००१ मधुविद्या ...{Loading}...
Whitney subject
- To the honey-whip etc.
VH anukramaṇī
मधुविद्या।
१-२४ अथर्वा। मधु, अश्विनौ। त्रिष्टुप्, २ त्रिष्टुब्गर्भा पङ्क्तिः, ३ परानुष्टुप्,
६ यवमध्या अतिशक्वरीगर्भा महाबृहती, ७ यवमध्या अतिजागतर्भा महाबृहती,
८ बृहतीगर्भा संस्तारपङ्क्तिः, ९ पराबृहती प्रस्तारपङ्क्तिः, १० परोष्णिक्पङ्क्तिः,
११-१३, १५-१६, १८-१९ अनुष्टुप्, १४ पुर उष्णिक्, १७ उपरिष्टाद्विराड् बृहती, २० भुरिग्विष्टारपङ्क्तिः,
२१ एकावसाना द्विपदार्च्यनुष्टुप्, २२ त्रिपदा ब्राह्मी पुर उष्णिक्, २३ द्विपदा आर्ची पङ्क्तिः,
२४ त्र्यवसाना षट् पदाष्टिः।
Whitney anukramaṇī
[Atharvan.—caturviṅśarcam. madhudevatyam; āśvinam. trāiṣṭubham: 2. triṣṭubgarbhā pan̄kti; 3. parānuṣṭubh; 6, 7. mahābṛhatī (6. atiśākvaragarbhā; 7. atijāgatagarbhā); 8. bṛhatīgarbhā saṁstārapan̄kti; 9. parābṛhatī prastārapan̄kti; 10. paroṣṇih pan̄kti; 11-13, 15, 16, 18, 19. anuṣṭubh; 14. purauṣṇih; 17. upariṣṭāvirāḍ bṛhatī; 20. bhurig viṣṭārapan̄kti; 21. 1-av. 2-p. ārcy anuṣṭubh; 22. 3-p. brāhmi purauṣṇih; 23. 2-p. ārcī pan̄kti; 24. 3-av. 6-p. aṣṭi.]
Whitney
Comment
The irregularities of meter in a and c may be rectified ⌊very unsatisfactorily⌋ by combining pṛthivyā́ ’nt- (as Ppp. actually reads) and resolving cāyitu-ā́. Divás p- is prescribed by Prāt. ii. 68.
Griffith
A glorification of the Asvins’ whip and a prayer for blessings
०१ दिवस्पृथिव्या
विश्वास-प्रस्तुतिः ...{Loading}...
दि॒वस्पृ॑थि॒व्या अ॒न्तरि॑क्षात्समु॒द्राद॒ग्नेर्वाता॑न्मधुक॒शा हि ज॒ज्ञे।
तां चा॑यि॒त्वामृतं॒ वसा॑नां हृ॒द्भिः प्र॒जाः प्रति॑ नन्दन्ति॒ सर्वाः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
दि॒वस्पृ॑थि॒व्या अ॒न्तरि॑क्षात्समु॒द्राद॒ग्नेर्वाता॑न्मधुक॒शा हि ज॒ज्ञे।
तां चा॑यि॒त्वामृतं॒ वसा॑नां हृ॒द्भिः प्र॒जाः प्रति॑ नन्दन्ति॒ सर्वाः॑ ॥
०१ दिवस्पृथिव्या ...{Loading}...
Whitney
Translation
- Verily from sky, from earth, from atmosphere, from ocean, from fire,
from wind was born the honey-whip; noting (cāy) it, [as] putting on
immortality, all creatures (prajā́) rejoice to meet it with their
hearts.
Notes
The irregularities of meter in a and c may be rectified ⌊very
unsatisfactorily⌋ by combining pṛthivyā́ ’nt- (as Ppp. actually reads)
and resolving cāyitu-ā́. Divás p- is prescribed by Prāt. ii. 68.
Griffith
The Asvins’ Honey-whip was born from heaven and earth, from middle air, and ocean, and from fire and wind. All living creatures welcome it with joyful hearts, fraught with the store of Amrit it hath gathered up.
पदपाठः
दि॒वः। पृ॒थि॒व्याः। अ॒न्तरि॑क्षात्। स॒मु॒द्रात्। अ॒ग्नेः। वाता॑त्। म॒धु॒ऽक॒शा। हि। ज॒ज्ञे। ताम्। चा॒यि॒त्वा। अ॒मृत॑म्। वसा॑नाम्। हृ॒त्ऽभिः। प्र॒ऽजाः। प्रति॑। न॒न्द॒न्ति॒। सर्वाः॑। १.१।
अधिमन्त्रम् (VC)
- मधु, अश्विनौ
- अथर्वा
- त्रिष्टुप्
- मधु विद्या सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म की प्राप्ति का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (दिवः) सूर्य से, (पृथिव्याः) पृथिवी से, (अन्तरिक्षात्) अन्तरिक्ष [मध्यलोक] से, (समुद्रात्) समुद्र [जलसमूह] से, (अग्नेः) अग्नि से और (वातात्) वायु से (मधुकशा) मधुकशा [मधुविद्या अर्थात् वेदवाणी] (हि) निश्चय करके [जज्ञे] प्रकट हुई है। (अमृतम्) अमरण [पुरुषार्थ] की (वसानाम्) पहरनेवाली (ताम्) उस को (चायित्वा) पूजकर (सर्वाः) सब (प्रजाः) प्रजाएँ [जीव-जन्तु] (हृद्भिः) [अपने] हृदयों से (प्रति) प्रत्यक्ष (नन्दन्ति) आनन्द करते हैं ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - विद्वान् लोग सूर्य, पृथिवी आदि कार्यपदार्थों से आदिकारण परमेश्वर की परम विद्वत्ता विचारकर आनन्दित होते हैं ॥१॥ मधु, उणादि १।१८। मन ज्ञाने-उ, न=ध। ज्ञान। कशा=वाक्-निघण्टु १।११ ॥ ऋग्वेद १।२२।३। में [मधुमती कशा] का वर्णन इस प्रकार है। या वां॒ कशा॒ मधु॑म॒त्यश्वि॑ना सू॒नृता॑वती। तया॑ य॒ज्ञं मि॑मिक्षतम् ॥ (अश्विना) हे शिक्षक और शिष्य ! (वाम्) तुम दोनों की (या) जो (मधुमती) मधुर गुणवाली, (सूनृतावती) प्रिय सत्य बुद्धिवाली (कशा) वाणी है, (तया) उससे (यज्ञम्) यज्ञ [श्रेष्ठ व्यवहार] को (मिमिक्षतम्) तुम दोनों सींचने की इच्छा करो ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(दिवः) सूर्यात् (पृथिव्याः) भूमेः (अन्तरिक्षात्) मध्यलोकात् (समुद्रात्) जलौघात् (अग्नेः) पावकात् (वातात्) वायोः (मधुकशा) फलिपाटिनमिमनि०। उ० १।१८। मन ज्ञाने-उ, नस्य धः+कश गतिशासनयोः-पचाद्यच्, टाप्। कशा=वाक्-निघ० १।११। ज्ञानवाणी। मधुविद्या वेदवाणी (हि) अवधारणे (जज्ञे) प्रादुर्बभूव (ताम्) मधुकशाम् (चायित्वा) पूजयित्वा (अमृतम्) अमरणम्। पुरुषार्थम् (वसानाम्) आच्छादयन्तीम्। धारयन्तीम् (हृद्भिः) हृदयैः (प्रजाः) जीवजन्तवः (प्रति) प्रत्यक्षम् (नन्दन्ति) हर्षन्ति (सर्वाः) समस्ताः ॥
०२ महत्पयो विश्वरूपमस्याः
विश्वास-प्रस्तुतिः ...{Loading}...
म॒हत्पयो॑ वि॒श्वरू॑पमस्याः समु॒द्रस्य॑ त्वो॒त रेत॑ आहुः।
यत॒ ऐति॑ मधुक॒शा ररा॑णा॒ तत्प्रा॒णस्तद॒मृतं॒ निवि॑ष्टम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
म॒हत्पयो॑ वि॒श्वरू॑पमस्याः समु॒द्रस्य॑ त्वो॒त रेत॑ आहुः।
यत॒ ऐति॑ मधुक॒शा ररा॑णा॒ तत्प्रा॒णस्तद॒मृतं॒ निवि॑ष्टम् ॥
०२ महत्पयो विश्वरूपमस्याः ...{Loading}...
Whitney
Translation
- Great, all-formed [is] the milk of it; also they call thee the seed
of ocean; whence the granting honey-whip cometh, thither breath, thither
immortality (amṛ́ta) hath entered in.
Notes
Ppp. puts payas in a after viśvarūpam ⌊and combines payo ‘syās⌋
and puts tvā in b after uta; and it reads at the end diviṣṭaṁ.
It also gives the verse after our vs. 3. The metrical definition of the
Anukr. is wrong, since a fair triṣṭubh is restorable by a little
resolution (viśu-a, pṛ-āṇas).
Griffith
They call thee earth’s great strength in every form, they call thee too the ocean’s genial seed. Whence comes the Honey-whip bestowing bounty, there Vital Spirit is, and Amrit treasured.
