००८ यक्ष्मनिवारणम् ...{Loading}...
Whitney subject
- Against various diseases.
VH anukramaṇī
यक्ष्मनिवारणम्।
१-२२ भृग्वङ्गिराः। सर्वशीर्षामयाद्यपाकरणम्। अनुष्टुप्, १२ अनुष्टुब्गर्भा ककुम्मती चतुष्पदोष्णिक्,
१५ विराडनुष्टुप्, २१ विराट् पथ्याबृहती, २२ पथ्यापङ्क्तिः।
Whitney anukramaṇī
[Bhṛgvan̄giras.—dvāviṅśakam. ⌊anena⌋ sarvaśīrṣāmayādyāmayam ⌊apākarot⌋. ānuṣṭubham: 12. anuṣṭuhgarbhā kakummatī 4-p. uṣṇih; 15. virāḍ anuṣṭubh; 21. virāṭ pathyābṛhatī; 22. pathyāpan̄kti.]
Whitney
Comment
Found also (except vs. 4) in Pāipp. xvi. Not noticed in Vāit., but quoted (vs. 1) in Kāuś. 32. 18, in a remedial ceremony. ⌊The last two verses are specified (32. 19) as used “with worship of the sun."⌋
Translations
Translated: Zimmer, p. 378; Henry, 105, 141; Griffith, i. 455; Bloomfield, 45, 600.
Griffith
A charm for the cure of various diseases connected with Consumption
०१ शीर्षक्तिं शीर्षामयम्
विश्वास-प्रस्तुतिः ...{Loading}...
शीर्ष॒क्तिं शी॑र्षाम॒यं क॑र्णशू॒लं वि॑लोहि॒तम्।
सर्वं॑ शीर्ष॒ण्यं᳡ ते॒ रोगं॑ ब॒हिर्निर्म॑न्त्रयामहे ॥
मूलम् ...{Loading}...
मूलम् (VS)
शीर्ष॒क्तिं शी॑र्षाम॒यं क॑र्णशू॒लं वि॑लोहि॒तम्।
सर्वं॑ शीर्ष॒ण्यं᳡ ते॒ रोगं॑ ब॒हिर्निर्म॑न्त्रयामहे ॥
०१ शीर्षक्तिं शीर्षामयम् ...{Loading}...
Whitney
Translation
- Headache, head-ailment, earache, anæmia (? vilohitá), every
head-disease of thine, do we expel out [of thee] by incantation
(nir-mantray-).
Notes
Ppp. reads in a śīrṣaktyaṁ, and in b tṛtīyakam for
vilohitam. ⌊For śīrṣaktí, see references under i. 12. 3.⌋
Griffith
Each pain and ache that racks the head, earache, and erysipelas,. All malady that wrings thy brow we charm away with this our spell.
पदपाठः
शी॒र्ष॒क्तिम्। शी॒र्ष॒ऽआ॒म॒यम्। क॒र्ण॒ऽशू॒लम्। वि॒ऽलो॒हि॒तम्। सर्व॑म्। शी॒र्ष॒ण्य᳡म्। ते॒। रोग॑म्। ब॒हिः। निः। म॒न्त्र॒या॒म॒हे॒। १३.१।
अधिमन्त्रम् (VC)
- सर्वशीर्षामयापाकरणम्
- भृग्वङ्गिराः
- अनुष्टुप्
- यक्ष्मनिवारण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
समस्त शरीर के रोग नाश का उपदेश। इस सूक्त का मिलान अ० का० २ सूक्त ३३ से करो।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (शीर्षक्तिम्) शिर की पीड़ा, (शीर्षामयम्) शिर की व्यथा (कर्णशूलम्) कर्णशूल [कान की सूजन वा टीस] और (विलोहितम्) बिगड़े लोहू [सूजन आदि] को। (सर्वम्) सब (ते) तेरे (शीर्षण्यम्) शिर के (रोगम्) रोग को (बहिः) बाहिर (निः मन्त्रयामहे) हम विचारपूर्वक निकालते हैं ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे उत्तम वैद्य निदान पूर्व बाहिरी और भीतरी रोगों का नाश करके मनुष्यों को हृष्ट-पुष्ट बनाता है, वैसे ही विद्वान् लोग विचारपूर्वक अविद्या को मिटा कर आनन्दित होते हैं ॥१॥ यही भावार्थ २ से २२ तक अगले मन्त्रों में जानो ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(शीर्षक्तिम्) अ० १।१२।३। शिरःपीडाम् (शीर्षामयम्) शिरोरोगम् (कर्णशूलम्) शूल रोगे-अच्। श्रोत्ररोगम् (विलोहितम्) विकृतरक्तम् (सर्वम्) समस्तम् (शीर्षण्यम्) अ० २।३१।४। शिरसि भवम् (ते) तव (रोगम्) व्याधिम् (बहिः) बहिर्भावे (निः मन्त्रयामहे) मन्त्रा मननात्-निरु० ७।१२। सर्वधातुभ्यः ष्ट्रन्। उ० ४।१५९। मन ज्ञाने−ष्ट्रन्। मन्त्रो मननम्। ततो नामधातुरूपम्। मननेन निः सारयामः ॥
०२ कर्णाभ्यां ते
विश्वास-प्रस्तुतिः ...{Loading}...
कर्णा॑भ्यां ते॒ कङ्कू॑षेभ्यः कर्णशू॒लं वि॒सल्प॑कम्।
सर्वं॑ शीर्ष॒र्ण्यं᳡ ते॒ रोगं॑ ब॒हिर्निर्म॑न्त्रयामहे ॥
मूलम् ...{Loading}...
मूलम् (VS)
कर्णा॑भ्यां ते॒ कङ्कू॑षेभ्यः कर्णशू॒लं वि॒सल्प॑कम्।
सर्वं॑ शीर्ष॒र्ण्यं᳡ ते॒ रोगं॑ ब॒हिर्निर्म॑न्त्रयामहे ॥
०२ कर्णाभ्यां ते ...{Loading}...
Whitney
Translation
- From thy (two) ears, from thy kán̄kūṣas, the earache, the
visálpaka, every head-disease etc. etc.
Notes
As to visalpakam, instead of the visalyakam of the edition, see
under vi. 127. 1. For the obscure kan̄kūṣa Ppp. has kaṅkukha, and for
b it reads śuktivalśaṁ vilohitam.
Griffith
From both thine ears, from parts thereof, thine earache, and the throbbing pain, All malady that wrings thy brow we charm away with this our spell.
पदपाठः
कर्णा॑भ्याम्। ते॒। कङ्कू॑षेभ्यः। क॒र्ण॒ऽशू॒लम्। वि॒ऽसल्प॑कम्। सर्व॑म्। शी॒र्ष॒ण्य᳡म्। ते॒। रोग॑म्। ब॒हिः। निः। म॒न्त्र॒या॒म॒हे॒। १३.२।
अधिमन्त्रम् (VC)
- सर्वशीर्षामयापाकरणम्
- भृग्वङ्गिराः
- अनुष्टुप्
- यक्ष्मनिवारण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
समस्त शरीर के रोग नाश का उपदेश। इस सूक्त का मिलान अ० का० २ सूक्त ३३ से करो।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ते) तेरे (कर्णाभ्याम्) दोनों कानों से और (कङ्कूषेभ्यः) कङ्कूषों [फैली हुई कान की भीतरी नाड़ियों] से (कर्णशूलम्) कर्णशूल [कान की सूजन वा टीस] और (विसल्पकम्) विसल्प [विसर्प रोग, हड़फूटन] को। (सर्वम्) सब (ते) तेरे…. म० १ ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे उत्तम वैद्य निदान पूर्व बाहिरी और भीतरी रोगों का नाश करके मनुष्यों को हृष्ट-पुष्ट बनाता है, वैसे ही विद्वान् लोग विचारपूर्वक अविद्या को मिटा कर आनन्दित होते हैं ॥१॥ यही भावार्थ २ से २२ तक अगले मन्त्रों में जानो ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(कर्णाभ्याम्) अ० २।३३।१। श्रोत्राभ्याम् (कङ्कूषेभ्यः) पीयेरूषन्। उ० ४।७६। ककि गतौ−ऊषन्। व्यापकेभ्यः कर्णनाडीविशेषेभ्यः (विसल्पकम्) अ० ७।१२७।१। विसर्परोगम्। अन्यद् गतम् ॥
०३ यस्य हेतोः
विश्वास-प्रस्तुतिः ...{Loading}...
यस्य॑ हे॒तोः प्र॒च्यव॑ते॒ यक्ष्मः॑ कर्ण॒त आ॑स्य॒तः।
सर्वं॑ शीर्ष॒र्ण्यं᳡ ते॒ रोगं॑ ब॒हिर्निर्म॑न्त्रयामहे ॥
मूलम् ...{Loading}...
मूलम् (VS)
यस्य॑ हे॒तोः प्र॒च्यव॑ते॒ यक्ष्मः॑ कर्ण॒त आ॑स्य॒तः।
सर्वं॑ शीर्ष॒र्ण्यं᳡ ते॒ रोगं॑ ब॒हिर्निर्म॑न्त्रयामहे ॥
०३ यस्य हेतोः ...{Loading}...
