००२ ब्रह्मप्रकाशनम्

००२ ब्रह्मप्रकाशनम् ...{Loading}...

Whitney subject
  1. The wonderful structure of man.
VH anukramaṇī

ब्रह्मप्रकाशनम्।
१-३३ नारायणः। पार्ष्णिसूक्तम्, पुरुषः, ब्रह्मप्रकाशनम्। अनुष्टुप्, १-४,७-८ त्रिष्टुप्, ६, ११ जगती, २८ भुरिग्बृहती।

Whitney anukramaṇī

[Nārāyaṇa.—trayastriṅśat. pārṣṇisūktam; pāuruṣam; brahmaprakāśisūktam (31, 32. sākṣātparabrahmaprakāśinyāu). ānuṣṭubham: 1-4, 7, 8. triṣṭubh; 6, 11. jagatī; 28. bhurig bṛhatī.]

Whitney

Comment

Found also (except vss. 8, 18, 23, 28) in Pāipp. xvi. (in the verse-order 1-7, 26, 27, 9-12, 17, 15, 13, 14, 16, 22, 19, 24, 25, 20, 21, 30, 29, 31, 32, 33). Quoted (vs. 1) in Vāit. 37. 19, together with the other puruṣasūkta (xix. 6), in the puruṣamedha or human sacrifice; not noticed in Kāuś.

Translations

Translated: Muir, v. 375 (nearly all); Ludwig, p. 398; Scherman, Philosophische Hymnen, p. 41 (nearly all); Deussen, Geschichte, i. 1. 265; Henry, 5, 45; Griffith, ii. 6.

Griffith

Purusha, Primeval Man or humanity personified

०१ केन पार्ष्णी

विश्वास-प्रस्तुतिः ...{Loading}...

केन॒ पार्ष्णी॒ आभृ॑ते॒ पूरु॑षस्य॒ केन॑ मां॒सं संभृ॑तं॒ केन॑ गु॒ल्फौ।
केना॒ङ्गुलीः॒ पेश॑नीः॒ केन॒ खानि॒ केनो॑च्छ्ल॒ङ्खौ म॑ध्य॒तः कः प्र॑ति॒ष्ठाम् ॥

०१ केन पार्ष्णी ...{Loading}...

Whitney
Translation
  1. By whom were brought the two heels of a man (púruṣa)? by whom was
    his flesh put together? by whom his two ankle-joints (gulphá)? by whom
    his cunning (péśana) fingers? by whom his apertures? by whom his (two)
    uchlakhás in the midst? who [put together] his footing
    (pratiṣṭhā́)?
Notes

The pada-text divides ut॰ślakhāú, as if there were such a word as
ślakha. Ppp. reads, instead of keno ’chlakhāu, keno ’cchinaṁ ko;
also, in a, pārṣṇīy ābhṛte pāuruṣasya; and, in c, peśinīṣ.
Péśana is more literally ‘arranging, adorning.’

Griffith

Who framed the heels of Purusha? Who fashioned the flesh of him? Who formed and fixed his ankles? Who made the openings and well-moulded fingers? Who gave him foot-soles and a central station?

पदपाठः

केन॑। पार्ष्णी॒ इति॑। आभृ॑ते॒ इत्याऽभृ॑ते। पुरु॑षस्य। केन॑। मां॒सम्। सम्ऽभृ॑तम्। केन॑। गु॒ल्फौ। केन॑। अ॒ङ्गुलीः॑। पेश॑नीः। केन॑। खानि॑। केन॑। उ॒त्ऽश्ल॒ङ्खौ। म॒ध्य॒तः। कः। प्र॒ति॒ऽस्थाम्। २.१।

अधिमन्त्रम् (VC)
  • ब्रह्मप्रकाशनम्, पुरुषः
  • नारायणः
  • त्रिष्टुप्
  • ब्रह्मप्रकाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्यशरीर की महिमा का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (केन) किस करके (पुरुषस्य) मनुष्य की (पार्ष्णी) दोनों एड़ियाँ (आभृते) पुष्ट की गयीं, (केन) किस करके (मांसम्) मांस (संभृतम्) जोड़ा गया, (केन) किस करके (गुल्फौ) दोनों टकने। (केन) किस करके (पेशनीः) सुन्दर अवयवोंवाली (अङ्गुलीः) अङ्गुलियाँ, (केन) किस करके (खानि) इन्द्रियाँ, (केन) किस करके (उच्छ्लङ्खौ) दोनों उच्छ्लङ्ख [पाँव के तलवे, जोड़े गये], (कः) किस ने [भूगोल के] (मध्यतः) बीचों-बीच (प्रतिष्ठाम्) ठिकाना [पाँव रखने को, बनाया] ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मन्त्र १-४ प्रश्न हैं। जिज्ञासु सदा खोजता रहे कि मनुष्य का अद्भुत शरीर, अद्भुत अङ्ग, और स्थान आदि किस अद्भुत स्वरूप ने बनाये हैं ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १−(केन) प्रश्ने (पार्ष्णी) अ० २।३३।५। गुल्फस्याधोभागौ (आभृते) सम्यक् पोषिते (पुरुषस्य) अ० १।१६।४। मनुष्यस्य (केन) (मांसम्) शरीरधातुविशेषः (संभृतम्) संयोजितम् (केन) (गुल्फौ) कलिगलिभ्यां फगस्योच्च। उ० ५।२६। गल अदने−फक्, अकारस्य उत्वम्। पादग्रन्थी (केन) (अङ्गुलीः) अङ्गुलयः (पेशनीः) पिश अवयवे-ल्युट्, ङीप्। पेशन्यः। उत्तमावयवयुक्ताः (केन) (खानि) खन विदारे−ड। छिद्राणि। इन्द्रियाणि (केन) (उच्छ्लङ्खौ) उत्+श्लकि गतौ-अच्। कस्य खः। द्वे पादतले (मध्यतः) भूगोलमध्य इत्यर्थः (कः) (प्रतिष्ठाम्) (पादाश्रयम्, चकारेति शेषः ॥

०२ कस्मान्नु गुल्फावधरावकृण्वन्नष्ठीवन्तावुत्तरौ

विश्वास-प्रस्तुतिः ...{Loading}...

कस्मा॒न्नु गु॒ल्फावध॑रावकृण्वन्नष्ठी॒वन्ता॒वुत्त॑रौ॒ पूरु॑षस्य।
जङ्घे॑ नि॒रृत्य॒ न्य᳡दधुः॒ क्व᳡ स्वि॒ज्जानु॑नोः स॒न्धी क उ॒ तच्चि॑केत ॥

०२ कस्मान्नु गुल्फावधरावकृण्वन्नष्ठीवन्तावुत्तरौ ...{Loading}...

Whitney
Translation
  1. From what, now, did they make a man’s two ankle-joints below, his two
    knee-joints above? separating (? nir-ṛ) his two back-thighs
    (ján̄ghā), where, forsooth, did they set them in? the two joints of his
    knees—who indeed understands (cit) that?
Notes

Nirṛ́tya is a difficult and doubtful expression here. Ppp. reads
nirṛtijan̄ghe ni dadhuḥ; also, in d, saṁdhīm ū ca jānā. In b
it has again pāuruṣasya.

Griffith

Whence did they make the ankles that are under, and the knee- bones of Purusha above them? What led them onward to the legs’ construction? Who planned and formed the knees’ articulations?

पदपाठः

कस्मा॑त्। नु। गु॒ल्फौ। अध॑रौ। अ॒कृ॒ण्व॒न्। अ॒ष्ठी॒वन्तौ॑। उत्ऽत॑रौ। पुरु॑षस्य। जङ्घे॒ इति॑। निः॒ऽऋत्य॑। नि। अ॒द॒धुः॒। क्व᳡। स्वि॒त्। जानु॑नोः। सं॒धी इति॑ स॒म्ऽधी। कः। ऊं॒ इति॑। तत्। चि॒के॒त॒। २.२।

अधिमन्त्रम् (VC)
  • ब्रह्मप्रकाशनम्, पुरुषः
  • नारायणः
  • अनुष्टुप्
  • ब्रह्मप्रकाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्यशरीर की महिमा का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (कस्मात्) किस [पदार्थ] से (नु) अव (पुरुषस्य) मनुष्य के (अधरौ) नीचे के (गुल्फौ) दोनों टकने और (उत्तरौ) ऊपर के (अष्ठीवन्तौ) दोनों घुटने (अकृण्वन्) उन [ईश्वरगुणों] ने बनाये हैं। (जङ्घे) दोनों टाँगों को (निर्ऋत्य) अलग-अलग करके (क्व स्वित्) किसके भीतर (जानुनोः) दानों घुटनों के (सन्धी) दोनों जोड़ो को (नि अदधुः) उन्हों ने जमाया, (कः उ) किस ने ही (तत्) उसे (चिकेत) जाना है ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - अब यह प्रश्न है कि किस वस्तु से, किस बुद्धिमत्ता से, किस ने मनुष्यदेह के अद्भुत अङ्गों को एक दूसरे में जोड़ा है ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २−(कस्मात्) पदार्थात् (नु) इदानीम् (गुल्फौ) म० १। पाद−ग्रन्थी (अधरौ) निम्नौ (अकृण्वन्) कृवि हिंसाकरणयोः। ते परमेश्वरगुणाः कृतवन्तः (अष्ठीवन्तौ) अ० २।३३।५। जान्वोः सन्धिस्थाने (उत्तरौ) उपरिभवौ (पुरुषस्य) म० १ (जङ्घे) अ० ४।११।१०। गुल्फजान्वोरन्तरालौ अवयवौ (निर्ऋत्य) निर्+ऋ गतौ-ल्यप्। निर्गम्य (नि) दृढम् (अदधुः) धृतवन्तः (क्व स्वित्) कुत्रचित् (जानुनोः) अ० ९।८।२१। जङ्घोपरिभागयोः (सन्धी) ग्रन्थी (कः) कश्चित् (उ) एव (तत्) प्रयोजनम् (चिकेत) ज्ञातवान् ॥

०३ चतुष्टयं युज्यते

विश्वास-प्रस्तुतिः ...{Loading}...

चतु॑ष्टयं युज्यते॒ संहि॑तान्तं॒ जानु॑भ्यामू॒र्ध्वं शि॑थि॒रं कब॑न्धम्।
श्रोणी॒ यदू॒रू क उ॒ तज्ज॑जान॒ याभ्यां॒ कुसि॑न्धं॒ सुदृ॑ढं ब॒भूव॑ ॥

०३ चतुष्टयं युज्यते ...{Loading}...

Whitney
Translation
  1. There is joined, fourfold (cátuṣṭaya), with closed (sáṁhita-)
    ends, above the two knees, the pliant (śithirá) trunk; what the hips
    are, the thighs—who indeed produced (jan) that, by which the body
    (kúsindha) became very firm?
Notes

Ppp. reads saṁhatantaṁ in a, and sudhṛtam in d.

Griffith

A fourfold frame is fixt with ends connected, and up above the knees a yielding belly. The hips and thighs, who was their generator, those props where- by the trunk grew firmly stablished?

पदपाठः

चतु॑ष्टयम्। यु॒ज्य॒ते॒। संहि॑तऽअन्तम्। जानु॑ऽभ्याम्। ऊ॒र्ध्वम्। शि॒थि॒रम्। कब॑न्धम्। श्रोणी॒ इति॑। यत्। ऊ॒रू इति॑। कः। ऊं॒ इति॑। तत्। ज॒जा॒न॒। याभ्या॑म्। कृसि॑न्धम्। सुऽदृ॑ढम्। ब॒भूव॑। २.३।

अधिमन्त्रम् (VC)
  • ब्रह्मप्रकाशनम्, पुरुषः
  • नारायणः
  • अनुष्टुप्
  • ब्रह्मप्रकाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्यशरीर की महिमा का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (चतुष्टयम्) चार प्रकार से (संहितान्तम्) सटे हुए सिरोंवाला, (जानुभ्याम् ऊर्ध्वम्) दोनों घुटनों से ऊपर, (शिथिरम्) शिथिर [ढीला] (कबन्धम्) धड़ (युज्यते) जुड़ता है। (यत्) जो (श्रोणी) दोनों कूल्हे और (ऊरू) दोनों जाँघें हैं, (कः उ) किसने ही (तत्) उनको (जजान) उत्पन्न किया, (याभ्याम्) जिन दोनों के साथ (कुसिन्धम्) [चिपचिपा] धड़ (सुदृढम्) बड़ा दृढ़ (बभूव) हुआ है ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - अब यह प्रश्न है कि चार अर्थात् दोनों कूल्हे और दोनों जाँघों पर जमे हुए जल वा रुधिर आदि रसों से संयुक्त इस ढीले-ढीले शरीर को अनेक नाडियों में कसकर किसने ऐसा दृढ़ बनाया है ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ३−(चतुष्टयम्) संख्याया अवयवे तयप्। पा० ५।२।४२। चतुर्-तयप्, रेफस्य विसर्गे सत्वे च कृते। ह्रस्वात्तादौ तद्धिते। पा० ८।३।१०१। इति षत्वम्। चतुरवयवयुक्तम् (युज्यते) (संहितान्तम्) संधृतप्रान्तम् (जानुभ्याम्) जङ्घोपरिभागाभ्यां सह (ऊर्ध्वम्) (शिथिरम्) अजिरशिशिरशिथिल०। उ० १।५३। श्रथ मोचने-किरच्, उपधाया इत्वम्, रेफस्य लोपः। अदृढम् (कबन्धम्) अ० ९।४।३। उदरं शरीरम् (श्रोणी) अ० २।३३।५। कटिप्रदेशौ (यत्) ये द्वे (ऊरू) अ० २।३३।५। जङ्घे (कः) प्रश्ने (उ) एव (तत्) ते द्वे (जजान) उत्पादयामास (याभ्याम्) (कुसिन्धम्) इगुपधात् कित्। उ० ४।१२०। कुस श्लेषणे-इन्, कित्+दधातेः-क, अलुक्समासः। श्लेषधारकं देहम् (सुदृढम्) (बभूव) ॥

०४ कति देवाः

विश्वास-प्रस्तुतिः ...{Loading}...