पदपाठः
म॒हत्। पयः॑। वि॒श्वऽरू॑पम्। अ॒स्याः॒। स॒मु॒द्रस्य॑। त्वा॒। उ॒त। रेतः॑। आ॒हुः॒। यतः॑। आ॒ऽएति॑। म॒धु॒ऽक॒शा। ररा॑णा। तत्। प्रा॒णः। तत्। अ॒मृत॑म्। निऽवि॑ष्टम्। १.२।
अधिमन्त्रम् (VC)
- मधु, अश्विनौ
- अथर्वा
- त्रिब्टुगर्भा पङ्क्तिः
- मधु विद्या सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म की प्राप्ति का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे मधुकशा !] (त्वा) तुझको (अस्याः) इस [पृथिवी] का (विश्वरूपम्) सब प्रकार रूपवाला (महत्) बड़ा (पयः) बल [वा अन्न] (उत) और (समुद्रस्य) सूर्य का (रेतः) बीज (आहुः) वे [विद्वान्] बताते हैं। (यतः) जिस [ब्रह्म] से (रराणा) दानशील (मधुकशा) मधुकशा [वेदवाणी] (ऐति) आती है, (तत्) उस [ब्रह्म] में (प्राणः) प्राण [जीवन], (तत्) उस में (अमृतम्) अमृत [मोक्षसुख] (निविष्टम्) निरन्तर भरा है ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - ईश्वर के ज्ञान से पृथिवी, सूर्य आदि लोक उत्पन्न होकर स्थित हैं और उसी के द्वारा सब प्राणी प्रयत्नपूर्वक जीवन करके आनन्द पाते हैं ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(महत्) बृहत् (पयः) पय गतौ-असुन्। पयः पिबतेर्वा प्यायतेर्वा-निरु० २।५। बलम्। अन्नम्-निघ० २।७। (विश्वरूपम्) सर्वविधरूपयुक्तम् (अस्याः) पृथिव्याः (समुद्रस्य) अ० १।१३।३। समुद्र आदित्यः, समुद्र आत्मा-निरु० १४।१६। सूर्यलोकस्य (त्वा) त्वां मधुकशाम् (उत) अपि च (रेतः) बीजम् (आहुः) कथयन्ति विद्वांसः (यतः) यस्माद् ब्रह्मणः (ऐति) आगच्छति (मधुकशा) म० १। मधुविद्या (रराणा) अ० ५।२७।११। दानशीला (तत्) तस्मिन् ब्रह्मणि (प्राणः) जीवनसामर्थ्यम् (तत्) तत्र (अमृतम्) मोक्षसुखम् (निविष्टम्) निरन्तरप्रविष्टम् ॥
०३ पश्यन्त्यस्याश्चरितं पृथिव्याम्
विश्वास-प्रस्तुतिः ...{Loading}...
पश्य॑न्त्यस्याश्चरि॒तं पृ॑थि॒व्यां पृथ॒ङ्नरो॑ बहु॒धा मीमां॑समानाः।
अ॒ग्नेर्वाता॑न्मधुक॒शा हि ज॒ज्ञे म॒रुता॑मु॒ग्रा न॒प्तिः ॥
मूलम् ...{Loading}...
मूलम् (VS)
पश्य॑न्त्यस्याश्चरि॒तं पृ॑थि॒व्यां पृथ॒ङ्नरो॑ बहु॒धा मीमां॑समानाः।
अ॒ग्नेर्वाता॑न्मधुक॒शा हि ज॒ज्ञे म॒रुता॑मु॒ग्रा न॒प्तिः ॥
०३ पश्यन्त्यस्याश्चरितं पृथिव्याम् ...{Loading}...
Whitney
Translation
- Men, manifoldly meditating (mimāṅs-) severally see its movement
(caritá) on the earth; verily from fire, from wind was born the
honey-whip, the formidable daughter (naptí) of the Maruts.
Notes
Pāda c is identical with 1 b, pādas c, d with 10 c, d.
Ppp. reads at end of a pṛthivyāṣ; at end of d, ugrā anapatiḥ
(also in vs. 10).
Griffith
In sundry spots, repeatedly reflecting, men view upon the earth: her course and action; For she, the first-born daughter of the Maruts, derives her origin from Wind and Agni.
पदपाठः
पश्य॑न्ति। अ॒स्याः॒। च॒रि॒तम्। पृ॒थि॒व्याम्। पृथ॑क्। नरः॑। ब॒हु॒ऽधा। मीमां॑समानाः। अ॒ग्नेः। वाता॑त्। म॒धु॒ऽक॒शा। हि। ज॒ज्ञे। म॒रुता॑म्। उ॒ग्रा। न॒प्तिः। १.३।
अधिमन्त्रम् (VC)
- मधु, अश्विनौ
- अथर्वा
- परानुष्टुप्त्रिष्टुप्
- मधु विद्या सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म की प्राप्ति का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (बहुधा) अनेक प्रकार (मीमांसमानाः) मीमांसा [विचारपूर्वक तत्त्वनिर्णय] करते हुये (नरः) नेता लोग (अस्याः) इस [मधुकशा] के (चरितम्) चरित्र को (पृथिव्याम्) पृथिवी पर (पृथक्) अलग-अलग (पश्यन्ति) देखते हैं। (मरुताम्) शूर पुरुषों की (उग्रा) प्रबल, (नप्तिः) न गिरनेवाली शक्ति, (मधुकशा) मधुकशा [ब्रह्मविद्या] (हि) ही (अग्नेः) अग्नि से और (वातात्) वायु से (जज्ञे) प्रकट हुई है ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - विद्वान् लोग ईश्वरज्ञान को जगत् के सब पदार्थों में साक्षात् करके बल बढ़ाते हैं ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(पश्यन्ति) अवलोकयन्ति (अस्याः) मधुकशायाः (चरितम्) चेष्टितम् (पृथिव्याम्) भूलोके (पृथक्) भिन्नभिन्नप्रकारेण (नरः) नयतेर्डिच्च। उ० २।१००। णीञ् प्रापणे-ऋ। नेतारः। नराः (बहुधा) विविधम् (मीमांसमानाः) मान जिज्ञासायाम् स्वार्थे सन्-शानच्। विचारपूर्वकतत्त्वनिर्णयं कुर्वन्तः (मरुताम्) अ० १।२०।१। शूराणाम् (अस्याः) मधुकशायाः (उग्रा) प्रबला (नप्तिः) नञ्+पत्लृ अधःपतने-क्तिन्, टेर्लोपः। नपप्तिः। अपतनशक्तिः। स्थितिः ॥
०४ मातादित्यानां दुहिता
विश्वास-प्रस्तुतिः ...{Loading}...
मा॒तादि॒त्यानां॑ दुहि॒ता वसू॑नां प्रा॒णः प्र॒जाना॑म॒मृत॑स्य॒ नाभिः॑।
हिर॑ण्यवर्णा मधुक॒शा घृ॒ताची॑ म॒हान्भर्ग॑श्चरति॒ मर्त्ये॑षु ॥
मूलम् ...{Loading}...
मूलम् (VS)
मा॒तादि॒त्यानां॑ दुहि॒ता वसू॑नां प्रा॒णः प्र॒जाना॑म॒मृत॑स्य॒ नाभिः॑।
हिर॑ण्यवर्णा मधुक॒शा घृ॒ताची॑ म॒हान्भर्ग॑श्चरति॒ मर्त्ये॑षु ॥
०४ मातादित्यानां दुहिता ...{Loading}...
Whitney
Translation
- Mother of the Ādityas, daughter of the Vasus, breath of creatures
(prajā́), navel of immortality (amṛ́ta), gold-colored, dripping with
ghee (ghṛtā́cī), the honey-whip moves among mortals [as] a great
brightness (bhárga).
Notes
Bp.p.m., Bp.²T. read gárbhas in d, and our edition follows them,
doubtless erroneously. ⌊All of SPP’s authorities give bhárgas.⌋ With
a, b compare RV. viii. 101 (90). 15 a, b ⌊and MB. ii. 8. 15 a,
b⌋. The Anukr. does not heed the redundant syllable in c. ⌊Correct
gárbhaś to bhárgaś.⌋
Griffith
Daughter of Vasus, mother of Adityas, centre of Amrit breath of living creatures. The Honey-whip, gold-coloured, dropping fatness, moves as a mighty embryo ‘mid mortals.
