्) सब लोकों को (च च) और (कोशान्) सब कोशों [निधियों वा आधारों] को (विदुः) जानते हैं। (यत्र अन्तः) जिस के भीतर (असत्) असत् [अनित्य कार्यरूप जगत्] (च च) और (सत्) सत् [नित्य अर्थात् जगत् का कारण] है, (सः) वह (कतमः स्वित्) कौन सा (एव) निश्चय करके है ? [उत्तर] (तम्) उसको (स्कम्भम्) स्कम्भ [धारण करनेवाला परमात्मा] (ब्रूहि) तू कह ॥१०॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जिस के सामर्थ्य में सब लोक और उन के धारण और आकर्षण और सब कार्य और कारणरूप जगत् है, वही परमात्मा है ॥१०॥ यह मन्त्र महर्षि दयानन्दकृत ऋग्वेदादिभाष्यभूमिका पृ० ३०८ में व्याख्यात है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १०−(यत्र) यस्मिन् (लोकान्) भुवनानि (कोशान्) निधीन्। आधारान् (च च) (आपः) आपः सकलविद्याधर्मव्यापिनः-दयानन्दभाष्ये, यजु० १०।४। विद्वांसः (ब्रह्म) ब्रह्मणि (जनाः) मनुष्याः (विदुः) जानन्ति (असत्) अनित्यं कार्यं जगत् (च) (यत्र) परमात्मनि (सत्) नित्यं जगतः कारणम् (च) (अन्तः) मध्ये। अन्यत् पूर्ववत् ॥
११ यत्र तपः
विश्वास-प्रस्तुतिः ...{Loading}...
यत्र॒ तपः॑ परा॒क्रम्य॑ व्र॒तं धा॒रय॒त्युत्त॑रम्।
ऋ॒तं च॒ यत्र॑ श्र॒द्धा चापो॒ ब्रह्म॑ स॒माहि॑ताः स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥
मूलम् ...{Loading}...
मूलम् (VS)
यत्र॒ तपः॑ परा॒क्रम्य॑ व्र॒तं धा॒रय॒त्युत्त॑रम्।
ऋ॒तं च॒ यत्र॑ श्र॒द्धा चापो॒ ब्रह्म॑ स॒माहि॑ताः स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥
११ यत्र तपः ...{Loading}...
Whitney
Translation
- Where penance, striding forth, maintains the higher vow (vratá),
where both right and faith, waters, bráhman, are set together, that
Skambha etc. etc.
Notes
The verse (8 + 8: 8 + 8 + 12 = 44) is, with those that agree with it,
strangely named by the Anukr. ⌊Ppp. exchanges the places of vratam and
ṛtam in b, c, and of āpas and brahma in d.⌋
Griffith
Declare that. Skambha, who is he of many, In whom, exerting every power, Fervour maintains her loftiest vow; In whom are comprehended Law, Waters, Devotion and Belief
पदपाठः
यत्र॑। तपः॑। प॒रा॒ऽक्रम्य॑। व्र॒तम्। धा॒रय॑ति। उत्ऽत॑रम्। ऋ॒तम्। च॒। यत्र॑। श्र॒ध्दा। च॒। आपः॑। ब्रह्म॑। स॒म्ऽआहि॑ताः। स्क॒म्भम्। तम्। ब्रू॒हि॒। क॒त॒मः। स्वि॒त्। ए॒व। सः। ७.११।
अधिमन्त्रम् (VC)
- स्कन्धः, आत्मा
- अथर्वा, क्षुद्रः
- उपरिष्टाज्ज्योतिर्जगती
- सर्वाधारवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म के स्वरूप के विचार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यत्र) जिस [ब्रह्म] में (तपः) तप [ऐश्वर्य वा सामर्थ्य] (पराक्रम्य) पराक्रम करके (उत्तरम्) उत्तम (व्रतम्) व्रत [वरणीय कर्म] को (धारयति) धारण करता है। (यत्र ब्रह्म) जिस ब्रह्म में (ऋतम्) सत्य शास्त्र, (च) और (श्रद्धा) श्रद्धा [सत्यधारण विश्वास] (च) और (आपः) सब प्रजाएँ (समाहिताः) मिलकर स्थापित हैं, (सः) वह (कतमः स्वित्) कौन सा (एव) निश्चय करके है ? [उत्तर] (तम्) उसको (स्कम्भम्) स्कम्भ [धारण करनेवाला परमात्मा] (ब्रूहि) तू कह ॥११॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमेश्वर के सामर्थ्य से नियम धारण, वेद, शास्त्र आदि सब पदार्थ स्थित हैं ॥११॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ११−(यत्र) यस्मिन् ब्रह्मणि (तपः) ऐश्वर्यं सामर्थ्यम् (पराक्रम्य) पराक्रमं कृत्वा (व्रतम्) व्रतमिति कर्मनाम वृणोतीति सतः-निरु० २।१३। वरणीयं कर्म (धारयति) दधाति (उत्तरम्) उत्कृष्टम् (ऋतम्) सत्यशास्त्रम् (च) (यत्र) (श्रद्धा) सत्यधारणविश्वासः (च) (आपः) आप्ताः प्रजाः-दयानन्दभाष्ये यजु० ६।२७ (ब्रह्म) ब्रह्मणि (समाहिताः) सम्यक् स्थापिताः। अन्यत् पूर्ववत् ॥
१२ यस्मिन्भूमिरन्तरिक्षं द्यौर्यस्मिन्नध्याहिता
विश्वास-प्रस्तुतिः ...{Loading}...
यस्मि॒न्भूमि॑र॒न्तरि॑क्षं॒ द्यौर्यस्मि॒न्नध्याहि॑ता।
यत्रा॒ग्निश्च॒न्द्रमाः॒ सूर्यो॒ वात॑स्तिष्ठ॒न्त्यार्पि॑ताः स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥
मूलम् ...{Loading}...
मूलम् (VS)
यस्मि॒न्भूमि॑र॒न्तरि॑क्षं॒ द्यौर्यस्मि॒न्नध्याहि॑ता।
यत्रा॒ग्निश्च॒न्द्रमाः॒ सूर्यो॒ वात॑स्तिष्ठ॒न्त्यार्पि॑ताः स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥
१२ यस्मिन्भूमिरन्तरिक्षं द्यौर्यस्मिन्नध्याहिता ...{Loading}...
Whitney
Translation
- In whom earth, atmosphere, in whom sky is set, where fire, moon,
sun, wind stand fixed (ā́rpita), that Skambha etc. etc.
Notes
⌊The pada-text has ā́rpitāḥ, which SPP., with many of his
saṁhita-mss., adopts as saṁhitā-reading also; Ppp. has -tā.⌋
Griffith
Who out of many, tell me, is that Skambha On whom as their foundation earth and firmament and sky are set; In whom as their appointed place rest Fire and Moon and Sun and Wind?
पदपाठः
यस्मि॑न्। भूमिः॑। अ॒न्तरि॑क्षम्। द्यौः। यस्मि॑न्। अधि॑। आऽहि॑ता। यत्र॑। अ॒ग्निः। च॒न्द्रमाः॑। सूर्यः॑। वातः॑। तिष्ठ॑न्ति। आर्पि॑ताः। स्क॒म्भम्। तम्। ब्रू॒हि॒। क॒त॒मः। स्वि॒त्। ए॒व। सः। ७.१२।
अधिमन्त्रम् (VC)
- स्कन्धः, आत्मा
- अथर्वा, क्षुद्रः
- उपरिष्टाज्ज्योतिर्जगती
- सर्वाधारवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म के स्वरूप के विचार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यस्मिन्) जिसमें (भूमिः) भूमि, (अन्तरिक्षम्) अन्तरिक्ष और (यस्मिन्) जिस में (द्यौः) आकाश (अधि आहिता) दृढ स्थापित है। (यत्र) जिस में (अग्निः) अग्नि, (चन्द्रमाः) चन्द्रमा, (सूर्यः) सूर्य और (वातः) वायु (आर्पिताः) भली-भाँति जमे हुए (तिष्ठन्ति) ठहरते हैं, (सः) वह (कतमः स्वित्) कौन सा (एव) निश्चय करके है ? [उत्तर] (तम्) उस को (स्कम्भम्) स्कम्भ [धारण करनेवाला परमात्मा] (ब्रूहि) तू कह ॥१२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमेश्वर में ही सब भूमि आदि लोक और पदार्थ स्थित हैं ॥१२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १२−(यस्मिन्) ब्रह्मणि (द्यौः) आकाशः (अधि) (दृढम्) (आहिता) स्थापिता (तिष्ठन्ति) वर्तन्ते (आर्पिताः) आ+अर्पिताः। समन्तात् स्थापिताः। अन्यत् पूर्ववत् स्पष्टं च ॥
१३ यस्य त्रयस्त्रिंशद्देवा
विश्वास-प्रस्तुतिः ...{Loading}...
यस्य॒ त्रय॑स्त्रिंशद्दे॒वा अङ्गे॒ सर्वे॑ स॒माहि॑ताः।
स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥
मूलम् ...{Loading}...
मूलम् (VS)
यस्य॒ त्रय॑स्त्रिंशद्दे॒वा अङ्गे॒ सर्वे॑ स॒माहि॑ताः।
स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥
१३ यस्य त्रयस्त्रिंशद्देवा ...{Loading}...
Whitney
Translation
- In whose member all the thirty-three gods are set together, that
Skambha etc. etc.
Notes
Wanting in Ppp., as noted above.
Griffith
Who out of many, tell me, is that Skambha He in whose body are contained all three-and-thirty Deities?
पदपाठः
यस्य॑। त्रयः॑ऽत्रिंशत्। दे॒वाः। अङ्गे॑। सर्वे॑। स॒म्ऽआहि॑ताः। स्क॒म्भम्। तम्। ब्रू॒हि॒। क॒त॒मः। स्वि॒त्। ए॒व। सः। ७.१३।
अधिमन्त्रम् (VC)
- स्कन्धः, आत्मा
- अथर्वा, क्षुद्रः
- परोष्णिक्
- सर्वाधारवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म के स्वरूप के विचार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यस्य) जिसके (अङ्गे) अङ्ग में (सर्वे) सब (त्रयस्त्रिंशत्) तेंतीस (देवाः) देवता [दिव्य पदार्थ] (समाहिताः) मिलकर स्थापित हैं। (सः) वह (कतमः स्वित्) कौन सा (एव) निश्चय करके है ? [उत्तर] (तम्) उसको (स्कम्भम्) स्कम्भ [धारण करनेवाला परमात्मा] (ब्रूहि) तू कह ॥१३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमेश्वर के सामर्थ्य से ही वसु आदि पदार्थ संसार का धारण करते हैं। तेंतीस देवता यह हैं−८ वसु अर्थात् अग्नि, पृथिवी, वायु, अन्तरिक्ष, आदित्य, द्यौः वा प्रकाश, चन्द्रमा और नक्षत्र, ११ रुद्र अर्थात् प्राण, अपान, व्यान, समान, उदान, नाग, कूर्म, कृकल, देवदत्त और धनञ्जय यह दश प्राण और ग्यारहवाँ जीवात्मा, १२ आदित्य अर्थात् महीने, १ इन्द्र अर्थात् बिजुली, प्रजापति अर्थात् यज्ञ−महर्षिदयानन्दकृत ऋग्वेदादिभाष्यभूमिका पृष्ठ ६६-६८ ॥१३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १३−(यस्य) परमेश्वरस्य (त्रयस्त्रिंशत्) वस्वादयः−ऋग्वेदादिभाष्यभूमिका पृष्ठानि ६८-६८ (देवाः) वस्वादयो दिव्यपदार्थाः (अङ्गे) (सर्वे) समाहिताः सम्यक् स्थापिताः। अन्यत् पूर्ववत् ॥
१४ यत्र ऋषयः
विश्वास-प्रस्तुतिः ...{Loading}...
यत्र॒ ऋष॑यः प्रथम॒जा ऋचः॒ साम॒ यजु॑र्म॒ही।
ए॑क॒र्षिर्यस्मि॒न्नार्पि॑तः स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥
मूलम् ...{Loading}...
मूलम् (VS)
यत्र॒ ऋष॑यः प्रथम॒जा ऋचः॒ साम॒ यजु॑र्म॒ही।
ए॑क॒र्षिर्यस्मि॒न्नार्पि॑तः स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥
१४ यत्र ऋषयः ...{Loading}...
Whitney
Translation
- Where the first-born seers, the verses, the chant, the sacrificial
formula, the great one (mahī́); in whom the sole seer is fixed—that
Skambha etc. etc.
Notes
Mahī́ usually designates the earth; what in this connection it should
be meant to apply to is doubtful. All the saṁhitā-mss. combine
ekarṣír (Ppp. eka ṛṣir), but most of them, with the Anukr., yátra
ṛ́ṣ- in a. Ppp. reads bhūtakṛtas for prathamajas.
Griffith
Who out of many, tell me, is that Skambha. In whom the Sages earliest born, the Richas, Saman, Yajus, Earth, and the one highest Sage abide?
पदपाठः
यत्र॑। ऋष॑यः। प्र॒थ॒म॒ऽजाः। ऋचः॑। साम॑। यजुः॑। म॒ही। ए॒क॒ऽऋ॒षिः। यस्मि॑न्। आर्पि॑तः। स्क॒म्भम्। तम्। ब्रू॒हि॒। क॒त॒मः। स्वि॒त्। ए॒व। सः। ७.१४।
अधिमन्त्रम् (VC)
- स्कन्धः, आत्मा
- अथर्वा, क्षुद्रः
- उपरिष्टाद्बृहती
- सर्वाधारवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म के स्वरूप के विचार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यत्र) जिस [परमेश्वर] में (प्रथमजाः) प्रथम उत्पन्न (ऋषयः) ऋषिः [मन्त्रों के अर्थ जाननेवाले महात्मा], (ऋचः) स्तुतिविद्याएँ [ऋग्वेद], (साम) मोक्षविद्या [सामवेद], (यजुः) सत्सङ्गविद्या [यजुर्वेद] और (मही) पूजनीय वाणी [ब्रह्मविद्या अर्थात् अथर्ववेद] वर्तमान है। (यस्मिन्) जिसमें (एकर्षिः) एकदर्शी [समदर्शी स्वभाव] (आर्पितः) भली-भाँति जमा हुआ है, (सः) वह (कतमः स्वित्) कौन सा (एव) निश्चय करके है ? [उत्तर] (तम्) उसको (स्कम्भम्) स्कम्भ [धारण करनेवाला परमात्मा] (ब्रूहि) तू कह ॥१४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमेश्वर की सत्ता में सृष्टि की आदि में उत्पन्न वेदार्थद्रष्टा ऋषि और समस्त वेदविद्याएँ और समदर्शी स्वभाव स्थित हैं। सृष्टि की आदि में जिनको वेदों का प्रकाश हुआ था, वे चार ऋषि ये हैं−अग्नि, वायु, आदित्य और अङ्गिरा, महर्षिदयानन्दकृत ऋग्वेदादिभाष्यभूमिका पृ० १६ ॥१४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १४−(यत्र) यस्मिन् परमेश्वरे (ऋषयः) अ० २।६।१। साक्षात्कृतधर्माणः (प्रथमजाः) सृष्ट्यादौ सृष्टाः (ऋचः) स्तुतिविद्याः। ऋग्वेदः (साम) अ० ७।५४।१। षो अन्तकर्मणि−मनिन्। दुःखनाशिका मोक्षविद्या। सामवेदः (यजुः) अ० ७।५४।२। सङ्गतिकरणविद्या। यजुर्वेदः (मही) वाणी-निघ० १।११। पूजनीयब्रह्मविद्या। अथर्ववेदः (एकर्षिः) ऋषिर्दर्शनात्-निरु० २।१। एकदर्शी। समदर्शी स्वभावः (यस्मिन्) परमात्मनि (आर्पितः) म० २१। समन्तात् स्थापितः। अन्यत् पूर्ववत् ॥
१५ यत्रामृतं च
विश्वास-प्रस्तुतिः ...{Loading}...