कति॑ दे॒वाः क॑त॒मे त आ॑स॒न्य उरो॑ ग्री॒वाश्चि॒क्युः पूरु॑षस्य।
कति॒ स्तनौ॒ व्य᳡दधुः॒ कः क॑फो॒डौ कति॑ स्क॒न्धान्कति॑ पृ॒ष्टीर॑चिन्वन् ॥

०४ कति देवाः ...{Loading}...

Whitney
Translation
  1. How many gods [and] which were they, who gathered (ci) the
    breast, the neck-bones of man? how many disposed the two teats? who the
    two collar-bones (? kaphoḍá)? how many gathered the shoulder-bones
    (pl.)? how many the ribs?
Notes

Ppp. has again pāuruṣasya in b. In c it reads ni dadhuṣ kaṣ
kapolāu
. The mss. are extremely discordant as to the form of the word
which our edition gives as kaphāuḍāú; that is the reading of Bp.W.D.;
P.M.R.s.m. have kapheḍāú, I. kaphāujhāú, E.O.R.p.m.T.K. kaphoḍāú
(which accordingly has the most authority in its favor ⌊all SPP’s mss.
read so⌋); several saṁhitā-mss. (P.M.T.O.p.m.R.s.m.) have káṣ before
it. The meaning given is, of course, conjectural only; ‘collar-bone’ is
Ludwig’s guess, and seems to suit the connection (though that is a
rather weak ground of preference) better than the ‘perhaps elbow’ of
the Pet. Lexx. The Anukr. takes no notice of the lacking syllable in
a.

Griffith

Who and how many were those Gods who fastened the chest of Purusha and neck together? How many fixed his breasts? Who formed his elbows? How many joined together ribs and shoulders?

पदपाठः

कति॑। दे॒वाः। क॒त॒मे। ते। आ॒स॒न्। ये। उरः॑। ग्री॒वाः। चि॒क्युः। पुरु॑षस्य। कति॑। स्तनौ॑। वि। अ॒द॒धुः॒। कः। क॒फो॒डौ। कति॑। स्क॒न्धान्। कति॑। पृ॒ष्टीः। अ॒चि॒न्व॒न्। २.४।

अधिमन्त्रम् (VC)
  • ब्रह्मप्रकाशनम्, पुरुषः
  • नारायणः
  • त्रिष्टुप्
  • ब्रह्मप्रकाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्यशरीर की महिमा का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (ते) वे (कति) कितने और (कतमे) कौन से (देवाः) दिव्य गुण (आसन्) थे, (ये) जिन्होंने (पुरुषस्य) मनुष्य के (उरः) छाती और (ग्रीवाः) गले को (चिक्युः) एकत्र किया। (कति) कितनों ने (स्तनौ) दोनों स्तनों को (वि अदधुः) बनाया, (कः) किसने (कफोडौ) दोनों कपोलों [गालों] को [बनाया], (कति) कितनों ने (स्कन्धान्) कन्धों को और (कति) कितनों ने (पृष्टीः) पसलियों को (अचिन्वन्) एकत्र किया ॥४॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - अब यह प्रश्न है कि कितने और किन गुणों के कारण से छाती ग्रीवा आदि अवयवों में अद्भुत गुण रक्खे गये हैं ॥४॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ४−(कति) कियन्तः। किंपरिमाणाः (देवाः) दिव्यगुणाः (कतमे) बहूनां मध्ये के (ते) (आसन्) (ये) (उरः) हृदयम् (ग्रीवाः) गलावयवान् (चिक्युः) संचितवन्तः (पुरुषस्य) (कति) (स्तनौ) (व्यदधुः) अकार्षुः (कः) प्रश्ने (कफोडौ) कपिगडिगण्डि०। उ० १।६६। कपि चलने−ओलच्। पस्य फः, लस्य डः। कपोलौ। गल्लौ (कति) (स्कन्धान्) असान् (कति) (पृष्टीः) अ० ४।३।६। पार्श्वास्थीनि (अचिन्वन्) संचितवन्तः ॥

०५ को अस्य

विश्वास-प्रस्तुतिः ...{Loading}...

को अ॑स्य बा॒हू सम॑भरद्वी॒र्यं᳡ करवा॒दिति॑।
अंसौ॒ को अ॑स्य॒ तद्दे॒वः कुसि॑न्धे॒ अध्या द॑धौ ॥

०५ को अस्य ...{Loading}...

Whitney
Translation
  1. Who brought together his two arms, saying “he must perform heroism”?
    what god then set on his two shoulders upon the body (kúsindha)?
Notes

⌊Ppp. has kṛṇavān for karavāt in b, and, for d, kvasindhād
adhādadhi
.⌋

Griffith

Who put together both his arms and said, Let him show manly strength? Who and what God was he who set the shoulderblades upon the trunk?

पदपाठः

कः। अ॒स्य॒। बा॒हू इति॑। सम्। अ॒भ॒र॒त्। वी॒र्य᳡म्। क॒र॒वा॒त्। इति॑। अंसौ॑। कः। अ॒स्‍य॒। तत्। दे॒वः। कुसि॑न्धे। अधि॑। आ। द॒धौ॒। २.५।

अधिमन्त्रम् (VC)
  • ब्रह्मप्रकाशनम्, पुरुषः
  • नारायणः
  • अनुष्टुप्
  • ब्रह्मप्रकाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्यशरीर की महिमा का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (कः) कर्ता [परमेश्वर] ने (अस्य) इस [मनुष्य] के (बाहू) दोनों भुजाओं को [इसलिये] (सम् अभरत्) यथावत् पुष्ट किया है कि वह (वीर्यम्) वीर कर्म (करवात् इति) करता रहे। (तत्) इसी लिये (देवः) प्रकाशमान (कः) प्रजापति ने (अस्य) इस [मनुष्य] के (अंसौ) दोनों कन्धों को (कुसिन्धे) धड़ में (अधि) ऐश्वर्य से (आ) यथावत् (दधौ) धारण कर दिया है ॥५॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - यहाँ से गत मन्त्रों का उत्तर है−सृष्टिकर्ता परमेश्वर ने इस मनुष्य को भुजा आदि अमूल्य अङ्ग पुरुषार्थ करने के लिये दिये हैं ॥५॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ५−(कः) अ० ७।१०३।१। अन्येष्वपि दृश्यते। पा० ३।२।१०१। डुकृञ्, करणे−ड। मारुते वेधसि ब्रध्ने पुंसि कः कं शिरोऽम्बुनोः-इत्यमरः, व० २३।५। कर्ता। विधाता। प्रजापतिः (अस्य) मनुष्यस्य (बाहू) भुजौ (सम्) सम्यक् (अभरत्) अपोषयत् (वीर्यम्) वीरकर्म। पराक्रमम् (करवात्) कुर्यात् (इति) वाक्यसमाप्तौ (अंसौ) स्कन्धौ (कः) (अस्य) (तत्) तस्मात् (देवः) प्रकाशमानः (कुसिन्धे) म० ३। देहे (अधि) ऐश्वर्येण (आ) समन्तात् (दधौ) धारितवान् ॥

०६ कः सप्त

विश्वास-प्रस्तुतिः ...{Loading}...

कः स॒प्त खानि॒ वि त॑तर्द शी॒र्षणि॒ कर्णा॑वि॒मौ नासि॑के॒ चक्ष॑णी॒ मुख॑म्।
येषां॑ पुरु॒त्रा वि॑ज॒यस्य॑ म॒ह्मनि॒ चतु॑ष्पादो द्वि॒पदो॑ यन्ति॒ याम॑म् ॥

०६ कः सप्त ...{Loading}...

Whitney
Translation
  1. Who bored out the seven apertures in his head—these ears, the
    nostrils, the eyes, the mouth? in the might of whose conquest (vijayá)
    in many places quadrupeds [and] bipeds go their way.
Notes

Bp. reads at the end yā́man. Ppp. puts nāsike after cakṣaṇī, and
reads in c vijāyasya mahamani, and at the end yomūn. The Anukr.
does not heed that d is a triṣṭubh pāda.

Griffith

Who pierced the seven openings in the head? Who made these ears, these nostrils, eyes, and mouth, Through whose surpassing might in all directions bipeds and quadrupeds have power of motion?

पदपाठः

कः। स॒प्त। खानि॑। वि। त॒त॒र्द॒। शी॒र्षणि॑। कर्णौ॑। इ॒मौ। नासि॑के॒ इति॑। चक्ष॑णी॒ इति॑। मुख॑म्। येषा॑म्। पु॒रु॒ऽत्रा। वि॒ऽज॒यस्य॑। म॒ह्यनि॑। चतुः॑ऽपादः। द्वि॒ऽपदः॑। यन्ति॑। याम॑म्। २.६।

अधिमन्त्रम् (VC)
  • ब्रह्मप्रकाशनम्, पुरुषः
  • नारायणः
  • जगती
  • ब्रह्मप्रकाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्यशरीर की महिमा का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (कः) कर्त्ता [परमेश्वर] ने [मनुष्य के] (शीर्षणि) मस्तक में (सप्त) सात (खानि) गोलक (वि ततर्द) खोदे, (इमौ कर्णौ) यह दोनों कान, (नासिके) दोनों नथने, (चक्षणी) दोनों आँखें और (मुखम्) एक मुख। (येषाम्) जिनके (विजयस्य) विजय की (मह्मनि) महिमा में (चतुष्पादः) चौपाये और (द्विपदः) दोपाये जीव (पुरुत्रा) अनेक प्रकार से (यामम्) मार्ग (यन्ति) चलते हैं ॥६॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - कर्ता जगदीश्वर ने मस्तक के सातों गोलक अमूल्य पदार्थ बनाये हैं। जो प्राणी जितेन्द्रिय होकर इनको वेदविहित कर्मों में लगाते हैं, वे सुखी होते हैं ॥६॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ६−(कः) म० ५। कर्ता। जगदीश्वरः (सप्त) (खानि) म० १। छिद्राणि (वि ततर्द) तर्द हिंसायाम्। विदारितवान् (शीर्षणि) शिरसि (कर्णौ) (इमौ) (नासिके) नासाछिद्रे (चक्षणी) अर्तिसृधृ०। उ० २।१०२। चक्षिङ् व्यक्तायां वाचि दर्शने च-अनि। चक्षुषी (मुखम्) (येषाम्) (पुरुत्रा) बहुविधम् (विजयस्य) (मह्मनि) सर्वधातुभ्यो मनिन्। उ० ४।१४५। मह पूजायाम्−मनिन्। महत्त्वे (चतुष्पादः) गवाश्वादयः पशवः (द्विपदः) पक्षिमनुष्यादयः (यन्ति) गच्छन्ति (यामम्) अर्तिस्तुसुहुसृधृ०। उ० १।१४०। या प्रापणे−मन्। मार्गम् ॥

०७ हन्वोर्हि जिह्वामदधात्पुरूचीमधा

विश्वास-प्रस्तुतिः ...{Loading}...

हन्वो॒र्हि जि॒ह्वामद॑धात्पुरू॒चीमधा॑ म॒हीमधि॑ शिश्राय॒ वाच॑म्।
स आ व॑रीवर्ति॒ भुव॑नेष्व॒न्तर॒पो वसा॑नः॒ क उ॒ तच्चि॑केत ॥

०७ हन्वोर्हि जिह्वामदधात्पुरूचीमधा ...{Loading}...

Whitney
Translation
  1. Since in his jaws he put his ample (purūcī́) tongue, then attached
    (adhi-śri) [to it] great voice; he rolls greatly on among
    existences, clothing himself in the waters: who indeed understands that?
Notes

With c is to be compared ix. 10. 11 d; the irregularity of the
pāda is not noticed by the Anukr. Ppp. reads instead of c: sa ā
varīvarti mahinā vyomaṁ: avasānaṣ kata cit pra veda
. Our text ought to
read varīvartti.

Griffith

He set within the jaws the tongue that reaches far, and thereon placed Speech the mighty Goddess. He wanders to and fro mid living creatures, robed in the waters. Who hath understood it?