पदपाठः
मा॒ता। आ॒दित्याना॑म्। दु॒हि॒ता। वसू॑नाम्। प्रा॒णः। प्र॒ऽजाना॑म्। अ॒मृत॑स्य। नाभिः॑। हिर॑ण्यऽवर्णा। म॒धु॒ऽक॒शा। घृ॒ताची॑। म॒हान्। भर्गः॑। च॒र॒ति॒। मर्त्ये॑षु। १.४।
अधिमन्त्रम् (VC)
- मधु, अश्विनौ
- अथर्वा
- त्रिष्टुप्
- मधु विद्या सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म की प्राप्ति का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (आदित्यानाम्) सूर्यलोकों की (माता) माता [बनानेवाली] (वसूनाम्) धनों की (दुहिता) पूर्ण करनेहारी, (प्रजानाम्) प्रजाओं [जीव जन्तुओं] की (प्राणः) प्राण [जीवन] और (अमृतस्य) अमरपन [महापुरुषार्थ] की (नाभिः) नाभी [मध्य], (हिरण्यवर्णा) तेज रूपवाली, (घृताची) सेचन सामर्थ्य पहुँचानेवाली (मधुकशा) मधुकशा [वेदवाणी] (महान्) बड़े (भर्गः) प्रकाश [रूप होकर] (मर्त्येषु) मनुष्यों के बीच (चरति) विचरती है ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - वेदवाणी द्वारा सब लोक-लोकान्तर और समस्त मनुष्य आदि प्राणी भीतरी और बाहिरी शक्ति प्राप्त करके ठहरे हुए हैं ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−(माता) निर्मात्री (आदित्यानाम्) सूर्यादिलोकानाम् (दुहिता) अ० ३।१०।१३। प्रपूरयित्री (वसूनाम्) धनानाम् (प्राणः) जीवनम् (प्रजानाम्) जीवजन्तूनाम् (अमृतस्य) अमरणस्य। महापुरुषार्थस्य (नाभिः) मध्यदेशः (हिरण्यवर्णा) तेजोरूपा (मधुकशा) म० १। वेदवाणी (घृताची) अञ्चिघृसिभ्यः क्तः। उ० ३।८९। घृ सेचने दीप्तौ च-क्त। ऋत्विग्दधृक्स्रग्०। पा० ३।२।५९। अञ्चु, गतिपूजनयोः-क्तिन्। अनिदितां हल उपधायाः क्ङिति। पा० ६।४।२४। नलोपः। अचः। पा० ६।४।१३८। अकारलोपः। चौ। पा० ६।३।१३८। दीर्घः। अञ्चतेश्चोपसंख्यानम्। वा० पा० ४।१।६। ङीप्। घृताची रात्रीनाम-निघ० १।७। सेचनसामर्थ्यप्रापयित्री (महान्) प्रवृद्धः (भर्गः) भ्रस्ज पाके-घञ्। प्रकाशः (चरति) विचरति (मर्त्येषु) मनुष्येषु ॥
०५ मधोः कशामजनयन्त
विश्वास-प्रस्तुतिः ...{Loading}...
मधोः॒ कशा॑मजनयन्त दे॒वास्तस्या॒ गर्भो॑ अभवद्वि॒श्वरू॑पः।
तं जा॒तं तरु॑णं पिपर्ति मा॒ता स जा॒तो विश्वा॒ भुव॑ना॒ वि च॑ष्टे ॥
मूलम् ...{Loading}...
मूलम् (VS)
मधोः॒ कशा॑मजनयन्त दे॒वास्तस्या॒ गर्भो॑ अभवद्वि॒श्वरू॑पः।
तं जा॒तं तरु॑णं पिपर्ति मा॒ता स जा॒तो विश्वा॒ भुव॑ना॒ वि च॑ष्टे ॥
०५ मधोः कशामजनयन्त ...{Loading}...
Whitney
Translation
- The gods generated the whip of honey; of it there came to be an
all-formed embryo; this, when born [and] tender, its mother fills; it,
[when] born, looks abroad on all existences.
Notes
Ppp. has at the end bhuvanā ’bhi vaste.
Griffith
The deities begat the Whip of Honey: her embryo assumed all forms and fashions. The mother nourishes that tender infant which at its birth looks on all worlds and beings.
पदपाठः
मधोः॑। कशा॑म्। अ॒ज॒न॒य॒न्त॒। दे॒वाः। तस्याः॑। गर्भः॑। अ॒भ॒व॒त्। वि॒श्वऽरू॑पः। तम्। जा॒तम्। तरु॑णम्। पि॒प॒र्ति॒। मा॒ता। सः। जा॒तः। विश्वा॑। भुव॑ना। वि। च॒ष्टे॒। १.५।
अधिमन्त्रम् (VC)
- मधु, अश्विनौ
- अथर्वा
- त्रिष्टुप्
- मधु विद्या सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म की प्राप्ति का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (देवाः) पुरुषार्थियों ने (मधोः) ज्ञान की (कशाम्) वाणी को (अजनयन्त) प्रकट किया है,(तस्याः) उस [वाणी] का (गर्भः) गर्भ [आधार] (विश्वरूपः) सब रूपों का करनेवाला [परमेश्वर] (अभवत्) हुआ है। (माता) बनानेवाली [वेदवाणी] (तम्) उस (जातम्) प्रसिद्ध (तरुणम्) तारनेवाले [बलिष्ठ परमेश्वर] में (पिपर्ति) भरपूर है, (सः) वह (जातः) प्रसिद्ध [परमेश्वर] (विश्वा भुवना) सब भुवनों को (वि चष्टे) देखता रहता है ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - तत्त्वज्ञानी पुरुषार्थी लोग जानते हैं कि वेदवाणी परमेश्वर में और वेदवाणी में परमेश्वर है ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५−(मधोः) म० १। मधुनः। ज्ञानस्य (कशाम् कश गतिशासनयोः-शब्दे च-पचाद्यच्, टाप्। कशा=वाक्-निघ० १।११। अश्वाजनीं कशेत्याहुः, कशा प्रकाशयति भयमश्वाय, कृष्यतेर्वाणूभावाद्वाक्, पुनः प्रकाशयत्यर्थान् खशया क्रोशतेर्वा-निरु० ९।१९। वाणीम् (अजनयन्त) प्रकटीकृतवन्तः (देवाः) गतिमन्तः। विद्वांसः (तस्याः) मधुकशायाः (गर्भः) अ० ३।१०।१२। आधारः (तम्) (जातम्) प्रसिद्धम् (तरुणम्) अ० ३।१२।७। तारकम्। बलिष्ठं परमेश्वरम् (पिपर्ति) पूरयति (माता) निर्मात्री मधुकशा (सः) (जातः) प्रादुर्भूतः परमेश्वरः (विश्वा) सर्वाणि (भुवना) लोकान् (वि) विविधम् (चष्टे) पश्यति ॥
०६ कस्तं प्र
विश्वास-प्रस्तुतिः ...{Loading}...
कस्तं प्र वे॑द॒ क उ॒ तं चि॑केत॒ यो अ॑स्या हृ॒दः क॒लशः॑ सोम॒धानो॒ अक्षि॑तः।
ब्र॒ह्मा सु॑मे॒धाः सो अ॑स्मिन्मदेत ॥
मूलम् ...{Loading}...
मूलम् (VS)
कस्तं प्र वे॑द॒ क उ॒ तं चि॑केत॒ यो अ॑स्या हृ॒दः क॒लशः॑ सोम॒धानो॒ अक्षि॑तः।
ब्र॒ह्मा सु॑मे॒धाः सो अ॑स्मिन्मदेत ॥
०६ कस्तं प्र ...{Loading}...
Whitney
Translation
- Who knows (pra-vid) that, who understands (cit) that which
[is] the unexhausted soma-holding vessel of the heart of it? The
priest (brahmán) of excellent wisdom—he may revel in it.
Notes
‘Of it’ (b) is fem., and so relates to the ‘honey-whip’; ‘in it,’ at
the end, relates to the ‘vessel.’ Akṣitas (Ppp. akṣatas) at the end
of b is plainly an intrusive addition to the pāda; the Anukr.,
wrongly reckoning the initial a of asyās as unelided, counts 15
syllables in the pāda, and calls both this and the next verse by the
unusual and indefinite name mahābṛhatī.
Griffith
Who understandeth well, who hath perceived it, her heart’s un- injured Soma-holding beaker? Let the wise Brahman priest therein be joyful.
पदपाठः
कः। तम्। प्र। वे॒द॒। कः। ऊं॒ इति॑ तम्। चि॒के॒त॒। यः। अ॒स्याः॒। हृ॒दः। क॒लशः॑। सो॒म॒ऽधानः॑। अक्षि॑तः। ब्र॒ह्मा। सु॒ऽमे॒धाः। सः। अ॒स्मि॒न्। म॒दे॒त॒। १.६।
अधिमन्त्रम् (VC)
- मधु, अश्विनौ
- अथर्वा
- अतिशाक्वरगर्भा यवमध्या महाबृहती
- मधु विद्या सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म की प्राप्ति का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (कः) कौन पुरुष (तम्) उस [परमेश्वर] को (प्र वेद) अच्छे प्रकार जानता है, (कः उ) किस ने ही (तम्) उसको (चिकेत) समझा है, (यः) जो [परमेश्वर] (अस्याः) इस [वेदवाणी] के (हृदः) हृदय का (कलशः) कलश (अक्षितः) अक्षय (सोमधानः) अमृत का पात्र है। (सः) वह (सुमेधाः) सुबुद्धि (ब्रह्मा) ब्रह्मा [ब्रह्मज्ञानी, वेदवेत्ता] (अस्मिन्) इस [परमेश्वर] में (मदेत) आनन्द पावे ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - चतुर ब्रह्मज्ञानी पुरुष परमेश्वर और उसकी वेदवाणी का तत्त्व जानकर प्रसन्न होते हैं ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ६−(कः) विद्वान् (तम्) परमेश्वरम् (वेद) वेत्ति (उ) एव (तम्) (चिकेत) कित ज्ञाने-लिट्। ज्ञातवान् (यः) परमेश्वरः (अस्याः) मधुकशायाः (हृदः) हृदयस्य (कलशः) अ० ३।१२।७। घटः (सोमधानः) अमृताधारः (अक्षितः) अक्षीणः (ब्रह्मा) चतुर्वेदज्ञः (सुमेधाः) अ० ५।११।११। सुबुद्धिः (सः) (अस्मिन्) परमेश्वरे (मदेत) हर्षेत् ॥
०७ स तौ
विश्वास-प्रस्तुतिः ...{Loading}...