यत्रा॒मृतं॑ च मृ॒त्युश्च॒ पुरु॒षेऽधि॑ स॒माहि॑ते।
स॑मु॒द्रो यस्य॑ ना॒ड्यः१॒॑ पुरु॒षेऽधि॑ स॒माहि॑ताः स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥
मूलम् ...{Loading}...
मूलम् (VS)
यत्रा॒मृतं॑ च मृ॒त्युश्च॒ पुरु॒षेऽधि॑ स॒माहि॑ते।
स॑मु॒द्रो यस्य॑ ना॒ड्यः१॒॑ पुरु॒षेऽधि॑ स॒माहि॑ताः स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥
१५ यत्रामृतं च ...{Loading}...
Whitney
Translation
- Where both immortality (amṛ́ta) and death are set together in man
(púruṣa), of whom the ocean, the veins (nāḍī́) are set together in
man, that Skambha etc. etc.
Notes
Ppp. reads, for b, puruṣaś ca samāhitāḥ, and puts the verse after
our 16. Read in a mṛtyúś ca (an accent-sign slipped out of place).
Griffith
Who out of many, tell me, is the Skambha. Who comprehendeth, for mankind, both immortality and death, He who containeth for mankind the gathered waters as his veins?
पदपाठः
यत्र॑। अ॒मृत॑म्। च॒। मृ॒त्युः। च॒। पुरु॑षे। अधि॑। स॒माहि॑ते॒ इति॑ स॒म्ऽआहि॑ते। स॒मु॒द्रः। यस्य॑। ना॒ड्यः᳡। पुरु॑षे। अधि॑। स॒म्ऽआहि॑ताः। स्क॒म्भम्। तम्। ब्रू॒हि॒। क॒त॒मः। स्वि॒त्। ए॒व। सः। ७.१५।
अधिमन्त्रम् (VC)
- स्कन्धः, आत्मा
- अथर्वा, क्षुद्रः
- उपरिष्टाज्ज्योतिर्जगती
- सर्वाधारवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म के स्वरूप के विचार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यत्र) जिस [परमेश्वर] में (पुरुषे अधि) मनुष्य के निमित्त (मृत्युः) मृत्यु [आलस्य आदि] (च च) और (अमृतम्) अमरपन आदि [पुरुषार्थ] (समाहिते) दोनों यथावत् स्थापित हैं। (समुद्रः) समुद्र [अन्तरिक्ष, अवकाश] (यस्य) जिसकी (समाहिताः) यथावत् स्थापित (नाड्यः) नाड़ियों [के समान] (पुरुषे अधि) मनुष्य के लिये हैं, (सः) वह (कतमः स्वित्) कौनसा (एव) निश्चय करके है ? [उत्तर] (तम्) उसको (स्कम्भम्) स्कम्भ [धारण करनेवाला परमात्मा] (ब्रूहि) तू कह ॥१५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमेश्वर ने मनुष्य के लिये मृत्यु के कारण आलस्य आदि का निषेध और अमरपन अर्थात् पुरुषार्थ आदि की विधि, और कार्य करने को अन्तरिक्ष वा अवकाश स्थापित किया है ॥१५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १५−(यत्र) यस्मिन् परमात्मनि (अमृतम्) अमरत्वं पौरुषादिकम् (च च) (मृत्युः) मरणकारणमालस्यादिकम् (पुरुषे) मनुष्यनिमित्ते (अधि) सप्तम्यर्थानुवादी (समाहिते) सस्यक् स्थापिते (समुद्रः) अन्तरिक्षम्-निघ० १।३ (यस्य) (नाड्यः) नाड्यो यथा (पुरुषे) (अधि) अन्यत् पूर्ववत् ॥
१६ यस्य चतस्रः
विश्वास-प्रस्तुतिः ...{Loading}...
यस्य॒ चत॑स्रः प्र॒दिशो॑ ना॒ड्य१॒॑स्तिष्ठ॑न्ति प्रथ॒माः।
य॒ज्ञो यत्र॒ परा॑क्रान्तः स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥
मूलम् ...{Loading}...
मूलम् (VS)
यस्य॒ चत॑स्रः प्र॒दिशो॑ ना॒ड्य१॒॑स्तिष्ठ॑न्ति प्रथ॒माः।
य॒ज्ञो यत्र॒ परा॑क्रान्तः स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥
१६ यस्य चतस्रः ...{Loading}...
Whitney
Translation
- Of whom the four directions are (sthā) the teeming (? prapyasá)
veins, where the sacrifice hath strode forth, that Skambha etc. etc.
Notes
Prathamā́s at end of b in our edition seems to be a misprint for
prathasā́s, intended as a correction of prapyasā́s, which last,
however, is distinctly read by all our mss.* (p. pra॰pyasā́ḥ); for the
formation, compare -bhyasa from root bhī (through a secondary root
bhyas). *⌊Except P., which has prathasā́s; SPP. puts -mā́s into his
text against his fifteen authorities, which give prapyasā́s.
Griffith
Who out of many, tell me, is that Skambha, He whose chief arteries stand there, the sky’s four regions, he irk whom Sacrifice putteth forth its might?
पदपाठः
यस्य॑। चत॑स्रः। प्र॒ऽदिशः॑। ना॒ड्यः᳡। तिष्ठ॑न्ति। प्र॒थ॒माः। य॒ज्ञः। यत्र॑। परा॑ऽक्रान्तः। स्क॒म्भम्। तम्। ब्रू॒हि॒। क॒त॒मः। स्वि॒त्। ए॒व। सः। ७.१६।
अधिमन्त्रम् (VC)
- स्कन्धः, आत्मा
- अथर्वा, क्षुद्रः
- उपरिष्टाद्बृहती
- सर्वाधारवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म के स्वरूप के विचार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (चतस्रः) चारों (प्रदिशः) दिशाएँ (यस्य) जिस [परमेश्वर] की (प्रथमाः) मुख्य (नाड्यः) नाड़ियाँ [समान] (तिष्ठन्ति) हैं। (यत्र) जिस में (यज्ञः) यज्ञ [श्रेष्ठ व्यवहार] (पराक्रान्तः) पराक्रमयुक्त है, (सः) वह (कतमः स्वित्) कौन सा (एव) निश्चय करके है ? [उत्तर] (तम्) उसको (स्कम्भम्) स्कम्भ [धारण करनेवाला परमात्मा] (ब्रूहि) तू कह ॥१६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमात्मा सब दिशाओं में व्यापकर श्रेष्ठ व्यवहार करनेवाले पुरुष को पराक्रमी बनाता है ॥१६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १६−(यस्य) (चतस्रः) (प्रदिशः) पूर्वादयः (नाड्यः) (तिष्ठन्ति) सन्ति (प्रथमाः) मुख्याः (यज्ञः) श्रेष्ठव्यवहारः (यत्र) परमात्मनि (पराक्रान्तः) पराक्रमयुक्तः। अन्यत् पूर्ववत् ॥
१७ ये पुरुषे
विश्वास-प्रस्तुतिः ...{Loading}...
ये पुरु॑षे॒ ब्रह्म॑ वि॒दुस्ते वि॑दुः परमे॒ष्ठिन॑म्।
यो वेद॑ परमे॒ष्ठिनं॒ यश्च॒ वेद॑ प्र॒जाप॑तिम्।
ज्ये॒ष्ठं ये ब्राह्म॑णं वि॒दुस्ते॑ स्क॒म्भम॑नु॒संवि॑दुः ॥
मूलम् ...{Loading}...
मूलम् (VS)
ये पुरु॑षे॒ ब्रह्म॑ वि॒दुस्ते वि॑दुः परमे॒ष्ठिन॑म्।
यो वेद॑ परमे॒ष्ठिनं॒ यश्च॒ वेद॑ प्र॒जाप॑तिम्।
ज्ये॒ष्ठं ये ब्राह्म॑णं वि॒दुस्ते॑ स्क॒म्भम॑नु॒संवि॑दुः ॥
१७ ये पुरुषे ...{Loading}...
Whitney
Translation
- Whoever know the bráhman in man, they know the most exalted one;
whoever knows the most exalted one, and whoever knows Prajāpati, whoever
know the chief bráhmaṇa, they know also accordingly (anu-sam-vid)
the Skambha.
Notes
For both b and f, Ppp. reads te skambham arasaṁ viduḥ
(intending anusaṁviduḥ?).
Griffith
They who in Purusha understand Brahma know Him who is. Supreme. He who knows Him who is Supreme, and he who knows the Lord of Life, These know the loftiest Power Divine, and thence know Skam- bha thoroughly.
पदपाठः
ये। पुरु॑षे। ब्रह्म॑। वि॒दुः। ते। वि॒दुः॒। प॒र॒मे॒ऽस्थिन॑म्। यः। वेद॑। प॒र॒मे॒ऽस्थिन॑म्। यः। च॒। वेद॑। प्र॒जाऽप॑तिम्। ज्ये॒ष्ठम्। ये। ब्राह्म॑णम्। वि॒दुः। ते। स्क॒म्भम्। अ॒नु॒ऽसंवि॑दुः। ७.१७।
अधिमन्त्रम् (VC)
- स्कन्धः, आत्मा
- अथर्वा, क्षुद्रः
- त्र्यवसाना षट्पदा जगती
- सर्वाधारवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म के स्वरूप के विचार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ये) जो लोग (पुरुषे) मनुष्य में (ब्रह्म) ब्रह्म [परमात्मा] को (विदुः) जानते हैं, (ते) वे (परमेष्ठिनम्) परमेष्ठी [सब से ऊपर स्थित परमात्मा] को (विदुः) जानते हैं। (यः) जो [उस को] (परमेष्ठिनम्) परमेष्ठी (वेद) जानता है, (च) और (यः) जो [उस को] (प्रजापतिम्) प्रजापति [प्राणियों का रक्षक] (वेद) जानता है। और (ये) जो लोग [उसको] (ज्येष्ठम्) ज्येष्ठ [सब से बड़ा वा सबसे श्रेष्ठ] (ब्राह्मणम्) ब्राह्मण [वेदज्ञाता] (विदुः) जानते हैं, (ते) वे सब (स्कम्भम्) स्कम्भ [धारण करनेवाले परमात्मा] को (अनुसंविदुः) पूर्णरूप से पहिचानते हैं ॥१७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो मनुष्य परमात्मा को अपने भीतर और बाहिर उसके अचल उच्च गुणों से साक्षात् करते हैं, वे अपने आत्मा को उच्च बनाते हैं ॥१७॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १७−(ये) ब्रह्मज्ञानिनः (पुरुषे) मनुष्ये (ब्रह्म) परमात्मानम् (विदुः) जानन्ति (ते) विद्वांसः (विदुः) (परमेष्ठिनम्) अ० १।७।२। सर्वोपरिविराजमानम् (यः) पुरुषः (वेद) जानाति (प्रजापतिम्) सर्वप्राणिरक्षकम् (ज्येष्ठम्) वृद्ध वा प्रशस्य-इष्ठन्। वृद्धस्य च। पा० ५।३।६२। ज्यादेशः। वृद्धतमम्। प्रशस्यतमम् (ये) (ब्राह्मणम्) अ० २।६।३। वेदज्ञातारम् (अनुसंविदुः) पूर्णरीत्या जानन्ति। अन्यत् पूर्ववत् ॥
१८ यस्य शिरो
विश्वास-प्रस्तुतिः ...{Loading}...
यस्य॒ शिरो॑ वैश्वान॒रश्चक्षु॒रङ्गि॑र॒सोऽभ॑वन्।
अङ्गा॑नि॒ यस्य॑ या॒तवः॑ स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥
मूलम् ...{Loading}...
मूलम् (VS)
यस्य॒ शिरो॑ वैश्वान॒रश्चक्षु॒रङ्गि॑र॒सोऽभ॑वन्।
अङ्गा॑नि॒ यस्य॑ या॒तवः॑ स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥
१८ यस्य शिरो ...{Loading}...
Whitney
Translation
- Whose head [was] Vāiśvānara, [whose] eye the An̄girases were,
whose members the familiar demons (yatú)—that Skambha tell [me]:
which forsooth is he?
Notes
Griffith
Who out of many, tell me, is that Skambha Of whom Vaisvanara became the head, the Angirases his eye, and Yatus his corporeal parts?
पदपाठः
यस्य॑। शिरः॑। वै॒श्वा॒न॒रः। चक्षुः॑। अङ्गि॑रसः। अभ॑वन्। अङ्गा॑नि। यस्य॑। या॒तवः॑। स्क॒म्भम्। तम्। ब्रू॒हि॒। क॒त॒मः॒। स्वि॒त्। ए॒व। सः। ७.१८।
अधिमन्त्रम् (VC)
- स्कन्धः, आत्मा
- अथर्वा, क्षुद्रः
- उपरिष्टाद्बृहती
- सर्वाधारवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म के स्वरूप के विचार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यस्य) जिस [परमेश्वर] के (शिरः) शिर [के तुल्य] (वैश्वानरः) सब नरों का हितकारी गुण [है], (चक्षुः) नेत्र [के तुल्य] (अङ्गिरसः) अनेक ज्ञान (अभवन्) हुए हैं। (यस्य) जिसके (अङ्गानि) अङ्गों [के समान] (यातवः) प्रयत्न हैं, (सः) वह (कतमः स्वित्) कौन सा (एव) निश्चय करके है ? [उत्तर] (तम्) उसको (स्कम्भम्) स्कम्भ [धारण करनेवाला परमात्मा] (ब्रूहि) तू कह ॥१८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य परमात्मा को सर्वहितकारी, सर्वज्ञ और परम पुरुषार्थयुक्त जानकर उन्नति करे ॥१८॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १८−(यस्य) (शिरः) मस्तकं यथा (वैश्वानरः) अ० १।१०।४। सर्वनरहितो गुणः (चक्षुः) (अङ्गिरसः) अ० २।१२।४। सर्वनरहितो गुणः (चक्षुः) (अङ्गिरसः) अ० २।१२।४। अगि गतौ-असि, इरुडागमः। बोधाः। ज्ञानानि (अभवन्) (अङ्गानि) (यातवः) कृवापाजि०। उ० १।१। यती प्रयत्ने-उण्। प्रयत्नाः। अन्यत् पूर्ववत् ॥
१९ यस्य ब्रह्म
विश्वास-प्रस्तुतिः ...{Loading}...
यस्य॒ ब्रह्म॒ मुख॑मा॒हुर्जि॒ह्वां म॑धुक॒शामु॒त।
वि॒राज॒मूधो॒ यस्या॒हुः स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥
मूलम् ...{Loading}...
मूलम् (VS)
यस्य॒ ब्रह्म॒ मुख॑मा॒हुर्जि॒ह्वां म॑धुक॒शामु॒त।
वि॒राज॒मूधो॒ यस्या॒हुः स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥
१९ यस्य ब्रह्म ...{Loading}...
Whitney
Translation
- Of whom they call bráhman the mouth, the honey-whip the tongue
also, of whom they call virā́j the udder—that Skambha etc. etc.