Whitney
Translation
- For reason of which the yákṣma removes from ears, from mouth—every
head-disease etc. etc.
Notes
Ppp. reads in b nāsata ”syata ⌊intending -tas -tas⌋.
Griffith
So that Consumption may depart forth from thine ears and from. thy mouth, All malady that wrings thy brow we charm away with this our spell.
पदपाठः
यस्य॑। हे॒तोः। प्र॒ऽच्यव॑ते। यक्ष्मः॑। क॒र्ण॒तः। आ॒स्य॒तः। सर्व॑म्। शी॒र्ष॒ण्य᳡म्। ते॒। रोग॑म्। ब॒हिः। निः। म॒न्त्र॒या॒म॒हे॒। १३.३।
अधिमन्त्रम् (VC)
- सर्वशीर्षामयापाकरणम्
- भृग्वङ्गिराः
- अनुष्टुप्
- यक्ष्मनिवारण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
समस्त शरीर के रोग नाश का उपदेश। इस सूक्त का मिलान अ० का० २ सूक्त ३३ से करो।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यस्य) जिस [रोग] के (हेतोः) कारण से (यक्ष्मः) राजरोग [क्षयी आदि] (कर्णतः) कान से और (आस्यतः) मुख से (प्रच्यवते) फैलता है, (सर्वम्) सब (ते) तेरे… म० १ ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे उत्तम वैद्य निदान पूर्व बाहिरी और भीतरी रोगों का नाश करके मनुष्यों को हृष्ट-पुष्ट बनाता है, वैसे ही विद्वान् लोग विचारपूर्वक अविद्या को मिटा कर आनन्दित होते हैं ॥१॥ यही भावार्थ २ से २२ तक अगले मन्त्रों में जानो ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(यस्य) रोगस्य (हेतोः) कमिमनिजनि०। उ० १।७३। हि गतिवृद्ध्योः-तु। कारणात् (प्रच्यवते) विस्तीर्यते (यक्ष्मः) अ० २।१०।५। राजरोगः। अन्यत् सुगमम् ॥
०४ यः कृणोति
विश्वास-प्रस्तुतिः ...{Loading}...
यः कृ॒णोति॑ प्र॒मोत॑म॒न्धं कृ॒णोति॒ पूरु॑षम्।
सर्वं॑ शीर्ष॒र्ण्यं᳡ ते॒ रोगं॑ ब॒हिर्निर्म॑न्त्रयामहे ॥
मूलम् ...{Loading}...
मूलम् (VS)
यः कृ॒णोति॑ प्र॒मोत॑म॒न्धं कृ॒णोति॒ पूरु॑षम्।
सर्वं॑ शीर्ष॒र्ण्यं᳡ ते॒ रोगं॑ ब॒हिर्निर्म॑न्त्रयामहे ॥
०४ यः कृणोति ...{Loading}...
Whitney
Translation
- Whatever one makes a man dumb (? pramóta), makes [him]
blind—every head-disease etc. etc.
Notes
‘Dumb’ for pramóta is Zimmer’s conjecture; the word is wholly obscure,
and form, accent, and meter make it suspicious; one is tempted to
conjecture prámohitam; but muh with prefix pra is not a Vedic
combination. The Anukr. takes no notice of the defective pāda.
Griffith
The malady that makes one deaf, the malady that makes one blind, All malady that wrings thy brow we charm away with this our spell.
पदपाठः
यः। कृ॒णोति॑। प्र॒ऽमोत॑म्। अ॒न्धम्। कृ॒णोति॑। पुरु॑षम्। सर्व॑म्। शी॒र्ष॒ण्य᳡म्। ते॒। रोग॑म्। ब॒हिः। निः। म॒न्त्र॒या॒म॒हे॒। १३.४।
अधिमन्त्रम् (VC)
- सर्वशीर्षामयापाकरणम्
- भृग्वङ्गिराः
- अनुष्टुप्
- यक्ष्मनिवारण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
समस्त शरीर के रोग नाश का उपदेश। इस सूक्त का मिलान अ० का० २ सूक्त ३३ से करो।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यः) जो [रोग] (पुरुषम्) पुरुष को (प्रमोतम्) गूँगा [वा बहिरा] (कृणोति) करता है, [वा] (अन्धम्) अन्धा (कृणोति) करता है। (सर्वम्) सब (ते) तेरे…. म० १ ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे उत्तम वैद्य निदान पूर्व बाहिरी और भीतरी रोगों का नाश करके मनुष्यों को हृष्ट-पुष्ट बनाता है, वैसे ही विद्वान् लोग विचारपूर्वक अविद्या को मिटा कर आनन्दित होते हैं ॥१॥ यही भावार्थ २ से २२ तक अगले मन्त्रों में जानो ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−(यः) रोगः (प्रमोतम्) मुट आक्षेपमर्दनयोः-घञ्, टस्य तः। अमोटं कुटिलीकृतं मूकं बधिरं वा (अन्धम्) अन्ध दृष्टिनाशे-अच् चक्षुर्हीनम्। अन्यत् सुगमम् ॥
०५ अङ्गभेदमङ्गज्वरं विश्वाङ्ग्यम्
विश्वास-प्रस्तुतिः ...{Loading}...
अ॑ङ्गभे॒दम॑ङ्गज्व॒रं वि॑श्वा॒ङ्ग्यं᳡ वि॒सल्प॑कम्।
सर्वं॑ शीर्ष॒र्ण्यं᳡ ते॒ रोगं॑ ब॒हिर्निर्म॑न्त्रयामहे ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॑ङ्गभे॒दम॑ङ्गज्व॒रं वि॑श्वा॒ङ्ग्यं᳡ वि॒सल्प॑कम्।
सर्वं॑ शीर्ष॒र्ण्यं᳡ ते॒ रोगं॑ ब॒हिर्निर्म॑न्त्रयामहे ॥
०५ अङ्गभेदमङ्गज्वरं विश्वाङ्ग्यम् ...{Loading}...
Whitney
Translation
- Limb-splitting, limb-wasting, and visálpaka of all the limbs—every
head-disease etc. etc.
Notes
Ppp. reads instead, for a, b, śīrṣarogam an̄garogaṁ viśvān̄gīnaṁ
viśalyakam. ⌊As to visálp-, see under vi. 127. 1.⌋ With a is to
be compared v. 30. 9 a.
Griffith
The throbbing pain in all thy limbs that rends thy frame with fever-throes, All malady that wrings thy brow we charm away with this our spell.
पदपाठः
अ॒ङ्ग॒ऽभे॒दम्। अ॒ङ्ग॒ऽज्व॒रम्। वि॒श्व॒ऽअ॒ङ्ग्य᳡म्। वि॒ऽसल्प॑कम्। सर्व॑म्। शी॒र्ष॒ण्य᳡म्। ते॒। रोग॑म्। ब॒हिः। निः। म॒न्त्र॒या॒म॒हे॒। १३.५।
अधिमन्त्रम् (VC)
- सर्वशीर्षामयापाकरणम्
- भृग्वङ्गिराः
- अनुष्टुप्
- यक्ष्मनिवारण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
समस्त शरीर के रोग नाश का उपदेश। इस सूक्त का मिलान अ० का० २ सूक्त ३३ से करो।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अङ्गभेदम्) अङ्ग-अङ्ग की फूटन, (अङ्गज्वरम्) अङ्ग-अङ्ग के ज्वर और (विश्वाङ्ग्यम्) सर्वाङ्गव्यापी (विसल्पकम्) विसर्प रोग को। (सर्वम्) सब (ते) तेरे (शीर्षण्यम्) शिर के (रोगम्) रोग को (बहिः) बाहिर (निः मन्त्रयामहे) हम विचारपूर्वक निकालते हैं ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे उत्तम वैद्य निदान पूर्व बाहिरी और भीतरी रोगों का नाश करके मनुष्यों को हृष्ट-पुष्ट बनाता है, वैसे ही विद्वान् लोग विचारपूर्वक अविद्या को मिटा कर आनन्दित होते हैं ॥१॥ यही भावार्थ २ से २२ तक अगले मन्त्रों में जानो ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५−(अङ्गभेदम्) अ० ५।३०।९। शरीरावयवविदारम् (अङ्गज्वरम्) प्रत्यङ्गतापम् (विश्वाङ्ग्यम्) सर्वाङ्गभवम्। अन्यत् पूर्ववत् ॥
०६ यस्य भीमः
विश्वास-प्रस्तुतिः ...{Loading}...
यस्य॑ भी॒मः प्र॑तीका॒श उ॑द्वे॒पय॑ति॒ पूरु॑षम्।
त॒क्मानं॑ वि॒श्वशा॑रदं ब॒हिर्निर्म॑न्त्रयामहे ॥
मूलम् ...{Loading}...
