००७ गौः

००७ गौः ...{Loading}...

Whitney subject
  1. Extolling the ox.
VH anukramaṇī

गौः
१-२६ ( एकः पर्यायः) ब्रह्म। गौः। १ आर्ची बृहती, २ आर्च्युष्णिक्, ३, ५ आर्च्यनुष्टुप्,
४, १४-१६ साम्नी बृहती, ६,८ आसुरी गायत्री, ७ त्रिपदा पिपीलिकमध्या निचृद्गायत्री,
९, १३ साम्नी गायत्री, १० पुर उष्णिक्, ११-१२, १७, २५ साम्न्युष्णिक्, १८, २२ एकपदाऽसुरी जगती,
१९ एकपदाऽसुरी पङ्क्तिः, २० याजुषी जगती, २१ आसुर्यनुष्टुप्, २३ एकपदाऽऽसुरी बृहती,
२४ साम्नी भुरिग्बृहती, २६ साम्नी त्रिष्टुप्, (७, १८-१९, २२-२३ आभ्योऽतिरिक्ता द्विपदा)।

Whitney anukramaṇī

[Brahman.—ekaḥ [paryāyaḥ]. ṣaḍviṅśaḥ. gavyaḥ.]

Whitney

Comment

⌊Prose.⌋ Found for the most part (for details, see under the verses) in Pāipp. xvi. also. Not noticed in Vāit., but quoted (vs. 1) in Kāuś. 66. 19, next after hymn 4 of this book. ⌊For the paryāya-hymns in general, see pages 471-2.⌋

Translations

Translated: Henry, 103, 139; Griffith, i. 453.

Griffith

A glorification of the typically bull and cow

०१ प्रजापतिश्च परमेष्ठी

विश्वास-प्रस्तुतिः ...{Loading}...

प्र॒जाप॑तिश्च परमे॒ष्ठी च॒ शृङ्गे॒ इन्द्रः॒ शिरो॑ अ॒ग्निर्ल॒लाटं॑ य॒मः कृका॑टम् ॥

०१ प्रजापतिश्च परमेष्ठी ...{Loading}...

Whitney
Translation
  1. Prajāpati and the most exalted one are his two horns, Indra his
    head, Agni his forehead, Yama his neck-joint.
Notes

The copula and the possessive, wherever read, are supplied in the
translation. Ppp. omits yamaḥ kṛkāṭam. The verse has only 26 syllables
(instead of 27).

Griffith

Prajapati and Parameshthin are the two horns, Indra is the head, Agni the forehead, Yama the joint of the neck.

पदपाठः

प्र॒जाऽप॑तिः। च॒। प॒र॒मे॒ऽस्थी। च॒। शृङ्गे॒ इति॑। इन्द्रः॑। शिरः॑। अ॒ग्निः। ल॒लाट॑म्। य॒मः। कृका॑टम्। १२.१।

अधिमन्त्रम् (VC)
  • गौः
  • ब्रह्मा
  • आर्ची बृहती
  • गौ सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

सृष्टि की धारणविद्या का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (प्रजापतिः) प्रजापति [प्रजापालक] (च) और (परमेष्ठी) परमेष्ठी [सब से उच्च पदवाला परमेश्वर] (च) निश्चय करके (शृङ्गे) दो प्रधान सामर्थ्य [स्वरूप है], [इसी कारण से सृष्टि में] (इन्द्रः) सूर्य (शिरः) शिर, (अग्निः) [पार्थिव] अग्नि (ललाटम्) माथा, (यमः) वायु (कृकाटम्) कण्ठ की सन्धि [के समान है] ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - परमेश्वर में दो प्रधान शक्तियाँ हैं, एक प्रजा अर्थात् सृष्टि की रक्षा और दूसरी परमेष्ठिता अर्थात् सर्वशक्तिमत्ता। इसी से दूरदर्शी जगदीश्वर ने सृष्टि में सूर्य, अग्नि, वायु आदि पदार्थ ऐसे उपयोगी बनाये हैं, जैसे उसने हमारे शरीर में शिर, माथा, गला आदि उपयोगी अङ्ग रचे हैं ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १−(प्रजापतिः) प्रजापालकः परमेश्वरः (च) समुच्चये (परमेष्ठी) अ० १।७।२। सर्वोत्तमपदस्थः सर्वशक्तिमान् परमात्मा (च) अवधारणे (शृङ्गे) अ० ८।३।२४। द्वे प्राधान्ये (इन्द्रः) सूर्यः (शिरः) मस्तकरूपः (अग्निः) पार्थिवाग्निः (ललाटम्) लल ईप्सायाम्-अच्+अट गतौ-अण्, ललमीप्सामटति ज्ञापयतीति। कपालः (यमः) मध्यस्थानदेवता यमो यच्छतीति सतः-निरु० १०।१९। वायुः (कृकाटम्) कृक+अट गतौ-अण्। कृकं गलमटतीति। कण्ठसन्धिः। कृकाटिका ॥

०२ सोमो राजा

विश्वास-प्रस्तुतिः ...{Loading}...

सोमो॒ राजा॑ म॒स्तिष्को॒ द्यौरु॑त्तरह॒नुः पृ॑थि॒व्य᳡धरह॒नुः ॥

०२ सोमो राजा ...{Loading}...

Whitney
Translation
  1. King Soma his brain, the sky his upper jaw, the earth his lower jaw.
Notes

Ppp. inserts, after mastiṣkas, satyaṁ cakṣur ṛtaṁ śrotre prāṇāpānāu
nāmivate
, and reads adharā for -rahanuḥ, adding after it agnir
āsyaṁ
. We are required to resolve pṛthivī adh-.

Griffith

King Soma is the brain, Sky is the upper jaw, Earth is the lower jaw.

पदपाठः

सोमः॑। राजा॑। म॒स्तिष्कः॑। द्यौः। उ॒त्त॒र॒ऽह॒नुः। पृ॒थि॒वी। अ॒ध॒र॒ऽह॒नुः। १२.२।

अधिमन्त्रम् (VC)
  • गौः
  • ब्रह्मा
  • आर्च्युष्णिक्
  • गौ सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

सृष्टि की धारणविद्या का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - [सृष्टि में] (राजा) शासक (सोमः) ऐश्वर्य [अथवा अमृत जल वा चन्द्रमा] (मस्तिष्कः) भेजा [कपाल की चिकनाई], (द्यौः) आकाश (उत्तरहनुः) ऊपर का जबड़ा, (पृथिवी) पृथिवी (अधरहनुः) नीचे का जबड़ा [के तुल्य है] ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जैसे भेजे की शक्ति का प्रभाव मनुष्य के शरीर और विचारों पर रहता है, अथवा जैसे जल और चन्द्रमा अन्न आदि के लिये उपयोगी हैं, वैसे ही चक्राकार सृष्टि के प्रत्येक पदार्थ में ईश्वरत्व प्रधान गुण है ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २−(सोमः) अ० १।६।२। षु ऐश्वर्ये-मन्। ऐश्वर्यम् (राजा) शासकः (मस्तिष्कः) मस्त+इष गतौ-क, पृषोदरादित्वात् साधुः। मस्तं मस्तकमिष्यति प्राप्नोतीति। मस्तकभवघृताकारस्नेहः (द्यौः) आकाशः (उत्तरहनुः) उपरिस्थकपोलप्रदेशः (पृथिवी) (अधरहनुः) नीचस्थकपोलभागः ॥

०३ विद्युज्जिह्वा मरुतो

विश्वास-प्रस्तुतिः ...{Loading}...