Notes
Ppp. reads for c virājaṁ yasyo ”dhā ”hus.
Griffith
Who out of many, tell me, is that Skambha Whose mouth they say is Holy Lore, his tongue the Honey- sweetened Whip, his udder is Viraj, they say?
पदपाठः
यस्य॑। ब्रह्म॑। मुख॑म्। आ॒हुः। जि॒ह्वाम्। म॒धु॒ऽक॒शाम्। उ॒त। वि॒ऽराज॑म्। ऊधः॑। यस्य॑। आ॒हुः। स्क॒म्भ॒म्। तम्। ब्रू॒हि॒। क॒त॒मः॒। स्वि॒त्। ए॒व। सः। ७.१९।
अधिमन्त्रम् (VC)
- स्कन्धः, आत्मा
- अथर्वा, क्षुद्रः
- उपरिष्टाद्बृहती
- सर्वाधारवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म के स्वरूप के विचार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ब्रह्म) ब्रह्माण्ड को (यस्य) जिस [परमेश्वर] का (मुखम्) मुख [समान] (उत) और (मधुकशाम्) मधुविद्या [वेदवाणी] को (जिह्वाम्) जिह्वा [समान] (आहुः) वे [ऋषि लोग] कहते हैं। (विराजम्) विराट् [विविध शक्तिवाली प्रकृति] को (यस्य) जिसका (ऊधः) सेचनसाधन [वा दूध का आधार] (आहुः) बताते हैं, (सः) वह (कतमः स्वित्) कौन सा (एव) निश्चय करके है ? [उत्तर] (तम्) उसको (स्कम्भम्) स्कम्भ [धारण करनेवाला परमात्मा] (ब्रूहि) तू कह ॥१९॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - महात्मा लोग जानते हैं कि यह सब ब्रह्माण्ड, वेदविद्या और जगत् की सामग्री परमात्मा के सामर्थ्य में वर्तमान हैं ॥१९॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १९−(यस्य) परमात्मनः (ब्रह्म) ब्रह्माण्डम् (मुखम्) मुखतुल्यम् (आहुः) ब्रुवन्ति (जिह्वाम्) (मधुकशाम्) अ० ९।१।१। मधुविद्याम्। वेदवाणीम् (उत) अपि च (विराजम्) अ० ९।८।१। विविधेश्वरीं प्रकृतिम् (ऊधः) उन्दनसाधनम्। दुग्धाधारम्। अन्यत् पूर्ववत् ॥
२० यस्मादृचो अपातक्षन्यजुर्यस्मादपाकषन्
विश्वास-प्रस्तुतिः ...{Loading}...
यस्मा॒दृचो॑ अ॒पात॑क्ष॒न्यजु॒र्यस्मा॑द॒पाक॑षन्।
सामा॑नि॒ यस्य॒ लोमा॑न्यथर्वाङ्गि॒रसो॒ मुखं॑ स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥
मूलम् ...{Loading}...
मूलम् (VS)
यस्मा॒दृचो॑ अ॒पात॑क्ष॒न्यजु॒र्यस्मा॑द॒पाक॑षन्।
सामा॑नि॒ यस्य॒ लोमा॑न्यथर्वाङ्गि॒रसो॒ मुखं॑ स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥
२० यस्मादृचो अपातक्षन्यजुर्यस्मादपाकषन् ...{Loading}...
Whitney
Translation
- From whom they fashioned off the verses, from whom they scraped off
the sacrificial formula, of whom the chants [are] the hairs (lóman),
the Atharvans-and-An̄girases the mouth—that Skambha etc. etc.
Notes
⌊Ppp. combines ṛco ‘pāt- in a, and has charidāṅsy asya for
sāmāni yasya in c.⌋
Griffith
Who out of many, tell me, is that Skambha From whom they hewed the lichas off, from whom they chipped the Yajus, he Whose hairs are Sama-verses and his mouth the Atharvangi- rases?
पदपाठः
यस्मा॑त्। ऋचः॑। अ॒प॒ऽअत॑क्षन्। यजुः॑। यस्मा॑त्। अ॒प॒ऽअक॑षन्। सामा॑नि। यस्य॑। लोमा॑नि। अ॒थ॒र्व॒ऽअ॒ङ्गि॒रसः॑। मुख॑म्। स्क॒म्भम्। तम्। ब्रू॒हि॒। क॒त॒मः। स्वि॒त्। ए॒व। सः। ७.२०।
अधिमन्त्रम् (VC)
- स्कन्धः, आत्मा
- अथर्वा, क्षुद्रः
- उपरिष्टाज्ज्योतिर्जगती
- सर्वाधारवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म के स्वरूप के विचार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यस्मात्) जिस से [प्राप्त करके] (ऋचः) ऋग् मन्त्रों [स्तुतिविद्याओं] को (अप-अतक्षन्) उन्होंने [ऋषियों ने] सूक्ष्म किया [भले प्रकार विचारा] (यस्मात्) जिससे [प्राप्त करके] (यजुः) यजुर्ज्ञान [सत्कर्मों के बोध] को (अप-अकषन्) उन्होंने कसा अर्थात् कसौटी पर रक्खा। (सामानि) मोक्षविद्याएँ (यस्य) जिस के (लोमानि) रोम [समान व्यापक] हैं और (अथर्व-अङ्गिरसः) अथर्वमन्त्र [निश्चल ब्रह्म के ज्ञान] (मुखम्) मुख [तुल्य हैं], (सः) वह (कतमः स्वित्) कौन सा (एव) निश्चय करके है ? [उत्तर] (तम्) उसको (स्कम्भम्) स्कम्भ [धारण करनेवाला परमात्मा] (ब्रूहि) तू कह ॥२०॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - ऋषियों ने निश्चय किया है कि ऋग्वेद, यजुर्वेद, सामवेद और अथर्ववेद ईश्वरकृत और समस्त संसार के कल्याणकारक हैं ॥२०॥ यह मन्त्र महर्षिदयानन्दकृत ऋग्वेदादिभाष्यभूमिका पृष्ठ ९। में व्याख्यात है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २०−(यस्मात्) परमेश्वरात् प्राप्य (ऋचः) ऋग् वाङ्नाम-निघ० १।११। ऋग्वेदमन्त्राः [अपातक्षन्] तक्षू तनूकरणे-लङ्। सूक्ष्मीकृतवन्तः। यथावद् विचारितवन्तः (यजुः) अ० ७।५४।२। यजुर्वेदम्। सत्कर्मज्ञानम् (यस्मात्) (अपाकषन्) कष हिंसायाम्-लङ्। कषपाषाणेन सुवर्णघर्षणप्रस्तरेण यथा साक्षात्कृतवन्तः (सामानि) अ० ७।५४।१। षो अन्तकर्मणि-मनिन्। सामज्ञानानि। मोक्षज्ञानानि (यस्य) (लोमानि) रोमतुल्यानि (अथर्वाङ्गिरसः) स्नामदिपद्यर्ति०। उ० ४।११३। अ+थर्व चरणे=गतौ-वनिप्, वलोपो विकल्पेन। अथर्वाणोऽथर्वन्तस्थर्वतिश्चरतिकर्मा तत्प्रतिषेधः-निरु० ११।१८। अङ्गतेरसिरिरुडागमश्च। उ० ४।२३६। अगि गतौ-असि, इरुडागमश्च। अथर्वणो निश्चलस्वभावस्य परमेश्वरस्य अङ्गिरसो बोधाः। अथर्ववेदमन्त्राः (मुखम्)। अन्यत् पूर्ववत् ॥
२१ असच्छाखां प्रतिष्ठन्तीम्
विश्वास-प्रस्तुतिः ...{Loading}...
असच्छा॒खां प्र॒तिष्ठ॑न्तीं पर॒ममि॑व॒ जना॑ विदुः।
उ॒तो सन्म॑न्य॒न्तेऽव॑रे॒ ये ते॒ शाखा॑मु॒पास॑ते ॥
मूलम् ...{Loading}...
मूलम् (VS)
असच्छा॒खां प्र॒तिष्ठ॑न्तीं पर॒ममि॑व॒ जना॑ विदुः।
उ॒तो सन्म॑न्य॒न्तेऽव॑रे॒ ये ते॒ शाखा॑मु॒पास॑ते ॥
२१ असच्छाखां प्रतिष्ठन्तीम् ...{Loading}...
Whitney
Translation
- The branch of the non-existent, standing forth, people know as in a
manner the highest thing; also the lower ones who worship (upa-ās) thy
branch think [it?] the existent thing.
Notes
The translation of .this highly obscure verse is only mechanical, and as
literal as possible. Ppp. has only the first half. The definition of the
Anukr. is a strange one; the verse is only a bhurig anuṣṭubh (in
virtue of the iva, which properly is to be reduced to va, making a
regular anuṣṭubh).
Griffith
Men count as ’twere a thing supreme nonentity’s conspicuous branch; And lower man who serve thy branch regard it as an entity.
पदपाठः
अ॒स॒त्ऽशा॒खाम्। प्र॒ऽतिष्ठ॑न्तीम्। प॒र॒मम्ऽइ॑व। जनाः॑। वि॒दुः। उ॒तो इति॑। सत्। म॒न्य॒न्ते॒। अव॑रे। ये। ते॒। शाखा॑म्। उ॒प॒ऽआस॑ते। ७.२१।
अधिमन्त्रम् (VC)
- स्कन्धः, आत्मा
- अथर्वा, क्षुद्रः
- बृहतीगर्भानुष्टुप्
- सर्वाधारवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म के स्वरूप के विचार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (जनाः) पामर जन (प्रतिष्ठन्तीम्) फैलती हुई (असच्छाखाम्) असत् [अनित्य कार्यरूप जगत्] की व्याप्ति को (परमम् इव) परम उत्कृष्ट पदार्थ के समान (विदुः) जानते हैं। (उतो) और (ये) जो (अवरे) पीछे होनेवाले, [कार्यरूप जगत्] में (सत्) सत् [नित्य कारण] को (मन्यन्ते) मानते हैं, वे [लोग] (ते) तेरी (शाखाम्) व्याप्ति को (उपासते) भजते हैं ॥२१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - अज्ञानी मनुष्य कार्यरूप संसार को परम अवधि मानते हैं, परन्तु ज्ञानी मनुष्य कार्यरूप जगत् में कारण को खोजकर आदि कारण परमात्मा की व्याप्ति को साक्षात्कार करते हैं ॥२१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २१−(असच्छाखाम्) अनित्यस्य कार्यरूपजगतो व्याप्तिम् (प्रतिष्ठन्तीम्। प्रकर्षेण विस्तारेण वर्तमानाम् (परमम्) उत्कृष्टमवधिम् (इव) यथा (जनाः) पामरलोकाः (विदुः) जानन्ति (उतो) अपि च (सत्) नित्यं कारणम् (मन्यन्ते) जानन्ति (अवरे) पूर्वादिभ्यो नवभ्यो वा। पा० ७।१।१६। स्मिन् इत्यस्याभावः। पश्चाद्वर्तिनि काले कार्यरूपजगति (ये) विद्वांसः (ते) तव, परमेश्वरस्य (शाखाम्) शाखृ व्याप्तौ-अच्, टाप्। व्याप्तिम् (उपासते) भजन्ते ॥
२२ यत्रादित्याश्च रुद्राश्च
विश्वास-प्रस्तुतिः ...{Loading}...
यत्रा॑दि॒त्याश्च॑ रु॒द्राश्च॒ वस॑वश्च स॒माहिताः॑।
भू॒तं च॒ यत्र॒ भव्यं॑ च॒ सर्वे॑ लो॒काः प्रति॑ष्ठिताः स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥
मूलम् ...{Loading}...
मूलम् (VS)
यत्रा॑दि॒त्याश्च॑ रु॒द्राश्च॒ वस॑वश्च स॒माहिताः॑।
भू॒तं च॒ यत्र॒ भव्यं॑ च॒ सर्वे॑ लो॒काः प्रति॑ष्ठिताः स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥
२२ यत्रादित्याश्च रुद्राश्च ...{Loading}...
Whitney
Translation
- Where both the Ādityas and the Rudras and the Vasus are set
together; where both what is and what is to be, [and] all the worlds
are established—that Skambha tell [me]: which forsooth is he?
Notes
Griffith
Who out of many, tell me, is that Skambha In whom Adityas dwell, in whom Rudras and Vasus are contained, In whom the future and the past and all the worlds are firmly set;
पदपाठः
यत्र॑। आ॒दि॒त्याः। च॒। रू॒द्राः। च॒। वस॑वः। च॒। स॒म्ऽआहि॑ताः। भू॒तम्। च॒। यत्र॑। भव्य॑म्। च॒। सर्वे॑। लो॒काः। प्रति॑ऽस्थिताः। स्क॒म्भम्। तम्। ब्रू॒हि॒। क॒त॒मः। स्वि॒त्। ए॒व। सः। ७.२२।
अधिमन्त्रम् (VC)
- स्कन्धः, आत्मा
- अथर्वा, क्षुद्रः
- उपरिष्टाज्ज्योतिर्जगती
- सर्वाधारवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म के स्वरूप के विचार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यत्र) जिस [परमेश्वर] में (आदित्याः) प्रकाशमान [सूर्य आदि लोक] (च च) और (रुद्राः) गति देनेवाले पवन (च) और (वसवः) निवास करनेवाले [प्राणी] (समाहिताः) परस्पर ठहराए गये हैं। (यत्र) जिसमें (भूतम्) भूतकाल (च) और (भव्यम्) भविष्यत् काल (च) और (सर्वे) सब (लोकाः) लोक (प्रतिष्ठिताः) ठहरे हैं, (सः) वह (कतमः स्वित्) कौन सा (एव) निश्चय करके है ? [उत्तर] (तम्) उसको (स्कम्भम्) स्कम्भ [धारण करनेवाला परमात्मा] (ब्रूहि) तू कह ॥२२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - ये सब सूर्य, वायु, प्राणी आदि जगत् परमात्मा की महिमा से परस्पर आकर्षण द्वारा स्थित हैं ॥२२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २२−(यत्र) यस्मिन् परमेश्वरे (आदित्याः) अ० १।९।१। आदीप्यमानाः सूर्यादिलोकाः (च च) (रुद्राः) रुङ् गतिरेषणयोः-क्विप्, तुक्+रा दाने-क। गतिदातारः पवनाः (वसवः) निवासिनः प्राणिनः (समाहिताः) सम्यक् स्थापिताः (भूतम्) गतकालः (च च) (यत्र) (भव्यम्) अनागतकालः (लोकाः) भुवनानि (प्रतिष्ठिताः) दृढं स्थिताः। अन्यत् पूर्ववत् ॥
२३ यस्य त्रयस्त्रिंशद्देवा
विश्वास-प्रस्तुतिः ...{Loading}...
यस्य॒ त्रय॑स्त्रिंशद्दे॒वा नि॒धिं रक्ष॑न्ति सर्व॒दा।
नि॒धिं तम॒द्य को वे॑द॒ यं दे॑वा अभि॒रक्ष॑थ ॥
मूलम् ...{Loading}...
मूलम् (VS)
यस्य॒ त्रय॑स्त्रिंशद्दे॒वा नि॒धिं रक्ष॑न्ति सर्व॒दा।
नि॒धिं तम॒द्य को वे॑द॒ यं दे॑वा अभि॒रक्ष॑थ ॥
२३ यस्य त्रयस्त्रिंशद्देवा ...{Loading}...
Whitney
Translation
- Of whom the thirty-three gods always defend the treasure (nidhí):
that treasure, which, O gods, ye defend, who at present knoweth?