मूलम् (VS)
यस्य॑ भी॒मः प्र॑तीका॒श उ॑द्वे॒पय॑ति॒ पूरु॑षम्।
त॒क्मानं॑ वि॒श्वशा॑रदं ब॒हिर्निर्म॑न्त्रयामहे ॥
०६ यस्य भीमः ...{Loading}...
Whitney
Translation
- Of whom the fearful aspect makes a man tremble—the takmán of every
autumn we expel out [of thee] by incantation.
Notes
Ppp. reads pāuruṣam in b, and, for c, d, takmānaṁ śītaṁ rūraṁ
ca taṁ tve nir man-: cf. v. 22. 10, 13.
Griffith
The malady whose awful look makes a man quiver with alarm, Fever whom every Autumn brings we charm away with this our spell.
पदपाठः
यस्य॑। भी॒मः। प्र॒ति॒ऽका॒शः। उ॒त्ऽवे॒पय॑ति। पुरु॑षम्। त॒क्मान॑म्। वि॒श्वऽशा॑रदम्। ब॒हिः। निः। म॒न्त्र॒या॒म॒हे॒। १३.६।
अधिमन्त्रम् (VC)
- सर्वशीर्षामयापाकरणम्
- भृग्वङ्गिराः
- अनुष्टुप्
- यक्ष्मनिवारण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
समस्त शरीर के रोग नाश का उपदेश। इस सूक्त का मिलान अ० का० २ सूक्त ३३ से करो।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यस्य) जिस [ज्वर] का (भीमः) भयानक (प्रतिकाशः) स्वरूप (पुरुषम्) पुरुष को (उद्वेपयति) कँपा देता है। [उस] (विश्वशारदम्) सब शरीर में चकत्ते करनेवाले (तक्मानम्) ज्वर को (बहिः) बाहिर… म० ५ ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे उत्तम वैद्य निदान पूर्व बाहिरी और भीतरी रोगों का नाश करके मनुष्यों को हृष्ट-पुष्ट बनाता है, वैसे ही विद्वान् लोग विचारपूर्वक अविद्या को मिटा कर आनन्दित होते हैं ॥१॥ यही भावार्थ २ से २२ तक अगले मन्त्रों में जानो ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ६−(यस्य) तक्मनः (भीमः) भयानकः (प्रतिकाशः) काशृ दीप्तौ-घञ्। दर्शनम्। स्वरूपम् (उद्वेपयति) कम्पायते (पुरुषम्) (तक्मानम्) अ० १।२५।१। कृच्छ्रजीवनकारकं ज्वरम् (विश्वशारदम्) शार दौर्बल्ये-अच्, यद्वा शॄ हिंसायाम्-घञ्। सर्वस्मिन् शरीरे शरं कर्बूरवर्णं ददातीति तम्। अन्यत् पूर्ववत् ॥
०७ य ऊरू
विश्वास-प्रस्तुतिः ...{Loading}...
य ऊ॒रू अ॑नु॒सर्प॒त्यथो॒ एति॑ ग॒वीनि॑के।
यक्ष्मं॑ ते अ॒न्तरङ्गे॑भ्यो ब॒हिर्निर्म॑न्त्रयामहे ॥
मूलम् ...{Loading}...
मूलम् (VS)
य ऊ॒रू अ॑नु॒सर्प॒त्यथो॒ एति॑ ग॒वीनि॑के।
यक्ष्मं॑ ते अ॒न्तरङ्गे॑भ्यो ब॒हिर्निर्म॑न्त्रयामहे ॥
०७ य ऊरू ...{Loading}...
Whitney
Translation
- The yákṣma that creeps along the thighs, that goes also to the
groins, from thy limbs within we expel etc. etc.
Notes
Ppp. reads in c balāsam for yakṣmaṁ te [cf. our 8 c and under
9⌋.
Griffith
Disease that creeps about the thighs and, after, reaches both the groins, Consumption from thine inward parts we charm away with this our spell.
पदपाठः
यः। ऊ॒रू इति॑। अ॒नु॒ऽसर्प॑ति। अथो॒ इति॑। एति॑। ग॒वीनिके॒ इति॑। यक्ष्म॑म्। ते॒। अ॒न्तः। अङ्गे॑भ्यः। ब॒हिः। निः। म॒न्त्र॒या॒म॒हे॒। १३.७।
अधिमन्त्रम् (VC)
- सर्वशीर्षामयापाकरणम्
- भृग्वङ्गिराः
- अनुष्टुप्
- यक्ष्मनिवारण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
समस्त शरीर के रोग नाश का उपदेश। इस सूक्त का मिलान अ० का० २ सूक्त ३३ से करो।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यः) जो [राजरोग] (ऊरू) दोनों जङ्घाओं में (अनुसर्पति) रेंगता जाता है, (अथो) और भी (गवीनिके) पार्श्वस्थ दोनों नाड़ियों में (एति) पहुँचता है। [उस] (यक्ष्मम्) राजरोग को (ते) तेरे (अन्तः) भीतरी (अङ्गेभ्यः) अङ्गों से (बहिः) बाहिर…. म० ५ ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे उत्तम वैद्य निदान पूर्व बाहिरी और भीतरी रोगों का नाश करके मनुष्यों को हृष्ट-पुष्ट बनाता है, वैसे ही विद्वान् लोग विचारपूर्वक अविद्या को मिटा कर आनन्दित होते हैं ॥१॥ यही भावार्थ २ से २२ तक अगले मन्त्रों में जानो ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ७−(यः) यक्ष्मः (ऊरू) जानूपरिभागौ (अनुसर्पति) अनुक्रमेण गच्छति (अथो) अपि च (एति) प्राप्नोति (गवीनिके) अ० १।११।५। पार्श्वस्थनाड्यौ (अन्तः) मध्येभ्यः। अन्यत् पूर्ववत् ॥
०८ यदि कामादपकामाद्धृदयाज्जायते
विश्वास-प्रस्तुतिः ...{Loading}...
यदि॒ कामा॑दपका॒माद्धृद॑या॒ज्जाय॑ते॒ परि॑।
हृ॒दो ब॒लास॒मङ्गे॑भ्यो ब॒हिर्निर्म॑न्त्रयामहे ॥
मूलम् ...{Loading}...
मूलम् (VS)
यदि॒ कामा॑दपका॒माद्धृद॑या॒ज्जाय॑ते॒ परि॑।
हृ॒दो ब॒लास॒मङ्गे॑भ्यो ब॒हिर्निर्म॑न्त्रयामहे ॥
०८ यदि कामादपकामाद्धृदयाज्जायते ...{Loading}...
Whitney
Translation
- If it is born out of desire, of aversion, of the heart—the balā́sa
from thy heart, thy limbs we expel etc. etc.
Notes
Griffith
If the disease originates from love, from hatred, from the heart, Forth from the heart and from the limbs we charm the wasting malady.
पदपाठः
यदि॑। कामा॑त्। अ॒प॒ऽका॒मात्। हृद॑यात्। जाय॑ते। परि॑। हृ॒दः। ब॒लास॑म्। अङ्गे॑भ्यः। ब॒हिः। निः। म॒न्त्र॒या॒म॒हे॒। १३.८।
अधिमन्त्रम् (VC)
- सर्वशीर्षामयापाकरणम्
- भृग्वङ्गिराः
- अनुष्टुप्
- यक्ष्मनिवारण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
समस्त शरीर के रोग नाश का उपदेश। इस सूक्त का मिलान अ० का० २ सूक्त ३३ से करो।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यदि) यदि वह [बलास रोग] (कामात्) इच्छा से [अथवा] (अपकामात्) द्वेष के कारण (हृदयात्) हृदय से (परि) सब ओर (जायते) उत्पन्न होता है, (हृदः) हृदय के (बलासम्) बलास [बल के गिरानेवाले, संनिपात, कफादि रोग] को (अङ्गेभ्यः) अङ्गों से (बहिः) बाहिर… म० ५ ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे उत्तम वैद्य निदान पूर्व बाहिरी और भीतरी रोगों का नाश करके मनुष्यों को हृष्ट-पुष्ट बनाता है, वैसे ही विद्वान् लोग विचारपूर्वक अविद्या को मिटा कर आनन्दित होते हैं ॥१॥ यही भावार्थ २ से २२ तक अगले मन्त्रों में जानो ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ८−(यदि) सम्भावनायाम् (कामात्) अभिलाषात् (अपकामात्) द्वेषात् (हृदयात्) (जायते) उत्पद्यते (परि) सर्वतः (हृदः) हृदयस्य (बलासम्) अ० ४।९।८। बलमस्यतीति। श्लेष्मविकारम्। अन्यत् पूर्ववत् ॥
०९ हरिमाणं ते
विश्वास-प्रस्तुतिः ...{Loading}...
ह॑रि॒माणं॑ ते॒ अङ्गे॑भ्यो॒ऽप्वाम॑न्त॒रोदरा॑त्।
य॑क्ष्मो॒धाम॒न्तरा॒त्मनो॑ ब॒हिर्निर्म॑न्त्रयामहे ॥
मूलम् ...{Loading}...