पदपाठः

हन्वोः॑। हि। जि॒ह्वाम्। अद॑धात्। पु॒रू॒चीम्। अध॑। म॒हीम्। अधि॑। शि॒श्रा॒य॒। वाच॑म्। सः। आ। व॒री॒व॒र्ति॒। भुव॑नेषु। अ॒न्तः। अ॒पः। वसा॑नः। कः। ऊं॒ इति॑। तत्। चि॒के॒त॒। २.७।

अधिमन्त्रम् (VC)
  • ब्रह्मप्रकाशनम्, पुरुषः
  • नारायणः
  • त्रिष्टुप्
  • ब्रह्मप्रकाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्यशरीर की महिमा का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - उसने (हि) ही [मनुष्य के] (हन्वोः) दोनों जबड़ों में (पुरूचीम्) बहुत चलनेवाली (जिह्वाम्) जीभ को (अदधात्) धारण किया है, (अध) और [जीभ में] (महीम्) बड़ी [प्रभावशाली] (वाचम्) वाणी को (अधि शिश्राय) उपयुक्त किया है। (सः) वह (लोकेषु अन्तः) लोकों के भीतर (आ) सब ओर (वरीवर्ति) घूमता रहता है और (अपः) आकाश को (वसानः) ढकते हुए (कः उ) कर्ता परमेश्वर ने ही (तत्) उसे (चिकेत) जाना है ॥७॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जिस सृष्टिकर्ता ने मनुष्य को वेद आदि शास्त्रों के सूक्ष्म विचार जानने और प्रकाश करने के लिये जीभ दी है, वह परमात्मा सब स्थानों में व्यापक है ॥७॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ७−(हन्वोः) कपोलावयवविशेषयोर्मध्ये (हि) एव (जिह्वाम्) रसनाम् (अदधात्) (पुरूचीम्) अ० २।१३।३। बहुगमनाम् (महीम्) प्रभावशीलाम् (अधि शिश्राय) उपयुक्तवान् (वाचम्) वाणीम् (सः) परमेश्वरः (आ) समन्तात् (वरीवर्ति) वर्ततेर्यङ्लुकि। भृशं भ्रमति (भुवनेषु) लोकेषु (अन्तः) मध्ये (अपः) आपः=अन्तरिक्षम्-निघ० १।३। आकाशम् (वसानः) आच्छादयन् (कः) म० ५। कर्ता (उ) एव (तत्) (चिकेत) जज्ञौ ॥

०८ मस्तिष्कमस्य यतमो

विश्वास-प्रस्तुतिः ...{Loading}...

म॒स्तिष्क॑मस्य यत॒मो ल॒लाटं॑ क॒काटि॑कां प्रथ॒मो यः क॒पाल॑म्।
चि॒त्वा चित्यं॒ हन्वोः॒ पूरु॑षस्य॒ दिवं॑ रुरोह कत॒मः स दे॒वः ॥

०८ मस्तिष्कमस्य यतमो ...{Loading}...

Whitney
Translation
  1. Which was that god who [produced] his brain, his forehead, his
    hindhead (? kakā́ṭikā), who first his skull, who, having gathered a
    gathering in man’s jaws, ascended to heaven?
Notes

D. reads cityám in c; all the mss. agree in ruroha, although
ruróha is obviously required. ⌊Otherwise Henry.⌋ The verse, as noted
above, is wanting in Ppp.

Griffith

Who was he, first, of all the Gods who fashioned his skull and brain and occiput and forehead, The pile that Purusha’s two jaws supported? Who was that God who mounted up to heaven?

पदपाठः

म॒स्तिष्क॑म्। अ॒स्य॒। य॒त॒मः। ल॒लाट॑म्। क॒काटि॑काम्। प्र॒थ॒मः। यः। क॒पाल॑म्। चि॒त्वा। चित्य॑म्। हन्वोः॑। पुरु॑षस्य। दिव॑म्। रु॒रो॒ह॒। क॒त॒मः। सः। दे॒वः। २.८।

अधिमन्त्रम् (VC)
  • ब्रह्मप्रकाशनम्, पुरुषः
  • नारायणः
  • त्रिष्टुप्
  • ब्रह्मप्रकाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्यशरीर की महिमा का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (यतमः) जौन सा (प्रथमः) सब से पहिला (यः) नियन्ता (अस्य) इस (पुरुषस्य) मनुष्य के (मस्तिष्कम्) भेजे को, (ललाटम्) ललाट [माथे] को, (ककाटिकाम्) ककाटिका [शिर के पिछले भाग] को, (कपालम्) कपाल [खोपड़ी] को और (हन्वोः) दोनों जबड़ों के (चित्यम्) संचय को (चित्वा) संचय करके [वर्तमान है], (सः) वह (कतमः) कौन सा (देवः) देव [स्तुतियोग्य] (दिवम्) प्रकाश को (रुरोह) चढ़ा है ॥८॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - प्रश्न है कि जिसने मनुष्यदेह के अति सुखदायी अङ्ग बनाये हैं, वह सब में कौन सा प्रकाशमान देव है ॥८॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ८−(मस्तिष्कम्) अ० २।३३।१। मस्तकस्नेहम् (अस्य) मनुष्यस्य (यतमः) बहूनां मध्ये यः (ललाटम्) अ० ९।७।१। भ्रुवोरूर्ध्वभागम्। भालम् (ककाटिकाम्) क+कट गतौ-घञ्, स्वार्थे क प्रत्ययः, टाप्, अकारस्य इत्वम्। के शिरसि काटो गतिर्यस्याः ककाटिका ताम्। शिरःपश्चाद्भागम् (प्रथमः) (यः) यम्−ड। नियन्ता (कपालम्) अ० ९।८।२२। शिरोऽस्थि (चित्वा) चयनं कृत्वा (चित्यम्) चिञ् चयने-क्यप्, तुक्। चयनम् (हन्वोः) म० ७। (पुरुषस्य) (दिवम्) प्रकाशम् (रुरोह) आरूढवान् (कतमः) बहूनां मध्ये कः (सः) (देवः) स्तुत्यः ॥

०९ प्रियाप्रियाणि बहुला

विश्वास-प्रस्तुतिः ...{Loading}...

प्रि॑याप्रि॒याणि॑ बहु॒ला स्वप्नं॑ संबाधत॒न्द्र्यः᳡।
आ॑न॒न्दानु॒ग्रो नन्दां॑श्च॒ कस्मा॑द्वहति॒ पूरु॑षः ॥

०९ प्रियाप्रियाणि बहुला ...{Loading}...

Whitney
Translation
  1. Numerous things dear and not dear, sleep, oppressions and
    wearinesses, delights and pleasures—from where does formidable man bring
    (vah) them?
Notes

Ppp. reads in b -tandriyaḥ, and in d again pāur-.

Griffith

Whence bringeth mighty Purusha both pleasant and unpleasant things, Of varied sort, sleep, and alarm, fatigue, enjoyments and de- lights?

पदपाठः

प्रि॒य॒ऽअ॒प्रि॒याणि॑। ब॒हु॒ला। स्वप्न॑म्। सं॒बा॒ध॒ऽत॒न्‍द्र्यः᳡। आ॒ऽन॒न्दान्। उ॒ग्रः। नन्दा॑न्। च॒। कस्मा॑त्। व॒ह॒ति॒। पुरु॑षः। २.९।

अधिमन्त्रम् (VC)
  • ब्रह्मप्रकाशनम्, पुरुषः
  • नारायणः
  • अनुष्टुप्
  • ब्रह्मप्रकाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्यशरीर की महिमा का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (बहुला) बहुत से (प्रियाप्रियाणि) प्रिय और अप्रिय कर्मों, (स्वप्नम्) सोने, (संबाधतन्द्र्यः) बाधाओं और थकावटों, (आनन्दान्) आनन्दों, (च) और (नन्दान्) हर्षों को (उग्रः) प्रचण्ड (पुरुषः) मनुष्य (कस्मात्) किस [कारण] से (वहति) पाता है ॥९॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - अब प्रश्न है कि भलाई-बुराई, सुख-दुःख आदि मनुष्य किस कारण से पाता है ॥९॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ९−(प्रियाप्रियाणि) हिताहितानि कर्माणि (बहुला) बहूनि (स्वप्नम्) निद्राम् (संबाधतन्द्र्यः) बाधृ प्रतिघाते-घञ्। वङ्क्र्यादयश्च। उ० ४।६६। तदि मोहे−क्रिन्, ङीप्, यद्वा, तद्रि अवसादे मोहे च-इन्, ङीप्। द्वितीयास्थाने प्रथमा। प्रतिरोधान् आलस्यान् च (आनन्दान्) प्रमोदान् (उग्रः) प्रचण्डः (नन्दान्) हर्षान् (च) (कस्मात्) कारणात् (वहति) प्राप्नोति (पुरुषः) मनुष्यः ॥

१० आर्तिरवर्तिर्निरृतिः कुतो

विश्वास-प्रस्तुतिः ...{Loading}...

आर्ति॒रव॑र्ति॒र्निरृ॑तिः॒ कुतो॒ नु पुरु॒षेऽम॑तिः।
राद्धिः॒ समृ॑द्धि॒रव्यृ॑द्धिर्म॒तिरुदि॑तयः॒ कुतः॑ ॥

१० आर्तिरवर्तिर्निरृतिः कुतो ...{Loading}...

Whitney
Translation
  1. Whence now in man [come] mishap, ruin, perdition, misery,
    accomplishment, success, non-failure? whence thought (matí), uprisings
    (úditi)?
Notes

The minor Pet. Lex. suggests for úditi ’end, disappearance.’ Ppp.
reads in b kuto ‘dhi pur-. Vyṛddhis instead of ávy- would
improve both sense and meter.

Griffith

Whence is there found in Purusha want, evil, suffering, dis- tress? Whence come success, prosperity opulence, thought, and utte- rance?

पदपाठः

आर्तिः॑। अव॑र्तिः। निःऽऋ॑तिः। कुतः॑। नु। पुरु॑षे। अम॑तिः। राध्दिः॑। सम्ऽऋ॑ध्दिः। अवि॑ऽऋध्दिः। म॒तिः। उत्ऽइ॑तयः। कुतः॑। २.१०।

अधिमन्त्रम् (VC)
  • ब्रह्मप्रकाशनम्, पुरुषः
  • नारायणः
  • अनुष्टुप्
  • ब्रह्मप्रकाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्यशरीर की महिमा का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (पुरुषे) मनुष्य में (नु) अब (आर्तिः) पीड़ा, (अवर्तिः) दरिद्रता, (निर्ऋतिः) महामारी और (अमतिः) कुमति (कुतः) कहाँ से [हैं]। (राद्धिः) पूर्णता, (समृद्धिः) सम्पत्ति, (अव्यृद्धिः) अन्यूनता, (मतिः) बुद्धि और (उदितयः) उदयक्रियायें (कुतः) कहाँ से [हैं] ॥१०॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य अपने दुःख-सुख, हानि-लाभ, कुमति-सुमति आदि के कारणों को विचारता रहे ॥१०॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १०−(आर्तिः) अ० ३।३१।२। पीडा (अवर्तिः) अ० ४।३४।३। दरिद्रता (निर्ऋतिः) अ० २।१०।१। कृच्छ्रापत्तिः-निरु० २।७ (कुतः) कस्मात् स्थानात् (नु) सम्प्रति (पुरुषे) मनुष्ये (अमतिः) दुर्मतिः (राद्धिः) राध संसिद्धौ-क्तिन्। संसिद्धिः। पूर्णता (समृद्धिः) सम्पत्तिः (अव्यृद्धिः) ऋद्धिर्वृद्धिः, विगता ऋद्धिर्व्यृद्धिर्न्यूनता, न व्यृद्धिः अन्यूनता (मतिः) बुद्धिः (उदितयः) उत्+इण् गतौ-क्तिन्। उदयक्रियाः (कुतः) ॥

११ को अस्मिन्नापो

विश्वास-प्रस्तुतिः ...{Loading}...

को अ॑स्मि॒न्नापो॒ व्य᳡दधात्विषू॒वृतः॑ पुरू॒वृतः॑ सिन्धु॒सृत्या॑य जा॒ताः।
ती॒व्रा अ॑रु॒णा लोहि॑नीस्ताम्रधू॒म्रा ऊ॒र्ध्वा अवा॑चीः॒ पुरु॑षे ति॒रश्चीः॑ ॥

११ को अस्मिन्नापो ...{Loading}...

Whitney
Translation
  1. Who disposed in him waters, moving apart, much moving, produced for
    river-running, strong (tīvrá), ruddy, red, dark and turbid, upward,
    downward, crosswise in man?
Notes

Ppp. reads in a āpo dadhāt, and in c combines (as the meter
requires us to read) tīvrā ’ruṇā. The verse (8 + 8 + 7: 11 + 11 = 45)
is very stupidly defined as jagatī by the Anukr.

Griffith

Who stored in him floods turned in all directions, moving diverse and formed to flow in rivers, Hasty, red, copper-hued, and purple, running all ways in Purusha, upward and downward?

पदपाठः

कः। अ॒स्मि॒न्। आपः॑। वि। अ॒द॒धा॒त्। वि॒षु॒ऽवृतः॑। पु॒रुः॒ऽवृतः॑। सि॒न्धु॒ऽसृत्या॑य। जा॒ताः। ती॒व्राः। अ॒रु॒णाः। लोहि॑नीः। ता॒म्र॒ऽधू॒म्नाः। ऊ॒र्ध्वाः। अवा॑चीः। पुरु॑षे। ति॒रश्चीः॑। २.११।

अधिमन्त्रम् (VC)
  • ब्रह्मप्रकाशनम्, पुरुषः
  • नारायणः
  • जगती
  • ब्रह्मप्रकाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्यशरीर की महिमा का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (कः) प्रजापति [परमेश्वर] ने (अस्मिन् पुरुषे) इस मनुष्य में (विषुवृतः) नाना प्रकार घूमनेवाले, (पुरुवृतः) बहुत घूमनेवाले, (सिन्धुसृत्याय) समुद्रसमान बहने के लिये (जाताः) उत्पन्न हुए, (तीव्राः) तीव्र [शीघ्रगामी], (अरुणाः) बेंगनी, (लोहिनीः) लाल वर्णवाले (ताम्रधूम्राः) ताँबे समान धूएँ के वर्णवाले, (ऊर्ध्वाः) ऊपर जानेवाले, (अवाचीः) नीचे की ओर चलनेवाले और (तिरश्चीः) तिरछे बहनेवाले (आपः=अपः) जलों [रुधिरधाराओं] को (वि अदधात्) बनाया है ॥११॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - परमेश्वर ने मनुष्यशरीर में रुधिर के सञ्चार के लिये नाना वर्ण अनेक स्थूल सूक्ष्म नाड़ियाँ बनाई हैं, जिसके कारण से मनुष्य अनेक चेष्टायें करके अपने मनोरथ सिद्ध करता है ॥११॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ११−(कः) म० ५। कर्ता प्रजापतिः (अस्मिन्) (आपः) अपः। जलानि रुधिररूपाणि (व्यदधात्) कृतवान् (विषुवृतः) नानारूपेण वर्तमानाः (पुरुवृतः) बहुवर्तनशीलाः (सिन्धुसृत्याय) सृ गतौ-क्यप्, तुक्। समुद्रवद् गमनाय (जाताः) उत्पन्नाः (तीव्राः) शीघ्रगतीः (अरुणाः) कृष्णमिश्रितरक्तवर्णाः (लोहिनीः) वर्णादनुदात्तात्तोपधात्तो नः। पा० ४।१।३९। लोहित−ङीप्, तस्य नश्च। रक्तवर्णाः (ताम्रधूम्राः) ताम्रधूम्रवर्णाः (ऊर्ध्वाः) उपरिगतीः (अवाचीः) अधोगतिशीलाः (पुरुषे) मनुष्ये (तिरश्चीः) तिर्यग्गतियुक्ताः ॥

१२ को अस्मिन्रूपमदधात्को

विश्वास-प्रस्तुतिः ...{Loading}...