Notes
Griffith
Whose secret treasure evermore the three-and thirty Gods protect? Who knoweth now the treasure which, O Deities ye watch and guard?
पदपाठः
यस्य॑। त्रयः॑ऽत्रिंशत्। दे॒वाः। नि॒ऽधिम्। रक्ष॑न्ति। स॒र्व॒दा। नि॒ऽधिम्। तम्। अ॒द्य। कः। वे॒द॒। यम्। दे॒वाः॒। अ॒भि॒ऽरक्ष॑थ। ७.२३।
अधिमन्त्रम् (VC)
- स्कन्धः, आत्मा
- अथर्वा, क्षुद्रः
- अनुष्टुप्
- सर्वाधारवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म के स्वरूप के विचार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यस्य) जिस [परमेश्वर] के (निधिम्) कोष [संसार] को (त्रयस्त्रिंशत्) तेंतीस (देवाः) देव [दिव्य पदार्थ] (सर्वदा) सर्वदा (रक्षन्ति) रखाते हैं। (तम्) उस (निधिम्) कोष की (अद्य) आज (कः) कौन (वेद) जानता है, (यम्) जिस को, (देवाः) हे देवो ! [दिव्य पदार्थों] (अभिरक्षथ) तुम सर्वदा रखवाली करते हो ॥२३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - आठ वसु, ग्यारह रुद्र, बारह आदित्य, एक इन्द्र और एक प्रजापति [मन्त्र १३ देखो] परमेश्वर के नियम से संसार के व्यवहार सदा सिद्ध करते हैं ॥२३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २३−(यस्य) परमेश्वरस्य (त्रयस्त्रिंशत्) म० १३ (देवाः) वस्वादयो दिव्यपदार्थाः (निधिम्) कोषम्। संसारम् (रक्षन्ति) पालयन्ति (सर्वदा) (वेद) जानाति। अन्यत् सुगमम् ॥
२४ यत्र देवा
विश्वास-प्रस्तुतिः ...{Loading}...
यत्र॑ दे॒वा ब्र॑ह्म॒विदो॒ ब्रह्म॑ ज्ये॒ष्ठमु॒पास॑ते।
यो वै तान्वि॒द्यात्प्र॒त्यक्षं॒ स ब्र॒ह्मा वेदि॑ता स्यात् ॥
मूलम् ...{Loading}...
मूलम् (VS)
यत्र॑ दे॒वा ब्र॑ह्म॒विदो॒ ब्रह्म॑ ज्ये॒ष्ठमु॒पास॑ते।
यो वै तान्वि॒द्यात्प्र॒त्यक्षं॒ स ब्र॒ह्मा वेदि॑ता स्यात् ॥
२४ यत्र देवा ...{Loading}...
Whitney
Translation
- Where the bráhman-knowing gods worship the chief bráhman—whoso
verily knoweth them eye to eye (pratyákṣam), he may be a Brahman
(brahmán), a knower.
Notes
Perhaps an acceptable emendation in d would be bráhma: i.e. ‘he
may be (may be regarded as) one knowing the bráhman’: cf. śB. xiv. 6.
9¹¹. Ppp. reads, for c, d, yo vāi tad brahmaṇo veda taṁ vāi
brahmavido viduḥ. Read in a devā́ (an accent-sign dropped out).
Griffith
Where the Gods, versed in Sacred Lore, worship the loftiest Power Divine The priest who knows them face to face may be a sage who knows the truth.
पदपाठः
यत्र॑। दे॒वाः। ब्र॒ह्म॒ऽविदः॑। ब्रह्म॑। ज्ये॒ष्ठम्। उ॒प॒ऽआस॑ते। यः। वै। तान्। वि॒द्यात्। प्र॒ति॒ऽअक्ष॑म्। सः। ब्र॒ह्मा। वेदि॑ता। स्या॒त्। ७.२४।
अधिमन्त्रम् (VC)
- स्कन्धः, आत्मा
- अथर्वा, क्षुद्रः
- अनुष्टुप्
- सर्वाधारवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म के स्वरूप के विचार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यत्र) जहाँ पर (देवाः) विजयी (ब्रह्मविदः) ब्रह्मज्ञानी पुरुष (ज्येष्ठम्) ज्येष्ठ [सब से बड़े वा सब से श्रेष्ठ] (ब्रह्म) ब्रह्म को (उपासते) भजते हैं। [वहाँ] (यः) जो (वै) ही (तान्) उन [ब्रह्मज्ञानियों] को (प्रत्यक्षम्) प्रत्यक्ष करके (विद्यात्) जान लेवे, (सः) वह (ब्रह्मा) ब्रह्मा [महापण्डित] (वेदिता) ज्ञाता [जानकर] (स्यात्) होवे ॥२४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो विद्वान् ब्रह्मज्ञानियों से ईश्वरज्ञान प्राप्त करते हैं, वे ही संसार में तत्त्वदर्शी विद्वान् होते हैं ॥२४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २४−(यत्र) यस्मिन् देशे (देवाः) विजयिनः (ब्रह्मविदः) ब्रह्मज्ञानिनः (ज्येष्ठम्) म० १७। वृद्धतमम्। उत्कृष्टतमम् (उपासते) पूजयन्ति (यः) (वै) एव (तान्) (ब्रह्मविदः) (विद्यात्) जानीयात् (प्रत्यक्षम्) समक्षम् (सः) जिज्ञासुः (ब्रह्मा) महापण्डितः (वेदिता) ज्ञाता (स्यात्) ॥
२५ बृहन्तो नाम
विश्वास-प्रस्तुतिः ...{Loading}...
बृ॒हन्तो॒ नाम॒ ते दे॒वा येऽस॑तः॒ परि॑ जज्ञि॒रे।
एकं॒ तदङ्गं॑ स्क॒म्भस्यास॑दाहुः प॒रो जनाः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
बृ॒हन्तो॒ नाम॒ ते दे॒वा येऽस॑तः॒ परि॑ जज्ञि॒रे।
एकं॒ तदङ्गं॑ स्क॒म्भस्यास॑दाहुः प॒रो जनाः॑ ॥
२५ बृहन्तो नाम ...{Loading}...
Whitney
Translation
- Great (bṛhánt) by name [are] those gods who were born out of the
non-existent; that one member of Skambha people call non-existent
beyond.
Notes
The second half-verse is capable of other interpretations; Ludwig emends
parás to purā́; Muir, tacitly, to páram; Scherman translates it
‘afterwards’ (nachher); Ppp. reads instead puras. One of our mss.
reads in b ‘satas p-; ⌊and so does SPP. without report of
variant⌋.
Griffith
Great, verily, are those Gods who sprang from non-existence into life. Further, men say that that one part of Skambha is nonentity.
पदपाठः
बृ॒हन्तः॑। नाम॑। ते। दे॒वाः। ये। अस॑तः। परि॑। ज॒ज्ञि॒रे। एक॑म्। तत्। अङ्ग॑म्। स्क॒म्भस्य॑। अस॑त्। आ॒हुः॒। प॒रः। जनाः॑। ७.२५।
अधिमन्त्रम् (VC)
- स्कन्धः, आत्मा
- अथर्वा, क्षुद्रः
- अनुष्टुप्
- सर्वाधारवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म के स्वरूप के विचार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ते) वे [कारणरूप] (देवाः) दिव्य पदार्थ (नाम) अवश्य (बृहन्तः) बड़े हैं, (ये) जो (असतः) असत् [अनित्य कार्यरूप जगत्] से (परि जज्ञिरे) सब ओर प्रकट हुए हैं। (जनाः) लोग (परः) परे [कारण से परे] (तत्) उस (असत्) असत् [अनित्य कार्यरूप जगत्] को (स्कम्भस्य) स्कम्भ [धारण करनेवाले परमात्मा] का (एकम्) एक (अङ्गम्) अङ्ग (आहुः) वे [विद्वान्] बताते हैं ॥२५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - ब्रह्मज्ञानी लोग जानते हैं कि कार्यरूप जगत् से कारणरूप जगत् अति अधिक है और परमेश्वर उससे भी अधिक है ॥२५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २५−(बृहन्तः) महान्तः (नाम) अवश्यम् (ते) प्रसिद्धाः (देवाः) कारणरूपदिव्यपदार्थाः (ये) (असतः) अनित्यात् कार्यरूपजगतः (परि) सर्वतः (जज्ञिरे) प्रादुर्बभूवुः (एकम्) अल्पमित्यर्थः (तत्) (अङ्गम्) (स्कम्भस्य) परमेश्वरस्य (असत्) अनित्यं कार्यं जगत् (आहुः) कथयन्ति (परः) परस्तात् (जनाः) विद्वांसः ॥
२६ यत्र स्कम्भः
विश्वास-प्रस्तुतिः ...{Loading}...
यत्र॑ स्क॒म्भः प्र॑ज॒नय॑न्पुरा॒णं व्यव॑र्तयत्।
एकं॒ तदङ्गं॑ स्क॒म्भस्य॑ पुरा॒णम॑नु॒संवि॑दुः ॥
मूलम् ...{Loading}...
मूलम् (VS)
यत्र॑ स्क॒म्भः प्र॑ज॒नय॑न्पुरा॒णं व्यव॑र्तयत्।
एकं॒ तदङ्गं॑ स्क॒म्भस्य॑ पुरा॒णम॑नु॒संवि॑दुः ॥
२६ यत्र स्कम्भः ...{Loading}...
Whitney
Translation
- Where the skambhá, generating forth, rolled out the ancient one,
that one member of the skambhá they know also accordingly [as] the
ancient one.
Notes
Or, ‘know etc. that ancient one as one member of the skambha.’ Ppp.
again (as in 17 b, f) arasaṁ viduḥ in d. Read in our edition
prajanáyan in a.
Griffith
Where Skambha generating gave the Ancient World its shape and form, They recognized that single part of Skambha as the Ancient World,
पदपाठः
यत्र॑। स्क॒म्भः। प्र॒ऽज॒नय॑न्। पु॒रा॒णम्। वि॒ऽअव॑र्तयत्। एक॑म्। तत्। अङ्ग॑म्। स्क॒म्भस्य॑। पु॒रा॒णम्। अ॒नु॒ऽसंवि॑दुः। ७.२६।
अधिमन्त्रम् (VC)
- स्कन्धः, आत्मा
- अथर्वा, क्षुद्रः
- अनुष्टुप्
- सर्वाधारवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म के स्वरूप के विचार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यत्र) जहाँ [जिस काल में] [कार्यरूप जगत् को] (प्रजनयन्) उत्पन्न करते हुए (स्कम्भः) स्कम्भ [धारण करनेवाले परमात्मा] ने (पुराणम्) पुराने [कारण] को (व्यवर्तयत्) चक्राकार घुमाया, (तत्) उस (पुराणम्) पुराने [कारण] को (स्कम्भस्य) स्कम्भ [धारण करनेवाले परमेश्वर] का (एकम् अङ्गम्) एक अङ्ग वे [तत्त्ववेत्ता] (अनुसंविदुः) पूर्ण रीति से जानते हैं ॥२६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - कारणरूप पदार्थ कार्यरूप जगत् से पुरातन है। उस कारणरूप पदार्थ को विविध प्रकार चेष्टा देकर उसके जिस अङ्ग से सब जगत् रचा गया है, वह परमात्मा के सामर्थ्य का छोटा अंश है ॥२६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २६−(यत्र) यस्मिन् काले (स्कम्भः) सर्वधारकः परमेश्वरः (प्रजनयन्) संसारमुत्पादयन् (पुराणम्) सायंचिरंप्राह्णेप्रगे०। पा० ४।३।२३। पुरा-ट्यु। तुडभावः। यद्वा, पुरा+णीञ् प्रापणे−ड, णत्वम्। पुरातनं कारणम् (व्यवर्तयत्) चक्राकारेण वर्तनमकारयत् (अनुसंविदुः) अनुसन्धानेन यथावत् जानन्ति ॥
२७ यस्य त्रयस्त्रिंशद्देवा
विश्वास-प्रस्तुतिः ...{Loading}...
यस्य॒ त्रय॑स्त्रिंशद्दे॒वा अङ्गे॒ गात्रा॑ विभेजि॒रे।
तान्वै त्रय॑स्त्रिंशद्दे॒वानेके॑ ब्रह्म॒विदो॑ विदुः ॥
मूलम् ...{Loading}...
मूलम् (VS)
यस्य॒ त्रय॑स्त्रिंशद्दे॒वा अङ्गे॒ गात्रा॑ विभेजि॒रे।
तान्वै त्रय॑स्त्रिंशद्दे॒वानेके॑ ब्रह्म॒विदो॑ विदुः ॥
२७ यस्य त्रयस्त्रिंशद्देवा ...{Loading}...
Whitney
Translation
- In whose member the thirty-three gods shared severally the limbs
(gā́tra)—those thirty-three gods verily only (éka) the
bráhman-knowers know.
Notes
Or (so Muir), ‘some bráhman-knowers.’ Ppp. reads in b gātrāṇi
bhejire.
Griffith
The three-and-thirty Gods within his body were disposed as limbs: Some, deeply versed in Holy Lore, some know those three-and- thirty Gods.
पदपाठः
यस्य॑। त्रयः॑ऽत्रिंशत्। दे॒वाः। अङ्गे॑। गात्रा॑। वि॒ऽभे॒जि॒रे। तान्। वै। त्रयः॑ऽत्रिंशत्। दे॒वान्। एके॑। ब्र॒ह्म॒ऽविदः॑। वि॒दुः॒। ७.२७।
अधिमन्त्रम् (VC)
- स्कन्धः, आत्मा
- अथर्वा, क्षुद्रः
- अनुष्टुप्
- सर्वाधारवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म के स्वरूप के विचार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यस्य) यजनीय [पूजनीय परमेश्वर] के (अङ्ग) अङ्ग में [वर्तमान] (त्रयस्त्रिंशत्) तेंतीस (देवाः) देवों [दिव्य पदार्थों] ने (गात्रा) अपने गातों को (विभेजिरे) अलग-अलग बाँटा था। (तान् वै) उन्हीं (त्रयस्त्रिंशत्) तेंतीस (देवान्) देवों को (एके) कोई-कोई (ब्रह्मविदः) ब्रह्मज्ञानी (विदुः) जानते हैं ॥२७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - आठ वसु, ग्यारह रुद्र, बारह आदित्य, एक इन्द्र और एक प्रजापति [भावार्थ मन्त्र १३ तथा २३ देखो] परमात्मा में वर्तमान रहकर जगत् के सब प्राणियों का पालन-पोषण और धारण विविध प्रकार करते हैं, इस मर्म को विरले तत्त्ववेत्ता जानते हैं ॥२७॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २७−(यस्य) यज पूजने−ड। यजनीयस्य पूजनीयस्य परमेश्वरस्य (त्रयस्त्रिंशत्) म० १३ (देवाः) दिव्यपदार्थाः (अङ्गे) अवयवे (गात्रा) अवयवान् (विभेजिरे) विभक्तवन्तः (तान्) (वै) एव (त्रयस्त्रिंशत्) (देवान्) (एके) केचित् (ब्रह्मविदः) ब्रह्मज्ञानिनः (विदुः) जानन्ति ॥
२८ हिरण्यगर्भं परममनत्युद्यम्
विश्वास-प्रस्तुतिः ...{Loading}...
हि॑रण्यग॒र्भं प॑र॒मम॑नत्यु॒द्यं जना॑ विदुः।
स्क॒म्भस्तदग्रे॒ प्रासि॑ञ्च॒द्धिर॑ण्यं लो॒के अ॑न्त॒रा ॥
मूलम् ...{Loading}...