मूलम् (VS)
ह॑रि॒माणं॑ ते॒ अङ्गे॑भ्यो॒ऽप्वाम॑न्त॒रोदरा॑त्।
य॑क्ष्मो॒धाम॒न्तरा॒त्मनो॑ ब॒हिर्निर्म॑न्त्रयामहे ॥
०९ हरिमाणं ते ...{Loading}...
Whitney
Translation
- Yellowness from thy limbs, apvā́ from thy belly within, the
yákṣma-maker from thy self within we expel etc. etc.
Notes
The pada-text reads in c yakṣmaḥ॰dhā́m. The Prāt. takes no notice
of the irregular form of the first member of the compound, as it does,
superfluously (ii. 56), of the contrary treatment of śepas in
śepa॰harṣaṇīm. In Ppp. our third pāda becomes the second, and for
third we have nearly our 7 c: yakṣmaṁ te sarvam an̄gebhyo.
Griffith
The yellow Jaundice from thy limbs, and Colic from the parts within, And Phthisis from thine inward soul we charm away with this our spell.
पदपाठः
ह॒रि॒माण॑म्। ते॒। अङ्गे॑भ्यः। अ॒प्वाम्। अ॒न्त॒रा। उ॒दरा॑त्। य॒क्ष्मः॒ऽधाम्। अ॒न्तः। आ॒त्मनः॑। ब॒हिः। निः। म॒न्त्र॒या॒म॒हे॒। १३.९।
अधिमन्त्रम् (VC)
- सर्वशीर्षामयापाकरणम्
- भृग्वङ्गिराः
- अनुष्टुप्
- यक्ष्मनिवारण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
समस्त शरीर के रोग नाश का उपदेश। इस सूक्त का मिलान अ० का० २ सूक्त ३३ से करो।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (हरिमाणम्) पीलिया [वा कामला रोग] को (ते) तेरे (अङ्गेभ्यः) अङ्गों से, और (अप्वाम्) वायु गोला को (अन्तरा) भीतर (उदरात्) पेट से, (यक्ष्मोधाम्) राजरोग करनेवाली [व्यथा] को (अन्तः) भीतर (आत्मनः) देह से (बहिः) बाहिर (निः मन्त्रयामहे) हम विचारपूर्वक निकालते हैं ॥९॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे उत्तम वैद्य निदान पूर्व बाहिरी और भीतरी रोगों का नाश करके मनुष्यों को हृष्ट-पुष्ट बनाता है, वैसे ही विद्वान् लोग विचारपूर्वक अविद्या को मिटा कर आनन्दित होते हैं ॥१॥ यही भावार्थ २ से २२ तक अगले मन्त्रों में जानो ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ९−(हरिमाणम्) अ० १।२२।१। कामिलादिरोगम् (ते) तव (अङ्गेभ्यः) (अप्वाम्) अ० ३।२।५। अपवातीति हिनस्तीति। अप्वा यदेनया विद्धाऽपवीयते। व्याधिर्वा भयं वा-निरु० ६।१२। वायुशूलम् (अन्तरा) मध्ये (यक्ष्मोधाम्) यक्ष्म+दधातेः-क, सकारोपसर्जनम्। क्षयधारिणीं व्यथाम् (अन्तः) मध्ये (आत्मनः) देहस्य। अन्यत् पूर्ववत् ॥
१० आसो बलासो
विश्वास-प्रस्तुतिः ...{Loading}...
आसो॑ ब॒लासो॒ भव॑तु॒ मूत्रं॑ भवत्वा॒मय॑त्।
यक्ष्मा॑णां॒ सर्वे॑षां वि॒षं निर॑वोचम॒हं त्वत् ॥
मूलम् ...{Loading}...
मूलम् (VS)
आसो॑ ब॒लासो॒ भव॑तु॒ मूत्रं॑ भवत्वा॒मय॑त्।
यक्ष्मा॑णां॒ सर्वे॑षां वि॒षं निर॑वोचम॒हं त्वत् ॥
१० आसो बलासो ...{Loading}...
Whitney
Translation
- Let the balā́sa become ash, let it become sickening urine; the
poison of all yákṣmas have I exorcised from thee.
Notes
Griffith
Let wasting malady turn to dust, become the water of disease. I have evoked the poison-taint of all Consumptions out of thee.
पदपाठः
आसः॑। ब॒लासः॑। भव॑तु। मूत्र॑म्। भ॒व॒तु॒। आ॒मय॑त्। यक्ष्मा॑णाम्। सर्वे॑षाम्। वि॒षम्। निः। अ॒वो॒च॒म्। अ॒हम्। त्वत्। १३.१०।
अधिमन्त्रम् (VC)
- सर्वशीर्षामयापाकरणम्
- भृग्वङ्गिराः
- अनुष्टुप्
- यक्ष्मनिवारण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
समस्त शरीर के रोग नाश का उपदेश। इस सूक्त का मिलान अ० का० २ सूक्त ३३ से करो।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [यदि] (बलासः) बलास [बल का गिरानेवाला सन्निपात, कफ़ादि] (आसः) धनुष [अङ्ग को धनुष समान टेढ़ा करनेवाला] (भवतु) हो जावे, [और उससे] (मूत्रम्) मूत्र (आमयत्) पीड़ा देनेवाला (भवतु) हो जावे। (सर्वेषाम्) सब (यक्ष्माणाम्) क्षयरोगों के (विषम्) विष को (त्वत्) तुझ से (अहम्) मैंने (निः) निकालकर (अवोचम्) बता दिया है ॥१०॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे उत्तम वैद्य निदान पूर्व बाहिरी और भीतरी रोगों का नाश करके मनुष्यों को हृष्ट-पुष्ट बनाता है, वैसे ही विद्वान् लोग विचारपूर्वक अविद्या को मिटा कर आनन्दित होते हैं ॥१॥ यही भावार्थ २ से २२ तक अगले मन्त्रों में जानो ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १०−(आसः) असु क्षेपणे-घञ्। धनुः (बलासः) म० ८। श्लेष्मविकारः (भवतु) (मूत्रम्) अ० १।३।६। प्रस्रावः (आमयत्) अम पीडने, चुरादेः-शतृ। पीडयत् (यक्ष्माणाम्) राजरोगाणाम् (सर्वेषाम्) (विषम्) कष्टकरं प्रभावम् (निः) निःसार्य (अवोचम्) कथितवानस्मि (अहम्) वैद्यः (त्वत्) त्वत्सकाशात् ॥
११ बहिर्बिलं निर्द्रवतु
विश्वास-प्रस्तुतिः ...{Loading}...
ब॒हिर्बिलं॒ निर्द्र॑वतु॒ काहा॑बाहं॒ तवो॒दरा॑त्।
यक्ष्मा॑णां॒ सर्वे॑षां वि॒षं निर॑वोचम॒हं त्वत् ॥
मूलम् ...{Loading}...
मूलम् (VS)
ब॒हिर्बिलं॒ निर्द्र॑वतु॒ काहा॑बाहं॒ तवो॒दरा॑त्।
यक्ष्मा॑णां॒ सर्वे॑षां वि॒षं निर॑वोचम॒हं त्वत् ॥
११ बहिर्बिलं निर्द्रवतु ...{Loading}...
Whitney
Translation
- Forth at the orifice let it run out, the kā́hābāha, from thy
belly; the poison of all etc. etc.
Notes
⌊Literally ’to the orifice’; Henry “vers le trou,” i.e. “par l’anus."⌋
The Pet. Lexx. plausibly conjecture kāhābāha to be an imitative term
for rumbling in the bowels; it may also possibly be understood as used
adverbially, like bāl in i. 3. Ppp. has a quite different reading for
b: kahāvalaṁ tvaṅdarā.
Griffith
Forth from the hollow let it run, and rumbling sounds from thine inside. I have evoked the poison-taint of all Consumptions out of thee.
पदपाठः
ब॒हिः। बिल॑म्। निः। द्र॒व॒तु॒। काहा॑बाहम्। तव॑। उ॒दरा॑त्। यक्ष्मा॑णाम्। सर्वे॑षाम्। वि॒षम्। निः। अ॒वो॒च॒म्। अ॒हम्। त्वत्। १३.११।
अधिमन्त्रम् (VC)
- सर्वशीर्षामयापाकरणम्
- भृग्वङ्गिराः
- अनुष्टुप्
- यक्ष्मनिवारण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
समस्त शरीर के रोग नाश का उपदेश। इस सूक्त का मिलान अ० का० २ सूक्त ३३ से करो।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (काहाबाहम्) खाँसी लानेवाला (बिलम्) बिल [फूटन रोग] (तव उदरात्) तेरे पेट से (बहिः) बाहिर (निःद्रवतु) निकल जावे। (सर्वेषाम् यक्ष्माणाम्) सब क्षयरोगों के… म० १० ॥११॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे उत्तम वैद्य निदान पूर्व बाहिरी और भीतरी रोगों का नाश करके मनुष्यों को हृष्ट-पुष्ट बनाता है, वैसे ही विद्वान् लोग विचारपूर्वक अविद्या को मिटा कर आनन्दित होते हैं ॥१॥ यही भावार्थ २ से २२ तक अगले मन्त्रों में जानो ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ११−(बहिः) बहिर्भावे (बिलम्) बिल भेदने-क। भेदनरोगः (निः) (द्रवतु) गच्छतु (काहाबाहम्) कास+आङ्+वह प्रापणे-अण्, सस्य हः, वस्य बः। कासावाहम्। कासरोगोत्पादकम्। अन्यत् पूर्ववत् ॥
१२ उदरात्ते क्लोम्नो
विश्वास-प्रस्तुतिः ...{Loading}...