वि॒द्युज्जि॒ह्वा म॒रुतो॒ दन्ता॑ रे॒वती॑र्ग्री॒वाः कृत्ति॑का स्क॒न्धा घ॒र्मो वहः॑ ॥

०३ विद्युज्जिह्वा मरुतो ...{Loading}...

Whitney
Translation
  1. Lightning his tongue, the Maruts his teeth, the Revatīs his neck, the
    Kṛittikās his shoulders (skandhā́s), the hot drink (gharmá) his
    withers (váha).
Notes

Váha is properly the “carrying” part, that on which the yoke rests.
The Revatīs and Kṛttikās, two asterisms, in Pisces and Taurus
respectively; their connection with the parts to which they are assigned
is, as in nearly all the other cases in this hymn, of the most purely
imaginary and meaningless kind. Ppp. has only as far as dantāṣ,
following it with pavamānaṣ prāṇaḥ. Read in our text grīvā́ḥ
(visarga-sign omitted). The pada-text has kṛ́ttikāḥ, and some of
the mss., as usual, retain the before the following sk. The verse
has but 23 syllables (unless we analyze jihu-ā́).

Griffith

Lightning is the tongue, the Maruts are the teeth, Revati is the neck, the Krittikas are the shoulders, the Gharma s the shoulder-bar.

पदपाठः

वि॒द्युत्। जि॒ह्वा। म॒रुतः॑। दन्ताः॑। रे॒वतीः॑। ग्री॒वाः। कृत्ति॑काः। स्क॒न्धाः। घ॒र्मः। वहः॑। १२.३।

अधिमन्त्रम् (VC)
  • गौः
  • ब्रह्मा
  • आर्च्यनुष्टुप्
  • गौ सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

सृष्टि की धारणविद्या का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - [सृष्टि में] (विद्युत्) [लपक लेनेवाली] बिजुली (जिह्वा) जीभ, (मरुतः) [दोषों के मारनेवाले] पवन (दन्ताः) [दमनशील] दाँत, (रेवतीः) रेवती आदि [चलनेवाले नक्षत्र] (ग्रीवाः) गला, (कृत्तिकाः) कृत्तिका आदि [छेदनशील नक्षत्र] (स्कन्धाः) कन्धे, (घर्मः) ताप [प्रकाश] (वहः) ले चलनेवाले सामर्थ्य [के समान है] ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - सृष्टि को एक शरीरविशेष और अवयवी और अवयव का सम्बन्ध समझ कर मन्त्र का भावार्थ पूर्ववत् लगालो ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ३−(विद्युत्) अभिसर्पणी तडित् (जिह्वा) अ० १।१०।३। जि जये−वन् हुक् च। रसना (मरुतः) अ० १।२०।१। दोषनाशकाः पवनाः (दन्ताः) अ० ४।३।६। दशनाः (रेवतीः) भृमृदृशियजि०। उ० ३।११०। रेवृ गतौ-अतच्, ङीष्। रेवत्यादीनि नक्षत्राणि (ग्रीवाः) (कृत्तिकाः) कृतिभिदिलतिभ्यः कित्। उ० ३।१४७। कृती छेदने वेष्टने च-तिकन्, टाप्। कृत्तिकादीनि नक्षत्राणि (स्कन्धाः) (घर्मः) सूर्यप्रकाशः (वहः) वह प्रापणे-अच्। वहनसामर्थ्यम् ॥

०४ विश्वं वायुः

विश्वास-प्रस्तुतिः ...{Loading}...

विश्वं॑ वा॒युः स्व॒र्गो लो॒कः कृ॑ष्ण॒द्रं वि॒धर॑णी निवे॒ष्यः ॥

०४ विश्वं वायुः ...{Loading}...

Whitney
Translation
  1. Vāyu his all (víśvam), the heavenly world his kṛṣṇadrá, the
    whirlwind (? niveṣyà) his separator (? vidháraṇī).
Notes

The words here in part (and in the last clause the distinction of
subject and predicate) are wholly obscure. The pada-text divides
kṛṣṇa॰drám (‘black-runner’?). Many of the mss. (E.O.D.R.T.K.) accent
niveṣyáḥ. Ppp. reads viśvaṁ vāyuṣ kaṇṭhas svargo lokaṣ kṛṣṇadra
vyadriṇī vivaśvaḥ;
and then it adds the omitted part of our vs. 3
except vahaḥ at the end.

Griffith

His universe is Vayu, Svarga is his world, Krishpadram is the tendons and Vertebrae.

पदपाठः

विश्व॑म्। वा॒युः। स्वः॒ऽगः। लो॒कः। कृ॒ष्ण॒ऽद्रम्। वि॒ऽधर॑णी। नि॒ऽवे॒ष्यः १। १२.४।

अधिमन्त्रम् (VC)
  • गौः
  • ब्रह्मा
  • साम्नी बृहती
  • गौ सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

सृष्टि की धारणविद्या का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - [सृष्टि में] (विश्वम्) व्यापनसामर्थ्य (वायुः) वायु, (कृष्णद्रम्) आकर्षण का वेग (स्वर्गः) सुखदायक (लोकः) घर, (विधरणी) विविध धारणशक्ति (निवेष्यः) सेना ठहरने के स्थान [के समान है] ॥४॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मन्त्र ३ के समान है ॥४॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ४−(विश्वम्) व्यापनसामर्थ्यम् (वायुः) (स्वर्गः) सुखप्रापकः (लोकः) गृहम् (कृष्णद्रम्) कृषेर्वर्णे। उ० ३।४। कृष विलेखने-नक्+द्रु गतौ-ड प्रत्ययः। आकर्षणस्य द्रावो वेगः (विधरणी) विविधधारणशक्तिः (निवेष्यः) ऋहलोर्ण्यत्। पा० ३।१।१२४। नि+विष्लृ व्याप्तौ-ण्यत्। सेनानिवासः। निवेशः ॥

०५ श्येनः क्रोडोन्तरिक्षम्

विश्वास-प्रस्तुतिः ...{Loading}...

श्ये॒नः क्रो॒डो॒३॒॑न्तरि॑क्षं पाज॒स्यं१॒॑ बृह॒स्पतिः॑ क॒कुद्बृ॑ह॒तीः कीक॑साः ॥

०५ श्येनः क्रोडोन्तरिक्षम् ...{Loading}...

Whitney
Translation
  1. The falcon his breast (kroḍá), the atmosphere his belly (?
    pājasyà), Brihaspati his hump, the bṛhatī́s his vertebrae.
Notes

The sense of bṛhatī here is doubtful. Ppp. reads pājasyaṁ and
inserts our vs. 7 after it ⌊continuing with bṛhasp-⌋. The required
number of 24 syllables is made out by reading kroḍó ant- and
pājasí-am.

Griffith

The Syena ceremony is the breast, Air is the region of the belly,. Brihaspati is the hump, Brihati the breast-bone and cartilages of the ribs.