मूलम् (VS)
हि॑रण्यग॒र्भं प॑र॒मम॑नत्यु॒द्यं जना॑ विदुः।
स्क॒म्भस्तदग्रे॒ प्रासि॑ञ्च॒द्धिर॑ण्यं लो॒के अ॑न्त॒रा ॥
२८ हिरण्यगर्भं परममनत्युद्यम् ...{Loading}...
Whitney
Translation
- People know the golden-embryo [as] highest, not to be overcrowed
(anatyudyá); the skambhá in the beginning poured forth that gold
within the world.
Notes
Ppp. puts this verse after our 30.
Griffith
Men know Hiranyagarbha as supreme and inexpressible: In the beginning, in the midst of the world, Skambha poured that gold.
पदपाठः
हि॒र॒ण्य॒ऽग॒र्भम्। प॒र॒मम्। अ॒न॒ति॒ऽउ॒द्यम्। जनाः॑। वि॒दुः॒। स्क॒म्भः। तत्। अग्रे॑। प्र। अ॒सि॒ञ्च॒त्। हिर॑ण्यम्। लो॒के। अ॒न्त॒रा। ७.२८।
अधिमन्त्रम् (VC)
- स्कन्धः, आत्मा
- अथर्वा, क्षुद्रः
- अनुष्टुप्
- सर्वाधारवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म के स्वरूप के विचार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (जनाः) लोग (हिरण्यगर्भम्) तेज के गर्भ [आधार परमेश्वर] को (परमम्) सर्वोत्कृष्ट [प्रणव वा ओ३म्] और (अनत्युद्यम्) सर्वथा अकथनीय [ईश्वर] (विदुः) जानते हैं। (स्कम्भः) उस स्कम्भ [धारण करनेवाले परमात्मा] ने (अग्रे) पहिले ही पहिले (तत्) उस (हिरण्यम्) तेज को (लोके अन्तरा) संसार के भीतर (प्र असिञ्चत्) सींच दिया है ॥२८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - सर्वशक्तिमान् जगदीश्वर के गुण और सामर्थ्य मनुष्य की कथनशक्ति से बाहिर हैं। सृष्टि के प्रादुर्भाव में केवल परमेश्वर का ही तेज अर्थात् सामर्थ्य दीख पड़ता है ॥२८॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २८−(हिरण्यगर्भम्) अ० ४।२।७। तेजसो गर्भमाधारम् (परमम्) सर्वोत्कृष्टं प्रणवम् (अनत्युद्यम्) वद व्यक्तायां वाचि-क्यप्। सर्वतोऽकथनीयं परमात्मानम् (जनाः) विद्वांसः (स्कम्भः) स्तम्भः। सर्वधारकः परमेश्वरः (तत्) पूर्वोक्तम् (अग्रे) सृष्ट्यादौ (प्र) प्रकर्षेण (असिञ्चत्) सिक्तवान् (हिरण्यम्) प्रकाशम् (लोके) (अन्तरा) मध्ये ॥
२९ स्कम्भे लोकाः
विश्वास-प्रस्तुतिः ...{Loading}...
स्क॒म्भे लो॒काः स्क॒म्भे तपः॑ स्क॒म्भेऽध्यृ॒तमाहि॑तम्।
स्कम्भं॒ त्वा वे॑द प्र॒त्यक्ष॒मिन्द्रे॒ सर्वं॑ स॒माहि॑तम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
स्क॒म्भे लो॒काः स्क॒म्भे तपः॑ स्क॒म्भेऽध्यृ॒तमाहि॑तम्।
स्कम्भं॒ त्वा वे॑द प्र॒त्यक्ष॒मिन्द्रे॒ सर्वं॑ स॒माहि॑तम् ॥
२९ स्कम्भे लोकाः ...{Loading}...
Whitney
Translation
- In the skambhá the worlds, in the skambhá penance, in the
skambhá right is set; thee, O skambhá, I know plainly [as] set all
together in Indra.
Notes
The mss. are much at variance in regard to skámbha in c; all save
W. (the poorest and least trustworthy of all) end the word with m, and
O.s.m.D. accent skambhám. That skámbha is really intended can hardly
admit of question; Ppp. appears to read it.
Griffith
On Skambha Fervour rests, the worlds and Holy Law repose on him. Skambha, I clearly know that all of thee on Indra is imposed.
पदपाठः
स्क॒म्भे। लो॒काः। स्क॒म्भे। तपः॑। स्क॒म्भे। अधि॑। ऋ॒तम्। आऽहि॑तम्। स्कम्भ॑। त्वा॒। वे॒द॒। प्र॒ति॒ऽअक्ष॑म्। इन्द्रे॑। सर्व॑म्। स॒म्ऽआहि॑तम्। ७.२९।
अधिमन्त्रम् (VC)
- स्कन्धः, आत्मा
- अथर्वा, क्षुद्रः
- अनुष्टुप्
- सर्वाधारवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म के स्वरूप के विचार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (स्कम्भे) स्कम्भ [धारण करनेवाले परमेश्वर] में (लोकाः) सब लोकाः (स्कम्भे) स्कम्भ में (तपः) तप [ऐश्वर्य वा सामर्थ्य], (स्कम्भे अधि) स्कम्भ में ही (ऋतम्) सत्यशास्त्र (आहितम्) यथावत् स्थापित है। (स्कम्भ) हे स्कम्भ ! [धारण करनेवाले परमात्मन् !] (त्वा) तुझको (प्रत्यक्षम्) प्रत्यक्ष (वेद) मैं जानता हूँ, (इन्द्रे) इन्द्र [परम ऐश्वर्यवान् तुझ] में (सर्वम्) सब [जगत्] (समाहितम्) परस्पर धरा हुआ है ॥२९॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जिस परमेश्वर के नाम स्कम्भ और इन्द्र हैं, उसके सामर्थ्य में सब लोक आदि ठहरे हैं ॥२९॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २९−(स्कम्भे) सर्वधारके परमेश्वरे (लोकाः) भुवनानि (तपः) ऐश्वर्यम्। सामर्थ्यम् (अधि) आधिक्ये (ऋतम्) सत्यं वेदशास्त्रम् (आहितम्) समन्तात् स्थापितम् (स्कम्भ) हे सर्वधारक (त्वा) त्वाम् (वेद) जानामि (प्रत्यक्षम्) साक्षात् (इन्द्रे) परमैश्वर्यवति त्वयि (सर्वम्) समस्तं जगत् (समाहितम्) परस्परं धृतम् ॥
३० इन्द्रे लोका
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रे॑ लो॒का इन्द्रे॒ तप॒ इन्द्रे॑ऽध्यृ॒तमाहि॑तम्।
इन्द्रं॒ त्वा वे॑द प्र॒त्यक्षं॑ स्क॒म्भे सर्वं॒ प्रति॑ष्ठितम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
इन्द्रे॑ लो॒का इन्द्रे॒ तप॒ इन्द्रे॑ऽध्यृ॒तमाहि॑तम्।
इन्द्रं॒ त्वा वे॑द प्र॒त्यक्षं॑ स्क॒म्भे सर्वं॒ प्रति॑ष्ठितम् ॥
३० इन्द्रे लोका ...{Loading}...
Whitney
Translation
- In Indra the worlds, in Indra penance, in Indra right is set; thee,
O Indra, I know plainly [as] all established in the skambhá.
Notes
The translation implies emendation in c of índram to índra. Of
course, it is possible to render índram here, and skambhám in 29
c, but where the whole sense is so mystically obscure alterations
help little.
Griffith
On Indra Fervour rests, on him the worlds and Holy Law recline. Indra, I clearly know that all of thee on Skambha findeth rest.
पदपाठः
इन्द्रे॑। लो॒काः। इन्द्रे॑। तपः॑। इन्द्रे॑। अधि॑। ऋ॒तम्। आऽहि॑तम्। इन्द्र॑म्। त्वा॒। वे॒द॒। प्र॒ति॒ऽअक्ष॑म्। स्क॒म्भे। सर्व॑म्। प्रति॑ऽस्थितम्। ७.३०।
अधिमन्त्रम् (VC)
- स्कन्धः, आत्मा
- अथर्वा, क्षुद्रः
- अनुष्टुप्
- सर्वाधारवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म के स्वरूप के विचार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इन्द्रे) इन्द्र [परम ऐश्वर्यवान् परमात्मा] में (लोकाः) सब लोक, (इन्द्रे) इन्द्र में (तपः) तप [ऐश्वर्य वा सामर्थ्य] (इन्द्रे अधि) इन्द्र में ही (ऋतम्) सत्य शास्त्र (आहितम्) सब प्रकार ठहरा है। (त्वा) तुझको (इन्द्रम्) इन्द्र [परम ऐश्वर्यवान्] (प्रत्यक्षम्) प्रत्यक्ष (वेद) जानता हूँ, (स्कम्भे) स्कम्भ [धारण करनेवाले, तुझ] में (सर्वम्) सब [जगत्] (प्रतिष्ठितम्) परस्पर ठहरा है ॥३०॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - इन्द्र अर्थात् परमेश्वर में सब सूर्य आदि लोक और सब पदार्थ वर्तमान हैं, उसी को मनुष्य स्कम्भ कहते हैं ॥३०॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३०−(इन्द्रे) परमैश्वर्यवति जगदीश्वरे (स्कम्भे) सर्वधारके (प्रतिष्ठितम्) परस्परं स्थितम्। अन्यत् पूर्ववत् ॥
३१ नाम नाम्ना
विश्वास-प्रस्तुतिः ...{Loading}...
नाम॒ नाम्ना॑ जोहवीति पु॒रा सूर्या॑त्पु॒रोषसः॑।
यद॒जः प्र॑थ॒मं सं॑ब॒भूव॒ स ह॒ तत्स्व॒राज्य॑मियाय॒ यस्मा॒न्नान्यत्पर॒मस्ति॑ भू॒तम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
नाम॒ नाम्ना॑ जोहवीति पु॒रा सूर्या॑त्पु॒रोषसः॑।
यद॒जः प्र॑थ॒मं सं॑ब॒भूव॒ स ह॒ तत्स्व॒राज्य॑मियाय॒ यस्मा॒न्नान्यत्पर॒मस्ति॑ भू॒तम् ॥
३१ नाम नाम्ना ...{Loading}...
Whitney
Translation
- Name with name he calls aloud, before the sun, before the dawn; as
first the goat (? ajá) came into being, he went unto that autocracy
beyond which there is nothing else existent.
Notes
Ppp. reads johavīmi in a, and jagāma (for iyāya) in d. The
translators all understand ajás here as ’the unborn one,’ and with
more reason than in most places elsewhere. The description given by the
Anukr. of the very irregular verse (8 + 8: 10 + 10 + 11 = 47) is
altogether ill-fitting.
Griffith
Ere sun and dawn man calls and calls one Deity by the other’s name. When the Unborn first sprang into existence he reached that independent sovran lordship; than which aught higher never hath arisen.
पदपाठः
नाम॑। नाम्ना॑। जो॒ह॒वी॒ति॒। पु॒रा। सूर्या॑त्। पु॒रा। उ॒षसः॑। यत्। अ॒जः। प्र॒थ॒मम्। स॒म्ऽब॒भूव॑। सः। ह॒। तत्। स्व॒ऽराज्य॑म्। इ॒या॒य॒। यस्मा॑त्। न। अ॒न्यत्। पर॑म्। अस्ति॑। भू॒तम्। ७.३१।
अधिमन्त्रम् (VC)
- स्कन्धः, आत्मा
- अथर्वा, क्षुद्रः
- मध्येज्योतिर्जगती
- सर्वाधारवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म के स्वरूप के विचार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - वह [मनुष्य] (सूर्यात्) सूर्य से (पुरा) पहिले और (उषसः) उषा [प्रभात] से (पुरा) पहिले [वर्तमान] (नाम) एक नाम [परमेश्वर] को (नाम्ना) दूसरे नाम [इन्द्र, स्कम्भ, अज आदि] से (जोहवीति) पुकारता रहता है। (यत्) क्योंकि (अजः) अजन्मा [परमेश्वर] (प्रथमम्) पहिले ही पहिले (संबभूव) शक्तिमान् हुआ, (सः) उस ने (ह) ही (तत्) वह (स्वराज्यम्) स्वराज्य [स्वतन्त्र राज्य] (इयाय) पाया, (यस्मात्) जिस [स्वराज्य] से (परम्) बढ़कर (अन्यत्) दूसरा (भूतम्) द्रव्य (न अस्ति) नहीं है ॥३१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमेश्वर कार्यरूप काल और उस के अवयवों के पहिले सृष्टि के आदि में प्रलय में भी वर्तमान था। गुण कर्म स्वभाव के अनुसार उसके अनन्त नाम हैं। वह अपनी सर्वशक्तिमत्ता से अनन्यजित् स्वराज्य करता है। उसी की उपासना सब मनुष्य करें ॥३१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३१−(नाम) एकं नाम परमेश्वरम् (नाम्ना) अन्येन बहुनाम्ना (जोहवीति) अ० २।१२।३। पुनः पुनराह्वयति (पुरा) पूर्वम् (सूर्यात्) (पुरा) (उषसः) प्रभातकालात् (यत्) यस्मात् कारणात् (अजः) अजन्मा (प्रथमम्) सृष्ट्यादौ (संबभूव) शक्तिमान् बभूव (सः) अजः (ह) एव (तत्) (स्वराज्यम्) स्वतन्त्राधिपत्यम् (इयाय) प्राप (यस्मात्) स्वराज्यात् (न) निषेधे (अन्यत्) (परम्) उत्कृष्टम् (अस्ति) (भूतम्) द्रव्यम् ॥
३२ यस्य भूमिः
विश्वास-प्रस्तुतिः ...{Loading}...
यस्य॒ भूमिः॑ प्र॒मान्तरि॑क्षमु॒तोदर॑म्।
दिवं॒ यश्च॒क्रे मू॒र्धानं॒ तस्मै॑ ज्ये॒ष्ठाय॒ ब्रह्म॑णे॒ नमः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
यस्य॒ भूमिः॑ प्र॒मान्तरि॑क्षमु॒तोदर॑म्।
दिवं॒ यश्च॒क्रे मू॒र्धानं॒ तस्मै॑ ज्ये॒ष्ठाय॒ ब्रह्म॑णे॒ नमः॑ ॥
३२ यस्य भूमिः ...{Loading}...
Whitney
Translation
- Of whom earth is model (pramā́) and atmosphere belly; who made the
sky his head—to that chief bráhman be homage.
Notes
In this and the two following verses and vs. 36 we have the anomaly that
bráhman, neuter, is apparently referred to by the masculine relative
yás (in accordance with which the genitive yásya is also doubtless
to be understood as masculine); perhaps we ought to render the last pāda
thus: ’to him, [who is] the chief bráhman,’ etc. ⌊Cf. Deussen, p.
312.⌋ The verse is shorter by two syllables than verses 34 and 36, with
which the Anukr. reckons it, and, on the other hand, agrees with 33, to
which the Anukr. gives a different name.
Griffith
Be reverence paid to him, that highest Brahma, whose base is Earth, his belly Air, who made the sky to be his head.