उ॒दरा॑त्ते क्लो॒म्नो नाभ्या॒ हृद॑या॒दधि॑।
यक्ष्मा॑णां॒ सर्वे॑षां वि॒षं निर॑वोचम॒हं त्वत् ॥
मूलम् ...{Loading}...
मूलम् (VS)
उ॒दरा॑त्ते क्लो॒म्नो नाभ्या॒ हृद॑या॒दधि॑।
यक्ष्मा॑णां॒ सर्वे॑षां वि॒षं निर॑वोचम॒हं त्वत् ॥
१२ उदरात्ते क्लोम्नो ...{Loading}...
Whitney
Translation
- Out of thy belly, lung, navel, heart, the poison of all etc. etc.
Notes
Ppp. rectifies the meter of a by inserting pari before klomnas,
and makes c, d agree with our 9 c, d. The Anukr. brings out an
uṣṇih (28 syll.) by unnaturally refusing to make the resolutions
nābhi-ās and tu-at ⌊and scanning as 6 + 7: 8 + 7⌋.
Griffith
Forth from thy belly and thy lungs, forth from thy navel and thy heart. I have evoked the poison taint of all Consumptions out of thee.
पदपाठः
उ॒दरा॑त्। ते॒। क्लो॒म्नः। नाभ्याः॑। हृद॑यात्। अधि॑। यक्ष्मा॑णम्। सर्वे॑षाम्। वि॒षम्। निः। अ॒वो॒च॒म्। अ॒हम्। त्वत्। १३.१२।
अधिमन्त्रम् (VC)
- सर्वशीर्षामयापाकरणम्
- भृग्वङ्गिराः
- अनुष्टुब्गर्भा ककुम्मती चतुष्पदोष्णिक्
- यक्ष्मनिवारण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
समस्त शरीर के रोग नाश का उपदेश। इस सूक्त का मिलान अ० का० २ सूक्त ३३ से करो।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ते) तेरे (उदरात्) उदर से, (क्लोम्नः) फेफड़े से, (नाभ्याः) नाभी से और (हृदयात् अधि) हृदय से भी, (सर्वेषाम्) सब (यक्ष्माणाम्) क्षयरोगों के (विषम्) विष को (त्वत्) तुझ से (अहम्) मैंने (निः) निकालकर (अवोचम्) बता दिया है ॥१२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे उत्तम वैद्य निदान पूर्व बाहिरी और भीतरी रोगों का नाश करके मनुष्यों को हृष्ट-पुष्ट बनाता है, वैसे ही विद्वान् लोग विचारपूर्वक अविद्या को मिटा कर आनन्दित होते हैं ॥१॥ यही भावार्थ २ से २२ तक अगले मन्त्रों में जानो ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १२−(क्लोम्नः) अ० २।३३।३। फुप्फुसात्। पिपासास्थानात् (अधि) अपि। अन्यत् सुगमम् ॥
१३ याः सीमानम्
विश्वास-प्रस्तुतिः ...{Loading}...
याः सी॒मानं॑ विरु॒जन्ति॑ मू॒र्धानं॒ प्रत्य॑र्ष॒णीः।
अहिं॑सन्तीरनाम॒या निर्द्र॑वन्तु ब॒हिर्बिल॑म् ॥
मूलम् ...{Loading}...
मूलम् (VS)
याः सी॒मानं॑ विरु॒जन्ति॑ मू॒र्धानं॒ प्रत्य॑र्ष॒णीः।
अहिं॑सन्तीरनाम॒या निर्द्र॑वन्तु ब॒हिर्बिल॑म् ॥
१३ याः सीमानम् ...{Loading}...
Whitney
Translation
- They that break apart the crown, rushers against the head
(mūrdhán)—not injuring, free from disease, let them run out, out at
the orifice.
Notes
The ’they’ in this and the following verses (13-18) is fem. The Pet.
Lexx. take arṣaṇī́ in b as an independent noun (it is found only
here), and conjecture it to mean ‘pricking pains.’
Griffith
The penetrating stabs of pain which rend asunder crown and head, Let them depart and pass away, free from disease and harming not.
पदपाठः
याः। सी॒मान॑म्। वि॒ऽरु॒जन्ति॑। मू॒र्धान॑म्। प्रति॑। अ॒र्ष॒णीः। अहिं॑सन्तीः। अ॒ना॒म॒याः। निः। द्र॒व॒न्तु॒। ब॒हिः। बिल॑म्। १३.१३।
अधिमन्त्रम् (VC)
- सर्वशीर्षामयापाकरणम्
- भृग्वङ्गिराः
- विराडनुष्टुप्
- यक्ष्मनिवारण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
समस्त शरीर के रोग नाश का उपदेश। इस सूक्त का मिलान अ० का० २ सूक्त ३३ से करो।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (याः) जो (अर्षणीः) दौड़नेवाली [महापीड़ाएँ] (मूर्धानम् प्रति) मस्तक की ओर [चलकर] (सीमानम्) चाँद [खोपड़ी] को (विरुजन्ति) फोड़ डालती हैं, वे (अहिंसन्तीः) न सताती हुई, (अनामयाः) रोगरहित होकर (बहिः) बाहिर (निः द्रवन्तु) निकल जावें, और (बिलम्) बिल [फूटन रोग भी, निकल जावे] ॥१३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे उत्तम वैद्य निदान पूर्व बाहिरी और भीतरी रोगों का नाश करके मनुष्यों को हृष्ट-पुष्ट बनाता है, वैसे ही विद्वान् लोग विचारपूर्वक अविद्या को मिटा कर आनन्दित होते हैं ॥१॥ यही भावार्थ २ से २२ तक अगले मन्त्रों में जानो ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १३−(याः) (सीमानम्) नामन्सीमन्व्योमन्०। उ० ४।१५१। षिञ् बन्धने-मनिन्। मस्तकभागम्। कपालम् (विरुजन्ति) विदारयन्ति (मूर्धानम्) मस्तकम् (प्रति) प्रतिगत्य (अर्षणीः) सुयुरुवृणो युच्। उ० २।७४। ऋष गतौ-युच्, ङीप्। धावन्त्यः। महापीडाः (अहिंसन्तीः) अनाशयन्त्यः (अनामयाः) रोगरहिताः। अन्यत् पूर्ववत् ॥
१४ या हृदयमुपर्षन्त्यनुतन्वन्ति
विश्वास-प्रस्तुतिः ...{Loading}...
या हृद॑यमुप॒र्षन्त्य॑नुत॒न्वन्ति॒ कीक॑साः।
अहिं॑सन्तीरनाम॒या निर्द्र॑वन्तु ब॒हिर्बिल॑म् ॥
मूलम् ...{Loading}...
मूलम् (VS)
या हृद॑यमुप॒र्षन्त्य॑नुत॒न्वन्ति॒ कीक॑साः।
अहिं॑सन्तीरनाम॒या निर्द्र॑वन्तु ब॒हिर्बिल॑म् ॥
१४ या हृदयमुपर्षन्त्यनुतन्वन्ति ...{Loading}...
Whitney
Translation
- They that rush unto the heart, that stretch along the vertebrae—not
injuring etc. etc.
Notes
Prāt. iii. 47 prescribes the form uparṣánti (instead of upārṣánti:
p. upa॰ṛṣánti) in this and the two following verses. Ppp. reads every
time upadiśanti.
Griffith
The pangs that stab the heart and reach the breast-bone and connected parts, Let them depart and pass away, free from disease and harming not.
पदपाठः
याः। हृद॑यम्। उ॒प॒ऽऋ॒षन्ति॑। अ॒नु॒ऽत॒न्वन्ति॑। कीक॑साः। अहिं॑सन्तीः। अ॒ना॒म॒याः। निः। द्र॒व॒न्तु॒। ब॒हिः। बिल॑म्। १३.१४।
अधिमन्त्रम् (VC)
- सर्वशीर्षामयापाकरणम्
- भृग्वङ्गिराः
- अनुष्टुप्
- यक्ष्मनिवारण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
समस्त शरीर के रोग नाश का उपदेश। इस सूक्त का मिलान अ० का० २ सूक्त ३३ से करो।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (याः) जो [महापीड़ाएँ] (हृदयम्) हृदय में (उपर्षन्ति) घुस जाती हैं और (कीकसाः) हँसली की हड्डियों में (अनुतन्वन्ति) फैलती जाती हैं, वे (अहिंसन्तीः) न सताती हुई… १३ ॥१४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे उत्तम वैद्य निदान पूर्व बाहिरी और भीतरी रोगों का नाश करके मनुष्यों को हृष्ट-पुष्ट बनाता है, वैसे ही विद्वान् लोग विचारपूर्वक अविद्या को मिटा कर आनन्दित होते हैं ॥१॥ यही भावार्थ २ से २२ तक अगले मन्त्रों में जानो ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १४−(याः) अर्षण्यः (उपर्षन्ति) ऋषी गतौ। प्रविशन्ति (अनुतन्वन्ति) अनुलक्ष्य विस्तीर्यन्ते (कीकसाः) अ० २।३३।२। जत्रुवक्षोगतास्थीनि। अन्यत् पूर्ववत् ॥
१५ याः पार्श्वे
विश्वास-प्रस्तुतिः ...{Loading}...