को अ॑स्मिन्रू॒पम॑दधा॒त्को म॒ह्मानं॑ च॒ नाम॑ च।
गा॒तुं को अ॑स्मि॒न्कः के॒तुं कश्च॒रित्रा॑णि॒ पूरु॑षे ॥

१२ को अस्मिन्रूपमदधात्को ...{Loading}...

Whitney
Translation
  1. Who set form in him? who both bulk (mahmán) and name? who [set]
    in him progress (gātú)? who display (ketú)? who [set] behaviors
    (carítra) in man?
Notes

Ppp. again pāuruṣe at the end.

Griffith

Who gave him visible form and shape? Who gave him magni- tude and name? Who gave him motion, consciousness? Who furnished Purusha with feet?

पदपाठः

कः। अ॒स्मि॒न्। रू॒पम्। अ॒द॒धा॒त्। कः। म॒ह्यान॑म्। च॒। नाम॑। च॒। गा॒तुम्। कः। अ॒स्मि॒न्। कः। के॒तुम्। कः। च॒रित्रा॑णि। पुरु॑षे। २.१२।

अधिमन्त्रम् (VC)
  • ब्रह्मप्रकाशनम्, पुरुषः
  • नारायणः
  • अनुष्टुप्
  • ब्रह्मप्रकाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्यशरीर की महिमा का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (कः) कर्ता [परमेश्वर] ने (अस्मिन्) इस [मनुष्य] में (रूपम्) रूप, (कः) कर्ता ने (मह्मानम्) महत्त्व (च) और (नाम) नाम (च) भी (अदधात्) रक्खा है, (कः) कर्ता ने (अस्मिन्) इस (पुरुषे) मनुष्य में (गातुम्) गति [प्रवृत्ति], (कः) कर्ता ने (केतुम्) विज्ञान (च) और (चरित्राणि) अनेक आचरणों को [रक्खा है] ॥१२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - परमात्मा ने अपनी न्यायव्यवस्था से मनुष्य में पराक्रम करने के लिये अनेक शक्तियाँ दी हैं ॥१२॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १२−(कः) म० ५। कर्ता वेधाः (मह्मानम्) म० ६। महत्त्वम् (गातुम्) गतिम्। प्रवृत्तिम् (केतुम्) विज्ञानम् (चरित्राणि) आचरणानि (पुरुषे) मनुष्ये। अन्यत् सरलम् ॥

१३ को अस्मिन्प्राणमवयत्को

विश्वास-प्रस्तुतिः ...{Loading}...

को अ॑स्मिन्प्रा॒णम॑वय॒त्को अ॑पा॒नं व्या॒नमु॑।
स॑मा॒नम॑स्मि॒न्को दे॒वोऽधि॑ शिश्राय॒ पूरु॑षे ॥

१३ को अस्मिन्प्राणमवयत्को ...{Loading}...

Whitney
Translation
  1. Who wove in him breath? who expiration and respiration (vyāná)?
    what god attached (adhi-śri) conspiration (samāná) to man here?
Notes

Ppp. reads adadhāt for avayat in a, and again pāuruṣe.

Griffith

Who wove the vital air in him, who filled him with the down- ward breath? What God bestowed on Purusha the general pervading air?

पदपाठः

कः। अ॒स्मि॒न्। प्रा॒णम्। अ॒व॒य॒त्। कः। अ॒पा॒नम्। वि॒ऽआ॒नम्। ऊं॒ इति॑। स॒म्ऽआ॒नम्। अ॒स्मि॒न्। कः। दे॒वः। अधि॑। शि॒श्रा॒य॒। पुरु॑षे। २.१३।

अधिमन्त्रम् (VC)
  • ब्रह्मप्रकाशनम्, पुरुषः
  • नारायणः
  • अनुष्टुप्
  • ब्रह्मप्रकाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्यशरीर की महिमा का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (कः) कर्ता [प्रजापति] ने (अस्मिन्) इस [मनुष्य] में (प्राणम्) प्राण [भीतर जानेवाले श्वास] को, (कः) प्रजापति ने (अपानम्) अपान [बाहिर आनेवाले श्वास] को (उ) और (व्यानम्) व्यान [सब शरीर में घूमनेवाले वायु] को (अवयत्) बुना है। (देवः) देव [स्तुतियोग्य] (कः) प्रजापति ने (अस्मिन्) इस (पुरुषे) मनुष्य में (समानम्) समान [हृदयस्थ वायु] को (अधि शिश्राय) ठहराया है ॥१३॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - परमेश्वर ने शरीर में प्राण आदि वायु का ताना तानकर मनुष्य को प्रबल बनाया है ॥१३॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १३−(कः) म० ५। कर्ता। प्रजापतिः (अस्मिन्) मनुष्ये (प्राणम्) अ० २।१६।१। प्र+अन जीवने-घञ्। अन्तर्मुखश्वासम् (अवयत्) वेञ् तन्तुसन्ताने-लङ्। तन्तुवत् प्रसारितवान् (कः) (अपानम्) बहिर्मुखश्वासम् (व्यानम्) वि+अन-घञ्। सर्वशरीरव्यापकं वायुम् (उ) अपि (समानम्) हृदयस्थवायुम् (अस्मिन्) (कः) (देवः) (स्तुत्यः) (अधि शिश्राय) आश्रितवान्। स्थापितवान् (पुरुषे) मनुष्ये ॥

१४ को अस्मिन्यज्ञमदधादेको

विश्वास-प्रस्तुतिः ...{Loading}...

को अ॑स्मिन्य॒ज्ञम॑दधा॒देको॑ दे॒वोऽधि॒ पूरु॑षे।
को अ॑स्मिन्त्स॒त्यं कोऽनृ॑तं॒ कुतो॑ मृ॒त्युः कुतो॒ऽमृत॑म् ॥

१४ को अस्मिन्यज्ञमदधादेको ...{Loading}...

Whitney
Translation
  1. What one god set sacrifice in man here? who [set] in him truth?
    who untruth? whence [comes] death? whence the immortal?
Notes

Ppp. reads, for b etc., eko ‘gre adhi pāuruṣe: ko anṛtaṁ ko mṛtyuṁ
ko amrtaṁ dadhāu
.

Griffith

What God, what only Deity placed sacrifice in Purusha? Who gave him truth and falsehood? Whence came Death and immortality?

पदपाठः

कः। अ॒स्मि॒न्। य॒ज्ञम्। अ॒द॒धा॒त्। एकः॑। दे॒वः। अधि॑। पुरु॑षे। कः। अ॒स्मि॒न्। स॒त्यम्। कः। अनृ॑तम्। कुतः॑। मृ॒त्युः। कुतः॑। अ॒मृत॑म्। २.१४।

अधिमन्त्रम् (VC)
  • ब्रह्मप्रकाशनम्, पुरुषः
  • नारायणः
  • अनुष्टुप्
  • ब्रह्मप्रकाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्यशरीर की महिमा का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (कः) किस (एकः) एक (देवः) देव [स्तुतियोग्य] ने (अस्मिन् पुरुषे) इस मनुष्य में (यज्ञम्) यज्ञ [देवपूजा, संगतिकरण और दान सामर्थ्य] को, (कः) किस ने (अस्मिन्) इस [मनुष्य] में (सत्यम्) सत्य [विधि] को, (कः) किस ने (अनृतम्) असत्य [निषेध] को (अधि अदधात्) रख दिया है। (कुतः) कहाँ से (मृत्युः) मृत्यु और (कुतः) कहाँ से (अमृतम्) अमरपन [आता है] ॥१४॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य विधि और निषेध के मार्ग को समझकर शारीरिक और आत्मिक बल बढ़ाने में प्रयत्न करे ॥१४॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १४−(कः) प्रश्ने (अस्मिन्) (यज्ञम्) देवपूजासङ्गतिकरणदानसामर्थ्यम् (अदधात्) धृतवान् (एकः) (देवः) स्तुत्यः (अधि) (पुरुषे) मनुष्ये (कः) (अस्मिन्) (सत्यम्) वेदविहितं कर्म (कः) (अनृतम्) वेदनिषिद्धं कर्म (कुतः) कस्मात् स्थानात् (मृत्युः) मरणम् (कुतः) (अमृतम्) अमरणम् ॥

१५ को अस्मै

विश्वास-प्रस्तुतिः ...{Loading}...

को अ॑स्मै॒ वासः॒ पर्य॑दधा॒त्को अ॒स्यायु॑रकल्पयत्।
बलं॒ को अ॑स्मै॒ प्राय॑च्छ॒त्को अ॑स्याकल्पयज्ज॒वम् ॥

१५ को अस्मै ...{Loading}...

Whitney
Translation
  1. Who put about him clothing (vā́sas)? who prepared (kalpay-) his
    life-time? who extended to him strength? who prepared his swiftness?
Notes

Ppp. reads for a ko vāsasā pari dadhāt, and elides ko ‘syā- in
d.

Griffith

Who wrapped a garment round him? Who arranged the life he hath to live? Who granted him the boon of speech? Who gave this fleetness to his feet?

पदपाठः

कः। अ॒स्मै॒। वासः॑। पर‍ि॑। अ॒द॒धा॒त्। कः। अ॒स्य॒। आयुः॑। अ॒क॒ल्प॒य॒त्। बल॑म्। कः। अ॒स्मै॒। प्र। अ॒य॒च्छ॒त्। कः। अ॒स्य॒। अ॒क॒ल्प॒य॒त्। ज॒वम्। २.१५।

अधिमन्त्रम् (VC)
  • ब्रह्मप्रकाशनम्, पुरुषः
  • नारायणः
  • अनुष्टुप्
  • ब्रह्मप्रकाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्यशरीर की महिमा का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (कः) विधाता [परमेश्वर] ने (अस्मै) इस [मनुष्य] को (वासः) निवासस्थान (परि) सब ओर से (अदधात्) दिया है, (कः) विधाता ने (अस्य) इस [मनुष्य] का (आयुः) आयु [जीवनकाल] (अकल्पयत्) बनाया है। (कः) विधाता ने (अस्मै) इस [मनुष्य] को (बलम्) बल (प्र अयच्छत्) दिया है, (कः) विधाता ने (अस्य) इस [मनुष्य] के (जवम्) वेग को (अकल्पयत्) रचा है ॥१५॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - परमेश्वर ने मनुष्य के पुरुषार्थ अनुसार उसे उन्नति के अनेक साधन दिये हैं ॥१५॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १५−(कः) म० ५। विधाता (अस्मै) मनुष्याय (वासः) वसेर्णित्। उ० ४।११८। वस निवासे आच्छादने च-असुन्, णित्। निवासस्थानम्। वस्त्रम् (परि) सर्वतः (अदधात्) धृतवान् (कः) (अस्य) मनुष्यस्य (आयुः) जीवनकालम् (अकल्पयत्) रचितवान् (बलम्) सामर्थ्यम् (कः) परमेश्वरः (प्रायच्छत्) दत्तवान् (कः) (अस्य) (अकल्पयत्) (जवम्) वेगम् ॥

१६ केनापो अन्वतनुत

विश्वास-प्रस्तुतिः ...{Loading}...

केनापो॒ अन्व॑तनुत॒ केना॑हरकरोद्रु॒चे।
उ॒षसं॒ केनान्वै॑न्द्ध॒ केन॑ सायंभ॒वं द॑दे ॥

१६ केनापो अन्वतनुत ...{Loading}...

Whitney
Translation
  1. With what did he stretch the waters along? with what did he make the
    day to shine? with what did he kindle (anu-idh) the dawn? with what
    did he give the coming-on of evening?
Notes

The pada-text reads ā́paḥ (as in 11 a) in a. Ppp. elides
‘nv after it. ⌊For āindha, cf. Gram. §684 c.⌋

Griffith

Through whom did he spread waters out, through whom did he make Day to shine? Through whom did he enkindle Dawn and give the gift of even- tide?