स तौ प्र वे॑द॒ स उ॒ तौ चि॑केत॒ याव॑स्याः॒ स्तनौ॑ स॒हस्र॑धारा॒वक्षि॑तौ।
ऊर्जं॑ दुहाते॒ अन॑पस्पुरन्तौ ॥
मूलम् ...{Loading}...
मूलम् (VS)
स तौ प्र वे॑द॒ स उ॒ तौ चि॑केत॒ याव॑स्याः॒ स्तनौ॑ स॒हस्र॑धारा॒वक्षि॑तौ।
ऊर्जं॑ दुहाते॒ अन॑पस्पुरन्तौ ॥
०७ स तौ ...{Loading}...
Whitney
Translation
- He knows those two, he understands them that [are] its two
unexhausted, thousand-streaming breasts; they milk out refreshment
(ū́rj), unresisting.
Notes
‘Its,’ i.e. of the ‘honey-whip.’ Ppp. reads again akṣatāu in b,
and it puts this verse before our vs. 6.
Griffith
He understandeth them, he hath perceived them, her breasts that pour a thousand streams, uninjured. They unreluctantly yield strength and vigour.
पदपाठः
सः। तौ। प्र। वे॒द॒। सः। ऊं॒ इति॑। तौ। चि॒के॒त॒। यौ। अ॒स्याः॒। स्तनौ॑। स॒हस्र॑ऽधारौ। अक्षि॑तौ। ऊर्ज॑म्। दु॒हा॒ते॒ इति॑। अन॑पऽस्फुरन्तौ। १.७।
अधिमन्त्रम् (VC)
- मधु, अश्विनौ
- अथर्वा
- अतिजागतगर्भा यवमध्या महाबृहती
- मधु विद्या सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म की प्राप्ति का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सः) वह [विद्वान्] (तौ) उन दोनों को (प्र वेद) अच्छ प्रकार जानता है, (सः उ) उसने ही (तौ) उन दोनों को (चिकेत) समझा है, (यौ) जो दोनों (अस्याः) इस [मधुकशा] के (स्तनौ) स्तनरूप [धारण आकर्षण गुण] (सहस्रधारौ) सहस्रों धारण शक्तिवाले, (अक्षितौ) अक्षय और (अनपस्फुरन्तौ) निश्चल होकर (ऊर्जम्) बल को (दुहाते) परिपूर्ण करते हैं ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - विद्वान् पुरुष वेद द्वारा धारण आकर्षण गुण प्राप्त करके बल बढ़ाते हैं ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ७−(सः) ब्रह्मा (तौ) स्तनौ (अस्याः) मधुकशायाः (स्तनौ) स्तनरूपौ धारणाकर्षणगुणौ (सहस्रधारौ) बहुधारणसामर्थ्ययुक्तौ (अक्षितौ) अक्षीणौ (ऊर्जम्) बलम् (दुहाते) प्रपूरयतः (अनपस्फुरन्तौ) स्फुर संचलने-शतृ। निश्चलन्तौ ॥
०८ हिङ्करिक्रती बृहती
विश्वास-प्रस्तुतिः ...{Loading}...
हि॒ङ्करि॑क्रती बृह॒ती व॑यो॒धा उ॒च्चैर्घो॑षा॒भ्येति॒ या व्र॒तम्।
त्रीन्घ॒र्मान॒भि वा॑वशा॒ना मिमा॑ति मा॒युं पय॑ते॒ पयो॑भिः ॥
मूलम् ...{Loading}...
मूलम् (VS)
हि॒ङ्करि॑क्रती बृह॒ती व॑यो॒धा उ॒च्चैर्घो॑षा॒भ्येति॒ या व्र॒तम्।
त्रीन्घ॒र्मान॒भि वा॑वशा॒ना मिमा॑ति मा॒युं पय॑ते॒ पयो॑भिः ॥
०८ हिङ्करिक्रती बृहती ...{Loading}...
Whitney
Translation
- She that, crying much, great, vigor-bestowing, loud-noised, goes unto
her course (? vratá), bellowing at three gharmás—she lows a lowing,
she abounds (pī) with milk (páyas).
Notes
‘Crying loudly,’ lit. ‘making to excess the sound hing’; ‘abounds with
milk,’ perhaps rather ‘gives milk in streams.’ The verse is very
obscure; it is in part identical with 10. 6 below (= RV. i. 164. 28).
Its irregular meter (11 + 10 [11?]: 9 + 11 = 41 syllables) is very ill
defined by the Anukr. ⌊which seems to scan as 11 + 9: 9 + 11⌋.
Griffith
She who with voice upraised in constant clamour, mighty, life- giving, goes unto her function, Bellowing to the heated three libations, suckles with streams of milk, and still is lowing.
पदपाठः
हि॒ङ्ऽकरि॑क्रती। बृ॒ह॒ती। व॒यः॒ऽधाः। उ॒च्चैःऽघो॑षा। अ॒भि॒ऽएति॑। या। व्र॒तम्। त्रीन्। ध॒र्मान्। अ॒भि। वा॒व॒शा॒ना। मिमा॑ति। मा॒युम्। पय॑ते। पयः॑ऽभिः। १.८।
अधिमन्त्रम् (VC)
- मधु, अश्विनौ
- अथर्वा
- बृहतीगर्भा संस्तारपङ्क्तिः
- मधु विद्या सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म की प्राप्ति का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (हिङ्करिक्रती) अत्यन्त वृद्धि करती हुई, (वयोधाः) बल वा अन्न देनेवाली, (उच्चैर्घोषा) ऊँचा शब्द रखनेवाली (या) जो (बृहती) बहुत बड़ी [ब्रह्मविद्या] (व्रतम्) अपने नियम पर (अभ्येति) चली चलती है, वह (त्रीन्)) तीन [शारीरिक, आत्मिक और सामाजिक] (घर्मान्) यज्ञों की (अभि) सब ओर से (वावशाना) अति कामना करती हुई (मायुम्) शब्द (मिमाति) करती है और (पयोभिः) बलों के साथ (पयते) चलती है ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - वेदवाणी जाननेवाले पुरुष संसार में सब प्रकार उन्नति करते हैं ॥८॥ इस मन्त्र का उत्तर भाग भेद से ऋग्वेद में है−१।१६४।२८ ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ८−(हिङ्करिक्रती) हि गतिवृद्ध्योः-डि। दाधर्त्तिदर्द्धर्त्तिदर्द्धर्षि०। पा० ७।४।६५। करोतेर्यङ्लुकि-शतृ, चुत्वाभावः। हिङ्कृण्वती। अ० ७।७३।८। गतिं वृद्धिं वा कुर्वती (बृहती) विशाला। वेदवाणी (वयोधाः) बलस्यान्नस्य वा दात्री (उच्चैर्घोषा) प्रसिद्धनादा (अभ्येति) प्राप्नोति (या) मधुकशा (व्रतम्) स्वकीयं कर्म (त्रीन्) शारीरिकात्मिकसामाजिकान् (घर्मान्) यज्ञान्-निघ० ३।७। (अभि) सर्वतः (वावशाना) भृशं कामयमाना (मिमाति) मा माने जुहोत्यादित्वम्। निर्माति। करोति (मायुम्) कृवापाजिमि०। उ० १।१। माङ् माने शब्दे च-उण्, युक् च। शब्दम् वाचम्-निघ० १।११। (पयते) गच्छति (पयोभिः) बलैः सह ॥
०९ यामापीनामुपसीदन्त्यापः शाक्वरा
विश्वास-प्रस्तुतिः ...{Loading}...
यामापी॑नामुप॒सीद॒न्त्यापः॑ शाक्व॒रा वृ॑ष॒भा ये स्व॒राजः॑।
ते व॑र्षन्ति॒ ते व॑र्षयन्ति त॒द्विदे॒ काम॒मूर्ज॒मापः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
यामापी॑नामुप॒सीद॒न्त्यापः॑ शाक्व॒रा वृ॑ष॒भा ये स्व॒राजः॑।
ते व॑र्षन्ति॒ ते व॑र्षयन्ति त॒द्विदे॒ काम॒मूर्ज॒मापः॑ ॥
०९ यामापीनामुपसीदन्त्यापः शाक्वरा ...{Loading}...
Whitney
Translation
- Whom, when fattened, the waters wait upon, the mighty (śākvará)
bulls that are self-ruling, they rain, they cause to rain, for him who
knows this, his desire, refreshment, waters.
Notes
‘Whom’ is fem.; ’they’ (c) is masc, = the bulls. Parts of this verse
and the following one are lost in Ppp. The Anukr. ⌊seems to scan as 11 +
11: 9 + 9⌋.
Griffith
On whom, well-fed, the Waters wait in worship, and steers and self-refulgent bulls attend her. For thee, for one like thee down pour the Waters, and cause desire and strength to rain upon thee.