पदपाठः

श्ये॒नः। क्रो॒डः। अ॒न्तर‍ि॑क्षम्। पा॒ज॒स्य᳡म्। बृह॒स्पतिः॑। क॒कुत्। बृ॒ह॒तीः। कीक॑साः। १२.५।

अधिमन्त्रम् (VC)
  • गौः
  • ब्रह्मा
  • आर्च्यनुष्टुप्
  • गौ सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

सृष्टि की धारणविद्या का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - [सृष्टि में] (श्येनः) [चलनेवाला] सूर्य (क्रोडः) गोद (अन्तरिक्षम्) मध्य अवकाश (पाजस्यम्) [बल के लिये हितकारी] पेट (बृहस्पतिः) बृहस्पति [लोकविशेष] (ककुत्) शिखा, (बृहतीः) बड़ी दिशाएँ (कीकसाः) हँसली [गले] की हड्डियों [के समान है] ॥५॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मन्त्र ३ के समान है ॥५॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ५−(श्येनः) अ० ३।३।३। श्येन आदित्यो भवति श्यायतेर्गतिकर्मणः-निरु० १४।१३। सूर्यः (क्रोडः) अ० ९।४।१५। अङ्कः (अन्तरिक्षम्) मध्यलोकः (पाजस्यम्) अ० ४।१४।८। पाजसे बलाय हितम्। जठरम् (बृहस्पतिः) लोकविशेषः (ककुत्) अ० ६।८६।३। शिखा (बृहतीः) महत्यो दिशः (कीकसाः) अ० २।३३।२। जत्रुवक्षोगतास्थीनि ॥

०६ देवानां पत्नीः

विश्वास-प्रस्तुतिः ...{Loading}...

दे॒वानां॒ पत्नीः॑ पृ॒ष्टय॑ उप॒सदः॒ पर्श॑वः ॥

०६ देवानां पत्नीः ...{Loading}...

Whitney
Translation
  1. The spouses of the gods his side-bones (pṛṣṭí), the attendants
    (upasád) his ribs (párśu).
Notes

The distinction between pṛṣṭí and párśu is not clear.

Griffith

The consorts of the Gods are the ribs, the attendants are ribs.

पदपाठः

दे॒वाना॑म्। पत्नीः॑। पृ॒ष्टयः॑। उ॒प॒ऽसदः॑। पर्श॑वः। १२.६।

अधिमन्त्रम् (VC)
  • गौः
  • ब्रह्मा
  • आसुरी गायत्री
  • गौ सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

सृष्टि की धारणविद्या का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - [सृष्टि में] (देवानाम्) दिव्यगुणवाले [अग्नि, वायु आदि] पदार्थों की (पत्नीः) पालनशक्तियाँ (पृष्टयः) पसलियों की हड्डियों, (उपसदः) सङ्ग रहनेवाली [अग्नि वायु की तन्मात्राएँ] (पर्शवः) पसलियों [के समान हैं] ॥६॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जैसे शरीर की मोटी हड्डियों में पसलियाँ लगी हैं, वैसे ही अग्नि आदि की स्थूल और सूक्ष्म अवस्था का सम्बन्ध सृष्टि के साथ है ॥६॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ६−(देवानाम्) दिव्यगुणवतामग्निवाय्वादीनाम् (पत्नीः) अ० २।१२।१। पालनशक्तयः (पृष्टयः) अ० ४।३।६। पार्श्वास्थीनि (उपसदः) संगताः सूक्ष्मतन्मात्राः (पर्शवः) स्पृशेः श्वण्शुनौ पृ च। उ० ५।२७। स्पृश स्पर्शने−शुन्, धातोश्च पृ इत्यादेशः। पार्श्वाधःस्थास्थीनि ॥

०७ मित्रश्च वरुणश्चांसौ

विश्वास-प्रस्तुतिः ...{Loading}...

मि॒त्रश्च॒ वरु॑ण॒श्चांसौ॒ त्वष्टा॑ चार्य॒मा च॑ दो॒षणी॑ महादे॒वो बा॒हू ॥

०७ मित्रश्च वरुणश्चांसौ ...{Loading}...

Whitney
Translation
  1. Both Mitra and Varuṇa his (two) shoulders (áṅsa), both Tvashṭar and
    Aryaman his (two) shanks (doṣán), the great god his fore-legs.
Notes

By Ppp. the verse is inserted in our vs. 5, as there noted. The verse
has 23 syllables, but is not ‘ant-waisted,’ as it divides 8 + 9 + 6.

Griffith

Mitra and Varuna are the shoulder-blades. Tvashtar and Arya- man the fore-arms, Mahadeva is the arms.

पदपाठः

मि॒त्रः। च॒। वरु॑णः। च॒। अंसौ॑। त्वष्टा॑। च॒। अ॒र्य॒मा। च॒। दो॒षणी॒ इति॑। म॒हा॒ऽदे॒वः। बा॒हू इति॑। १२.७।

अधिमन्त्रम् (VC)
  • गौः
  • ब्रह्मा
  • त्रिपदा पिपीलिकमध्या निचृद्गायत्री
  • गौ सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

सृष्टि की धारणविद्या का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - [सृष्टि में] (मित्रः) प्राणवायु (च) और (वरुणः) अपान वायु (च) ही (अंसौ) दोनों कन्धे, (त्वष्टा) [अन्न जल आदि उत्पन्न करनेवाला] मेघ (च) और (अर्यमा) सूर्य (च) ही (दोषणी) दो भुजदण्ड और (महादेवः=०−वौ) अधिक जीतने की इच्छा और स्तुतिगुण (बाहू) दो भुजाओं [के तुल्य हैं] ॥७॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जैसा शरीर और उसके अवयवों का परस्पर सम्बन्ध है, वैसा ही प्राण आदि का सम्बन्ध सृष्टि से है ॥७॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ७−(मित्रः) प्राणः (च) (वरुणः) अपानः (च) एव (अंसौ) स्कन्धौ (त्वष्टा) अ० ९।६(५)।२। अन्नादीनामुत्पादको मेघः (च) (अर्यमा) अ० ३।१४।२। आदित्यः (दोषणी) दमेर्डोसिः। उ० २।६९। दमु उपशमे−डोसि। पद्दन्नोमास्०। पा० ६।१।६३। इति दोषन् आदेशः। नपुंसकाच्च। पा० ७।१।१९। इत्यौङः शी। भुजदण्डौ (महादेवः) दिवु विजिगीषायां स्तुतौ च-अच्। सुपां सुलुक्०। पा० ७।१।३९। द्विवचनस्य सुविभक्तिः। महाविजिगीषास्तुतिगुणौ (बाहू) भुजौ ॥

०८ इन्द्राणी भसद्वायुः

विश्वास-प्रस्तुतिः ...{Loading}...

इ॑न्द्रा॒णी भ॒सद्वा॒युः पुच्छं॒ पव॑मानो॒ बालाः॑ ॥

०८ इन्द्राणी भसद्वायुः ...{Loading}...

Whitney
Translation
  1. Indrāṇī his buttock, Vāyu his tail (púcha), the purifying [soma]
    his whisk (vā́lās).
Notes

Some of the mss. (Bp.²s.m.E.I.O.D.R.T.Kp.) read bā́lāḥ, which is
preferable, since all the other passages have it. Ppp. omits, making our
vs. 9 follow our 6.

Griffith

Indrani is the hinder parts, Vayu the tail, Pavamana the hair.