याः पा॒र्श्वे उ॑प॒र्षन्त्य॑नु॒निक्ष॑न्ति पृ॒ष्टीः।
अहिं॑सन्तीरनाम॒या निर्द्र॑वन्तु ब॒हिर्बिल॑म् ॥
मूलम् ...{Loading}...
मूलम् (VS)
याः पा॒र्श्वे उ॑प॒र्षन्त्य॑नु॒निक्ष॑न्ति पृ॒ष्टीः।
अहिं॑सन्तीरनाम॒या निर्द्र॑वन्तु ब॒हिर्बिल॑म् ॥
१५ याः पार्श्वे ...{Loading}...
Whitney
Translation
- They that rush unto the two sides, that stab (nikṣ) along the
ribs—not injuring etc. etc.
Notes
The Anukr. intends pārśvé to be read unresolved.
Griffith
The stabs that penetrate the sides and pierce their way along the ribs, Let them depart and pass away, free from disease and harming not.
पदपाठः
याः। पा॒र्श्वे इति॑। उ॒प॒ऽऋ॒षन्ति॑। अ॒नु॒ऽनिक्ष॑न्ति। पृ॒ष्टीः। अहिं॑सन्तीः। अ॒ना॒म॒याः। निः। द्र॒व॒न्तु॒। ब॒हिः। बिल॑म्। १३.१५।
अधिमन्त्रम् (VC)
- सर्वशीर्षामयापाकरणम्
- भृग्वङ्गिराः
- विराडनुष्टुप्
- यक्ष्मनिवारण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
समस्त शरीर के रोग नाश का उपदेश। इस सूक्त का मिलान अ० का० २ सूक्त ३३ से करो।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (याः) जो [महापीड़ाएँ] (पार्श्वे) दोनों काँखों में (उपर्षन्ति) घुस जाती हैं और (पृष्टीः) पसलियों को (अनुनिक्षन्ति) चुबा डालती हैं, वे (अहिंसन्तीः) न सताती हुई… १३ ॥१५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे उत्तम वैद्य निदान पूर्व बाहिरी और भीतरी रोगों का नाश करके मनुष्यों को हृष्ट-पुष्ट बनाता है, वैसे ही विद्वान् लोग विचारपूर्वक अविद्या को मिटा कर आनन्दित होते हैं ॥१॥ यही भावार्थ २ से २२ तक अगले मन्त्रों में जानो ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १५−(पार्श्वे) अ० २।३३।३। कक्षयोरधोभागौ (अनुनिक्षन्ति) णिक्ष चुम्बने। निरन्तरं पीडयन्ति (पृष्टीः) अ० २।७।५। पार्श्वस्थीनि। अन्यत् पूर्ववत् ॥
१६ यास्तिरश्चीः उपर्षन्त्यर्षणीर्वक्षणासु
विश्वास-प्रस्तुतिः ...{Loading}...
यास्ति॒रश्चीः॑ उप॒र्षन्त्य॑र्ष॒णीर्व॒क्षणा॑सु ते।
अहिं॑सन्तीरनाम॒या निर्द्र॑वन्तु ब॒हिर्बिल॑म् ॥
मूलम् ...{Loading}...
मूलम् (VS)
यास्ति॒रश्चीः॑ उप॒र्षन्त्य॑र्ष॒णीर्व॒क्षणा॑सु ते।
अहिं॑सन्तीरनाम॒या निर्द्र॑वन्तु ब॒हिर्बिल॑म् ॥
१६ यास्तिरश्चीः उपर्षन्त्यर्षणीर्वक्षणासु ...{Loading}...
Whitney
Translation
- They that rush on crosswise, rushers in thy belly (vakṣáṇā)—not
injuring etc. etc.
Notes
Ppp. reads in b vakṣaṇābhyaḥ, and omits the following te.
Griffith
The penetrating pangs that pierce thy stomach as they shoot across, Let them depart and pass away, free from disease and harming not.
पदपाठः
याः। ति॒रश्चीः॑। उ॒प॒ऽऋ॒षन्ति॑। अ॒र्ष॒णीः। व॒क्षणा॑सु। ते॒। अहिं॑सन्तीः। अ॒ना॒म॒याः। निः। द्र॒व॒न्तु॒। ब॒हिः। बिल॑म्। १३.१६।
अधिमन्त्रम् (VC)
- सर्वशीर्षामयापाकरणम्
- भृग्वङ्गिराः
- अनुष्टुप्
- यक्ष्मनिवारण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
समस्त शरीर के रोग नाश का उपदेश। इस सूक्त का मिलान अ० का० २ सूक्त ३३ से करो।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (याः) जो (अर्षणीः) महापीड़ाएँ (तिरश्चीः) तिरछी होकर (ते) तेरी (वक्षणासु) छाती के अवयवों में (उपर्षन्ति) घुस जाती हैं, वे (अहिंसन्तीः) न सताती हुई… १३ ॥१६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे उत्तम वैद्य निदान पूर्व बाहिरी और भीतरी रोगों का नाश करके मनुष्यों को हृष्ट-पुष्ट बनाता है, वैसे ही विद्वान् लोग विचारपूर्वक अविद्या को मिटा कर आनन्दित होते हैं ॥१॥ यही भावार्थ २ से २२ तक अगले मन्त्रों में जानो ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १६−(याः) (तिरश्चीः) वक्रगामिन्यः (अर्षणीः) म० १३। महापीडाः (वक्षणासु) अ० ७।११४।१। वक्षःस्थलेषु। अन्यत् पूर्ववत् ॥
१७ या गुदा
विश्वास-प्रस्तुतिः ...{Loading}...
या गुदा॑ अनु॒सर्प॑न्त्या॒न्त्राणि॑ मो॒हय॑न्ति च।
अहिं॑सन्तीरनाम॒या निर्द्र॑वन्तु ब॒हिर्बिल॑म् ॥
मूलम् ...{Loading}...
मूलम् (VS)
या गुदा॑ अनु॒सर्प॑न्त्या॒न्त्राणि॑ मो॒हय॑न्ति च।
अहिं॑सन्तीरनाम॒या निर्द्र॑वन्तु ब॒हिर्बिल॑म् ॥
१७ या गुदा ...{Loading}...
Whitney
Translation
- They that creep along the intestines, and confound the entrails—not
injuring etc. etc.
Notes
Ppp. reads in b yāpayanti for mohayanti. ⌊Roth most ingeniously
suggests that the Ppp. reading may mean āntrā, ni-y-āmayanti. Or is
yāpayanti to be taken in a sense quite like our English ‘cause (the
bowels) to move,’ i.e. ‘produce diarrhœa’?⌋
Griffith
The pains that through the bowels creep, disordering the inward parts, Let them depart and pass away, free from disease and harming not.
पदपाठः
याः। गुदाः॑। अ॒नु॒ऽसर्प॑न्ति। आ॒न्त्राणि॑। मो॒हय॑न्ति। च॒। अहिं॑सन्तीः। अ॒ना॒म॒याः। निः। द्र॒व॒न्तु॒। ब॒हिः। बिल॑म्। १३.१७।
अधिमन्त्रम् (VC)
- सर्वशीर्षामयापाकरणम्
- भृग्वङ्गिराः
- अनुष्टुप्
- यक्ष्मनिवारण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
समस्त शरीर के रोग नाश का उपदेश। इस सूक्त का मिलान अ० का० २ सूक्त ३३ से करो।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (याः) जो [महापीड़ाएँ] (गुदाः) गुदा की नाड़ियों में (अनुसर्पन्ति) रेंगती जाती हैं (च) और (आन्त्राणि) आँतों को (मोहयन्ति) गड़बड़ कर देती हैं, वे (अहिंसन्तीः) न सताती हुई… १३ ॥१७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे उत्तम वैद्य निदान पूर्व बाहिरी और भीतरी रोगों का नाश करके मनुष्यों को हृष्ट-पुष्ट बनाता है, वैसे ही विद्वान् लोग विचारपूर्वक अविद्या को मिटा कर आनन्दित होते हैं ॥१॥ यही भावार्थ २ से २२ तक अगले मन्त्रों में जानो ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १७−(याः) अर्षण्यः (गुदाः) अ० २।३३।४। मलत्यागनाडीः (अनुसर्पन्ति) अनुक्रमेण प्राप्नुवन्ति (आन्त्राणि) अ० ९।७।१६। नाडीविशेषान् (मोहयन्ति) व्याकुलीकुर्वन्ति। अन्यत् पूर्ववत् ॥
१८ या मज्ज्ञो
विश्वास-प्रस्तुतिः ...{Loading}...