पदपाठः
याम्। आऽपी॑नाम्। उ॒प॒ऽसीद॑न्ति। आपः॑। शा॒क्व॒राः। कृ॒ष॒भाः। ये। स्व॒ऽराजः॑। ते। व॒र्ष॒न्ति॒। ते। व॒र्ष॒य॒न्ति॒। त॒त्ऽविदे॑। काम॑म्। ऊर्ज॑म्। आपः॑। १.९।
अधिमन्त्रम् (VC)
- मधु, अश्विनौ
- अथर्वा
- पराबृहती प्रस्तारपङ्क्तिः
- मधु विद्या सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म की प्राप्ति का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ये) जो (शाक्वराः) शक्तिमती [वेदवाणी] जाननेवाले, (वृषभाः) पराक्रमी, (स्वराजः) स्वराजा, (आपः) सर्वविद्याव्यापक विद्वान् लोग (याम्) जिस (आपीनाम्) सब प्रकार बढ़ी हुई [ब्रह्मविद्या] को (उपसीदन्ति) आदर से प्राप्त होते हैं, (ते) वे (वर्षन्ति) समर्थ होते हैं, (ते) वे (आपः) महाविद्वान् (तद्विदे) उस [ब्रह्मविद्या] के जाननेवाले के लिये (कामम्) अभीष्ट विषय और (ऊर्जम्) पराक्रम को (वर्षयन्ति) बरसाते हैं ॥९॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो पुरुष वेदवाणी जानकर ईश्वर की आज्ञा में चलते हैं, वे दूसरों को वेदज्ञ बनाकर समर्थ करते हैं ॥९॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ९−(याम्) मधुकशाम् (आपीनाम्) प्रवृद्धाम् (उपसीदन्ति) सत्कारेण प्राप्नुवन्ति (आपः) अत्र पुंल्लिङ्गः। सर्वविद्याव्यापिनो विपश्चितः-दयानन्दभाष्ये-यजु० ६।१७। (शाक्कराः) स्नामदिपद्यर्तिपॄशकिभ्यो वनिप्। उ० ४।११३। शक्लृ शक्तौ-वनिप्। वनो र च। पा० ४।१।७। ङीप्, नस्य रः। शक्कर्य ऋचः शक्नोतेः-निरु० १।८। तदधीते तद्वेद। पा० ४।२।५९। शक्वरी अण्। शक्करीं शक्तिमतीं वेदवाणीं जानन्ति ये ते (वृषभाः) पराक्रमिणः (ये) (स्वराजः) स्वराजन्−टच्। स्वयं शासकाः (ते) विद्वांसः (वर्षन्ति) वृषु सेचने ऐश्वर्ये च। ईशते (ते) (वर्षयन्ति) सिञ्चन्ति। वर्द्धयन्ति (तद्विदे) यस्तां वेदवाणीं वेत्ति तस्मै (कामम्) अभीष्टविषयम् (ऊर्जम्) पराक्रमम् (आपः) विद्वांसः ॥
१० स्तनयित्नुस्ते वाक्प्रजापते
विश्वास-प्रस्तुतिः ...{Loading}...
स्त॑नयि॒त्नुस्ते॒ वाक्प्र॑जापते॒ वृषा॒ शुष्मं॑ क्षिपसि॒ भूम्या॒मधि॑।
अ॒ग्नेर्वाता॑न्मधुक॒शा हि ज॒ज्ञे म॒रुता॑मु॒ग्रा न॒प्तिः ॥
मूलम् ...{Loading}...
मूलम् (VS)
स्त॑नयि॒त्नुस्ते॒ वाक्प्र॑जापते॒ वृषा॒ शुष्मं॑ क्षिपसि॒ भूम्या॒मधि॑।
अ॒ग्नेर्वाता॑न्मधुक॒शा हि ज॒ज्ञे म॒रुता॑मु॒ग्रा न॒प्तिः ॥
१० स्तनयित्नुस्ते वाक्प्रजापते ...{Loading}...
Whitney
Translation
- Thunder [is] thy voice, O Prajāpati; a bull, thou castest (kṣip)
vehemence (? śúṣma) over the earth; verily from fire, from wind was
born the honey-whip, the formidable daughter of the Maruts.
Notes
The latter half-verse we had above, as 3 c, d; the former half-verse
is repeated below, as 20 a, b ⌊with diví for ádhi at the end⌋.
⌊Bloomfield thinks śuṣma is ’lightning’: ZDMG. xlviii. 566.⌋ O. reads
at the beginning stanayitnúṣ ṭe. The metrical description of the
Anukr. means only that the syllables are 40 in all (10 + 12: 11 + 7),
and that one pāda contains seven.
Griffith
The thunder is thy voice, O Lord of Creatures: a Bull, thou castest on the earth thy vigour. The Honey-whip, the Manus’ first-born daughter, derives her origin from Wind and Agni.
पदपाठः
स्त॒न॒यि॒त्नुः। ते॒। वाक्। प्र॒जा॒ऽप॒ते॒। वृषा॑। शुष्म॑म्। क्षि॒प॒सि॒। भूम्या॑म्। अधि॑। अ॒ग्नेः। वाता॑त्। म॒धु॒ऽक॒शा। हि। ज॒ज्ञे। म॒रुता॑म्। उ॒ग्रा। न॒प्तिः। १.१०।
अधिमन्त्रम् (VC)
- मधु, अश्विनौ
- अथर्वा
- परोष्णिक्पङ्क्तिः
- मधु विद्या सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म की प्राप्ति का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (प्रजापते) हे प्रजापालक ! [परमेश्वर !] (ते) तेरी (वाक्) वाणी (स्तनयित्नुः) मेघ की गर्जन [समान] है, (वृषा) तू ऐश्वर्यवान् होकर (शुष्मम्) बल को (भूम्याम्) भूमि पर (अधि) अधिकारपूर्वक (क्षिपसि) फैलाता है। (मरुताम्) शूर पुरुषों की (उग्रा) प्रबल (नप्तिः) न गिरनेवाली शक्ति, (मधुकशा) मधुकशा [ब्रह्मविद्या] (हि) ही (अग्नेः) अग्नि से और (वातात्) वायु से (जज्ञे) प्रकट हुई है ॥१०॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमात्मा की वेदवाणी स्पष्टरूप से संसार का हित करती है ॥१०॥ इस मन्त्र का उत्तर भाग मन्त्र ३ में ऊपर आया है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १०−(स्तनयित्नुः) अ० १।१३।१। मेघशब्द इव (ते) तव (वाक्) मधुकशा (प्रजापते) हे प्रजारक्षक परमात्मन् (वृषा) अ० १।१२।१। ऐश्वर्यवान् (शुष्मम्) बलम्-निघ० २।९। (क्षिपसि) प्रसारयसि (भूम्याम्) (अधि) अधिकृत्य। अन्यत् पूर्ववत्-म० ३ ॥
११ यथा सोमः
विश्वास-प्रस्तुतिः ...{Loading}...
यथा॒ सोमः॑ प्रातःसव॒ने अ॒श्विनो॑र्भवति प्रि॒यः।
ए॒वा मे॑ अश्विना॒ वर्च॑ आ॒त्मनि॑ ध्रियताम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
यथा॒ सोमः॑ प्रातःसव॒ने अ॒श्विनो॑र्भवति प्रि॒यः।
ए॒वा मे॑ अश्विना॒ वर्च॑ आ॒त्मनि॑ ध्रियताम् ॥
११ यथा सोमः ...{Loading}...
Whitney
Translation
- As at the early pressing soma is loved (priyá) of the Aśvins, so,
O Aśvins, let splendor be maintained in my self.
Notes
Griffith
As at the morning sacrifice the Asvins twain love Soma well, Even so may both the Asvins lay splendour and strength within my soul.
पदपाठः
यथा॑। सोमः॑। प्रा॒तः॒ऽस॒व॒ने। अश्विनोः॑। भव॑ति। प्रि॒यः। ए॒व। मे॒। अ॒श्वि॒ना॒। वर्चः॑। आ॒त्मनि॑। ध्रि॒य॒ता॒म्। १.११।
अधिमन्त्रम् (VC)
- मधु, अश्विनौ
- अथर्वा
- अनुष्टुप्
- मधु विद्या सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म की प्राप्ति का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यथा) जैसे (सोमः) ऐश्वर्यवान् आत्मा। [बालक] (प्रातःसवने) प्रातःकाल के यज्ञ [बालकपन] में (अश्विनोः) [कार्यकुशल] माता-पिता का (प्रियः) प्रिय (भवति) होता है। (एव) वैसे ही, (अश्विना) हे [कार्यकुशल] माता-पिता ! (मे) मेरे (आत्मनि) आत्मा में [विद्या का] (वर्चः) प्रकाश (ध्रियताम्) धरा जावे ॥११॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जिस प्रकार चतुर माता-पिता अपने होनहार बालक का हित करते हैं, उसी प्रकार सब निपुण माता-पिता और आचार्य बालकों को शिक्षा देकर उत्तम बनावें ॥११॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ११−(सोमः) ऐश्वर्यवान् बालकः। आत्मा-निरु० १४।१२। (प्रातःसवने) अ० ६।४७।१। प्रातःकालस्य यज्ञे। शैशव इत्यर्थः (अश्विनोः) अ० २।२९।६। अश्विनौ….राजानौ पुण्यकृतौ-निरु० १२।१। कार्येषु व्याप्तिमतोर्जननीजनकयोः (भवति) (प्रियः) प्रीतिपात्रम् (एव) तथा (मे) मम (अश्विना) हे चतुरमातापितरौ (वर्चः) विद्याप्रकाशः (आत्मनि) अन्तःकरणे (ध्रियताम्) स्थाप्यताम् ॥
१२ यथा सोमो
विश्वास-प्रस्तुतिः ...{Loading}...
यथा॒ सोमो॑ द्वि॒तीये॒ सव॑न इन्द्रा॒ग्न्योर्भ॑वति प्रि॒यः।
ए॒वा म॑ इन्द्राग्नी॒ वर्च॑ आ॒त्मनि॑ ध्रियताम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
यथा॒ सोमो॑ द्वि॒तीये॒ सव॑न इन्द्रा॒ग्न्योर्भ॑वति प्रि॒यः।
ए॒वा म॑ इन्द्राग्नी॒ वर्च॑ आ॒त्मनि॑ ध्रियताम् ॥
१२ यथा सोमो ...{Loading}...