पदपाठः

इ॒न्द्रा॒णी। भ॒सत्। वा॒युः। पुच्छ॑म्। पव॑मानः। बालाः॑। १२.८।

अधिमन्त्रम् (VC)
  • गौः
  • ब्रह्मा
  • आसुरी गायत्री
  • गौ सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

सृष्टि की धारणविद्या का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - [सृष्टि में] (इन्द्राणी) इन्द्राणी [इन्द्र की पत्नी, सूर्य की धूप] (भसत्) कटिभाग, (वायुः) वायु (पुच्छम्) प्रसन्नता का साधन [वा पीछे का भाग] (पवमानः) शोधक पदार्थ [अग्नि जल आदि] (बालाः) [बालों अर्थात् केशों के समान आकारवाली] झाड़ुओं [कूर्चियों के समान हैं] ॥८॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मन्त्र ७ के समान है ॥८॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ८−(इन्द्राणी) अ० १।२७।४। इन्द्रस्य पत्नी। सूर्यदीप्तिः (भसत्) अ० ४।१४।८। कटिभागः (पुच्छम्) पुच्छ प्रसादे-अच्, इति शब्दकल्पद्रुमः। प्रसन्नताकारणम्। पश्चाद्भागः (पवमानः) अ० ३।३१।२। संशोधकपदार्थः (बालाः) बाल-अर्शआद्यच्, टाप्। बालाः केशाकाराः अवयवाः सन्ति यासां ताः। कूर्च्यः ॥

०९ ब्रह्म च

विश्वास-प्रस्तुतिः ...{Loading}...

ब्रह्म॑ च क्ष॒त्रं च॒ श्रोणी॒ बल॑मू॒रू ॥

०९ ब्रह्म च ...{Loading}...

Whitney
Translation
  1. Both the Brahman-caste (bráhman) and the Kshatriya-caste (kṣatrá)
    his (two) hips, force his (two) thighs.
Notes
Griffith

Priestly rank and princely power are the hips, and strength is. the thigh.

पदपाठः

ब्रह्म॑। च॒। क्ष॒त्रम्। च॒। श्रोणी॒ इति॑। बल॑म्। ऊ॒रू इति॑। १२.९।

अधिमन्त्रम् (VC)
  • गौः
  • ब्रह्मा
  • साम्नी गायत्री
  • गौ सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

सृष्टि की धारणविद्या का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - [सृष्टि में] (ब्रह्म) ब्राह्मणत्व (च) और (क्षत्रम्) क्षत्रियत्व (च) ही (श्रोणी) दोनों कूल्हों और (बलम्) बल (ऊरू) दोनों जङ्घाओं [के समान है] ॥९॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मन्त्र ७ के समान है ॥९॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ९−(ब्रह्म) ब्राह्मणत्वम् (च) (क्षत्रम्) अ० २।१५।४। क्षत्रियत्वम् (च) एव (श्रोणी) अ० २।३३।५। कटिभागौ (बलम्) (ऊरू) अ० २।३३।५। जानूपरिभागौ ॥

१० धाता च

विश्वास-प्रस्तुतिः ...{Loading}...

धा॒ता च॑ सवि॒ता चा॑ष्ठी॒वन्तौ॒ जङ्घा॑ गन्ध॒र्वा अ॑प्स॒रसः॒ कुष्ठि॑का॒ अदि॑तिः श॒फा ॥

१० धाता च ...{Loading}...

Whitney
Translation
  1. Both Dhātar and Savitar his (two) knee-joints (aṣṭhīvánt), the
    Gandharvas his calves (ján̄ghā), the Apsarases his dew-claws
    (kúṣṭhikā), Aditi his hoofs.
Notes

Ppp. combines gandharvā ’ps-. The so-called purauṣṇih divides 10 +
12 + 5 = 27 syllables.

Griffith

Dhatar and Savitar are the two knee-bones, the Gandharvas are the legs the Apsarases are bits of the feet, Aditi is the hooves.

पदपाठः

धा॒ता। च॒। स॒वि॒ता। च॒। अ॒ष्ठी॒वन्तौ॑। जङ्घाः॑। ग॒न्ध॒र्वाः। अ॒प्स॒रसः॑। कुष्ठि॑काः। अदि॑तिः। श॒फाः। १२.१०।

अधिमन्त्रम् (VC)
  • गौः
  • ब्रह्मा
  • पुरउष्णिक्
  • गौ सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

सृष्टि की धारणविद्या का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - [सृष्टि में] (धाता) धारण करनेवाला गुण (च) और (सविता) ऐश्वर्य करनेवाला गुण (च) ही (अष्ठीवन्तौ) दोनों घुटने, (गन्धर्वाः) पृथिवी धारण करनेवाले गुण (जङ्घाः) जङ्घाएँ (अप्सरसः) प्राणियों में व्यापक गुण (कुष्ठिकाः) [नख अङ्गुली आदि] बाहिरी अङ्गों [के समान] और (अदितिः) [अदीन वा अखण्डित] वेदवाणी (शफाः) शान्तिव्यवहार [हैं] ॥१०॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मन्त्र ७ के समान है ॥१०॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १०−(धाता) धारको गुणः (च) (सविता) ऐश्वर्यप्रापको गुणः (अष्ठीवन्तौ) अ० २।३३।५। जानुनी (जङ्घाः) गत्यर्थकस्य हन्तेः−कौटिल्ये यङ्, अ, टाप्। गुल्फजान्वोरन्तराले अवयवाः (गन्धर्वाः) अ० ४।३७।१२। पृथिवीधारका गुणाः (अप्सरसः) अ० ४।३७।२। अप्सु प्राणेषु व्यापका गुणाः (कुष्ठिकाः) अ० ६।४।१६। बहिर्भूता अवयवाः (अदितिः) अ० २।२८।४। अदीना अखण्डिता वा वेदवाणी (शफाः) शम शान्तौ-अच्, मस्य फः पृषोदरादित्वात्। इति शब्दस्तोममहानिधिः। शान्तिव्यवहाराः ॥

११ चेतो हृदयम्

विश्वास-प्रस्तुतिः ...{Loading}...

चेतो॒ हृद॑यं॒ यकृ॑न्मे॒धा व्र॒तं पु॑री॒तत् ॥

११ चेतो हृदयम् ...{Loading}...

Whitney
Translation
  1. Thought (cétas) his heart, wisdom his liver, ceremony (vratá)
    his purītát.
Notes

The pada-text divides puri॰tát, but one can only wonder why. After
medhā, Ppp. inserts harimā cittam.

Griffith

Thought is the heart, intelligence is the liver, law the pericar- dium.

पदपाठः

चेतः॑। हृद॑यम्। यकृ॑त्। मे॒धा। व्र॒तम्। पु॒रि॒ऽतत्। १२.११।

अधिमन्त्रम् (VC)
  • गौः
  • ब्रह्मा
  • साम्न्युष्णिक्
  • गौ सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

सृष्टि की धारणविद्या का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - [सृष्टि में] (चेतः) विचार (हृदयम्) हृदय (मेधा) बुद्धि (यकृत्) [सङ्गति करनेवाला] कलेजा (व्रतम्) व्रत [नियम] (पुरीतत्) पुरीतत् [शरीर को फैलानेवाली सूक्ष्म आँत के समान हैं] ॥११॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मन्त्र ७ के समान है ॥११॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ११−(चेतः) ज्ञानम् (हृदयम्) हृदयं चेतनास्थानमोजसश्चाश्रयम्। शार्ङ्गधरः, अ० ५।४२। (यकृत्) शकेर्ऋतिन्। उ० ४।५८। यज सङ्गतिकरणे−ऋतिन्, जस्य कः। संगच्छमानम्। कालखण्डम्। यकृद्रञ्जकपित्तस्य स्थानं रक्तस्य संश्रयम्। शार्ङ्गधरः, अ० ५।३९। (मेधा) बुद्धिः (व्रतम्) वरणीयो व्यवहारः। नियमः (पुरीतत्) कॄगॄशॄपॄकुटि०। उ० ४।१४३। पॄ पालनपूरणयोः−इ+तनु विस्तारे−क्विप्। पुरीं शरीरं तनोतीति। सूक्ष्मान्त्रम् ॥

१२ क्षुत्कुक्षिरिरा वनिष्ठुः

विश्वास-प्रस्तुतिः ...{Loading}...