पदपाठः
यस्य॑। भूमिः॑। प्र॒ऽमा। अ॒न्तरि॑क्षम्। उ॒त। उ॒दर॑म्। दिव॑म्। यः। च॒क्रे। मू॒र्धान॑म्। तस्मै॑। ज्ये॒ष्ठाय॑। ब्रह्म॑णे। नमः॑। ७.३२।
अधिमन्त्रम् (VC)
- स्कन्धः, आत्मा
- अथर्वा, क्षुद्रः
- उपरिष्टाद्विराड्बृहती
- सर्वाधारवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म के स्वरूप के विचार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (भूमिः) भूमि (यस्य) जिस [परमेश्वर] के (प्रमा) पादमूल [के समान] (उत) और (अन्तरिक्षम्) अन्तरिक्ष [पृथिवी और सूर्य के बीच का आकाश] (उदरम्) उदर [समान] है। (दिवम्) सूर्य को (यः) जिसने (मूर्धानम्) मस्तक [समान] (चक्रे) रचा, (तस्मै) उस (ज्येष्ठाय) ज्येष्ठ [सब से बड़े वा सब से श्रेष्ठ] (ब्रह्मणे) ब्रह्म [परमात्मा] को (नमः) नमस्कार है ॥३२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे जीवात्मा शरीर के सब अङ्गों में व्यापक है, वैसे ही परमात्मा जगत् के सब लोकों में निरन्तर व्यापक है, उसको हम सदा मस्तक झुकाते हैं ॥३२॥ मन्त्र ३२-३४ महर्षिदयानन्दकृत ऋग्वेदादिभाष्यभूमिका पृ० ४ में व्याख्यात हैं ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३२−(यस्य) परमात्मनः (भूमिः) (प्रमा) पादमूलं यथा (अन्तरिक्षम्) (उत) अपि (उदरम्) उदरतुल्यम् (दिवम्) प्रकाशमयं सूर्यम् (यः) (चक्रे) रचितवान् (मूर्धानम्) शिरोवत् (तस्मै) (ज्येष्ठाय) म० १७। वृद्धतमाय। सर्वोत्कृष्टाय (ब्रह्मणे) बृंहेर्नोऽच्च। उ० ४।१४६। बृहि वृद्धौ−मनिन्, नस्य अकारः रत्वम्। वेदस्तत्त्वं तपो ब्रह्म ब्रह्मा विप्रः प्रजापतिः-इत्यमरः २३।११४। बृंहति वर्धत इति ब्रह्म ब्रह्मा वा। सर्वमहते परमेश्वराय (नमः) सत्कारः ॥
३३ यस्य सूर्यश्चक्षुश्चन्द्रमाश्च
विश्वास-प्रस्तुतिः ...{Loading}...
यस्य॒ सूर्य॒श्चक्षु॑श्च॒न्द्रमा॑श्च॒ पुन॑र्णवः।
अ॒ग्निं यश्च॒क्र आ॒स्यं१॒॑ तस्मै॑ ज्ये॒ष्ठाय॒ ब्रह्म॑णे॒ नमः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
यस्य॒ सूर्य॒श्चक्षु॑श्च॒न्द्रमा॑श्च॒ पुन॑र्णवः।
अ॒ग्निं यश्च॒क्र आ॒स्यं१॒॑ तस्मै॑ ज्ये॒ष्ठाय॒ ब्रह्म॑णे॒ नमः॑ ॥
३३ यस्य सूर्यश्चक्षुश्चन्द्रमाश्च ...{Loading}...
Whitney
Translation
- Of whom the sun is eye, and the moon that grows new again; who made
Agni his mouth—to that chief bráhman be homage.
Notes
Ppp. combines cakrā ”syaṁ in c. As to the meter, see the note to
vs. 32. ⌊The Anukr. seems to mean that this is an anuṣṭubh of which
the last pāda is one of 10 syllables (virāj).⌋
Griffith
Homage to highest Brahma, him whose eye is Surya and the Moon who groweth young and new again, him who made Agni for his mouth.
पदपाठः
यस्य॑। सूर्यः॑। चक्षुः॑। च॒न्द्रमाः॑। च॒। पुनः॑ऽनवः। अ॒ग्निम्। यः। च॒क्रे। आ॒स्य᳡म्। तस्मै॑। ज्ये॒ष्ठाय॑। ब्रह्म॑णे। नमः॑। ७.३३।
अधिमन्त्रम् (VC)
- स्कन्धः, आत्मा
- अथर्वा, क्षुद्रः
- पराविराडनुष्टुप्
- सर्वाधारवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म के स्वरूप के विचार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (पुनर्णवः) [सृष्टि के आदि में] बारंबार नवीन होनेवाला (सूर्यः) सूर्य (च) और (चन्द्रमाः) चन्द्रमा (यस्य) जिसके (चक्षुः) नेत्र [समान] हैं। (यः) जिसने (अग्निम्) अग्नि को (आस्यम्) मुख [समान] (चक्रे) रचा है, (तस्मै) उस (ज्येष्ठाय) ज्येष्ठ [सब से बड़े वा सब से श्रेष्ठ] (ब्रह्मणे) ब्रह्मा [परमात्मा] को (नमः) नमस्कार है ॥३३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमात्मा सूर्य चन्द्र आदि पदार्थों को सृष्टि के आदि में रचकर सब में व्यापक है ॥३३॥ ऋग्वेद−म० १०। सू० १९०। मन्त्र ३ में वर्णन है−(सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्) सूर्य और चन्द्रमा को धाता ने पहिले के समान रचा ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३३−(यस्य) (सूर्यः) (चक्षुः) नेत्रतुल्यः (चन्द्रमाः) (च) (पुनर्णवः) पुनः पुनः सर्गादौ नवीनः सृष्टः (अग्निम्) (यः) (चक्रे) कृतवान् (आस्यम्) मुखतुल्यम्। अन्यत् पूर्ववत् ॥
३४ यस्य वातः
विश्वास-प्रस्तुतिः ...{Loading}...
यस्य॒ वातः॑ प्राणापा॒नौ चक्षु॒रङ्गि॑र॒सोऽभ॑वन्।
दिशो॒ यश्च॒क्रे प्र॒ज्ञानी॒स्तस्मै॑ ज्ये॒ष्ठाय॒ ब्रह्म॑णे॒ नमः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
यस्य॒ वातः॑ प्राणापा॒नौ चक्षु॒रङ्गि॑र॒सोऽभ॑वन्।
दिशो॒ यश्च॒क्रे प्र॒ज्ञानी॒स्तस्मै॑ ज्ये॒ष्ठाय॒ ब्रह्म॑णे॒ नमः॑ ॥
३४ यस्य वातः ...{Loading}...
Whitney
Translation
- Of whom the wind [was] breath-and-expiration, [of whom] the
An̄girases were the eye; who made the quarters fore-knowing (?
prajñā́na)—to that chief bráhman be homage.
Notes
Ppp. gets rid of the obscure prajñānīs by reading for c divaṁ yaś
cakre mūrdhānaṁ. The Anukr. describes correctly vss. 34 and 36.
Griffith
Homage to highest Brahma, him whose two life-breathings were the Wind, The Angirases his sight: who made the regions be his means of sense.
पदपाठः
यस्य॑। वातः॑। प्रा॒णा॒पा॒नौ। चक्षुः॑। अङ्गि॑रसः। अभ॑वन्। दिशः॑। यः। च॒क्रे। प्र॒ऽज्ञानीः॑। तस्मै॑। ज्ये॒ष्ठाय॑। ब्रह्म॑णे। नमः॑। ७.३४।
अधिमन्त्रम् (VC)
- स्कन्धः, आत्मा
- अथर्वा, क्षुद्रः
- अनुष्टुप्
- सर्वाधारवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म के स्वरूप के विचार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (वातः) वायु (यस्य) जिसके (प्राणापानौ) प्राण और अपान [के समान] और (अङ्गिरसः) प्रकाश करनेवाली किरणें (चक्षुः) नेत्र [समान] (अभवन्) हुए। (दिशः) दिशाओं को (यः) जिस ने (प्रज्ञानीः) व्यवहार जतानेवाली (चक्रे) बनाया, (तस्मै) उस (ज्येष्ठाय) [सब से बड़े वा सब से श्रेष्ठ] (ब्रह्मणे) ब्रह्मा [परमात्मा] को (नमः) नमस्कार है ॥३४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो जगदीश्वर वायु, किरणों और दिशाओं में व्यापक है, उसको सब नमस्कार करें ॥३४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३४−(यस्य) (वातः) वायुः (प्राणापानौ) श्वासप्रश्वासतुल्यः (चक्षुः) (अङ्गिरसः) अङ्गिरा अङ्गरा अङ्कना अञ्चनाः-निरु० ३।१७। प्रकाशकाः किरणाः (अभवन्) (दिशः) (यः) (चक्रे) (प्रज्ञानीः) प्रज्ञापिनीर्व्यवहारप्रज्ञापयित्रीः। अन्यत् पूर्ववत् ॥
३५ स्कम्भो दाधार
विश्वास-प्रस्तुतिः ...{Loading}...
स्क॒म्भो दा॑धार॒ द्यावा॑पृथि॒वी उ॒भे इ॒मे स्क॒म्भो दा॑धारो॒र्व१॒॑न्तरि॑क्षम्।
स्क॒म्भो दा॑धार प्र॒दिशः॒ षडु॒र्वीः स्क॒म्भ इ॒दं विश्वं॒ भुव॑न॒मा वि॑वेश ॥
मूलम् ...{Loading}...
मूलम् (VS)
स्क॒म्भो दा॑धार॒ द्यावा॑पृथि॒वी उ॒भे इ॒मे स्क॒म्भो दा॑धारो॒र्व१॒॑न्तरि॑क्षम्।
स्क॒म्भो दा॑धार प्र॒दिशः॒ षडु॒र्वीः स्क॒म्भ इ॒दं विश्वं॒ भुव॑न॒मा वि॑वेश ॥
३५ स्कम्भो दाधार ...{Loading}...
Whitney
Translation
- The skambhá sustains both heaven-and-earth here; the skambhá
sustains the wide atmosphere; the skambhá sustains the six wide
directions; into the skambhá hath entered this whole existence
(bhúvana).
Notes
The pada-text has (as translated) skambhé in d. Ppp. puts the
verse after our 36, and reads in a pṛthivīṁ dyām utā ’mūṁ, and in
d combines skambhāi ’daṁ. The Anukr. takes no notice of the
irregularity of the verse (14 + 11: 11 + 13 = 49). ⌊Bergaigne, Rel.
Véd., ii. 122, would separate pradiśas from urvīs.⌋
Griffith
Skambha set fast these two, the earth and heaven, Skambha maintained the ample air between them. Skambha established the six spacious regions: this whole world Skambha entered and pervaded.
पदपाठः
स्क॒म्भः। दा॒धा॒र॒। द्यावा॑पृथि॒वी इति॑। उ॒भे इति॑। इ॒मे इति॑। स्क॒म्भः। दा॒धा॒र॒। उ॒रु। अ॒न्तरि॑क्षम्। स्क॒म्भः। दा॒धा॒र॒। प्र॒ऽदिशः॑। षट्। उ॒र्वीः। स्क॒म्भे। इ॒दम्। विश्व॑म्। भुव॑नम्। आ। वि॒वे॒श॒। ७.३५।
अधिमन्त्रम् (VC)
- स्कन्धः, आत्मा
- अथर्वा, क्षुद्रः
- चतुष्पदा जगती
- सर्वाधारवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म के स्वरूप के विचार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (स्कम्भः) स्कम्भ [धारण करनेवाले परमेश्वर] ने (इमे उभे) इन दोनों (द्यावापृथिवी) सूर्य और पृथिवी को (दाधार) धारण किया था, (स्कम्भः) स्कम्भ ने (उरु) विस्तृत (अन्तरिक्षम्) अन्तरिक्ष को (दाधार) धारण किया। (स्कम्भः) स्कम्भ ने (षट्) छह [पूर्वादि चार और एक ऊपर और एक नीचे की] (उर्वीः) विस्तृत (प्रदिशः) दिशाओं को (दाधार) धारण किया, (स्कम्भे) स्कम्भ में (इदम्) यह (विश्वम्) सब (भुवनम्) सत्ता मात्र [जगत्] (आ) सब ओर से (विवेश) प्रविष्ट हुआ है ॥३५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - इस सूर्य, पृथिवी, आदि जगत् को परमेश्वर रचकर धारण करता है और यह सब संसार उसके बीच व्याप्त है ॥३५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३५−(स्कम्भः) सर्वधारकः परमेश्वरः (दाधार) धृतवान् (द्यावापृथिवी) सूर्यभूलोकौ (उभे) (इमे) (उरु) विस्तृतम् (अन्तरिक्षम्) मध्यलोकम् (प्रदिशः) पूर्वादिचतस्रो दिशा उच्चनीचो च द्वे (षट्) (उर्वीः) विस्तृताः (इदम्) दृश्यमानम् (विश्वम्) सर्वम् (भुवनम्) अस्तित्वम्। जगत् (आ) समन्तात् (विवेश) प्रविष्टवान्। अन्यत् पूर्ववत् ॥
३६ यः श्रमात्तपसो
विश्वास-प्रस्तुतिः ...{Loading}...
यः श्रमा॒त्तप॑सो जा॒तो लो॒कान्त्सर्वा॑न्त्समान॒शे।
सोमं॒ यश्च॒क्रे केव॑लं॒ तस्मै॑ ज्ये॒ष्ठाय॒ ब्रह्म॑णे॒ नमः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
यः श्रमा॒त्तप॑सो जा॒तो लो॒कान्त्सर्वा॑न्त्समान॒शे।
सोमं॒ यश्च॒क्रे केव॑लं॒ तस्मै॑ ज्ये॒ष्ठाय॒ ब्रह्म॑णे॒ नमः॑ ॥
३६ यः श्रमात्तपसो ...{Loading}...
Whitney
Translation
- Who, born from toil, from penance, completely attained all worlds;
who made soma all his own—to that chief bráhman be homage.
Notes
The sense of ‘own’ in c is given by the middle verb-form.
Griffith
Homage to highest Brahma, him who, sprung from Fervour and from toil, Filled all the worlds completely, who made Soma for himself alone.
पदपाठः
यः। श्रमा॑त्। तप॑सः। जा॒तः। लो॒कान्। सर्वा॑न्। स॒म्ऽआ॒न॒शे। सोम॑म्। यः। च॒क्रे। केव॑लम्। तस्मै॑। ज्ये॒ष्ठाय॑। ब्रह्म॑णे। नमः॑। ७.३६।
अधिमन्त्रम् (VC)
- स्कन्धः, आत्मा
- अथर्वा, क्षुद्रः
- उपरिष्टाद्विराड्बृहती
- सर्वाधारवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म के स्वरूप के विचार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यः) जो [परमेश्वर] (श्रमात्) [अपने] श्रम [प्रयत्न] से और (तपसः) तप [सामर्थ्य] से (जातः) प्रसिद्ध होकर (सर्वान् लोकान्) सब लोकों में (समानशे) पूरा-पूरा व्यापा। (यः) जिसने (सोमम्) ऐश्वर्य को (केवलम्) केवल [अपना ही] (चक्रे) बनाया, (तस्मै) उस (ज्येष्ठाय) ज्येष्ठ [सब से बड़े वा सब से श्रेष्ठ] (ब्रह्मणे) ब्रह्मा [परमात्मा] को (नमः) नमस्कार है ॥३६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो परमात्मा परम पुरुषार्थी, परम पराक्रमी और परम ऐश्वर्यवान् होकर सब जगत् का अधिष्ठाता है, उस को हम सबका नमस्कार है ॥३६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३६−(यः) परमेश्वरः (श्रमात्) परिश्रमात्। प्रयत्नात् (तपसः) सामर्थ्यात् (जातः) प्रादुर्भूतः सन् (लोकान्) (सर्वान्) (समानशे) सम्यग् व्याप (सोमम्) ऐश्वर्यम् (यः) (चक्रे) रचितवान् (केवलम्) सेवनीयम्। आत्मीयम्। अन्यत् पूर्ववत् ॥
३७ कथं वातो
विश्वास-प्रस्तुतिः ...{Loading}...