पदपाठः

केन॑। आपः॑। अनु॑। अ॒त॒नु॒त॒। केन॑। अहः॑। अ॒क॒रो॒त्। रु॒चे। उ॒षस॑म्। केन॑। अनु॑। ऐ॒न्ध्द॒। केन॑। सा॒य॒म्ऽभ॒वम्। द॒दे॒। २.१६।

अधिमन्त्रम् (VC)
  • ब्रह्मप्रकाशनम्, पुरुषः
  • नारायणः
  • अनुष्टुप्
  • ब्रह्मप्रकाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्यशरीर की महिमा का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (केन) किस [सामर्थ्य] से उस [परमेश्वर] ने (आपः) जल को (अनु) लगातार (अतनुत) फैलाया है, (केन) जिस [सामर्थ्य] से (अहः) दिन (रुचे) चमकने के लिये (अकरोत्) बनाया है। (केन) किस [सामर्थ्य] से उसने (उषसम्) प्रभात को (अनु) लगातार (ऐन्द्ध) चमकाया है, (केन) किस [सामर्थ्य] से उसने (सायंभवम्) सायंकाल की सत्ता को (ददे) दिया है ॥१६॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य को जानना चाहिये कि परमेश्वर ने किस सामर्थ्य से यह सृष्टि रची है ॥१६॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १६−(केन) सामर्थ्येन (आपः) अपः। जलानि (अनु) निरन्तरम् (अतनुत) विस्तारितवान् (केन) (अहः) दिनम् (अकरोत्) अरचयत् (रुचे) दीप्तये (उषसम्) प्रभातवेलाम् (केन) (अनु) अनुक्रमेण (ऐन्द्ध) ञिइन्धी दीप्तौ-लङ्, अन्तर्गतण्यर्थः। प्रदीपितवान् (केन) (सायंभवम्) सायंकालसत्ताम् (ददे) दत्तवान् ॥

१७ को अस्मिन्रेतो

विश्वास-प्रस्तुतिः ...{Loading}...

को अ॑स्मि॒न्रेतो॒ न्य᳡दधा॒त्तन्तु॒रा ता॑यता॒मिति॑।
मे॒धां को अ॑स्मि॒न्नध्यौ॑ह॒त्को बा॒णं को नृतो॑ दधौ ॥

१७ को अस्मिन्रेतो ...{Loading}...

Whitney
Translation
  1. Who put in him seed, saying “let his line be extended”? who conveyed
    into him wisdom? who gave (dhā) [him] music? who dances?
Notes

Ppp. has, for a, ko ‘smin reto ‘dadhāt; at end of b, itaḥ;
for d, ko vāśām ko anṛtaṁ dadhāu.

Griffith

Who set the seed in him and said, Still be the thread of life spun out? Who gave him intellect besides? Who gave him voice and gestic power?

पदपाठः

कः। अ॒स्मि॒न्। रेतः॑। नि। अ॒द॒धा॒त्। तन्तुः॑। आ। ता॒य॒ता॒म्। इति॑। मे॒धाम्। कः। अ॒स्मि॒न्। अधि॑। औ॒ह॒त्। कः। बा॒णम्। कः। नृतः॑। द॒धौ॒। २.१७।

अधिमन्त्रम् (VC)
  • ब्रह्मप्रकाशनम्, पुरुषः
  • नारायणः
  • अनुष्टुप्
  • ब्रह्मप्रकाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्यशरीर की महिमा का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (कः) प्रजापति [परमेश्वर] ने (अस्मिन्) इस [मनुष्य] में (रेतः) पराक्रम [इसलिये] (नि) निरन्तर (अदधात्) रख दिया है [कि उस का] (तन्तुः) तन्तु [ताँता] (आ) चारों ओर (तायताम् इति) फैले। (कः) प्रजापति ने (मेधाम्) बुद्धि (अस्मिन्) इस [मनुष्य] में (अधि औहत्) लाकर दी है, (कः) प्रजापति ने (बाणम्) बोलना और (कः) प्रजापति ने (नृतः) नृत [शरीर चलाना] (दधौ) दिया है ॥१७॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - परमात्मा ने मनुष्य को पराक्रम, बुद्धि आदि इसलिये दिये हैं कि मनुष्य सब से यथावत् उपकार लेकर आगे बढ़े ॥१७॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १७−(कः) म० ५। प्रजापतिः (अस्मिन्) मनुष्ये (रेतः) पराक्रमम् (नि) निरन्तरम् (अदधात्) दत्तवान् (तन्तुः) सूत्रवद् विस्तारः (आ) समन्तात् (तायताम्) तनोतेर्यकि। पा० ६।४।४४। आकारोऽन्तादेशो वा। तन्यताम्। विस्तीर्यताम् (इति) वाक्यसमाप्तौ (मेधाम्) प्रज्ञाम् (कः) (अस्मिन्) (अधि) उपरि (औहत्) वह प्रापणे लङि छान्दसं रूपम्। अवहत्। प्रापितवान् (कः) (बाणम्) बण शब्दे-घञ्। वाणीम् (कः) (नृतः) श्रयतेः स्वाङ्गे शिरः किच्च। उ० ४।१९४। नृती गात्रविक्षेपे-असुन्, कित्। देहचालनम् (दधौ) ददौ ॥

१८ केनेमां भूमिमौर्णोत्केन

विश्वास-प्रस्तुतिः ...{Loading}...

केने॒मां भूमि॑मौर्णो॒त्केन॒ पर्य॑भव॒द्दिव॑म्।
केना॒भि म॒ह्ना पर्व॑ता॒न्केन॒ कर्मा॑णि॒ पुरु॑षः ॥

१८ केनेमां भूमिमौर्णोत्केन ...{Loading}...

Whitney
Translation
  1. With what did he cover this earth? with what did he surround the
    sky? by what is man a match for (abhí) mountains in greatness? by
    what, for deeds?
Notes

This verse, as noted above, is wanting in Ppp.

Griffith

Through whom did he bedeck the earth, through whom did he encompass heaven? Whose might made Purusha surpass the mountains and created things?

पदपाठः

केन॑। इ॒माम्। भूमि॑म्। औ॒र्णो॒त्। केन॑। परि॑। अ॒भ॒व॒त्। दिव॑म्। केन॑। अ॒भि। म॒ह्ना। पर्व॑तान्। केन॑। कर्मा॑णि। पुरु॑षः। २.१८।

अधिमन्त्रम् (VC)
  • ब्रह्मप्रकाशनम्, पुरुषः
  • नारायणः
  • अनुष्टुप्
  • ब्रह्मप्रकाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्यशरीर की महिमा का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (पुरुषः) मनुष्य ने (केन) प्रजापति [परमेश्वर] द्वारा (इमाम् भूमिम्) इस भूमि को (और्णोत्) ढका है, (केन) प्रजापति द्वारा (दिवम्) आकाश को (परि अभवत्) घेरा है। (केन) प्रजापति द्वारा (मह्ना) [अपनी] महिमा से (पर्वतान्) पर्वतों और (केन) प्रजापति द्वारा (कर्माणि) रचे हुए वस्तुओं को (अभि=अभि अभवत्) वश में किया है ॥१८॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य परमेश्वर की उपासना से विवेक और आत्मिक बल द्वारा सृष्टि के सब पदार्थों को वश में करे ॥१८॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १८−(केन) म० ५। कर्ता प्रजापतिना सह (इमाम्) (भूमिम्) (और्णोत्) आच्छादितवान् (केन) परमेश्वरेण (परि अभवत्) सर्वतो व्याप्तवान् (दिवम्) आकाशम् (केन) (अभि) अभ्यभवत्। व्याप्तवान् (मह्ना) महिम्ना (पर्वतान्) शैलान् (केन) (कर्माणि) कृतानि रचितानि वस्तूनि (पुरुषः) मनुष्यः ॥

१९ केन पर्जन्यमन्वेति

विश्वास-प्रस्तुतिः ...{Loading}...

केन॑ प॒र्जन्य॒मन्वे॑ति॒ केन॒ सोमं॑ विचक्ष॒णम्।
केन॑ य॒ज्ञं च॑ श्र॒द्धां च॒ केना॑स्मि॒न्निहि॑तं॒ मनः॑ ॥

१९ केन पर्जन्यमन्वेति ...{Loading}...

Whitney
Translation
  1. With what does he go after Parjanya? with what [after] the
    out-looking Soma? with what [after] both sacrifice and faith? by whom
    was mind put in him?
Notes

Ppp. reads āpnoti for anv eti, and has for c, d our 20 c, d
(but puruṣaḥ in c).

Griffith

Through whom seeks he Parjanya out, and Soma of the piercing sight? Through whom belief and sacrifice? Through whom was spirit laid in him?

पदपाठः

केन॑। प॒र्जन्य॑म्। अनु॑। ए॒ति॒। केन॑। सोम॑म्। वि॒ऽच॒क्ष॒णम्। केन॑। य॒ज्ञम्। च॒। अ॒ध्दाम्। च॒। केन॑। अ॒स्मि॒न्। निऽहि॑तम्। मनः॑। २.१९।

अधिमन्त्रम् (VC)
  • ब्रह्मप्रकाशनम्, पुरुषः
  • नारायणः
  • अनुष्टुप्
  • ब्रह्मप्रकाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्यशरीर की महिमा का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - वह [मनुष्य] (केन) प्रजापति [परमेश्वर] द्वारा (पर्जन्यम्) सींचनेवाले [मेघ] को, (केन) प्रजापति द्वारा (विचक्षणम्) दर्शनीय (सोमम्) अमृत रस को, (केन) प्रजापति द्वारा (यज्ञम्) यज्ञ [देवपूजा, संगतिकरण और दान] (च) और (श्रद्धाम्) श्रद्धा [सत्यधारण सामर्थ्य] को (च) भी, और (केन) प्रजापति द्वारा (अस्मिन्) इस [शरीर] में (निहितम्) रक्खे हुए (मनः) मन को (अनु) लगातार (एति) पाता है ॥१९॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य परमेश्वर की आराधना से अनेक सामर्थ्य प्राप्त करके अपने और दूसरों के मन को वश में करता है ॥१९॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १९−(केन) प्रजापतिना (पर्जन्यम्) सेचकं मेघम् (अनु) निरन्तरम् (एति) प्राप्नोति (केन) (सोमम्) अमृतरसम् (विचक्षणं) दर्शनीयं (केन) (यज्ञम्) देवपूजासंगतिकरणदानसामर्थ्यम् (च) (श्रद्धाम्) सत्यधारणशक्तिम् (च) (केन) (अस्मिन्) दृश्यमाने शरीरे (निहितम्) धृतम् (मनः) अन्तःकरणम् ॥

२० केन श्रोत्रियमाप्नोति

विश्वास-प्रस्तुतिः ...{Loading}...

केन॒ श्रोत्रि॑यमाप्नोति॒ केने॒मं प॑रमे॒ष्ठिन॑म्।
केने॒मम॒ग्निं पूरु॑षः॒ केन॑ संवत्स॒रं म॑मे ॥

२० केन श्रोत्रियमाप्नोति ...{Loading}...

Whitney
Translation
  1. Wherewith does he obtain one learned in revelation (śrótriya)?
    wherewith this most exalted one? wherewith does man [obtain] this
    Agni? wherewith did he measure (make?) the year?
Notes

Ppp. has for b our 19 b again; also puruṣaḥ in c.

Griffith

What leads him to the learned priest? What leads him to this Lord Supreme? How doth he gain this Agni? By whom hath he measured out the year?

पदपाठः

केन॑। श्रोत्रि॑यम्। आ॒प्नो॒ति॒। केन॑। इ॒मम्। प॒र॒मे॒ऽस्थित॑म्। केन॑। इ॒मम्। अ॒ग्निम्। पुरु॑षः। केन॑। स॒म्ऽव॒त्स॒रम्। म॒मे॒। २.२०।

अधिमन्त्रम् (VC)
  • ब्रह्मप्रकाशनम्, पुरुषः
  • नारायणः
  • अनुष्टुप्
  • ब्रह्मप्रकाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्यशरीर की महिमा का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (पुरुषः) मनुष्य (केन) किसके द्वारा (श्रोत्रियम्) वेदज्ञानी [आचार्य] को, (केन) किसके द्वारा (इमम्) इस (परमेष्ठिनम्) सब से ऊँचे ठहरनेवाले [परमेश्वर] को (आप्नोति) पाता है। उसने (केन) किसके द्वारा (इमम्) इस (अग्निम्) अग्नि [सूर्य, बिजुली और पार्थिव अग्नि] को, (केन) किसके द्वारा (संवत्सरम्) संवत्सर [अर्थात् काल] को (ममे) मापा है ॥२०॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य विचारता रहे कि वह किस प्रकार से आचार्य और परमेश्वर की आज्ञा पूरण कर सकता है और सूर्य आदि पदार्थों से कैसे उपकार ले सकता है। इसका उत्तर आगामी मन्त्र में है ॥२०॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २०−(केन) केन द्वारा (श्रोत्रियम्) अ० ९।६(३)।७। वेदज्ञमाचार्य्यम् (आप्नोति) प्राप्नोति (केन) (परमेष्ठिनम्) अ० १।७।२। उत्तमपदस्थं परमात्मानम् (केन) (इमम्) (अग्निम्) सूर्यविद्युत्पार्थिवाग्निरूपम् (पुरुषः) मनुष्यः (केन) (संवत्सरम्) कालमित्यर्थः (ममे) माङ् माने-लिट्। मापितवान्। वशीकृतवान् ॥

२१ ब्रह्म श्रोत्रियमाप्नोति

विश्वास-प्रस्तुतिः ...{Loading}...

ब्रह्म॒ श्रोत्रि॑यमाप्नोति॒ ब्रह्मे॒मं प॑रमेष्ठिनम्।
ब्रह्मे॒मम॒ग्निं पूरु॑षो॒ ब्रह्म॑ संवत्स॒रं म॑मे ॥

२१ ब्रह्म श्रोत्रियमाप्नोति ...{Loading}...