क्षुत्कु॒क्षिरिरा॑ वनि॒ष्ठुः पर्व॑ताः प्ला॒शयः॑ ॥

१२ क्षुत्कुक्षिरिरा वनिष्ठुः ...{Loading}...

Whitney
Translation
  1. Hunger his paunch, cheer (írā) his rectum (? vaniṣṭhú), the
    mountains his plāśís.
Notes

Ppp. reads at the end prāśa, for plāśayaḥ, and adds next vss. 16,
17.

Griffith

Hunger is the belly, refreshing drink is the rectum, mountains. are the inward parts.

पदपाठः

क्षुत्। कु॒क्षिः। इरा॑। व॒नि॒ष्ठुः। पर्व॑ताः। प्ला॒शयः॑। १२.१२।

अधिमन्त्रम् (VC)
  • गौः
  • ब्रह्मा
  • साम्न्युष्णिक्
  • गौ सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

सृष्टि की धारणविद्या का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - [सृष्टि में] (क्षुत्) भूख (कुक्षिः) कोख, (इरा) अन्न (वनिष्ठुः) वनिष्ठु [अन्न रक्त आदि बाँटनेवाली आँत], (पर्वताः) मेघ (प्लाशयः) प्लाशियों [अन्न के आधार आँतों के समान हैं] ॥१२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मन्त्र ७ के समान है ॥१२॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १२−(क्षुत्) बुभुक्षा (कुक्षिः) उदरपार्श्वः (इरा) अन्नम् (वनिष्ठुः) अ० २।३३।४। अन्नरक्तादिसंभाजकं स्थूलान्त्रम् (पर्वताः) मेघाः-निघ० १।१०। (प्लाशयः) अ० २।३३।४। प्र+अश भोजने−इञ्। रस्य लः। अन्नाधारा अन्त्रविशेषाः ॥

१३ क्रोधो वृक्कौ

विश्वास-प्रस्तुतिः ...{Loading}...

क्रोधो॑ वृ॒क्कौ म॒न्युरा॒ण्डौ प्र॒जा शेपः॑ ॥

१३ क्रोधो वृक्कौ ...{Loading}...

Whitney
Translation
  1. Anger his kidneys, fury his testicles, progeny his virile member.
Notes

The verse follows our vs. 17 in Ppp.

Griffith

Wrath is the kidneys, anger the testes, offspring the generative organ.

पदपाठः

क्रोधः॑। वृ॒क्कौ। म॒न्युः। आ॒ण्डौ। प्र॒ऽजा। शेपः॑। १२.१३।

अधिमन्त्रम् (VC)
  • गौः
  • ब्रह्मा
  • साम्नी गायत्री
  • गौ सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

सृष्टि की धारणविद्या का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - [सृष्टि में] (क्रोधः) क्रोध (वृक्कौ) दोनों वृक्क [दो कुक्षिगोलक,] (मन्युः) तेज (आण्डौ) दोनों अण्डकोष, और (प्रजा) प्रजा [वंशावली] (शेषः) प्रजनन सामर्थ्य [के समान है] ॥१३॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जैसे देह में दोनों वृक्क [“गुरदे], दोनों अण्डकोष और सन्तानोत्पादन नाड़ी शरीरबल के सूचक हैं, वैसे ही क्रोध आदि सृष्टि में हैं ॥१३॥ इन नाड़ियों के लक्षण इस प्रकार हैं− वृक्कौ पुष्टिकरौ प्रोक्तौ जठरस्थस्य मेदसः ॥१॥ वीर्यवाहिशिराधारौ वृषणौ पौरुषावहौ। गर्भाधानकरं लिङ्गमयनं वीर्यमूत्रयोः ॥२॥ यह शार्ङ्गधर के वचन हैं-खण्ड १ अ० ५ श्लोक ४० व ४१ ॥ (वृक्कौ) दोनों वृक्क अर्थात् कुक्षिगोलक [गुरदे] पेट में रहनेवाले भेद पुष्ट करनेवाले कहे जाते हैं ॥१॥ दोनों वृषण अर्थात् आण्ड वीर्यवाही नाड़ियों के आधार, पुरुषार्थ के देनेवाले हैं, लिङ्ग गर्भाधान करनेवाला, वीर्य और मूत्र का मार्ग है ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १३−(क्रोधः) कोपः (वृक्कौ) अ० ७।९६।१। स्वृवृभू०। उ० ३।४१। वृजी वर्जने वृक आदाने वा-कक्। कुक्षिगोलकौ (मन्युः) अ० १।१०।१। मन्युर्मन्यतेर्दीप्तिकर्मणः-निरु० १०।२९। दीप्तिः। प्रतापः (आण्डौ) अण्ड-अण्। अण्डकोषौ। वृषणौ (प्रजा) वंशावली (शेषः) अ० ४।३७।७। प्रजननसामर्थ्यम् ॥

१४ नदी सूत्री

विश्वास-प्रस्तुतिः ...{Loading}...

न॒दी सू॒त्री व॒र्षस्य॒ पत॑य॒ स्तना॑ स्तनयि॒त्नुरूधः॑ ॥

१४ नदी सूत्री ...{Loading}...

Whitney
Translation
  1. The stream (nadī́) his birth-giver (? sūtrī́), the lords of rain
    his teats, thunder his udder.
Notes

Ppp. prefixes samudro vastir, and puts varṣasya patayas stanās after
ūdhas, then adding 15 without interpunction.

Griffith

The river is the womb, the Lords of the Rain are the breasts,. the thunder is the udder.

पदपाठः

न॒दी। सू॒त्री। व॒र्षस्य॑। पत॑यः। स्तनाः॑। स्त॒न॒यि॒त्नुः। ऊधः॑। १२.१४।

अधिमन्त्रम् (VC)
  • गौः
  • ब्रह्मा
  • साम्नी बृहती
  • गौ सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

सृष्टि की धारणविद्या का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - [सृष्टि में] (नदी) नदी (सूत्री) जन्मदात्री [नाड़ी], (वर्षस्य पतयः) वर्षा के रक्षक [मेघ] (स्तनः) स्तन [दूध के आधार], (स्तनयित्नुः) गर्जन (ऊधः) भेड़ [दूध के छिद्र स्थान के समान है] ॥१४॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - सृष्टि और शरीर के अवयवों का परस्पर सम्बन्ध स्पष्ट है ॥१४॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १४−(नदी) सरित् (सूत्री) अमिचिमिशसिभ्यः क्त्रः। उ० ४।—१६४। षूङ् प्राणिगर्भविमोचने−क्त्र, ङीप्। उत्पादयित्री नाडी (वर्षस्य पतयः) वृष्टिरक्षका मेघाः (स्तनाः) दुग्धाधाराः (स्तनयित्नुः) अ० ४।१५।११। गर्जनम् (ऊधः) अ० ४।११।४। आपीनम् ॥

१५ विश्वव्यचाश्चर्मौषधयो लोमानि

विश्वास-प्रस्तुतिः ...{Loading}...