Whitney
Translation
- As at the second pressing soma is loved of Indra-and-Agni, so, O
Indra-and-Agni, let splendor be maintained in my self.
Notes
Griffith
As at the second sacrifice Indra and Agni love him well, Let the pair, Indra Agni, lay splendour and strength within my soul.
पदपाठः
यथा॑। सोमः॑। द्वि॒तीये॑। सव॑ने। इ॒न्द्रा॒ग्न्योः। भव॑ति। प्रि॒यः। ए॒व। मे॒। इ॒न्द्रा॒ग्नी॒ इति॑। वर्चः॑। आ॒त्मनि॑। ध्रि॒य॒ता॒म्। १.१२।
अधिमन्त्रम् (VC)
- मधु, अश्विनौ
- अथर्वा
- अनुष्टुप्
- मधु विद्या सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म की प्राप्ति का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यथा) जैसे (सोमः) ऐश्वर्यवान् [युवा मनुष्य] (द्वितीये सवने) दूसरे यज्ञ [युवा अवस्था] में (इन्द्राग्न्योः) सूर्य और बिजुली [के समान माता-पिता] का (प्रियः) प्रिय (भवति) होता है। (एव) वैसे ही, (इन्द्राग्नी) हे सूर्य और बिजुली [के समान माता-पिता !] (मे आत्मनि) मेरे आत्मा में (वर्चः) प्रकाश (ध्रियताम्) धरा जावे ॥१२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्यों को उत्तम शिक्षा प्राप्त करके युवावस्था में ऐश्वर्यवान् होना चाहिये ॥१२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १२−(सोमः) ऐश्वर्यवान्। युवा पुरुषः (द्वितीये) बाल्ययौवनयोः पूरके (सवने) यज्ञे यौवन इत्यर्थः (इन्द्राग्न्योः) सूर्यविद्युत्तुल्ययोर्मातापित्रोः (इन्द्राग्नी) हे सूर्यविद्युत्तुल्यौ मातापितरौ। अन्यत् पूर्ववत् ॥
१३ यथा सोमस्तृतीये
विश्वास-प्रस्तुतिः ...{Loading}...
यथा॒ सोम॑स्तृ॒तीये॒ सव॑न ऋभू॒णां भ॑वति प्रि॒यः।
ए॒वा म॑ ऋभवो॒ वर्च॑ आ॒त्मनि॑ ध्रियताम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
यथा॒ सोम॑स्तृ॒तीये॒ सव॑न ऋभू॒णां भ॑वति प्रि॒यः।
ए॒वा म॑ ऋभवो॒ वर्च॑ आ॒त्मनि॑ ध्रियताम् ॥
१३ यथा सोमस्तृतीये ...{Loading}...
Whitney
Translation
- As at the third pressing soma is loved of the Ṛibhus, so, O Ṛibhus,
let splendor be maintained in my self.
Notes
This group of three verses is specially quoted at Vāit. 21. 7 to
accompany an offering of ājya. It is one of the passages forming the
varcasya gaṇa (see note to Kāuś. 13. 1); and at Kāuś. 139. 15 it is
prescribed to be used, with many others, in the ceremony of initiation
of a Vedic student. The verses are not metrical, though the Anukr. calls
them anuṣṭubh (as having 31 and 32 syllables). In 12 a the
accent-mark under ye has dropped out.
Griffith
As at third sacrifice Soma is the Ribhus’ well-beloved one, Even so may they, the Ribhus, store splendour and strength within my soul.
पदपाठः
यथा॑। सोमः॑। तृतीये॑। सव॑ने। ऋ॒भू॒णाम्। भव॑ति। प्रि॒यः। ए॒व। मे॒। ऋ॒भ॒वः॒। वर्चः॑। आ॒त्मनि॑। ध्रि॒य॒ता॒म्। १.१३।
अधिमन्त्रम् (VC)
- मधु, अश्विनौ
- अथर्वा
- अनुष्टुप्
- मधु विद्या सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म की प्राप्ति का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यथा) जैसे (सोमः) ऐश्वर्यवान् [वृद्ध पुरुष] (तृतीये सवने) तीसरे यज्ञ [वृद्ध अवस्था] में (ऋभूणाम्) बुद्धिमानों का (प्रियः) प्रिय (भवति) होता है। (एव) वैसे ही (ऋभवः) हे बुद्धिमानो ! (मे आत्मनि) मेरे आत्मा में (वर्चः) प्रकाश (ध्रियताम्) धरा जावे ॥१३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य प्रयत्न करें कि उत्तम शिक्षण और परीक्षण से वे वृद्धपन में माननीय होवें ॥१३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १३−(सोमः) ऐश्वर्यवान्। वृद्धपुरुषः (तृतीये) शैशवयौवनवार्धकानां पूरके (सवने) यज्ञे। वृद्धभाव इत्यर्थः। (ऋभूणाम्) अ० १।२।३। मेधाविनाम्-निघ० ३।१५। (ऋभवः) हे मेधाविनः। शिष्टं पूर्ववत् ॥
१४ मधु जनिषीय
विश्वास-प्रस्तुतिः ...{Loading}...
मधु॑ जनिषीय॒ मधु॑ वंशिषीय।
पय॑स्वानग्न॒ आग॑मं॒ तं मा॒ सं सृ॑ज॒ वर्च॑सा ॥
मूलम् ...{Loading}...
मूलम् (VS)
मधु॑ जनिषीय॒ मधु॑ वंशिषीय।
पय॑स्वानग्न॒ आग॑मं॒ तं मा॒ सं सृ॑ज॒ वर्च॑सा ॥
१४ मधु जनिषीय ...{Loading}...
Whitney
Translation
- May I generate honey; may I win honey; rich in milk, O Agni, have I
come; unite me here with splendor.
Notes
The second part of the verse we have had above as vii. 89. 1 c, d.
The edition reads, with all the mss., vaṅśiṣīya, but it should be
emended to vaṅsiṣīya (root van); cf. the similar misreading at xvi.
9. 4. Ppp. reads madhu janiṣī manu mambikīyah; and it combines agnā
“gamaṁ. By reckoning the first part of the passage as metrical (which
it is not) the Anukr. counts out a good purauṣṇih.
Griffith
Fain would I bring forth sweetness, fain would make it mine. Bringing milk, Agni! have I come: splendour and strength bestow on me!
पदपाठः
मधु॑। ज॒नि॒षी॒य॒। मधु॑। वं॒शि॒षी॒य॒। पय॑स्वान्। अ॒ग्ने॒। आ। अ॒ग॒म॒म्। तम्। मा॒। सम्। सृ॒ज॒। वर्च॑सा। १.१४।
अधिमन्त्रम् (VC)
- मधु, अश्विनौ
- अथर्वा
- पुरउष्णिक्
- मधु विद्या सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म की प्राप्ति का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (मधु) ज्ञान को (जनिषीय) मैं उत्पन्न करूँ, (मधु) ज्ञान की (वंशिषीय) याचना करूँ। (अग्ने) हे विद्वान् ! (पयस्वान्) गतिवाला मैं (आ अगमम्) आया हूँ, (तम्) उस (मा) मुझको (वर्चसा) [वेदाध्ययन आदि के] प्रकाश से (सम् सृज) संयुक्त कर ॥१४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य ज्ञान का प्रचार और जिज्ञासा करके संसार में कीर्ति प्राप्त करें ॥१४॥ इस मन्त्र का उत्तर भाग आ चुका है-अ० ७।८९।१ ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १४−(मधु) म० १। ज्ञानम् (जनिषीय) जनी प्रादुर्भावे, छन्दसि प्रादुष्करणे-आशीर्लिङ्। प्रादुष्क्रियासम् (वंशिषीय) वनु याचने-आशीर्लिङि छान्दसं रूपम्। अहं वनिषीय। याचिषीय। अन्यत् पूर्ववत्-अ० ७।८९।१ ॥
१५ सं माग्ने
विश्वास-प्रस्तुतिः ...{Loading}...
सं मा॑ग्ने॒ वर्च॑सा सृज॒ सं प्र॒जया॒ समायु॑षा।
वि॒द्युर्मे॑ अ॒स्य दे॒वा इन्द्रो॑ विद्यात्स॒ह ऋषि॑भिः ॥
मूलम् ...{Loading}...
मूलम् (VS)
सं मा॑ग्ने॒ वर्च॑सा सृज॒ सं प्र॒जया॒ समायु॑षा।
वि॒द्युर्मे॑ अ॒स्य दे॒वा इन्द्रो॑ विद्यात्स॒ह ऋषि॑भिः ॥
१५ सं माग्ने ...{Loading}...
Whitney
Translation
- Unite me, O Agni, with splendor, with progeny, with life-time; may
the gods know me as such; may Indra know, together with the seers.
Notes
We had the verse above, as vii. 89. 2.
Griffith
Grant me, O Agni, splendid strength, and progeny, and length- ened life. May the Gods know me as I am, may Indra with the Rishis know.