क॒थं वातो॒ नेल॑यति क॒थं न र॑मते॒ मनः॑।
किमापः॑ स॒त्यं प्रेप्स॑न्ती॒र्नेल॑यन्ति क॒दा च॒न ॥
मूलम् ...{Loading}...
मूलम् (VS)
क॒थं वातो॒ नेल॑यति क॒थं न र॑मते॒ मनः॑।
किमापः॑ स॒त्यं प्रेप्स॑न्ती॒र्नेल॑यन्ति क॒दा च॒न ॥
३७ कथं वातो ...{Loading}...
Whitney
Translation
- How does the wind not cease (il)? how does the mind not rest
(ram)? why (kím) do the waters, seeking to attain truth, at no time
soever cease?
Notes
Ppp. reads for d pra cakramati sarvadā. ⌊Scherman, p. 54: ‘warum
kommen fúrwahr die strebenden Wasser niemals zur Ruhe?’⌋
Griffith
Why doth the Wind move ceaselessly? Why doth the spirit take no rest? Why do the Waters, seeking truth, never at any time repose?
पदपाठः
क॒थम्। वातः॑। न। इ॒ल॒य॒ति॒। क॒थम्। न। र॒म॒ते॒। मनः॑। किम्। आपः॑। स॒त्यम्। प्र॒ऽईप्स॑न्तीः। न। इ॒ल॒य॒न्ति॒। क॒दा। च॒न। ७.३७।
अधिमन्त्रम् (VC)
- स्कन्धः, आत्मा
- अथर्वा, क्षुद्रः
- अनुष्टुप्
- सर्वाधारवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म के स्वरूप के विचार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (कथम्) कैसे (वातः) वायु (न) नहीं (इलयति) सोता है, (कथम्) कैसे (मनः) मन (न) नहीं (रमते) ठहरता है। (किम्) क्यों (आपः) प्रजाएँ वा जल (सत्यम्) सत्य [ईश्वरनियम] की (प्रेप्सन्तीः) पाने की इच्छा करते हुए (कदा चन) कभी भी (न) नहीं (इलयन्ति) सोते हैं ॥३७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - यह वायु, मन, सब प्राणी वा जल आदि क्यों अपना कर्तव्य करते रहते हैं, इसलिये कि एक परब्रह्म संसार में व्याप कर सबको चला रहा है-अगला मन्त्र देखो ॥३७॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३७−(कथम्) केन प्रकारेण (वातः) वायुः (न) निषेधे (इलयति) इल स्वप्नक्षेपणयोः। स्वपिति (कथम्) (न) (रमते) उपरमति। तिष्ठति (मनः) सङ्कल्पविकल्पात्मकमन्तःकरणम् (किम्) (आपः) प्रजाः। जलानि (सत्यम्) परमात्मनियमम् (प्रेप्सन्तीः) प्राप्तुमिच्छन्त्यः (न) (इलयन्ति) शेरते (कदा चन) कस्मिन्नपि काले ॥
३८ महद्यक्षं भुवनस्य
विश्वास-प्रस्तुतिः ...{Loading}...
म॒हद्य॒क्षं भुव॑नस्य॒ मध्ये॒ तप॑सि क्रा॒न्तं स॑लि॒लस्य॑ पृ॒ष्ठे।
तस्मि॑न्छ्रयन्ते॒ य उ॒ के च॑ दे॒वा वृ॒क्षस्य॒ स्कन्धः॑ प॒रित॑ इव॒ शाखाः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
म॒हद्य॒क्षं भुव॑नस्य॒ मध्ये॒ तप॑सि क्रा॒न्तं स॑लि॒लस्य॑ पृ॒ष्ठे।
तस्मि॑न्छ्रयन्ते॒ य उ॒ के च॑ दे॒वा वृ॒क्षस्य॒ स्कन्धः॑ प॒रित॑ इव॒ शाखाः॑ ॥
३८ महद्यक्षं भुवनस्य ...{Loading}...
Whitney
Translation
- A great monster (yakṣá) in the midst of the creation (bhúvana),
strode (? krāntá) in penance on the back of the sea—in it are set
(śri) whatever gods there are, like the branches of a tree roundabout
the trunk.
Notes
The first pāda is repeated below, as 8. 15 c. Ppp. combines in d
to paritāi ’va. Notwithstanding the lack of a syllable in a, the
Anukr. ⌊balancing a with redundant d?⌋ calls the verse simply a
triṣṭubh; the hymn is so long that it has apparently been forgotten
that the whole was called trāiṣṭubha, and that therefore no triṣṭubh
needs a further specification. Since there are more regular
anuṣṭubh-verses than triṣṭubh also, we should expect rather the
designation ānuṣṭubham for the hymn. Read at end of a mádhye (an
accent-sign dropped out). ⌊With regard to Brahm as a “wonder” (yakṣá),
see introduction.⌋
Griffith
Absorbed in Fervour, is the mighty Being, in the world’s centre, on the waters’ surface. To him the Deities, one and all betake them. So stand the tree- trunk with the branches round it.
पदपाठः
म॒हत्। य॒क्षम्। भुव॑नस्य। मध्ये॑। तप॑सि। क्रा॒न्तम्। स॒लि॒लस्य॑। पृ॒ष्ठे। तस्मि॑न्। श्र॒य॒न्ते॒। ये। ऊं॒ इति॑। के। च॒। दे॒वाः। वृ॒क्षस्य॑। स्कन्धः॑। प॒रितः॑ऽइव। शाखाः॑। ७.३८।
अधिमन्त्रम् (VC)
- स्कन्धः, आत्मा
- अथर्वा, क्षुद्रः
- त्रिष्टुप्
- सर्वाधारवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म के स्वरूप के विचार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (महत्) बड़ा (यक्षम्) यक्ष [पूजनीय ब्रह्म] (भुवनस्य मध्ये) जगत् के बीच (तपसि) [अपने] सामर्थ्य में (क्रान्तम्) पराक्रमयुक्त होकर (सलिलस्य) अन्तरिक्ष की (पृष्ठे) पीठ पर [वर्तमान है]। (तस्मिन्) उस [ब्रह्म] में, (ये उ के च देवाः) जो कोई भी दिव्य लोक हैं, वे (श्रयन्ते) ठहरते हैं (इव) जैसे (वृक्षस्य शाखाः) वृक्ष की शाखाएँ (स्कन्धः परितः) [धड़ वा पीठ] के चारों ओर ॥३८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - अनन्त आकाश के बीच परमेश्वर की महिमा में पृथ्वी आदि लोक ठहरें हैं, जैसे पेड़ की टहनियाँ पेड़ में लगी होती हैं-गत मन्त्र देखो ॥३८॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३८−(महत्) बृहत् (यक्षम्) यक्ष पूजायाम्-घञ्। पूजनीयं ब्रह्म (भुवनस्य) ब्रह्माण्डस्य (मध्ये) (तपसि) सामर्थ्ये (क्रान्तम्) पराक्रमयुक्तम् (सलिलस्य) षल गतौ-इलच्। अन्तरिक्षस्य-दयानन्दभाष्ये, ऋक्० ७।४९।१। (पृष्ठे) उपरिभागे (तस्मिन्) ब्रह्मणि (श्रयन्ते) तिष्ठन्ति (ये) (उ) एव (के) (च) अपि (देवाः) दिव्यलोकाः (वृक्षस्य) (स्कन्धः) सप्तम्याः सुः। स्कन्धे। वृक्षकाण्डे (परितः) सर्वतः (इव) यथा (शाखाः) शाखृ व्याप्तौ-अच्। वृक्षावयवभेदाः ॥
३९ यस्मै हस्ताभ्याम्
विश्वास-प्रस्तुतिः ...{Loading}...
यस्मै॒ हस्ता॑भ्यां॒ पादा॑भ्यां वा॒चा श्रोत्रे॑ण॒ चक्षु॑षा।
यस्मै॑ दे॒वाः सदा॑ ब॒लिं प्र॒यच्छ॑न्ति॒ विमि॒तेऽमि॑तं स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥
मूलम् ...{Loading}...
मूलम् (VS)
यस्मै॒ हस्ता॑भ्यां॒ पादा॑भ्यां वा॒चा श्रोत्रे॑ण॒ चक्षु॑षा।
यस्मै॑ दे॒वाः सदा॑ ब॒लिं प्र॒यच्छ॑न्ति॒ विमि॒तेऽमि॑तं स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥
३९ यस्मै हस्ताभ्याम् ...{Loading}...
Whitney
Translation
- Unto which with the two hands, with the two feet, with speech, with
hearing, with sight; unto which the gods continually render (pra-yam)
tribute, unmeasured in the measured out—that skambhá tell [me]:
which forsooth is he?
Notes
Notwithstanding the discordance of case, vímite is perhaps coordinate
with yásmāi. Ppp. omits the first two pādas. The dual and the
repetition of yásmāi make it probable that we have to supply in them
‘one renders tribute,’ or the like. The Anukr. takes no notice of the
redundant syllable in d.
Griffith
Who out of many, tell me, is that Skambha. To whom the Deities with hands, with feet, and voice, and ear, and eye. Present unmeasured tribute in the measured hall of sacrifice?
पदपाठः
यस्मै॑। हस्ता॑भ्याम्। पादा॑भ्याम्। वा॒चा। श्रोत्रे॑ण। चक्षु॑षा। यस्मै॑। दे॒वाः। सदा॑। ब॒लिम्। प्र॒ऽयच्छ॑न्ति। विऽमि॑ते। अमि॑तम्। स्क॒म्भम्। तम्। ब्रू॒हि॒। क॒त॒मः। स्वि॒त्। ए॒व। सः। ७.३९।
अधिमन्त्रम् (VC)
- स्कन्धः, आत्मा
- अथर्वा, क्षुद्रः
- उपरिष्टाज्ज्योतिर्जगती
- सर्वाधारवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म के स्वरूप के विचार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यस्मै) जिस [परमेश्वर] को, (यस्मै) जिस [परमेश्वर] को (हस्ताभ्याम्) दोनों हाथों से, (पादाभ्याम्) दोनों पैरों से, (वाचा) वाणी से, (श्रोत्रेण) श्रोत्र से और (चक्षुषा) दृष्टि से (देवाः) विद्वान् लोग (विमिते) विविध प्रकार मापे गये [जगत्] में (अमितम्) अपरिमित (बलिम्) सन्मान (सदा) (प्रयच्छन्ति) देते हैं, (सः) वह (कतमः स्वित्) कौन सा (एव) निश्चय करके है ? [उत्तर] (तम्) उसको (स्कम्भम्) स्कम्भ [धारण करनेवाला परमात्मा] (ब्रूहि) तू कह ॥३९॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - विद्वान् लोग हाथ पाँव आदि अमूल्य उपकारी अङ्गों को पाकर संसार में उपकार करके परमात्मा का अत्यन्त आदर करते हैं ॥३९॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३९−(यस्मै यस्मै) परमात्मने नित्यम् (हस्ताभ्याम्) (पादाभ्याम्) (वाचा) वाण्या (श्रोत्रेण) श्रवणेन (चक्षुषा) दृष्ट्या (देवाः) विद्वांसः (सदा) (बलिम्) सर्वधातुभ्य इन्। उ० ४।११८। वल प्राणने धान्यावरोधने च-इन्। यद्वा, वर्णेर्बलिश्चाहिरण्ये। उ० ४।१२४। वर्ण स्तुतौ, विस्तारे दीपनादिषु-इन्, धातोर्बल इत्यादेशः। राजकरम्। सत्कारम् (प्रयच्छन्ति) ददति (विमिते) विविधपरिमिते जगत् (अमितम्) अपरिमितम्। अन्यत् पूर्ववत्−म० २२ ॥
४० अप तस्य
विश्वास-प्रस्तुतिः ...{Loading}...
अप॒ तस्य॑ ह॒तं तमो॒ व्यावृ॑त्तः॒ स पा॒प्मना॑।
सर्वा॑णि॒ तस्मि॒ञ्ज्योतीं॑षि॒ यानि॒ त्रीणि॑ प्र॒जाप॑तौ ॥
मूलम् ...{Loading}...
मूलम् (VS)
अप॒ तस्य॑ ह॒तं तमो॒ व्यावृ॑त्तः॒ स पा॒प्मना॑।
सर्वा॑णि॒ तस्मि॒ञ्ज्योतीं॑षि॒ यानि॒ त्रीणि॑ प्र॒जाप॑तौ ॥
४० अप तस्य ...{Loading}...
Whitney
Translation
- Smitten away is his darkness; he is separated from evil; in him. are
all the three lights that are in Prājapati.
Notes
Griffith
Darkness is chased away from him: he is exempt from all dist- ress. In him are all the lights, the three abiding in Prajapati.
पदपाठः
अप॑। तस्य॑। ह॒तम्। तमः॑। वि॒ऽआवृ॑तः। सः। पा॒प्मना॑। सर्वा॑णि। तस्मि॑न्। ज्योति॑षि। यानि॑। त्रीणि॑। प्र॒जाऽप॑तौ। ७.४०।
अधिमन्त्रम् (VC)
- स्कन्धः, आत्मा
- अथर्वा, क्षुद्रः
- अनुष्टुप्
- सर्वाधारवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म के स्वरूप के विचार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (तस्य) उस [परमेश्वर] से (तमः) अन्धकार (अप हतम्) सर्वथा नष्ट है, (सः) वह (पाप्मना) पाप से (व्यावृत्तः) विमुक्त है। (तस्मिन् प्रजापतौ) उस प्रजापालक [परमेश्वर] में (सर्वाणि) सब (ज्योतींषि) ज्योति हैं, (यानि) जो (त्रीणि) तीन [संयोग, वियोग और स्थिति रूप, यद्वा सत्त्व रज और तम रूप हैं] ॥४०॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - प्रकाशस्वरूप, निष्पाप, परमात्मा की महिमा से परमाणुओं के संयोग-वियोग और स्थिति द्वारा, यद्वा, सत्त्व, रज और तम तीनों गुणों द्वारा यह संसार स्थित है ॥४०॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४०−(अप हतम्) विनष्टम् (तस्य) तस्मात् परमेश्वरात् (तमः) अन्धकारः (व्यावृत्तः) निवृत्तः। विमुक्तः (पाप्मना) पापेन (सर्वाणि) (तस्मिन्) (ज्योतींषि) परमाणूनां संयोगवियोगस्थितिरूपाणि, सत्त्वरजस्तमोगुणरूपाणि वा तेजांसि (यानि) (त्रीणि) त्रिसंख्याकानि (प्रजापतौ) प्रजापालके जगदीश्वरे ॥
४१ यो वेतसम्
विश्वास-प्रस्तुतिः ...{Loading}...
यो वे॑त॒सं हि॑र॒ण्ययं॑ तिष्ठन्तं सलि॒ले वेद॑।
स वै गुह्यः॑ प्र॒जाप॑तिः ॥
मूलम् ...{Loading}...
मूलम् (VS)
यो वे॑त॒सं हि॑र॒ण्ययं॑ तिष्ठन्तं सलि॒ले वेद॑।
स वै गुह्यः॑ प्र॒जाप॑तिः ॥
४१ यो वेतसम् ...{Loading}...