वि॒श्वव्य॑चा॒श्चर्मौष॑धयो॒ लोमा॑नि॒ नक्ष॑त्राणि रू॒पम् ॥

१५ विश्वव्यचाश्चर्मौषधयो लोमानि ...{Loading}...

Whitney
Translation
  1. The all-expansive his hide, the herbs his hairs, the asterisms his
    form.
Notes

Ppp. reads carma oṣadhayo romāṇi, and follows with our vs. 18.

Griffith

The All-embracing (Aditi) is the hide, the herbs are her hair,. and the Lunar Mansions her form.

पदपाठः

वि॒श्वऽव्य॑चाः। चर्म॑। ओष॑धयः। लोमा॑नि। नक्ष॑त्राणि। रू॒पम्। १२.१५।

अधिमन्त्रम् (VC)
  • गौः
  • ब्रह्मा
  • साम्नी बृहती
  • गौ सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

सृष्टि की धारणविद्या का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - [सृष्टि में] (विश्वव्यचाः) सर्वव्याप्ति (चर्म) चर्म, (ओषधयः) ओषधें [अन्न आदि] (लोमानि) रोम, (नक्षत्राणि) नक्षत्र (रूपम्) रूप [के समान हैं] ॥१५॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मन्त्र १४ के समान है ॥१५॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १५−(विश्वव्यचाः) व्यच छले सम्बन्धे च-असुन् सर्वव्याप्तिः (चर्म) त्वचा (ओषधयः) अन्नादिपदार्थाः (लोमानि) रोमाणि (नक्षत्राणि) अ० ३।७।७। तारागणाः (रूपम्) सौन्दर्यम् ॥

१६ देवजना गुदा

विश्वास-प्रस्तुतिः ...{Loading}...

दे॑वज॒ना गुदा॑ मनु॒ष्या᳡ आ॒न्त्राण्य॒त्रा उ॒दर॑म् ॥

१६ देवजना गुदा ...{Loading}...

Whitney
Translation
  1. The god-folks his intestines, human beings his entrails, eaters (?
    atrá) his belly (udára).
Notes

Ppp. reads manuṣyā ”ntrāṇy ātrā ud-, putting the verse after our 12.
In order to make out 18 syllables, we have to resolve -ṣí-a āntrā́ṇi
at-
.

Griffith

The hosts of Gods are her entrails, man are her bowels, and demons her abdomen.

पदपाठः

दे॒व॒ऽज॒नाः। गुदाः॑। म॒नु॒ष्याः᳡। आ॒न्त्राणि॑। अ॒त्राः। उ॒दर॑म्। १२.१६।

अधिमन्त्रम् (VC)
  • गौः
  • ब्रह्मा
  • साम्नी बृहती
  • गौ सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

सृष्टि की धारणविद्या का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - [सृष्टि में] (देवजनाः) उन्मत्त लोग (गुदाः) गुदा [मलत्याग नाड़ियाँ], (मनुष्याः) मननशील मनुष्य (आन्त्राणि) आँतें, (अत्राः) [अतनशील] विज्ञानी पुरुष (उदरम्) पेट [के समान हैं] ॥१६॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मन्त्र १४ के समान है ॥१६॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १६−(देवजनाः) दिवु मदे-अच्। उन्मत्तजनाः (गुदाः) अ० २।३३।४। मलत्यागनाड्यः (मनुष्याः) अ० ३।४।६। मननशीलाः (आन्त्राणि) अ० २।३३।४। उदरनाडीविशेषाः (अत्राः) अमिचिमिशसिभ्यः क्त्रः। उ० ४।१६४। अत सातत्यगमने−क्त्र, तलोपः। अतनशीलाः। अतिथयः। विज्ञानिनः (उदरम्) अ० २।३३।४। जठरम् ॥

१७ रक्षांसि लोहितमितरजना

विश्वास-प्रस्तुतिः ...{Loading}...

रक्षां॑सि॒ लोहि॑तमितरज॒ना ऊब॑ध्यम् ॥

१७ रक्षांसि लोहितमितरजना ...{Loading}...

Whitney
Translation
  1. The demons his blood, the other-folks the contents of his bowels.
Notes

Ppp. inverts the order of the two clauses, and reads ūvadhyam.

Griffith

Rakshasas are the blood, the Other Folk are the contents of the Stomach.

पदपाठः

रक्षां॑सि। लोहि॑तम्। इ॒त॒र॒ऽज॒नाः। ऊब॑ध्यम्। १२.१७।

अधिमन्त्रम् (VC)
  • गौः
  • ब्रह्मा
  • साम्न्युष्णिक्
  • गौ सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

सृष्टि की धारणविद्या का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (रक्षांसि) राक्षस [दुष्ट जीव] (लोहितम्) रुधिर रोग, (इतरजनाः) पामर लोग (ऊबध्यम्) कुपचे अन्न [के समान हैं] ॥१७॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मन्त्र १४ के समान है ॥१७॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १७−(रक्षांसि) दुष्टजीवाः (लोहितम्) अ० ६।१२७।१। रुधिरविकारः (इतरजनाः) अ० ८।१०(५)।९। पामराः (ऊबध्यम्) अ० ९।४।१६। अजीर्णमन्नम् ॥

१८ अभ्रं पीबो

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒भ्रं पीबो॑ म॒ज्जा नि॒धन॑म् ॥

१८ अभ्रं पीबो ...{Loading}...

Whitney
Translation
  1. The cloud his fat, the conclusion (? nidhána) his marrow.
Notes

In Ppp. this verse follows our 15, and there is added bhūtyāṣ prajāyāṣ
paśūnāṁ bhavati ya evaṁ veda
.

Griffith

The rain-cloud is her fat, her resting-place her marrow.

पदपाठः

अ॒भ्रम्। पीबः॑। म॒ज्जा। नि॒ऽधन॑म्। १२.१८।

अधिमन्त्रम् (VC)
  • गौः
  • ब्रह्मा
  • एकपदासुरी जगती
  • गौ सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

सृष्टि की धारणविद्या का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - [सृष्टि में] (अभ्रम्) मेघ (पीबः) मेद [शरीर के समान चिकनाई], (निधनम्) राशीकरण (मज्जा) मज्जा [हड्डियों की चिकनाई के समान है] ॥१८॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मन्त्र १४ के समान है ॥१८॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १८−(अभ्रम्) मेघः (पीबः) अ० १।११।४। पीव स्थौल्ये-असुन्, वस्य बः। शरीरस्नेहः (मज्जा) अ० १।११।४। अस्थिस्नेहः (निधनम्) अ० ९।६(५)।२। राशीकरणम् ॥

१९ अग्निरासीन उत्थितोऽश्विना

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒ग्निरासी॑न॒ उत्थि॑तो॒ऽश्विना॑ ॥

१९ अग्निरासीन उत्थितोऽश्विना ...{Loading}...

Whitney
Translation
  1. [He is] Agni when sitting, the two Aśvins when arisen;
Notes

This verse is wanting in Ppp. The metrical definition requires
restoration of the a of aśvínā.

Griffith

Sitting he is Agni, when he hath stood up he is the Asvins.