पदपाठः
सम्। मा॒। अ॒ग्ने॒। वर्च॑सा। सृ॒ज॒। सम्। प्र॒ऽजया॑। सम्। आयु॑षा। वि॒द्युः। मे॒। अ॒स्य। दे॒वाः। इन्द्रः॑। वि॒द्या॒त्। स॒ह। ऋषि॑ऽभिः। १.१५।
अधिमन्त्रम् (VC)
- मधु, अश्विनौ
- अथर्वा
- अनुष्टुप्
- मधु विद्या सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म की प्राप्ति का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अग्ने) हे विद्वान् ! (मा) मुझको (वर्चसा) [ब्रह्मविद्या के] प्रकाश से (सम्) अच्छे प्रकार (प्रजया) प्रजा से (सम्) अच्छे प्रकार और (आयुषा) जीवन से (सं सृज) अच्छे प्रकार संयुक्त कर। (देवाः) विद्वान् लोग (अस्य) इस (मे) मुझको (विद्युः) जानें, (इन्द्रः) ऐश्वर्यवान् आचार्य (ऋषिभिः सह) ऋषियों के साथ [मुझे] (विद्यात्) जाने ॥१५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य उत्तम विद्या पाकर संसार के सुधार से अपना जीवन सफल करके विद्वानों और गुरु जनों में प्रतिष्ठा पावें ॥१५॥ यह मन्त्र ऋग्वेद में है−१।२३।२४। और पहिले आ चुका है-अ० ७।८९।२ ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १५-अयं मन्त्रो व्याख्यातः-अ० ७।८९।२ ॥
१६ यथा मधु
विश्वास-प्रस्तुतिः ...{Loading}...
यथा॒ मधु॑ मधु॒कृतः॑ सं॒भर॑न्ति॒ मधा॒वधि॑।
ए॒वा मे॑ अश्विना॒ वर्च॑ आ॒त्मनि॑ ध्रियताम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
यथा॒ मधु॑ मधु॒कृतः॑ सं॒भर॑न्ति॒ मधा॒वधि॑।
ए॒वा मे॑ अश्विना॒ वर्च॑ आ॒त्मनि॑ ध्रियताम् ॥
१६ यथा मधु ...{Loading}...
Whitney
Translation
- As the honey-makers bring together honey upon honey, so, O Aśvins,
let splendor be maintained in my self.
Notes
Ppp. reads, for the second half-verse, evā me ‘śvinā balam ojaś ca
dhriyatām: cf. our 17 c, d. The line is, like the corresponding
parts of 11-13, not metrical as it stands.
Griffith
As honey-bees collect and add fresh honey to their honey store, Even so may both the Asvins lay splendour and strength within my soul.
पदपाठः
यथा॑। मधु॑। म॒धु॒ऽकृतः॑। स॒म्ऽभर॑न्ति। मधौ॑। अधि॑। ए॒व। मे॒। अ॒श्वि॒ना॒। वर्चः॑। आ॒त्मनि॑। ध्रि॒य॒ता॒म्। १.१६।
अधिमन्त्रम् (VC)
- मधु, अश्विनौ
- अथर्वा
- अनुष्टुप्
- मधु विद्या सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म की प्राप्ति का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यथा) जैसे (मधुकृतः) ज्ञान करनेवाले [आचार्य लोग] (मधु) [एक] ज्ञान को (मधौ) [दूसरे] ज्ञान पर (अधि) यथावत् (संभरन्ति) भरते जाते हैं, (एव) वैसे ही, (अश्विना) हे [कार्यकुशल] माता-पिता ! (मे आत्मनि) मेरे आत्मा में [विद्या का] (वर्चः) प्रकाश (ध्रियताम्) धरा जावे ॥१६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य उत्तम आचार्यों के समान एक के ऊपर एक अनेक विद्याओं का उपदेश करके शिष्यों को श्रेष्ठ बनावें ॥१६॥ इस मन्त्र का उत्तर भाग आ चुका है-म० ११ ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १६−(मधु) ज्ञानम् (मधुकृतः) बोधकर्तारः। आचार्याः (संभरन्ति) संगृह्य धरन्ति (मधौ) ज्ञाने (अधि) यथावत्। अन्यत् पूर्ववत्-म० ११ ॥
१७ यथा मक्षा
विश्वास-प्रस्तुतिः ...{Loading}...
यथा॒ मक्षा॑ इ॒दं मधु॑ न्य॒ञ्जन्ति॒ मधा॒वधि॑।
ए॒वा मे॑ अश्विना॒ वर्च॒स्तेजो॒ बल॒मोज॑श्च ध्रियताम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
यथा॒ मक्षा॑ इ॒दं मधु॑ न्य॒ञ्जन्ति॒ मधा॒वधि॑।
ए॒वा मे॑ अश्विना॒ वर्च॒स्तेजो॒ बल॒मोज॑श्च ध्रियताम् ॥
१७ यथा मक्षा ...{Loading}...
Whitney
Translation
- As the flies (mákṣā) smear down here honey upon honey, so, O
Aśvins, let my splendor, brilliancy, strength, and force be maintained.
Notes
In a, delete the superfluous accent-mark under dhu. Ppp. has quite
another version of a, b: yathā makṣā mayuntyujaṁ dakṣiṇām adhi:
and it omits balam ojas in d. The omission of any one of the three
nouns in our d would rectify the meter.
Griffith
As over honey flies besmear this honey which the bees have made, So may both Asvins lay in me splendour and strength and power and might.
पदपाठः
यथा॑। मक्षाः॑। इ॒दम्। मधु॑। नि॒ऽअ॒ञ्जन्ति॑। मधौ॑। अधि॑। ए॒व। मे॒। अ॒श्वि॒ना॒। वर्चः॑। तेजः॑। बल॑म्। ओजः॑। च॒। ध्रि॒य॒ता॒म्। १.१७।
अधिमन्त्रम् (VC)
- मधु, अश्विनौ
- अथर्वा
- उपरिष्टाद्विराड्बृहती
- मधु विद्या सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म की प्राप्ति का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यथा) जैसे (भक्षाः) संग्रह करनेवाले पुरुष [अथवा भ्रमर आदि जन्तु] (इदम्) ऐश्वर्य देनेवाले (मधु) ज्ञान [रस] को (मधौ) ज्ञान [वा मधु] के ऊपर (अधि) ठीक-ठीक (न्यञ्जन्ति) मिलाते जाते हैं, (एव) वैसे ही, (अश्विना) हे चतुर माता-पिता ! (मे) मेरे लिये (वर्चः) प्रकाश, (तेजः) तीक्ष्णता, (बलम्) बल (च) और (ओजः) पराक्रम (ध्रियताम्) धरा जावे ॥१७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जिस प्रकार बुद्धिमान् पुरुष अनेक बुद्धिमानों से निरन्तर शिक्षा पाते हैं, अथवा जैसे भ्रमर आदि कीट पुष्प फल आदि से रस लेकर मधु एकत्र करते जाते हैं, वैसे ही माता-पिता अपने सन्तानों को उचित शिक्षा देकर बली और पराक्रमी बनावें ॥१७॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १७−(भक्षाः) भक्ष संघाते रोषे च-अच्। संग्रहीतारः पुरुषा भ्रमरादयः कीटा वा (इदम्) इन्देः कमिन्नलोपश्च। उ० ४।१५७। इदि परमैश्वर्ये कमिन्, नलोपः। परमैश्वर्यकारणम् (मधु) ज्ञानम् (न्यञ्जन्ति) अज्जू व्यक्तिम्रक्षणकान्तिगतिषु। नितरां मिश्रयन्ति (तेजः) तीक्ष्णत्वम् (बलम्) (ओजः) पराक्रमः। अन्यत् पूर्ववत् ॥
१८ यद्गिरिषु पर्वतेषु
विश्वास-प्रस्तुतिः ...{Loading}...
यद्गि॒रिषु॒ पर्व॑तेषु॒ गोष्वश्वे॑षु॒ यन्मधु॑।
सुरा॑यां सि॒च्यमा॑नायां॒ यत्तत्र॒ मधु॒ तन्मयि॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
यद्गि॒रिषु॒ पर्व॑तेषु॒ गोष्वश्वे॑षु॒ यन्मधु॑।
सुरा॑यां सि॒च्यमा॑नायां॒ यत्तत्र॒ मधु॒ तन्मयि॑ ॥
१८ यद्गिरिषु पर्वतेषु ...{Loading}...
Whitney
Translation
- What honey on hills (girí), on mountains, what in kine, in horses,
in strong drink (súrā) as poured out, what honey [is] there, [be]
that in me.
Notes
With this verse and the next are to be compared vi. 69. 1, 2 ⌊where the
use by Vāit. is given⌋. Ppp. has only yadi giriṣyavipāṁ citviṣī in
place of this verse, and puts it before our 16.
Griffith
May all the sweetness that is found in hills and mountains, steeds and kine, And wine that floweth from the cup,–may all that sweetness be in me.