Whitney
Translation
  1. The bráhman obtains one learned in revelation, the bráhman this
    most exalted one; the bráhman [as] man this Agni; the bráhman
    measured the year.
Notes

Here and in vss. 23 and 25 an instrumental is distinctly and strongly
called for, instead of the nominative bráhma; yet to call bráhma an
instr., and translate it as such, does not seem possible. ⌊Cf. Caland,
KZ. xxxi. 261.⌋ Ppp. reads, for c, d, brahma yajñasya śraddhā ca
brahmā ’smi ca hataṁ manaḥ
.

Griffith

He, Brahma gains the learned priest, he Brahma, gains this Lord Supreme. As Brahma, Man wins Agni here Brahma hath measured out the year.

पदपाठः

ब्रह्म॑। श्रोत्रि॑यम्। आ॒प्नो॒ति॒। ब्रह्म॑। इ॒मम्। प॒र॒मे॒ऽस्थिन॑म्। ब्रह्म॑। इ॒मम्। अ॒ग्निम्। पुरु॑षः। ब्रह्म॑। स॒म्ऽव॒त्स॒रम्। म॒मे॒। २.२१।

अधिमन्त्रम् (VC)
  • ब्रह्मप्रकाशनम्, पुरुषः
  • नारायणः
  • अनुष्टुप्
  • ब्रह्मप्रकाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्यशरीर की महिमा का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (पुरुषः) मनुष्य (ब्रह्म=ब्रह्मणा) ब्रह्म [वेद] द्वारा (श्रोत्रियम्) वेदज्ञानी [आचार्य] को और (ब्रह्म) वेद द्वारा (इमम्) इस (परमेष्ठिनम्) सबसे ऊपर ठहरनेवाले [परमात्मा] को (आप्नोति) पाता है। उस [मनुष्य] ने (ब्रह्म) वेद द्वारा (इमम्) इस (अग्निम्) अग्नि [सूर्य, बिजुली और पार्थिव अग्नि] को, (ब्रह्म) वेद द्वारा (संवत्सरम्) संवत्सर [अर्थात् काल] को (ममे) मापा है ॥२१॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - यह गत मन्त्र का उत्तर है। मनुष्य वेद द्वारा आचार्य और परमेश्वर की आज्ञा पालन करे और सूर्य और काल आदि से उपकार लेवे ॥२१॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २१−(ब्रह्म) सुपां सुलुक्। पा० ७।१।३९। तृतीयार्थे सु। ब्रह्मणा। वेदज्ञानेन। परमेश्वरेण। अन्यत् पूर्ववत्−म० २० ॥

२२ केन देवाँ

विश्वास-प्रस्तुतिः ...{Loading}...

केन॑ दे॒वाँ अनु॑ क्षियति॒ केन॒ दैव॑जनीर्विशः।
केने॒दम॒न्यन्नक्ष॑त्रं॒ केन॒ सत्क्ष॒त्रमु॑च्यते ॥

२२ केन देवाँ ...{Loading}...

Whitney
Translation
  1. Wherewith does he dwell upon (? anu-kṣi) the gods? wherewith
    [upon] the people of the god-folk? wherewith this other asterism?
    whereby is authority (kṣatrá) called real (sát)?
Notes

The sense here is very obscure, and the rendering mechanical. ⌊Griffith
suggests that the point may lie in using nakṣatram as if it were na
kṣatram
, ’non-power,’ in opposition to kṣatram in d.⌋ Ppp. has,
for b, kena devīr ajanayad diśaḥ. The meter requires in a
kṣyati, as the forms are written in some texts. The Anukr. takes no
notice of the irregularity.

Griffith

Through whom doth he abide with Gods? Through whom with the Celestial Tribes? Why is this other called a star? Why is this called the Real Power?

पदपाठः

केन॑। दे॒वान्। अनु॑। क्षि॒य॒ति॒। केन॑। दैव॑ऽजनाः। विशः॑। केन॑। इ॒दम्। अ॒न्यत्। नक्ष॑त्रम्। केन॑। सत्। क्ष॒त्रम्। उ॒च्य॒ते॒। २.२२।

अधिमन्त्रम् (VC)
  • ब्रह्मप्रकाशनम्, पुरुषः
  • नारायणः
  • अनुष्टुप्
  • ब्रह्मप्रकाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्यशरीर की महिमा का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - वह [मनुष्य] (केन) किस के द्वारा (देवान्) स्तुतियोग्य गुणों, और (केन) किस के द्वारा (दैवजनीः) दैव [पूर्वजन्म के अर्जित कर्म] से उत्पन्न (विशः अनु) मनुष्यों में (क्षियति) रहता है। (केन) किस के द्वारा (इदम्) यह (सत्) सत्य (क्षत्रम्) राज्य, और (केन) किसके द्वारा (अन्यत्) दूसरा [भिन्न] (नक्षत्रम्) अराज्य (उच्यते) बताया जाता है ॥२२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - विचारशील मनुष्य उत्तम गुणों और उत्तम लोगों से मिलने, धर्मयुक्त राज्य की विधि और अधर्मयुक्त कुराज्य के निषेध पर विचार करे। इस का उत्तर आगामी मन्त्र में है ॥२२॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २२−(केन) केन द्वारा (देवान्) दिव्यगुणान् (अनु) अनुलक्ष्य (क्षियति) निवसति (केन) (दैवजनीः) देवाद् यञञौ। वा० पा० ४।१।८५। देव-अञ्। दैवात् पूर्वजन्मार्जितकर्मणो जाताः (विशः) प्रजाः। मनुष्यान्-निघ० २।३ (केन) (इदम्) प्रत्यक्षम् (अन्यत्) भिन्नम् (नक्षत्रम्) नभ्राण्नपान्नवेदानासत्या०। पा० ६।३।७५। इति नञः प्रकृतिभावः, नक्षत्रम् अक्षत्रम् अराज्यं कुराज्यम् (केन) (सत्) सत्यम्। धर्म्यम् (क्षत्रम्) राज्यम् (उच्यते) कथ्यते ॥

२३ ब्रह्म देवाँ

विश्वास-प्रस्तुतिः ...{Loading}...

ब्रह्म॑ दे॒वाँ अनु॑ क्षियति॒ ब्रह्म॒ दैव॑जनी॒र्विशः॑।
ब्रह्मे॒दम॒न्यन्नक्ष॑त्रं॒ ब्रह्म॒ सत्क्ष॒त्रमु॑च्यते ॥

२३ ब्रह्म देवाँ ...{Loading}...

Whitney
Translation
  1. The bráhman dwells upon the gods, the bráhman [upon] the
    people of the god-folk; the bráhman this other asterism; the bráhman
    is called real authority.
Notes

This verse is wanting in Ppp.

Griffith

Brahma inhabits with the Gods, Brahma among the Heavenly Tribes. Brahma this other star is called. Brahma is called the Real Power.

पदपाठः

ब्रह्म॑। दे॒वान्। अनु॑। क्षि॒य॒ति॒। ब्रह्म॑। दैव॑ऽजनीः। विशः॑। ब्रह्म॑। इ॒दम्। अ॒न्यत्। नक्ष॑त्रम्। ब्रह्म॑। सत्। क्ष॒त्रम्। उ॒च्य॒ते॒। २.२३।

अधिमन्त्रम् (VC)
  • ब्रह्मप्रकाशनम्, पुरुषः
  • नारायणः
  • अनुष्टुप्
  • ब्रह्मप्रकाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्यशरीर की महिमा का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - वह [मनुष्य] (ब्रह्म=ब्रह्मणा) ब्रह्म [परमेश्वर] द्वारा (देवान्) स्तुतियोग्य गुणों, और (ब्रह्म) ब्रह्म द्वारा (दैवजनीः) दैव [पूर्वजन्म के अर्जित कर्म] से उत्पन्न (विशः अनु) मनुष्यों में (क्षियति) रहता है। (ब्रह्म) ब्रह्म द्वारा (इदम्) यह (सत्) सत्य (क्षत्रम्) राज्य और (ब्रह्म) ब्रह्म द्वारा (अन्यत्) दूसरा [भिन्न] (नक्षत्रम्) अराज्य (उच्यते) बताया जाता है ॥२३॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - यह मन्त्र का उत्तर है। मनुष्य परमेश्वर से वेद द्वारा उत्तम गुणों उत्तम लोगों को पावे और वेद द्वारा ही धर्म्म राज्य की विधि और अधर्म्म कुराज्य का निषेध सीखे ॥२३॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २३−(ब्रह्म) सुपां सुलुक्०। पा० ७।१।३९। विभक्तेः सुः। ब्रह्मणा। परमेश्वरद्वारा। अन्यत् पूर्ववत्−मन्त्र २२ ॥

२४ केनेयं भूमिर्विहिता

विश्वास-प्रस्तुतिः ...{Loading}...

केने॒यं भूमि॒र्विहि॑ता॒ केन॒ द्यौरुत्त॑रा हि॒ता।
केने॒दमू॒र्ध्वं ति॒र्यक्चा॒न्तरि॑क्षं॒ व्यचो॑ हि॒तम् ॥

२४ केनेयं भूमिर्विहिता ...{Loading}...

Whitney
Translation
  1. By whom is this earth disposed? by whom the sky set above? by whom
    this atmosphere, the expanse, set aloft and across?
Notes

Ppp. reads, for a, kene ’daṁ bhūmir nihataḥ.

Griffith

By whom was this our earth disposed? By whom was heaven placed over it? By whom was this expanse of air raised up on high and stre- tched across?

पदपाठः

केन॑। इ॒यम्। भूमिः॑। विऽहि॑ता। केन॑। द्यौः। उत्ऽत॑रा। हि॒ता। केन॑। इ॒दम्। ऊ॒र्ध्वम्। ति॒र्यक्। च॒। अ॒न्तरि॑क्षम्। व्यचः॑। हि॒तम्। २.२४।

अधिमन्त्रम् (VC)
  • ब्रह्मप्रकाशनम्, पुरुषः
  • नारायणः
  • अनुष्टुप्
  • ब्रह्मप्रकाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्यशरीर की महिमा का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (केन) किस करके (इयम् भूमिः) यह भूमि (विहिता) सुधारी गई है, (केन) किस करके (द्यौः) सूर्य (उत्तरा) ऊँचा (हिता) धरा गया है। (च) और (इदम्) यह (ऊर्ध्वम्) ऊँचा, (तिर्यक्) तिरछा, चलनेवाला (व्यचः) फैला हुआ (अन्तरिक्षम्) अन्तरिक्ष [आकाश] (हितम्) धरा गया है ॥२४॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - ब्रह्मजिज्ञासु के लिये इन प्रश्नों का उत्तर अगले मन्त्रों में है ॥२४॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २४−(केन) प्रश्ने (इयम्) (भूमिः) (विहिता) विशेषेण धारिता (केन) (द्यौः) सूर्यः (उत्तरा) उपरिभवा (हिता) धृतः (केन) (इदम्) (ऊर्ध्वम्) उपरिस्थम् (तिर्यक्) वक्रगामि (च) (अन्तरिक्षम्) आकाशम् (व्यचः) विस्तृतम् (हितम्) धृतम् ॥

२५ ब्रह्मणा भूमिर्विहिता

विश्वास-प्रस्तुतिः ...{Loading}...

ब्रह्म॑णा॒ भूमि॒र्विहि॑ता॒ ब्रह्म॒ द्यौरुत्त॑रा हि॒ता।
ब्रह्मे॒दमू॒र्ध्वं ति॒र्यक्चा॒न्तरि॑क्षं॒ व्यचो॑ हि॒तम् ॥

२५ ब्रह्मणा भूमिर्विहिता ...{Loading}...

Whitney
Translation
  1. By the bráhman is the earth disposed; the bráhman [is] the sky
    set above, the bráhman this atmosphere, the expanse, set aloft and
    across.
Notes

Ppp. reads, for a, b, brahmaṇā bhūmir niyatā brahma dyām uttarāṁ
dadhāu
, thus relieving in b the difficulty as to the construction
of brahma. ⌊Ci. note to vs. 21.⌋

Griffith

By Brahma was this earth disposed: Brahma is sky arranged above. Brahma is this expanse of air lifted on high and stretched across.

पदपाठः

ब्रह्म॑णा। भूमिः॑। विऽहि॑ता। ब्रह्म॑। द्यौः। उत्ऽत॑रा। हि॒ता। ब्रह्म॑। इ॒दम्। ऊ॒र्ध्वम्। ति॒र्यक्। च॒। अ॒न्तरि॑क्षम्। व्यचः॑। हि॒तम्। २.२५।

अधिमन्त्रम् (VC)
  • ब्रह्मप्रकाशनम्, पुरुषः
  • नारायणः
  • अनुष्टुप्
  • ब्रह्मप्रकाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्यशरीर की महिमा का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (ब्रह्मणा) ब्रह्म [परमेश्वर] करके (भूमिः) भूमि (विहिता) सुधारी गयी है, (ब्रह्म) ब्रह्म करके (द्यौः) सूर्य (उत्तरा) ऊँचा (हिता) धरा गया है। (च) और (ब्रह्म) ब्रह्म करके (इदम्) यह (ऊर्ध्वम्) ऊँचा, (तिर्यक्) तिरछा चलनेवाला, (व्यचः) फैला हुआ (अन्तरिक्षम्) अन्तरिक्ष [आकाश] (हितम्) धरा गया है ॥२५॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - ब्रह्म परमेश्वर ने सब ऊँचे, नीचे और मध्यलोक बनाये हैं ॥२५॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २५−(ब्रह्मणा) परमेश्वरेण (ब्रह्म) म० २३। ब्रह्मणा। अन्यत् पूर्ववत् मन्त्रे २४ ॥

२६ मूर्धानमस्य संसीव्याथर्वा

विश्वास-प्रस्तुतिः ...{Loading}...