पदपाठः

अ॒ग्निः। आसी॑नः। उत्थि॑तः। अ॒श्विना॑। १२.१९।

अधिमन्त्रम् (VC)
  • गौः
  • ब्रह्मा
  • एकपदासुरी पङ्क्तिः
  • गौ सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

सृष्टि की धारणविद्या का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - [सृष्टि में वह प्रजापति] (आसीनः) बैठा हुआ (अग्निः) [पार्थिव वा जाठर] अग्नि, (उत्थितः) उठा हुआ वह (अश्विना) सूर्य और चन्द्रमा [के समान है] ॥१९॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जैसे अग्नि और सूर्य और चन्द्रमा अपने-अपने लोकों के लिये उपकारी हैं, वैसे ही परमेश्वर समस्त ब्रह्माण्ड का हितकारी है ॥१९॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १९−(अग्निः) पार्थिवो जाठरोऽग्निर्वा (आसीनः) उपविष्टः (उत्थितः) (अश्विना) अ० २।२९।६। सूर्याचन्द्रमसौ यथा ॥

२० इन्द्रः प्राङ्तिष्ठन्दक्षिणा

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रः॒ प्राङ्तिष्ठ॑न्दक्षि॒णा तिष्ठ॑न्य॒मः ॥

२० इन्द्रः प्राङ्तिष्ठन्दक्षिणा ...{Loading}...

Whitney
Translation
  1. Indra when standing eastward, Yama when standing southward;
Notes
Griffith

Standing east-wards he is Indra, standing southwards, Yama.

पदपाठः

इन्द्रः॑। प्राङ्। तिष्ठ॑न्। द॒क्षि॒णा। तिष्ठ॑न्। य॒मः। १२.२०।

अधिमन्त्रम् (VC)
  • गौः
  • ब्रह्मा
  • याजुषी जगती
  • गौ सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

सृष्टि की धारणविद्या का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - [वह परमेश्वर] (प्राङ्) पूर्व वा सन्मुख (तिष्ठन्) ठहरा हुआ (इन्द्रः) परम ऐश्वर्यवान्, (दक्षिणा) दक्षिण वा दाहिनी ओर (तिष्ठन्) ठहरा हुआ (यमः) न्यायकारी (प्रत्यङ्) पश्चिम वा पीछे की ओर (तिष्ठन्) ठहरा हुआ (धाता) धारण करनेवाला और (उदङ्) उत्तर वा बाईं ओर (तिष्ठन्) ठहरा हुआ (सविता) सब का चलानेवाला [है] ॥२०, २१॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - वह प्रजापति परमेष्ठी परमेश्वर ही सर्वशक्तिमान्, सर्वनियन्ता और सर्वव्यापक है ॥२०, २१॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २०, २१−(इन्द्रः) परमैश्वर्यवान् परमेश्वरः (प्राङ्) प्र+अञ्चु गतिपूजनयोः−क्विन्। पूर्वस्यां स्वाभिमुखीभूतायां वा दिशि (तिष्ठन्) प्रादुर्भवन् (दक्षिणा) दक्षिणस्यां दक्षिणहस्तस्थितायां वा दिशि (यमः) नियामकः (प्रत्यङ्) पश्चिमायां पश्चाद् भागे स्थितायां वा दिशि (धाता) सर्वधारकः (उदङ्) उत्तरस्यां वामहस्तस्थितायां वा दिशि (सविता) सर्वप्रेरकः ॥

२१ प्रत्यङ्तिष्ठन्धातोदङ्तिष्ठन्त्सविता

विश्वास-प्रस्तुतिः ...{Loading}...

प्र॒त्यङ्तिष्ठ॑न्धा॒तोद॒ङ्तिष्ठ॑न्त्सवि॒ता ॥

२१ प्रत्यङ्तिष्ठन्धातोदङ्तिष्ठन्त्सविता ...{Loading}...

Whitney
Translation
  1. Dhātar when standing westward, Savitar when standing northward;
Notes

The metrical definition requires the resolution dhātā́ údan̄. Read
savitā́ (an accent-sign slipped out of place).

Griffith

Standing westwards he is Dhatar, standing northwards Savitar.

पदपाठः

प्र॒त्यङ्। तिष्ठ॑न्। धा॒ता। उद॑ङ्। तिष्ठ॑न्। स॒वि॒ता। १२.२१।

अधिमन्त्रम् (VC)
  • गौः
  • ब्रह्मा
  • आसुर्यनुष्टुप्
  • गौ सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

सृष्टि की धारणविद्या का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - [वह परमेश्वर] (प्राङ्) पूर्व वा सन्मुख (तिष्ठन्) ठहरा हुआ (इन्द्रः) परम ऐश्वर्यवान्, (दक्षिणा) दक्षिण वा दाहिनी ओर (तिष्ठन्) ठहरा हुआ (यमः) न्यायकारी (प्रत्यङ्) पश्चिम वा पीछे की ओर (तिष्ठन्) ठहरा हुआ (धाता) धारण करनेवाला और (उदङ्) उत्तर वा बाईं ओर (तिष्ठन्) ठहरा हुआ (सविता) सब का चलानेवाला [है] ॥२०, २१॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - वह प्रजापति परमेष्ठी परमेश्वर ही सर्वशक्तिमान्, सर्वनियन्ता और सर्वव्यापक है ॥२०, २१॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २०, २१−(इन्द्रः) परमैश्वर्यवान् परमेश्वरः (प्राङ्) प्र+अञ्चु गतिपूजनयोः−क्विन्। पूर्वस्यां स्वाभिमुखीभूतायां वा दिशि (तिष्ठन्) प्रादुर्भवन् (दक्षिणा) दक्षिणस्यां दक्षिणहस्तस्थितायां वा दिशि (यमः) नियामकः (प्रत्यङ्) पश्चिमायां पश्चाद् भागे स्थितायां वा दिशि (धाता) सर्वधारकः (उदङ्) उत्तरस्यां वामहस्तस्थितायां वा दिशि (सविता) सर्वप्रेरकः ॥

२२ तृणानि प्राप्तः

विश्वास-प्रस्तुतिः ...{Loading}...

तृणा॑नि॒ प्राप्तः॒ सोमो॒ राजा॑ ॥

२२ तृणानि प्राप्तः ...{Loading}...

Whitney
Translation
  1. King Soma when having obtained grass;
Notes

The pada-mss. have the false accent pra॰ā́ptaḥ (for prá॰āptaḥ).
⌊Ppp. reads tṛṇān prāptas soma rājā.⌋

Griffith

When he hath got his grass he is King Soma.

पदपाठः

तृणा॑नि। प्रऽआ॑प्तः। सोमः॑। राजा॑। १२.२२।

अधिमन्त्रम् (VC)
  • गौः
  • ब्रह्मा
  • एकपदासुरी जगती
  • गौ सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

सृष्टि की धारणविद्या का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - [वह] (तृणानि) तृणों [सृष्टि के पदार्थों] में (प्राप्तः) प्राप्त होकर (राजा) सर्वशासक (सोमः) जन्मदाता है ॥२२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - परमेश्वर ही सृष्टिकर्ता और सर्वनियन्ता है ॥२२॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २२−(तृणानि) अ० २।३०।१। तृणवत् सृष्टिवस्तूनि (प्राप्तः) व्याप्तः सन् (सोमः) उत्पादकः (राजा) सर्वशासकः ॥

२३ मित्र ईक्षमाण

विश्वास-प्रस्तुतिः ...{Loading}...