या म॒ज्ज्ञो नि॒र्धय॑न्ति॒ परूं॑षि विरु॒जन्ति॑ च।
अहिं॑सन्तीरनाम॒या निर्द्र॑वन्तु ब॒हिर्बिल॑म् ॥
मूलम् ...{Loading}...
मूलम् (VS)
या म॒ज्ज्ञो नि॒र्धय॑न्ति॒ परूं॑षि विरु॒जन्ति॑ च।
अहिं॑सन्तीरनाम॒या निर्द्र॑वन्तु ब॒हिर्बिल॑म् ॥
१८ या मज्ज्ञो ...{Loading}...
Whitney
Translation
- They that suck out the marrow, and break apart the joints—not
injuring etc. etc.
Notes
Ppp. reads in a anusarpanti for nirdhayanti. We are to resolve
maj-jñ-o to fill out the measure.
Griffith
The pains that suck the marrow out, and rend and tear the bones apart, May they speed forth and pass away, free from disease and harming not.
पदपाठः
याः। म॒ज्ज्ञः। निः॒ऽधय॑न्ति। परूं॑षि। वि॒ऽरु॒जन्ति॑। च॒। अहिं॑सन्तीः। अ॒ना॒म॒याः। निः। द्र॒व॒न्तु॒। ब॒हिः। बिल॑म्। १३.१८।
अधिमन्त्रम् (VC)
- सर्वशीर्षामयापाकरणम्
- भृग्वङ्गिराः
- अनुष्टुप्
- यक्ष्मनिवारण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
समस्त शरीर के रोग नाश का उपदेश। इस सूक्त का मिलान अ० का० २ सूक्त ३३ से करो।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (याः) जो [महापीड़ाएँ] (मज्ज्ञः) मज्जाओं [हड्डी की मींगों] को (निर्धयन्ति) चूस लेती हैं (च) और (परूँषि) जोड़ों को (विरुजन्तिः) फोड़ डालती हैं, वे (अहिंसन्तीः) न सताती हुई, (अनामयाः) रोगरहित होकर (बहिः) बाहिर (निः द्रवन्तु) निकल जावें, और (बिलम्) बिल [फूटन रोग भी निकल जावे] ॥१८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे उत्तम वैद्य निदान पूर्व बाहिरी और भीतरी रोगों का नाश करके मनुष्यों को हृष्ट-पुष्ट बनाता है, वैसे ही विद्वान् लोग विचारपूर्वक अविद्या को मिटा कर आनन्दित होते हैं ॥१॥ यही भावार्थ २ से २२ तक अगले मन्त्रों में जानो ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १८−(याः) अर्षण्यः (मज्ज्ञः) अ० १।११।४। अस्थिमध्यस्थस्नेहान् (निर्धयन्ति) धेट् पाने। नितरां पिबन्ति (परूँषि) ग्रन्थीन्। अन्यत् पूर्ववत्-म० १३ ॥
१९ ये अङ्गानि
विश्वास-प्रस्तुतिः ...{Loading}...
ये अङ्गा॑नि म॒दय॑न्ति॒ यक्ष्मा॑सो रोप॒णास्तव॑।
यक्ष्मा॑णां॒ सर्वे॑षां वि॒षं निर॑वोचम॒हं त्वत् ॥
मूलम् ...{Loading}...
मूलम् (VS)
ये अङ्गा॑नि म॒दय॑न्ति॒ यक्ष्मा॑सो रोप॒णास्तव॑।
यक्ष्मा॑णां॒ सर्वे॑षां वि॒षं निर॑वोचम॒हं त्वत् ॥
१९ ये अङ्गानि ...{Loading}...
Whitney
Translation
- They that intoxicate (maday-) the limbs, the yákṣmas, thy
gripers—the poison of all yákṣmas have I exorcised from thee.
Notes
Ppp. reads in b ropaṇā saha. Some of our mss. (P.M.O.p.m.) read
yé ’n̄gāni.
Griffith
Consumptions with their Colic pains which make thy limbs insensible I have evoked the poison-taint of all Consumptions out of thee.
पदपाठः
ये। अङ्गा॑नि। म॒दय॑न्ति। यक्ष्मा॑सः। रो॒प॒णाः। तव॑। यक्ष्मा॑णाम्। सर्वे॑षाम्। वि॒षम्। निः। अ॒वो॒च॒म्। अ॒हम्। त्वत्। १३.१९।
अधिमन्त्रम् (VC)
- सर्वशीर्षामयापाकरणम्
- भृग्वङ्गिराः
- अनुष्टुप्
- यक्ष्मनिवारण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
समस्त शरीर के रोग नाश का उपदेश। इस सूक्त का मिलान अ० का० २ सूक्त ३३ से करो।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ये) जो (रोपणाः) व्याकुल करनेवाले (यक्ष्मासः) क्षयरोग (तव) तेरे (अङ्गानि) अङ्गों को (मदयन्ति) उन्मत्त कर देते हैं, (सर्वेषाम्) [उन] सब (यक्ष्माणाम्) क्षयरोगों के (विषम्) विष को (त्वत्) तुझ से (अहम्) मैंने (निः) निकालकर (अवोचम्) बता दिया है ॥१९॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे उत्तम वैद्य निदान पूर्व बाहिरी और भीतरी रोगों का नाश करके मनुष्यों को हृष्ट-पुष्ट बनाता है, वैसे ही विद्वान् लोग विचारपूर्वक अविद्या को मिटा कर आनन्दित होते हैं ॥१॥ यही भावार्थ २ से २२ तक अगले मन्त्रों में जानो ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १९−(ये) (अङ्गानि) शरीरावयवान् (मदयन्ति) उन्मत्तानि कुर्वन्ति (यक्ष्मासः) असुगागमः। यक्ष्माः। क्षयरोगाः (रोपणाः) सुयुरुवृञो युच्। उ० २।७४। रुप विमोहने-युच्। व्याकुलीकराः। अन्यत् पूर्ववत्-म० १० ॥
२० विसल्पस्य विद्रधस्य
विश्वास-प्रस्तुतिः ...{Loading}...
वि॑स॒ल्पस्य॑ विद्र॒धस्य॑ वातीका॒रस्य॑ वाल॒जेः।
यक्ष्मा॑णां॒ सर्वे॑षां वि॒षं निर॑वोचम॒हं त्वत् ॥
मूलम् ...{Loading}...
मूलम् (VS)
वि॑स॒ल्पस्य॑ विद्र॒धस्य॑ वातीका॒रस्य॑ वाल॒जेः।
यक्ष्मा॑णां॒ सर्वे॑षां वि॒षं निर॑वोचम॒हं त्वत् ॥
२० विसल्पस्य विद्रधस्य ...{Loading}...
Whitney
Translation
- Of the visalpá, of the vidradhá, or of the vātīkārá, of the
alaji—the poison etc. etc.
Notes
Ppp. again reads viśalyasya ⌊cf. under vi. 127. 1⌋; also, in b,
vātīkālasya.
Griffith
Of piercing pain, of abscesses, rheumatic ache, ophthalmia– I have evoked the poison-taint of all Consumptions out of thee.
पदपाठः
वि॒ऽस॒ल्पस्य॑। वि॒ऽद्र॒धस्य॑। वा॒ती॒ऽका॒रस्य॑। वा॒। अ॒ल॒जेः॒। यक्ष्मा॑णम्। सर्वे॑षाम्। वि॒षम्। निः। अ॒वो॒च॒म्। अ॒हम्। त्वत्। १३.२०।
अधिमन्त्रम् (VC)
- सर्वशीर्षामयापाकरणम्
- भृग्वङ्गिराः
- अनुष्टुप्
- यक्ष्मनिवारण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
समस्त शरीर के रोग नाश का उपदेश। इस सूक्त का मिलान अ० का० २ सूक्त ३३ से करो।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (विसल्पस्य) [विसर्प रोग, हड़फूटन] के, (विद्रधस्य) हृदय के फोड़े के, (वातीकारस्य) गठिया रोग के, (वा) और (अलजेः) अलजि [नेत्र रोग] के, (सर्वेषाम्) [इन] सब (यक्ष्माणाम्) क्षयरोगों के (विषम्) विष को (त्वत्) तुझ से (अहम्) मैंने (निः) निकालकर (अवोचम्) बता दिया है ॥२०॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे उत्तम वैद्य निदान पूर्व बाहिरी और भीतरी रोगों का नाश करके मनुष्यों को हृष्ट-पुष्ट बनाता है, वैसे ही विद्वान् लोग विचारपूर्वक अविद्या को मिटा कर आनन्दित होते हैं ॥१॥ यही भावार्थ २ से २२ तक अगले मन्त्रों में जानो ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २०−(विसल्पस्य) म० २। विसर्परोगस्य (विद्रधस्य) अ० ६।१२७।१। हृदयव्रणस्य (वातीकारस्य) वातरोगस्य (वा) च (अलजेः) अल भूषणपर्याप्तिशक्तिवारणेषु−क्विप्। सर्वधातुभ्य इन्। उ० ४।११८। अज गतिक्षेपणयोः−इन्। शक्तिनाशकस्य नेत्ररोगविशेषस्य। अन्यत् पूर्ववत् ॥
२१ पादाभ्यां ते
विश्वास-प्रस्तुतिः ...{Loading}...