मू॒र्धान॑मस्य सं॒सीव्याथ॑र्वा॒ हृद॑यं च॒ यत्।
म॒स्तिष्का॑दू॒र्ध्वः प्रैर॑य॒त्पव॑मा॒नोऽधि॑ शीर्ष॒तः ॥

२६ मूर्धानमस्य संसीव्याथर्वा ...{Loading}...

Whitney
Translation
  1. Atharvan, having sewed together his head, and also (yát) his
    heart—aloft from the brain the purifying one sent [them] forth, out of
    the head.
Notes

‘The purifying one’ (pávamāna) is soma; it is perhaps identified here
with Atharvan; but the whole sense is extremely obscure. Ppp. reads at
the end śīrṣṇaḥ.

Griffith

Together, with his needle hath Atharvan sewn his head and heart. And Pavamana hovered from his head on high above his brain.

पदपाठः

मू॒र्धान॑म्। अ॒स्य॒। स॒म्ऽसीव्य॑। अथ॑र्वा। हृद॑यम्। च॒। यत्। म॒स्तिष्का॑त्। ऊ॒र्ध्वः। प्र। ऐ॒र॒य॒त्। पव॑मानः। अधि॑। शी॒र्ष॒तः। २.२६।

अधिमन्त्रम् (VC)
  • ब्रह्मप्रकाशनम्, पुरुषः
  • नारायणः
  • अनुष्टुप्
  • ब्रह्मप्रकाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्यशरीर की महिमा का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (पवमानः) शुद्ध स्वभाव (अथर्वा) निश्चल परमात्मा (अस्य) इस [मनुष्य] के (मूर्धानम्) शिर (च) और (यत्) जो कुछ (हृदयम्) हृदय है [उसको भी] (संसीव्य) आपस में सींकर, (मस्तिष्कात्) भेजे [मस्तक बल] से (ऊर्ध्वः) ऊपर होकर (शीर्षतः अधि) शिर से ऊपर (प्र ऐरयत्) बाहिर निकल गया ॥२६॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - परमात्मा ने मनुष्य के शिर और हृदय को नाड़ियों द्वारा आपस में मिलाकर विवेक सामर्थ्य दिया है, परन्तु वह आप अनन्त अनादि सर्वशक्तिमान् होकर मनुष्य की समझ से बाहिर है ॥२६॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २६−(मूर्धानम्) अ० ३।६।६। मस्तकम् (अस्य) मनुष्यस्य (संसीव्य) सम्+षिवु तन्तुसन्ताने-ल्यप्। संवाय। तन्तुभिर्नाडिभिर्यथा संगतं कृत्वा (अथर्वा) अ० ४।१।७। अ+थर्व चरणे=गतौ-वनिप्। अथर्वाणोऽथर्वन्तस्थर्वतिश्चरतिकर्मा तत्प्रतिषेधः-निरु० ११।१८। निश्चलः परमात्मा (हृदयम्) (च) (यत्) (मस्तिष्कात्) अ० २।३३।१। मस्तकस्नेहात्। मस्तकबलात् (ऊर्ध्वः) (प्र) बहिः (ऐरयत्) आगच्छत् (पवमानः) अ० ३।३१।२। शुद्धस्वभावः (अधि) उपरि (शीर्षतः) मस्तकात् ॥

२७ तद्वा अथर्वणः

विश्वास-प्रस्तुतिः ...{Loading}...

तद्वा अथ॑र्वणः॒ शिरो॑ देवको॒शः समु॑ब्जितः।
तत्प्रा॒णो अ॒भि र॑क्षति॒ शिरो॒ अन्न॒मथो॒ मनः॑ ॥

२७ तद्वा अथर्वणः ...{Loading}...

Whitney
Translation
  1. Verily that head of Atharvan [is] a god-vessel, pressed together;
    breath defends that, the head, food, also mind.
Notes

For samubjīta, as said of a kośa, compare ix. 3. 20 above. Ppp.
reads prāṇo ‘bhi in c, and śrīm for śiras in d. The three
nouns in d might be nom. instead of accus.

Griffith

That is indeed Atharvan’s head, the well-closed casket of the Gods. Spirit and Food and Vital Air protect that head from injury.

पदपाठः

तत्। वै। अथ॑र्वणः। शिरः॑। दे॒व॒ऽको॒शः। सम्ऽउ॑ब्जितः। तत्। प्रा॒णः। अ॒भि। र॒क्ष॒ति॒। शिरः॑। अन्न॑म्। अथो॒ इति॑। मनः॑। २.२७।

अधिमन्त्रम् (VC)
  • ब्रह्मप्रकाशनम्, पुरुषः
  • नारायणः
  • अनुष्टुप्
  • ब्रह्मप्रकाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्यशरीर की महिमा का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (तत् वै) वही (शिरः) शिर (अथर्वणः) निश्चल परमात्मा के (देवकोशः) उत्तम गुणों का भण्डार [भाण्डागार] (समुब्जितः) ठीक-ठीक बना है। (तत्) उस (शिरः) शिर की (प्राणः) प्राण [जीवन वायु] (अभि) सब ओर से (रक्षति) रक्षा करता है, (अन्नम्) अन्न (अथो) और (मनः) मन [रक्षा करता है] ॥२७॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य शिर के भीतर ब्रह्मरन्ध्र में ध्यान लगाकर परमात्मा की सत्ता का सूक्ष्म विचार करता है। वह शिर प्राण, अन्न और मन द्वारा रक्षित रहता है ॥२७॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २७−(तत्) (वै) एव (अथर्वणः) म० २६। निश्चलपरमेश्वरस्य (शिरः) मस्तकम् (देवकोशः) कुश श्लेषे-घञ्। दिव्यगुणानां भाण्डागारः (समुब्जितः) सम्यक् सरलीकृतः (तत्) प्राणः जीवनवायुः (अभि) सर्वतः (रक्षति) पाति (शिरः) (अन्नम्) (अथो) अपि च (मनः) ॥

२८ ऊर्ध्वो नु

विश्वास-प्रस्तुतिः ...{Loading}...

ऊ॒र्ध्वो नु सृ॒ष्टा३॒॑स्ति॒र्यङ्नु सृ॒ष्टा३स्सर्वा॒ दिशः॒ पुरु॑ष॒ आ ब॑भू॒वाँ३।
पुरं॒ यो ब्रह्म॑णो॒ वेद॒ यस्याः॒ पुरु॑ष उ॒च्यते॑ ॥

२८ ऊर्ध्वो नु ...{Loading}...

Whitney
Translation
  1. Was he now created upward (ūrdhvá)? [or] was he now created
    crosswise? did man grow unto (ā-bhū) all the quarters?—he who knoweth
    the bráhman’s stronghold, from which man is [so] called.
Notes

The meaning of the protracted final syllables here is unquestionable,
although it has been overlooked by both Muir and Ludwig. The cases of
protraction call out much treatment from the Prāt.: see the rules i. 70,
97, 105; iv. 6, 120, 121, and the notes upon them. The mss. differ in
regard to accenting or leaving unaccented the final syllable of b;
nor is the usage of either RV. or AV. sufficiently settled to determine
which reading ought to be preferred. Puruṣa in this verse and the
sequel seems to approach its later meaning of ‘supernal Person or
Spirit.’ There is no apparent connection between the two halves of the
verse: for the second, see vs. 30. The whole verse is wanting in Ppp.
The Anukr. should have called it a prastārapan̄kti; bhurig bṛhatī is
purely mechanical (10 + 11: 8 + 8 = 37).

Griffith

Stationed on high, Purusha hath pervaded all regions spread aloft and stretched transversely. He who knows Brahma’s cattle, yea, the fort whence Purusha is named,

पदपाठः

ऊ॒र्ध्वः। नु। सृ॒ष्टा३ः। ति॒र्यङ्। नु। सृ॒ष्टा३ः। सर्वाः॑। दिशः॑। पुरु॑षः। आ। ब॒भू॒वाँ३। पुर॑म्। यः। ब्रह्म॑णः। वेद॑। यस्याः॑। पुरु॑षः। उ॒च्यते॑। २.२८।

अधिमन्त्रम् (VC)
  • ब्रह्मप्रकाशनम्, पुरुषः
  • नारायणः
  • भरिग्बृहती
  • ब्रह्मप्रकाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्यशरीर की महिमा का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (नु) क्या (ऊर्ध्वः) ऊँचा (सृष्टाः ३) उत्पन्न होता हुआ और (नु) क्या (तिर्यङ्) तिरछा (सृष्टाः ३) उत्पन्न होता हुआ (पुरुषः) वह मनुष्य (सर्वाः दिशः) सब दिशाओं में (आ) यथावत् (बभूवाँ ३) व्यापा है ? (यः) जो [मनुष्य] (ब्रह्मणः) ब्रह्म [परमात्मा] की (पुरम्) [उस] पूर्ति को (वेद) जानता है, (यस्याः) जिस [पूर्ति] से [वह परमेश्वर] (पुरुषः) पुरुष [परिपूर्ण] (उच्यते) कहा जाता है ॥२८॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - अब यह प्रश्न है कि जो योगी परमात्मा को साक्षात् कर लेता है, क्या उसके भीतर सब संसार में व्यापने की शक्ति हो जाती है ? इस का उत्तर अगले मन्त्र में है ॥२८॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २८−(ऊर्ध्वः) उच्चस्थः (नु) प्रश्ने। किम् (सृष्टाः ३) विचार्यमाणानाम्। पा० ८।२।९७। इति टेः प्लुतः। सम्यक् सृष्टः (तिर्यङ्) वक्रगामी (नु) (सृष्टाः ३) (सर्वाः) (दिशः) (आ) समन्तात् (बभूवाँ ३) विचार्यमाणानाम्। पा० ८।२।९७। टेः प्लुतः। अणोऽप्रगृह्यस्यानुनासिकः। पा० ८।४।५७। इत्यनुनासिकः। बभूव। व्याप (पुरम्) क्विप् च। पा० ३।२।७६। पॄ पालनपूरणयोः-क्विप्। उदोष्ठ्यपूर्वस्य। पा० ७।१।१०२। उकारादेशः। पूर्तिम्। नगरीम् (यः) योगी (ब्रह्मणः) परमेश्वरस्य (वेद) जानाति (यस्याः) पुरः सकाशात्। पूर्तिकारणात् (पुरुषः) पुरः कुषन्। उ० ४।७४। पुर अग्रगमने-कुषन्, यद्वा, पॄ पालनपूरणयोः-कुषन्। उदोष्ठ्यपूर्वस्य। पा० ७।१।१०२। उकारः। यद्वा पुर्+षद्लृ गतौ, यद्वा, शीङ् स्वप्ने षस स्वप्ने वा−ड, पृषोदरादिरूपम्। पुरुषः पुरिषादः पुरिशयः पूरयतेर्वा-निरु० २।३। अग्रगामी। पूरयिता। परिपूर्णः। परमेश्वरः। मनुष्यः (उच्यते) कथ्यते ॥

२९ यो वै

विश्वास-प्रस्तुतिः ...{Loading}...

यो वै तां ब्रह्म॑णो॒ वेदा॒मृते॒नावृ॑तां॒ पुर॑म्।
तस्मै॒ ब्रह्म॑ च ब्रा॒ह्माश्च॒ चक्षुः॑ प्रा॒णं प्र॒जां द॑दुः ॥

२९ यो वै ...{Loading}...

Whitney
Translation
  1. Whoever indeed knoweth that bráhman’s stronghold, covered with
    amṛ́ta—unto him both the bráhman and the Brahmans have given sight,
    breath, progeny.
Notes

The verse is found also in TA. (i. 27. 3), which reads purīm at end of
b, brahmā for brāhmāś in b, and āyuḥ kīrtim for cakṣuḥ
prāṇam
in d (the accentuation is corrupt and worthless through the
whole verse). Ppp. has also in d āyuṣ for cakṣuḥ, and at the end
dadhuḥ.

Griffith

Yea, knows that fort of Brahma girt about with immortality, Brahma and Brahmas have bestowed sight, progeny, and life on him.

पदपाठः

यः। वै। ताम्। ब्रह्म॑णः। वेद॑। अ॒मृते॑न। आऽवृ॑ताम्। पुर॑म्। तस्मै॑। ब्रह्म॑। च॒। ब्रा॒ह्माः। च॒। चक्षुः॑। प्रा॒णम्। प्र॒ऽजाम्। द॒दुः॒। २.२९।

अधिमन्त्रम् (VC)
  • ब्रह्मप्रकाशनम्, पुरुषः
  • नारायणः
  • अनुष्टुप्
  • ब्रह्मप्रकाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्यशरीर की महिमा का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (यः) जो [मनुष्य] (वै) निश्चय करके (ब्रह्मणः) ब्रह्म [परमात्मा] की (अमृतेन) अमरपन [मोक्षसुख] से (आवृताम्) छायी हुई (ताम्) उस (पुरम्) पूर्णता को (वेद) जानता है, (तस्मै) उस [मनुष्य] को (ब्रह्म) ब्रह्म [परमात्मा] (च च) और (ब्राह्माः) ब्रह्मसम्बन्धी बोधों ने (चक्षुः) दृष्टि, (प्राणम्) प्राण [जीवनसामर्थ्य] और (प्रजाम्) प्रजा [मनुष्य आदि] (ददुः) दिये हैं ॥२९॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - यह गत मन्त्र का उत्तर है। ब्रह्मज्ञानी पुरुष दिव्य दृष्टिवाला और महाबली होकर सब प्रकार से परिपूर्ण होता हुआ आनन्द भोगता है ॥२९॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २९−(यः) मनुष्यः (वै) निश्चयेन (ताम्) (ब्रह्मणः) परमेश्वरस्य (वेद) जानाति (अमृतेन) अमरणेन। मोक्षसुखेन (आवृताम्) आच्छादितम् (पुरम्) म० २८। पूर्तिम् (तस्मै) मनुष्याय (ब्रह्म) परमेश्वरः (च) (ब्राह्माः) सास्य देवता। पा० ७।२।२४। ब्रह्मन्-अण्, टिलोपः। ब्रह्मसम्बन्धिनो बोधाः (च) (चक्षुः) दृष्टिम् (प्राणम्) जीवनसामर्थ्यम् (प्रजाम्) मनुष्यादिरूपाम् (ददुः) दत्तवन्तः ॥

३० न वै

विश्वास-प्रस्तुतिः ...{Loading}...