मि॒त्र ईक्ष॑माण॒ आवृ॑त्त आन॒न्दः ॥

२३ मित्र ईक्षमाण ...{Loading}...

Whitney
Translation
  1. Mitra when looking, delight (ānandá) when turned this way;
Notes

Ppp. unites this verse with the preceding, and inverts the order of the
two clauses of this verse, reading rājā ”nṛtā ”nandaḥ īkṣamāṇo
mitrāvaruṇo
.

Griffith

He is Mitra when he looks about him, and when he hath turned round he is joy.

पदपाठः

मि॒त्रः। ईक्ष॑माणः। आऽवृ॑त्तः। आ॒ऽन॒न्दः। १२.२३।

अधिमन्त्रम् (VC)
  • गौः
  • ब्रह्मा
  • एकपदासुरी बृहती
  • गौ सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

सृष्टि की धारणविद्या का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - [वह] (ईक्षमाणः) देखता हुआ (मित्रः) मित्र [हितकारी], (आवृत्तः) सन्मुख वर्तमान (आनन्दः) आनन्द [स्वरूप है] ॥२३॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - सर्वदर्शी सर्वव्यापक परमेश्वर सब का हितकारी है ॥२३॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २३−(मित्रः) हितः (ईक्षमाणः) पश्यन् सन् (आवृत्तः) समन्ताद् वर्तमानः (आनन्दः) सुखस्वरूपः ॥

२४ युज्यमानो वैश्वदेवो

विश्वास-प्रस्तुतिः ...{Loading}...

यु॒ज्यमा॑नो वैश्वदे॒वो यु॒क्तः प्र॒जाप॑ति॒र्विमु॑क्तः॒ सर्व॑म् ॥

२४ युज्यमानो वैश्वदेवो ...{Loading}...

Whitney
Translation
  1. Belonging to all the gods when being yoked, Prajāpati when yoked,
    everything (sárvam) when released.
Notes

Ppp. reads vāiśvānaras instead of vāiśvadevas.

Griffith

When he is yoking he belongs to the All-Gods, when yoked he is Prajapati, when unyoked he is All.

पदपाठः

यु॒ज्यमा॑नः। वै॒श्व॒ऽदे॒वः। यु॒क्तः। प्र॒जाऽप॑तिः। विऽमु॑क्तः। सर्व॑म्। १२.२४।

अधिमन्त्रम् (VC)
  • गौः
  • ब्रह्मा
  • साम्नी भुरिग्बृहती
  • गौ सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

सृष्टि की धारणविद्या का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - [वह] (युज्यमानः) ध्यान किया जाता हुआ (वैश्वदेवः) सब विद्वानों का हितकारी, (युक्तः) समाधि किया गया वह (विमुक्तः) विविध मुक्तस्वभाव (प्रजापतिः) प्रजापालक परमेश्वर (सर्वम्) व्यापक ब्रह्म [है] ॥२४॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - परमात्मा की उपासना से मनुष्य सुखलाभ करते हैं ॥२४॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २४−(युज्यमानः) ध्यायमानः (वैश्वदेवः) सर्वविदुषां हितः (युक्तः) समाहितः (प्रजापतिः) प्रजापालकः परमेश्वरः (विमुक्तः) विविधमुक्तस्वभावः (सर्वम्) व्यापकं ब्रह्म ॥

२५ एतद्वै विश्वरूपम्

विश्वास-प्रस्तुतिः ...{Loading}...

ए॒तद्वै वि॒श्वरू॑पं॒ सर्व॑रूपं गोरू॒पम् ॥

२५ एतद्वै विश्वरूपम् ...{Loading}...

Whitney
Translation
  1. That verily is all-formed, of every form, of kine-form.
Notes

Ppp. reads vorūpam for viśvárūpam; ⌊it seems to omit sarvarūpaṁ
gorūpam
.⌋

Griffith

This verily is omniform, wearing all forms, bovine-formed.

पदपाठः

ए॒तत्। वै। वि॒श्वऽरू॑पम्। सर्व॑ऽरूपम्। गो॒ऽरू॒पम्। १२.२५।

अधिमन्त्रम् (VC)
  • गौः
  • ब्रह्मा
  • साम्न्युष्णिक्
  • गौ सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

सृष्टि की धारणविद्या का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (एतद्) व्यापक ब्रह्म (वै) ही (विश्वरूपम्) जगत् का रूप देनेवाला, (सर्वरूपम्) सब का रूप देनेवाला और (गोरूपम्) [प्राप्ति योग्य] स्वर्ग [सुखविशेष] का रूप देनेवाला [है] ॥२५॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - सर्वस्रष्टा परमेश्वर प्राणियों को उनके कर्मानुसार सुख देता है ॥२५॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २५−(एतद्) एतेस्तुट् च। उ० १।१३३। इण् गतौ-अदि, तुट् च। व्यापकं ब्रह्म (वै) हि (विश्वरूपम्) जगतो रूपं यस्मात् तत् (सर्वरूपम्) सर्वरूपकरम् (गोरूपम्) गौः स्वर्गः। (स्वर्गस्य) रूपकरम् ॥

२६ उपैनं विश्वरूपाः

विश्वास-प्रस्तुतिः ...{Loading}...

उपै॑नं वि॒श्वरू॑पाः॒ सर्व॑रूपाः प॒शव॑स्तिष्ठन्ति॒ य ए॒वं वेद॑ ॥

२६ उपैनं विश्वरूपाः ...{Loading}...

Whitney
Translation
  1. Cattle all-formed, of every form come unto (upa-sthā) him who
    knoweth thus.
Notes

Ppp. reads upāi ’naṁ rūpaṁṇvataṣ paśavaḥ ⌊intending rūpavantaṣ⌋.

⌊The quoted Anukr. says ṣaḍviṅśo brāhmaṇo gavaḥ. The avasānarcas are
summed up as 26.⌋

Griffith

Upon him wait omniform beasts, wearing every shape, each one who hath this knowledge.

पदपाठः

उप॑। ए॒न॒म्। वि॒श्वऽरू॑पाः। सर्व॑ऽरूपाः। प॒शवः॑। ति॒ष्ठ॒न्ति॒। यः। ए॒वम्। वेद॑। १२.२६।

अधिमन्त्रम् (VC)
  • गौः
  • ब्रह्मा
  • साम्नी त्रिष्टुप्
  • गौ सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

सृष्टि की धारणविद्या का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (एनम्) उस [पुरुष] को (विश्वरूपाः) सब रूप [वर्ण] वाले और (सर्वरूपाः) सब आकारवाले (पशवः) [व्यक्त वाणी और अव्यक्त वाणीवाले] जीव (उप तिष्ठन्ति) पूजते हैं, (यः) जो (एवम्) इस प्रकार (वेद) जानता है ॥२६॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जो मनुष्य परमात्मा की महिमा विचारकर पूर्वोक्त प्रकार से उपासना करके अपनी उन्नति करता है, वह सब प्राणियों का शासक होता है ॥२६॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २६−(उप तिष्ठन्ति) पूजयन्ति (एनम्) ब्रह्मवादिनम् (विश्वरूपाः) सर्ववर्णाः (सर्वरूपाः) सर्वाकाराः (पशवः) पशवो व्यक्तवाचश्चाव्यक्तवाचश्च-निरु० ११।२९। प्राणिनः (यः) (एवम्) (वेद) जानाति ॥