पादा॑भ्यां ते॒ जानु॑भ्यां॒ श्रोणि॑भ्यां॒ परि॒ भंस॑सः।
अनू॑कादर्ष॒णीरु॒ष्णिहा॑भ्यः शी॒र्ष्णो रोग॑मनीनशम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
पादा॑भ्यां ते॒ जानु॑भ्यां॒ श्रोणि॑भ्यां॒ परि॒ भंस॑सः।
अनू॑कादर्ष॒णीरु॒ष्णिहा॑भ्यः शी॒र्ष्णो रोग॑मनीनशम् ॥
२१ पादाभ्यां ते ...{Loading}...
Whitney
Translation
- Forth from thy feet, knees, hips, buttock, spine, nape the pangs,
from thy head the disease have I made disappear.
Notes
Ppp. reads, after te, gulphābhyāṁ jan̄ghābhyāṁ jānubhyām ūrubhyāṁ śro.
p. bh.; it reads ānūkyāt in c, and inserts before śīrṣṇas,
grīvābhyas skandhebhyas. It is apparently the intrusion of arṣaṇī́s
that spoils the meter in our c.
Griffith
I have dispelled the piercing pains from feet, knees, hips, and hinder parts, And spine, and from the neck and nape the malady that racked the head.
पदपाठः
पादा॑भ्याम्। ते॒। जानु॑ऽभ्याम्। श्रोणि॑ऽभ्याम्। परि॑। भंस॑सः। अनू॑कात्। अ॒र्ष॒णीः। उ॒ष्णिहा॑भ्यः। शी॒र्ष्णः। रोग॑म्। अ॒नी॒न॒श॒म्। १३.२१।
अधिमन्त्रम् (VC)
- सर्वशीर्षामयापाकरणम्
- भृग्वङ्गिराः
- विराट्पथ्या बृहती
- यक्ष्मनिवारण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
समस्त शरीर के रोग नाश का उपदेश। इस सूक्त का मिलान अ० का० २ सूक्त ३३ से करो।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ते) तेरे (पादाभ्याम्) दोनों पैरों से, (जानुभ्याम्) दोनों जानुओं से, (श्रोणिभ्याम्) दोनों कूल्हों से और (भंससः परि) गुह्य स्थान के चारों ओर से, (अनूकात्) रीढ़ से और (उष्णिहाभ्यः) गुद्दी की नाड़ियों से (अर्षणीः) महापीड़ाओं को और (शीर्ष्णः) शिर के (रोगम्) रोग को (अनीनशम्) मैंने नाश कर दिया है ॥२१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे उत्तम वैद्य निदान पूर्व बाहिरी और भीतरी रोगों का नाश करके मनुष्यों को हृष्ट-पुष्ट बनाता है, वैसे ही विद्वान् लोग विचारपूर्वक अविद्या को मिटा कर आनन्दित होते हैं ॥१॥ यही भावार्थ २ से २२ तक अगले मन्त्रों में जानो ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २१−(ते) तव (पादाभ्याम्) पद्भ्याम् (जानुभ्याम्) दॄसनिजनि०। उ० १।३। जन जनने, जनी प्रादुर्भावे−ञुण्। जङ्घोपरिभागाभ्याम् (श्रोणिभ्याम्) अ० २।३३।५। नितम्बाभ्याम् (परि) सर्वतः (भंससः) अ० २।३३।५। गुह्यस्थानात् (अनूकात्) अ० ४।१४।८। पृष्ठवंशात् (अर्षणीः) म० १३। महापीडाः (उष्णिहाभ्यः) अ० २।३३।२। ग्रीवानाडीभ्यः (शीर्ष्णः) शिरसः (रोगम्) (अनीनशम्) अ० १।२३।४। नाशितवानस्मि ॥
२२ सं ते
विश्वास-प्रस्तुतिः ...{Loading}...
सं ते॑ शी॒र्ष्णः क॒पाला॑नि॒ हृद॑यस्य च॒ यो वि॒धुः।
उ॒द्यन्ना॑दित्य र॒श्मिभिः॑ शी॒र्ष्णो रोग॑मनीनशोऽङ्गभे॒दम॑शीशमः ॥
मूलम् ...{Loading}...
मूलम् (VS)
सं ते॑ शी॒र्ष्णः क॒पाला॑नि॒ हृद॑यस्य च॒ यो वि॒धुः।
उ॒द्यन्ना॑दित्य र॒श्मिभिः॑ शी॒र्ष्णो रोग॑मनीनशोऽङ्गभे॒दम॑शीशमः ॥
२२ सं ते ...{Loading}...
Whitney
Translation
- Together the bones (kapā́la) of thy head, and the discusser
(vidhú) of thy heart—arising, O Āditya, thou with thy rays hast made
disappear the disease of the head, hast pacified the limb-splitter.
Notes
The first two pādas seem independent; an unfinished construction. The
pada-text reads vi॰dhúḥ in b, as if it recognized in the word
the root dhū + vi; this is not implausible, and the translation
follows it (the simple “beat” of the Pet. Lexx. seems quite
unacceptable; it might be ‘palpitation’). But Ppp. reads instead
vidus, and so do a part of our mss., namely, W.O.s.m.D.Kp. ⌊W.
interlines a query over “discusser,” which word he coins and uses in the
sense ‘shaker asunder.’ “Discuss” in this sense is “obsolete except in
surgical use."⌋ Ppp. further has, for our c etc.: udyat sūryādityo
an̄gāni roma nakhāni sarvāṇi sadanāni nīnaśat.
⌊The fourth anuvāka, with 2 hymns and 48 verses, ends here. The quoted
Anukr. says navadaśā ’pare ca.⌋
Griffith
Sound are the skull-bones of thy head and thy heart’s beat is regular. Thou, Sun, arising with thy beams hast chased away the head’s disease, hast stilled the pain that racked the limbs.
पदपाठः
सम्। ते॒। शी॒र्ष्णः। क॒पाला॑नि। हृद॑यस्य। च॒। यः। वि॒धुः॒। उ॒त्ऽयन्। आ॒दि॒त्य॒। र॒श्मिऽभिः॑। शी॒र्ष्णः। रोग॑म्। अ॒नी॒न॒श॒मः॒। अङ्गऽभेदम्। अशीशमः। १३.२२।
अधिमन्त्रम् (VC)
- सर्वशीर्षामयापाकरणम्
- भृग्वङ्गिराः
- पथ्यापङ्क्तिः
- यक्ष्मनिवारण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
समस्त शरीर के रोग नाश का उपदेश। इस सूक्त का मिलान अ० का० २ सूक्त ३३ से करो।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे रोगी !] (ते) तेरे (शीर्ष्णः) शिर के (कपालानि) कपाल की हड्डियाँ (सम्) स्वस्थ [होवें], (च) और (हृदयस्य) हृदय की (यः) जो (विधुः) धड़क [है, वह भी ठीक होवे]। (आदित्य) हे सूर्य [समान तेजस्वी वैद्य !] (उद्यन्) उदय होते हुए तूने (रश्मिभिः) [जैसे सूर्य ने अपनी] किरणों से (शीर्ष्णः) शिर के (रोगम्) रोग को (अनीनशः) नाश कर दिया है, और (अङ्गभेदम्) अङ्गों की फूटन को (अशीशमः) तूने शान्त कर दिया है ॥२२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे सूर्य के उदय होने से अन्धकार का नाश होता है, वैसे ही उत्तम वैद्यों की चिकित्सा से रोगों का निवारण होता है और इसी प्रकार विद्वान् पुरुष आत्मदोष की निवृत्ति करके आत्मोन्नति करता है ॥२२॥ इति चतुर्थोऽनुवाकः ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २२−(सम्) सम्यक्। स्वस्थानि (शीर्ष्णः) मस्तकस्य (कपालानि) तमिविशिविडि०। उ० १।११८। कपि चलने-कालन्, नलोपः। शिरोऽस्थीनि (हृदयस्य) (च) (यः) (विधुः) पॄभिदिव्यधि०। उ० १।२३। व्यध ताडने-कु। ग्रहिज्यावयिव्यधि०। पा० ६।१।१६। इति सम्प्रसारणम्। ताडनम् (उद्यन्) उद्गच्छन् (आदित्य) हे सूर्यवत्तेजस्विन् वैद्य (रश्मिभिः) किरणैर्यथा (शीर्ष्णः) मस्तकस्य (रोगम्) (अनीनशः) नाशितवानसि (अङ्गभेदम्) अङ्गानां विदारणम् (अशीशमः) शान्तीकृतवानसि ॥