Whitney
Translation
- He who knows the golden reed (vetasá) standing in the sea—he
verily is in secret Prajāpati.
Notes
All the mss. have in c gúhya pr-; perhaps gúhā was the original
reading; our text has emended to gúhyaḥ.
The remaining verses are wanting in Ppp.; they appear to constitute no
original part of the hymn. They are also not translated by Muir and
Scherman.
Griffith
He verily who knows the Reed of Gold that stands amid the flood, is the mysterious Lord of Life.
पदपाठः
यः। वे॒त॒सम्। हि॒र॒ण्यय॑म्। तिष्ठ॑न्तम्। स॒लि॒ले। वेद॑। सः। वै। गुह्यः॑। प्र॒जाऽप॑तिः। ७.४१।
अधिमन्त्रम् (VC)
- स्कन्धः, आत्मा
- अथर्वा, क्षुद्रः
- आर्षी त्रिपदा गायत्री
- सर्वाधारवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म के स्वरूप के विचार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यः) जो [परमेश्वर] (सलिले) अन्तरिक्ष में (तिष्ठन्तम्) ठहरे हुए (हिरण्ययम्) तेजोमय (वेतसम्) परस्पर बुने हुए [संसार] को (वेद) जानता है, (सः वै) वह ही (गुह्यः) गुप्त (प्रजापतिः) प्रजापालक है ॥४१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो परमात्मा समस्त संसार का पालन करता है, वह सर्वज्ञ और सर्वान्तर्यामी है ॥४१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४१−(यः) परमेश्वरः (वेतसम्) वेञस्तुट् च। उ० ३।११८। वेञ् तन्तुसन्ताने यद्वा वी गतिव्याप्तिप्रजनकान्त्यसनखादनेषु-असच् तुट् च। ऊतं परस्परं स्यूतं संसारम् (हिरण्ययम्) तेजोमयम् (तिष्ठन्तम्) वर्तमानम् (सलिले) म० ३८। अन्तरिक्षे (वेद) जानाति (सः) (वै) एव (गुह्यः) गुह संवरणे-क्यप्। गुहायां स्थितः। गुप्तः (प्रजापतिः) प्रजापालकः परमेश्वरः ॥
४२ तन्त्रमेके युवती
विश्वास-प्रस्तुतिः ...{Loading}...
त॒न्त्रमेके॑ युव॒ती विरू॑पे अभ्या॒क्रामं॑ वयतः॒ षण्म॑यूखम्।
प्रान्या तन्तूं॑स्ति॒रते॑ ध॒त्ते अ॒न्या नाप॑ वृञ्जाते॒ न ग॑मातो॒ अन्त॑म् ॥
मूलम् ...{Loading}...
मूलम् (VS)
त॒न्त्रमेके॑ युव॒ती विरू॑पे अभ्या॒क्रामं॑ वयतः॒ षण्म॑यूखम्।
प्रान्या तन्तूं॑स्ति॒रते॑ ध॒त्ते अ॒न्या नाप॑ वृञ्जाते॒ न ग॑मातो॒ अन्त॑म् ॥
४२ तन्त्रमेके युवती ...{Loading}...
Whitney
Translation
- A certain pair of maidens, of diverse form, weave, betaking
themselves to it, the six-pegged web; the one draws forth the threads
(tántu), the other sets [them]; they wrest not off (apa-vṛj), they
go not to an end.
Notes
Ápa vṛñjāte perhaps means only ‘break off, finish.’ ⌊Ná gamāto,
’they shall not go’ etc.⌋ A nearly related verse is found in TB. (ii. 5.
5³); dvé svásārāu vayatas tántram etát sanātánaṁ vítataṁ ṣáṇmayūkham:
ávā ’nyā́ṅs tántūn kiráto dhattó anyā́n nā́ ’pa vṛjyā́te (? both text and
comm. have in the Calc. ed. nā́ṣapṛjyā́te ⌊and in the Poona ed.
nā́vapṛjyā́te ) ná gamāte ántam; this is a preferable version
especially of c. We have to resolve tan-tṛ-am in order to make a
full triṣṭubh. ⌊The TB. comment makes the verse refer to day and night:
cf. RV. i. 113. 3.⌋
Griffith
Singly the two young Maids of different colours approach the six-pegged warp in turns and weave it. The one draws out the threads, the other lays them: they break them not, they reach no end of labour.
पदपाठः
त॒न्त्रम्। एके॒ इति॑। यु॒व॒ती इति॑। विरू॑पे इति॒ विऽरू॑पे। अ॒भि॒ऽआ॒क्राम॑म्। व॒य॒तः॒। षट्ऽम॑यूखम्। प्र। अ॒न्या। तन्तू॑न्। ति॒रते॑। ध॒त्ते। अ॒न्या। न। अप॑। वृ॒ञ्जा॒ते॒ इति॑। न। ग॒मा॒तः॒। अन्त॑म्। ७.४२।
अधिमन्त्रम् (VC)
- स्कन्धः, आत्मा
- अथर्वा, क्षुद्रः
- त्रिष्टुप्
- सर्वाधारवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म के स्वरूप के विचार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (एके) अकेली-अकेली दो (युवती) युवा स्त्रियाँ [वा संयोग-वियोग स्वभाववाली] (विरूपे) विरुद्ध स्वरूपवाली [दिन और रात्रि की वेलाएँ] (अभ्याक्रामम्) परस्पर चढ़ाई करके (षण्मयूखम्) छह [पूर्वादि चार और ऊपर नीचे की दो दिशाओं] में परिमाण वा गतिवाले (तन्त्रम्) तन्त्र [जाल अर्थात् काल] को (वयतः) बुनती हैं। (अन्या) कोई एक (तन्तून्) तन्तुओं [तागों अर्थात् प्रकाश वा अन्धकार] को (प्र तिरते) फैलाती है, (अन्या) दूसरी [उन्हें] (धत्ते) समेट धरती है। वे दोनों [उन्हें] (न अप वृञ्जाते) न छोड़ बैठती हैं (न) न (अन्तम्) अन्त तक (गमातः) पहुँचती हैं ॥४२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे दिन और राति की वेलाएँ परस्पर विरुद्ध अर्थात् श्वेत और काली होकर भी प्रीतिपूर्वक परमेश्वर की आज्ञा में चलकर संसार में परिगणनीय काल बनाती हैं, वैसे ही सब मनुष्य परस्पर मित्र होकर ईश्वर की आज्ञापालन में सदा तत्पर रहें ॥४२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४२−(तन्त्रम्) तनु विस्तारे-ष्ट्रन्। विस्तारम्। कालरूपजालम् (एके) एकैके (युवती) तरुणस्त्रियौ यथा। संयोगवियोगस्वभावे (विरूपे) विरुद्धस्वरूपे (अभ्याक्रामम्) आभीक्ष्ण्ये णमुल् च। पा० ३।४।२२। अभि+आङ्+क्रमु पादविक्षेपे-णमुल्। परस्परमतिक्रम्य (वयतः) तन्तुरूपेण विस्तारयतः (षण्मयूखम्) माङ ऊखो मय च। उ० ५।२५। माङ् माने ऊख, धातोर्मयादेशः यद्वा मय गतौ-ऊख। षट्सु दिक्षु मयूखो मानं गतिर्वा यस्य तत् (अन्या) एका (तन्तून्) प्रकाशान्धकाररूपाणि सूत्राणि (प्रतिरते) वर्धयति। विस्तारयति (धत्ते) धरति (अन्या) (न) निषेधे (अप वृञ्जाते) अपत्यजतः (न) (गमातः) लङर्थे लेट्। गच्छतः। प्राप्नुतः (अन्तम्) सीमाम् ॥
४३ तयोरहं परिनृत्यन्त्योरिव
विश्वास-प्रस्तुतिः ...{Loading}...
तयो॑र॒हं प॑रि॒नृत्य॑न्त्योरिव॒ न वि जा॑नामि यत॒रा प॒रस्ता॑त्।
पुमा॑नेनद्वय॒त्युद्गृ॑णत्ति॒ पुमा॑नेन॒द्वि ज॑भा॒राधि॒ नाके॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
तयो॑र॒हं प॑रि॒नृत्य॑न्त्योरिव॒ न वि जा॑नामि यत॒रा प॒रस्ता॑त्।
पुमा॑नेनद्वय॒त्युद्गृ॑णत्ति॒ पुमा॑नेन॒द्वि ज॑भा॒राधि॒ नाके॑ ॥
४३ तयोरहं परिनृत्यन्त्योरिव ...{Loading}...
Whitney
Translation
- Of them, as of two women dancing about, I do not distinguish
(vi-jñā) which is beyond; a man (púmāṅs), weaves it, ties [it] up;
a man hath borne it about upon the firmament (nā́ka).
Notes
The last two pādas, with 44, correspond to RV. x. 130. 2, which reads:
púmāṅ enaṁ tanuta út kṛṇatti púmān ví tatne ádhi nā́ke asmín: imé
mayū́khā úpa sedur ū sádaḥ sā́māni cakrus tásarāṇy ótave. Our úd
gṛṇatti is only a corruption, but simulates a form from root grath,
and is rendered accordingly. ⌊For the exchange of surd and sonant, cf.
Roth, ZDMG. xlviii. 110 and note to ii. 13. 3.⌋ The true scanning in
a is doubtless -yanti-or ’va; ⌊better -tior iva, with jagatī
cadence?⌋.
Griffith
Of these two, dancing round as ’twere, I cannot distinguish whether ranks before the other. A Male in weaves this web, a Male divides it: a Male hath stretched it to the cope of heaven
पदपाठः
तयोः॑। अ॒हम्। प॒रि॒नृत्य॑न्त्योःऽइव। न। वि। जा॒ना॒मि॒। य॒त॒रा। प॒रस्ता॑त्। पुमा॑न्। ए॒न॒त्। व॒य॒ति॒। उत्। गृ॒ण॒त्ति॒। पुमा॑न्। ए॒न॒त्। वि। ज॒भा॒र॒। अधि॑। नाके॑। ७.४३।
अधिमन्त्रम् (VC)
- स्कन्धः, आत्मा
- अथर्वा, क्षुद्रः
- त्रिष्टुप्
- सर्वाधारवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म के स्वरूप के विचार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अहम्) मैं (न वि जानामि) कुछ नहीं जानता हूँ−(परिनृत्यन्त्योः इव) इधर-उधर नाचती हुई जैसे, (तयोः) उन दोनों [स्त्रियों] में से (यतरा) कौन सी (परस्तात्) [दूसरी से] परे है। (पुमान्) पुरुष [रक्षक परमेश्वर] (एनत्) इस [तन्त्र] को (वयति) बुनता है और (उत् गृणत्ति) निगल लेता है, (पुमान्) पुरुष ने (एनत्) इसको (नाके अधि) आकाश के भीतर (वि जभार) फैलाया था ॥४३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य को यह नहीं जान पड़ता कि कालचक्र में दिन और रात्रि में से कौन सा पहिले है। परमेश्वर ही इनको बनाता बिगाड़ता है और उसी ने सृष्टि की आदि में इन्हें प्रकट किया था ॥४३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४३−(तयोः) युवत्योर्मध्ये (अहम्) (परिनृत्यन्त्योः) परितश्चेष्टायमानयोः (इव) यथा (न) निषेधे (वि) विशेषेण (जानामि) (यतरा) कतरा (परस्तात्) अग्रे वर्तमाना (पुमान्) अ० १।८।१। पा रक्षणे−डुमसुन्। रक्षकः। पुरुषः। आदिपुरुषः (एनत्) (तन्त्रम्) (वयति) तन्तुवत् संतनोति (उत्) बन्धने (गृणत्ति) गॄ निगरणे, छान्दसं रूपम्। गिरति। निगरति। भक्षयति (पुमान्) (एनत्) (वि जभार) विहृतवान्। विस्तारितवान् (अधि) (नाके) अ० १।९।२। पिनाकादयश्च। उ० ४।१५। णीञ् प्रापणे आकप्रत्ययः, टि-लोपः। नाक आदित्यो भवति नेता रसानां नेता भासां ज्योतिषां प्रणयः, अथ द्यौः निरु० २।१४। आकाशे ॥
४४ इमे मयूखा
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒मे म॒यूखा॒ उप॑ तस्तभु॒र्दिवं॒ सामा॑नि चक्रु॒स्तस॑राणि॒ वात॑वे ॥
मूलम् ...{Loading}...
मूलम् (VS)
इ॒मे म॒यूखा॒ उप॑ तस्तभु॒र्दिवं॒ सामा॑नि चक्रु॒स्तस॑राणि॒ वात॑वे ॥
४४ इमे मयूखा ...{Loading}...
Whitney
Translation
- These pegs propped up the sky; the chants they made shuttles for
weaving.
Notes
See the note to the preceding verse. Both here and in 42 b some of
the mss. read mayūṣa. Bp. reads at the end yā́tave. The Anukr. says
of the verse ime mayūkhā ity ekāvasānā pañcapadā nicṛt padapan̄ktir
⌊i.e. 5 + 5 + 5 + 5 + 4 = 24⌋ ārcy anuṣṭub dvipadā vā ⌊i.e. 12 + 12 =
24⌋ pañcapadā nicṛt padapan̄ktir iti. ⌊The last three or four words
seem to be mere repetition.⌋
⌊The quoted Anukr. says caturdaśa (i.e. 14 over 30).⌋
Griffith
These pegs have buttressed up the sky. The Samans have turned them into shuttles for the weaving.
पदपाठः
इ॒मे। म॒यूखाः॑। उप॑। त॒स्त॒भुः॒। दिव॑म्। सामा॑नि। च॒क्रुः॒। तस॑राणि। वात॑वे। ७.४४।
अधिमन्त्रम् (VC)
- स्कन्धः, आत्मा
- अथर्वा, क्षुद्रः
- एकावसाना पञ्चपदा निचृत्पदपङ्क्तिर्द्विपदार्च्यनुष्टुप्
- सर्वाधारवर्णन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म के स्वरूप के विचार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इमे) इन (मयूखाः) ज्ञानप्रकाशों ने (दिवम्) आकाश [ब्रह्माण्ड] को (उप तस्तभुः) धारण किया था और (तसराणि) विस्तारों को (वातवे) पाने के लिये (सामानि) मोक्षज्ञानों को (चक्रुः) बनाया था ॥४४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - सूक्तोक्त ईश्वरीय ज्ञानों द्वारा यह सब संसार स्थित है, और इन्हीं की पूर्ण प्राप्ति से मनुष्य मोक्षसुख द्वारा अपना विस्तार करते हैं ॥४४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४४−(इमे) सूक्तोक्ताः (मयूखाः) माङ ऊखो मय च। उ० ५।२५। माङ् माने ऊख, धोतोर्मयादेशः, यद्वा, मय गतौ ऊख। मयूखाः, रश्मिनाम-निघ० १।५। ज्ञानप्रकाशाः (उप) (तस्तभुः) नलोपः। तस्तम्भुः। दधुः (दिवम्) आकाशम्। तत्रत्यब्रह्माण्डम् (सामानि) म० २०। मोक्षज्ञानानि (चक्रुः) कृतवन्तः (तसराणि) तन्यृषिभ्यां क्सरन्। उ० ३।७५। तनु विस्तारे क्सरन्, कित्त्वादनुनासिकलोपः। विस्तारान् (वातवे) तुमर्थे सेसेनसे०। पा० ३।४।९। वा गतिगन्धनयोः-तवेन्। प्राप्तुम् ॥