न वै तं चक्षु॑र्जहाति॒ न प्रा॒णो ज॒रसः॑ पु॒रा।
पुरं॒ यो ब्रह्म॑णो॒ वेद॒ यस्याः॒ पुरु॑ष उ॒च्यते॑ ॥

३० न वै ...{Loading}...

Whitney
Translation
  1. Him verily sight doth not desert, nor breath, before old age, who
    knoweth the bráhman’s stronghold (púr), from which man (púruṣa) is
    [so] called.
Notes

The latter half-verse is identical with 28 c, d. Ppp. reads puraḥ
at end of b, and yasmāt in d.

Griffith

Sight leaves him not, breath quits not him before life’s natural decay, Who knows the fort of Brahma, yea, the fort whence Purusha is named.

पदपाठः

न। वै। तम्। चक्षुः॑। ज॒हा॒ति॒। न। प्रा॒णः। ज॒रसः॑। पु॒रा। पुर॑म्। यः। ब्रह्म॑णः। वेद॑। यस्याः॑। पुरु॑षः। उ॒च्यते॑। २.३०।

अधिमन्त्रम् (VC)
  • ब्रह्मप्रकाशनम्, पुरुषः
  • नारायणः
  • अनुष्टुप्
  • ब्रह्मप्रकाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्यशरीर की महिमा का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (तम्) उस [मनुष्य] को (न वै) न कभी (चक्षुः) दृष्टि और (न) न (प्राणः) प्राण [जीवनसामर्थ्य] (जरसः पुरा) [पुरुषार्थ के] घटाव से पहिले (जहाति) तजता है, (यः) जो मनुष्य (ब्रह्मणः) ब्रह्म [परमात्मा] की (पुरम्) [उस] पूर्ति को (वेद) जानता है, (यस्याः) जिस [पूर्ति] से वह [परमेश्वर] (पुरुषः) पुरुष [परिपूर्ण] (उच्यते) कहा जाता है ॥३०॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जो मनुष्य पूर्ण परमात्मा को जानता है, उस मनुष्य में दिव्यदृष्टि और आत्मबल सदा बना रहता है, जब तक वह पुरुषार्थ करता रहता है ॥३०॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ३०−(न) निषेधे (वै) एव (तम्) मनुष्यम् (चक्षुः) दृष्टिः (जहाति) त्यजति (न) (प्राणः) (जरसः) जरायाः। पुरुषार्थहानेः सकाशात् (पुरा) पूर्वम्। अन्यत् पूर्ववत्−मन्त्रे २८ ॥

३१ अष्टाचक्रा नवद्वारा

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒ष्टाच॑क्रा॒ नव॑द्वारा दे॒वानां॒ पूर॑यो॒ध्या।
तस्यां॑ हिर॒ण्ययः॒ कोशः॑ स्व॒र्गो ज्योति॒षावृ॑तः ॥

३१ अष्टाचक्रा नवद्वारा ...{Loading}...

Whitney
Translation
  1. Eight-wheeled, nine-doored, is the impregnable stronghold of the
    gods; in that is a golden vessel, heaven-going (svargá), covered with
    light.
Notes

The verse is found also in TA. (i. 27. 2-3), which reads hiraṇmayas in
c, and inserts lokás after svargás in d. ⌊Reminiscences of
this verse are seen in x. 8. 43 a, b.⌋

Griffith

The fort of Gods, impregnable, with circles eight and portals nine, Contains a golden treasure-chest, celestial, begirt with light.

पदपाठः

अ॒ष्टाऽच॑क्रा। नव॑ऽद्वारा। दे॒वाना॑म्। पूः। अ॒यो॒ध्या। तस्या॑म्। हि॒र॒ण्ययः॑। कोशः॑। स्वः॒ऽगः। ज्योति॑षा। आऽवृ॑तः। २.३१।

अधिमन्त्रम् (VC)
  • साक्षात्परब्रह्मप्रकाशनम्
  • नारायणः
  • अनुष्टुप्
  • ब्रह्मप्रकाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्यशरीर की महिमा का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (अष्टाचक्रा) [योग के अङ्ग अर्थात् यम, नियम, आसन, प्राणायाम, प्रत्याहार, ध्यान, धारणा, समाधि, इन] आठों का कर्म [वा चक्र] रखनेवाली, (नवदारा) [सात मस्तक के छिद्र और मन और बुद्धिरूप] नवद्वारवाली (पूः) पूर्ति [पुरी देह] (देवानाम्) उन्मत्तों के लिये (अयोध्या) अजेय है। (तस्याम्) उस [पूर्ति] में (हिरण्ययः) अनेक बलों से युक्त (कोशः) कोश [भण्डार अर्थात् चेतन जीवात्मा] (स्वर्गः) सुख [सुखस्वरूप परमात्मा] की ओर चलनेवाला (ज्योतिषा) ज्योति [प्रकाशस्वरूप ब्रह्म] से (आवृताः) छाया हुआ है ॥३१॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - शरीर की गति को अज्ञानी दुर्बलेन्द्रिय लोग नहीं समझते। शरीर के भीतर चेतन जीवात्मा है ॥३१॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ३१−(अष्टाचक्रा) करोतेर्घञर्थे-क, द्वित्वम्। चक्रं कर्म रथाङ्गं वा। यमनियमासनप्राणायामप्रत्याहारधारणा-ध्यानसमाधयोऽष्टावङ्गानि−योगदर्शने। २।२९। इत्यष्टावङ्गानि कर्माणि यस्याः सा (नवद्वारा) मनोबुद्धिसहितैः सप्तशीर्षण्यच्छिद्रैर्युक्ता (देवानाम्) दिवु मदे-अच्। उन्मत्तानां मूर्खाणाम् (पूः) म० २८। पूर्तिपुरी (अयोध्या) अजेया। (तस्याम्) पुरि (हिरण्ययः) ऋत्व्यवास्त्व्यवास्त्वमाध्वीहिरण्यानि च्छन्दसि। पा० ६।४।१७५। मयटो मलोपः। हिरण्यमयः। हिरण्यानि रेतांसि बलानि यस्मिन् सः (कोशः) कुश श्लेषे-घञ्। भाण्डागारः (स्वर्गः) स्वः सुखं गच्छति प्राप्नोतीति यः (ज्योतिषा) प्रकाशस्वरूपेण परमात्मना (आवृतः) आच्छादितः ॥

३२ तस्मिन्हिरण्यये कोशे

विश्वास-प्रस्तुतिः ...{Loading}...

तस्मि॑न्हिर॒ण्यये॒ कोशे॒ त्र्य॑रे॒ त्रिप्र॑तिष्ठिते।
तस्मि॒न्यद्य॒क्षमा॑त्म॒न्वत्तद्वै ब्र॑ह्म॒विदो॑ विदुः ॥

३२ तस्मिन्हिरण्यये कोशे ...{Loading}...

Whitney
Translation
  1. In that golden vessel, three-spoked, having three supports—what
    soul-possessing monster (yakṣá) there is in it, that verily the
    knowers of the bráhman know.
Notes

Ppp. reads in b tridive for tryare, and, in c, antar for
yakṣam. ⌊Pādas c, d recur at x. 8. 43 c, d.⌋

Griffith

Men deep in lore of Brahma know that Animated Being which Dwells in the golden treasure-chest that hath three spokes and three supports.

पदपाठः

तस्मि॑न्। हि॒र॒ण्यये॑। कोशे॑। त्र्यऽअ॑रे। त्रिऽप्र॑तिस्थिते। तस्मि॑न्। यत्। य॒क्षम्। आ॒त्म॒न्ऽवत्। तत्। वै। ब्र॒ह्म॒ऽविदः॑। वि॒दुः॒। २.३२।

अधिमन्त्रम् (VC)
  • ब्रह्मप्रकाशनम्, पुरुषः
  • नारायणः
  • अनुष्टुप्
  • ब्रह्मप्रकाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्यशरीर की महिमा का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (तस्मिन् तस्मिन्) उसी ही (हिरण्यये) अनेक बलों से युक्त, (त्र्यरे) [स्थान, नाम, जन्म इन] तीनों में गतिवाले, (त्रिप्रतिष्ठिते) [कर्म, उपासना ज्ञान इन] तीनों में प्रतिष्ठावाले (कोशे) कोश (भण्डाररूप जीवात्मा) में (यत्) जो (यक्षम्) पूजनीय (आत्मन्वत्) आत्मावाला [महापराक्रमी परब्रह्म] है, (तत् वै) उसको ही (ब्रह्मविदः) ब्रह्मज्ञानी लोग (विदुः) जानते हैं ॥३२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जीवात्मा के बाहिर और भीतर ज्योतिःस्वरूप परब्रह्म है। उस परब्रह्म को वेदवेत्ता योगीजन साक्षात् करते हैं ॥३२॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ३२−(तस्मिन्) हिरण्यये। बलयुक्ते (कोशे) (त्र्यरे) त्रयाणां स्थाननामजन्मनाम् अरो गतिर्यस्मिन् तस्मिन् (त्रिप्रतिष्ठिते) त्रयाणां कर्मोपासनाज्ञानानां प्रतिष्ठायुक्ते (तस्मिन्) (यत्) (यक्षम्) पूजनीयम् (आत्मन्वत्) अ० ४।१०।७। आत्मबलवत्। महापराक्रमयुक्तं परब्रह्म (तत्) ब्रह्म (वै) (ब्रह्मविदः) ब्रह्मज्ञानिनः (विदुः) जानन्ति ॥

३३ प्रभ्राजमानां हरिणीम्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र॒भ्राज॑मानां॒ हरि॑णीं॒ यश॑सा सं॒परी॑वृताम्।
पुरं॑ हिर॒ण्ययीं॒ ब्रह्मा वि॑वे॒शाप॑राजिताम् ॥

३३ प्रभ्राजमानां हरिणीम् ...{Loading}...

Whitney
Translation
  1. The bráhman entered into the resplendent, yellow, golden,
    unconquered stronghold, that was all surrounded with glory.
Notes

The verse is found also in TA. (i. 27. 3-4), which again reads
hiraṇmayīm, and brahmā́ vivéśa ⌊so both ed’s⌋ (the accent has no
authority, as it is full of faults in this vicinity; but the comm.
explains brahmā́ as = prajāpatiḥ: which also does not go for much).
⌊TA. has further vi- for pra- at the beginning and ends with -jitā
(which the comm. explains as -jitām).⌋ Ppp. likewise has hiraṇmayīm;
and further, in d viveśā ca parājitaḥ.

⌊The quoted Anukr. says for this second hymn tisraḥ (i.e. 3 above the
norm of 30).—Here ends the first anuvaka, with 2 hymns and 65 verses.⌋

Griffith

Brahma hath passed within the fort, the golden castle; ne’er subdued, Bright with excessive brilliancy, compassed with glory round about.

पदपाठः

प्र॒ऽभ्राज॑मानाम्। हरि॑णीम्। यश॑सा। स॒म्ऽपरि॑वृताम्। पुर॑म्। ह‍ि॒र॒ण्ययी॑म्। ब्रह्म॑। आ। वि॒वे॒श॒। अप॑राऽजिताम्। २.३३।

अधिमन्त्रम् (VC)
  • ब्रह्मप्रकाशनम्, पुरुषः
  • नारायणः
  • अनुष्टुप्
  • ब्रह्मप्रकाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्यशरीर की महिमा का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (ब्रह्म) ब्रह्म [परमात्मा] ने (भ्राजमानाम्) बड़ी प्रकाशमान (हरिणीम्) दुःख हरनेवाली (यशसा) यश से (संपरीवृताम्) सर्वथा छायी हुई, (हिरण्ययीम्) अनेक बलोंवाली, (अपराजिताम्) कभी न जीती गई (पुरम्) पूर्ति में (आ) सब ओर से (विवेश) प्रवेश किया है ॥३३॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - विज्ञानी पुरुष सर्वथा अक्षय परिपूर्ण परमात्मा की उपासना से सदा आनन्द में मग्न रहते हैं ॥३३॥ इति प्रथमोऽनुवाकः ॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ३३−(प्रभ्राजमानाम्) प्रदीप्यमानाम् (हरिणीम्) हृञ्-इनन्, ङीप्। दुःखहरणशीलाम् (यशसा) कीर्त्या (संपरीवृताम्) समन्तादाच्छादिताम् (पुरम्) म० २८। पूर्तिम् (हिरण्ययीम्) म० ३१। हिरण्यय-ङीप्। बलैर्युक्ताम् (ब्रह्म) परमेश्वरः (आ) समन्तात् (विवेश) प्रविष्टवान् (अपराजिताम्) अपराभूताम् ॥