पदपाठः
यत्। गि॒रिषु॑। पर्व॑तेषु। गोषु॑। अश्वे॑षु। यत्। मधु॑। सुरा॑याम्। सि॒च्यमा॑नायाम्। यत्। तत्र॑। मधु॑। तत्। मयि॑। १.१८।
अधिमन्त्रम् (VC)
- मधु, अश्विनौ
- अथर्वा
- अनुष्टुप्
- मधु विद्या सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म की प्राप्ति का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यत्) जो [ज्ञान] (गिरिषु) स्तुतियोग्य सन्न्यासियों में, (पर्वतेषु) मेघों में, (गोषु) गौओं में और (अश्वेषु) घोड़ों में (यत्) जो (मधु) ज्ञान है, (तत्र) उस (सिच्यमानायाम् सुरायाम्) बहते हुए जल [अथवा बढ़ते हुए ऐश्वर्य] में (यत् मधु) जो ज्ञान है, (तत्) वह (मयि) मुझ में [होवे] ॥१८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - विवेकी जन संसार के सब विद्वानों, सब प्राणियों और सब पदार्थों से गुण ग्रहण करके कीर्तिमान् होवें ॥१८॥ इस मन्त्र का उत्तर भाग भेद से आचुका है-अ० ६।६९।१ ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १८−(गिरिषु) अ० ५।४।१। स्तूयमानेषु संन्यासिषु (पर्वतेषु) अ० ४।९।१। मेघेषु-निघ० १।१०। (सुरायाम्) अ० ६।६९।१। षुञ् अभिषवे, वा षु ऐश्वर्ये क्रन् यद्वा, षुर ऐश्वर्यदीप्त्योः-क, टाप्। जले। ऐश्वर्ये (सिच्यमानायाम्) प्रवहन्त्याम्। प्रवर्धमानायाम् (यत्) (तत्र) तस्याम्। अन्यद् गतम् ॥
१९ अश्विना सारघेण
विश्वास-प्रस्तुतिः ...{Loading}...
अश्वि॑ना सार॒घेण॑ मा॒ मधु॑नाङ्क्तं शुभस्पती।
यथा॒ वर्च॑स्वतीं॒ वाच॑मा॒वदा॑नि॒ जनाँ॒ अनु॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
अश्वि॑ना सार॒घेण॑ मा॒ मधु॑नाङ्क्तं शुभस्पती।
यथा॒ वर्च॑स्वतीं॒ वाच॑मा॒वदा॑नि॒ जनाँ॒ अनु॑ ॥
१९ अश्विना सारघेण ...{Loading}...
Whitney
Translation
- O ye Aśvins, lords of beauty! anoint me with the honey of bees
(sāraghá), that I may speak splendid words among the people.
Notes
This verse differs only by one word from vi. 69. 2.
Griffith
May both the Asvins, Lords of Light, balm me with honey of the bees, That I may speak among the folk words full of splendour and of strength.
पदपाठः
अश्वि॑ना। सा॒र॒घेण॑। मा॒। मधु॑ना। अ॒ङ्क्त॒म्। शु॒भः॒। प॒ती॒ इति॑। यथा॑। वर्च॑स्वतीम्। वाच॑म्। आ॒ऽवदा॑नि। जना॑न्। अनु॑। १.१९।
अधिमन्त्रम् (VC)
- मधु, अश्विनौ
- अथर्वा
- अनुष्टुप्
- मधु विद्या सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म की प्राप्ति का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (शुभः) शुभ कर्म के (पती) पालन करनेवाले (अश्विना) हे चतुर माता-पिता ! (सारघेण) सार अर्थात् बल वा धन के पहुँचानेवाले (मधुना) ज्ञान से (मा) मुझको (अङ्क्तम्) प्रकाशित करो, (यथा) जिससे (जनान् अनु) मनुष्यों के बीच (वर्चस्वतीम्) तेजोमयी (वाचम्) वाणी को (आवदानि) मैं बोला करूँ ॥१९॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य माता-पिता आदि सज्जनों से सुशिक्षा प्राप्त करके सत्य सार वचन बोलें ॥१९॥ यह मन्त्र भेद से आ चुका है-अ० ६।६९।२ ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १९−(सारघेण) अ० ६।६९।२। सारं घाटयति संग्राहयतीति सारघः। सारस्य बलस्य धनस्य वा संग्राहकेण। (मधुना) ज्ञानेन (अङ्क्तम्) प्रकाशयतम् (वर्चस्वतीम्) तेजोमयीम्। अन्यद् व्याख्यातम् अ० ६।६९।२ ॥
२० स्तनयित्नुस्ते वाक्प्रजापते
विश्वास-प्रस्तुतिः ...{Loading}...
स्त॑नयि॒त्नुस्ते॒ वाक्प्र॑जापते॒ वृषा॒ शुष्मं॑ क्षिपसि॒ भूम्यां॑ दि॒वि।
तां प॒शव॒ उप॑ जीवन्ति॒ सर्वे॒ तेनो॒ सेष॒मूर्जं॑ पिपर्ति ॥
मूलम् ...{Loading}...
मूलम् (VS)
स्त॑नयि॒त्नुस्ते॒ वाक्प्र॑जापते॒ वृषा॒ शुष्मं॑ क्षिपसि॒ भूम्यां॑ दि॒वि।
तां प॒शव॒ उप॑ जीवन्ति॒ सर्वे॒ तेनो॒ सेष॒मूर्जं॑ पिपर्ति ॥
२० स्तनयित्नुस्ते वाक्प्रजापते ...{Loading}...
Whitney
Translation
- Thunder [is] thy voice, O Prajāpati; a bull, thou castest
vehemence on the earth, on the sky; upon that live all cattle; with this
it lavishes (pṛ) food (íṣ) [and] refreshment.
Notes
The first half-verse is the same with 10 a, b, saving diví for
ádhi at the end. ‘That’ in c is fem. (tā́m), and might refer
either to ‘voice’ or to ’earth’; ’this’ is masc. (or neut., téna), and
might refer either to ‘vehemence’ or to ‘sky’; while ‘it’ is again fem.
The obscurity of the verse baffles interpretation. The Pet. Lex.
suggests ‘seed’ as a possible rendering of śúṣma (‘vehemence’). The
metrical description of the Anukr. is, as usual in such an irregular
case (10+ 12: 11 + 9 [11?] = 42), quite worthless. Ppp. omits the
first pāda, reads divas for divi at the end of the second, and goes
on thus: madhoṣ kaśayoṣ pṛthivīm anakṣi tāṁ dātāraṁ paśava upa jīvanti:
sarve tena vo śeṣam ūrjaṁ bibharti.
Griffith
The thunder is thy voice, O Lord of Creatures: a Bull, thou castest strength on earth and heaven. To that all cattle look for their existence: with this she nourishes their force and vigour.
पदपाठः
स्त॒नि॒यि॒त्नुः। ते॒। वाक्। प्र॒जा॒ऽप॒ते॒। वृषा॑। शुष्म॑म्। क्षि॒प॒सि॒। भूम्या॑म्। दि॒वि। ताम्। प॒शवः॑। उप॑। जी॒व॒न्ति॒। सर्वे॑। तेनो॒ इति॑। सा। इष॑म्। ऊर्ज॑म्। पि॒प॒र्ति॒। १.२०।
अधिमन्त्रम् (VC)
- मधु, अश्विनौ
- अथर्वा
- भुरिग्विष्टारपङ्क्तिः
- मधु विद्या सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म की प्राप्ति का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (प्रजापते) हे प्रजापालक ! [परमेश्वर] (ते) तेरी (वाक्) वाणी (स्तनयित्नुः) मेघ की गर्जन [समान] है, (वृषा) तू ऐश्वर्यवान् होकर (शुष्मम्) बल को (भूम्याम्) भूमि पर और (दिवि) आकाश में (क्षिपसि) फैलाता है। (सर्वे) सब (पशवः) देखनेवाले [जीव] (ताम्) उस [वाणी] का (उप) सहारा लेकर (जीवन्ति) जीते हैं, (तेनो) उसी ही [कारण] से (सा) वह (इषम्) अन्न और (ऊर्जम्) पराक्रम (पिपर्त्ति) भरती है ॥२०॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - सर्वव्यापिनी वेदवाणी द्वारा ही सब प्राणी अपनी जीविका प्राप्त करके जीते हैं ॥२०॥ इस मन्त्र का पूर्वार्ध मन्त्र १० में आ चुका है, केवल (अधि) के स्थान पर (दिवि) है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २०−(दिवि) आकाशे (ताम्) वाचम् (पशवः) अ० २।२६।१। द्रष्टारः प्राणिनः (उप) उपेत्य (जीवन्ति) (सर्वे) (तेनो) तेनैव कारणेन (सा) वाक् (इषम्) अ० ३।१०।७। अन्नम् (ऊर्जम्) बलम् (पिपर्ति) पूरयति। अन्यत् पूर्ववत्-म० १० ॥
२१ पृथिवी दण्डोन्तरिक्षम्
विश्वास-प्रस्तुतिः ...{Loading}...
पृ॑थि॒वी द॒ण्डो॒३॒॑न्तरि॑क्षं॒ गर्भो॒ द्यौः कशा॑ वि॒द्युत्प्र॑क॒शो हि॑र॒ण्ययो॑ बि॒न्दुः ॥
मूलम् ...{Loading}...
मूलम् (VS)
पृ॑थि॒वी द॒ण्डो॒३॒॑न्तरि॑क्षं॒ गर्भो॒ द्यौः कशा॑ वि॒द्युत्प्र॑क॒शो हि॑र॒ण्ययो॑ बि॒न्दुः ॥
२१ पृथिवी दण्डोन्तरिक्षम् ...{Loading}...
Whitney
Translation
- Earth [is] the staff, atmosphere the embryo, sky the whip,
lightning the snapper (? prakaśá), of gold the globule (bindú).
Notes
The Pet. Lex. conjectures “Peitschenriemen” for prakaśá. Ppp. leaves
the initial of antarikṣam unelided, and for prakaśas has prakāśā
madhokaśā ci ghṛtācī.
Griffith
The Whip itself is Heaven, Earth is the handle, the point of juncture is the Air’s mid-region. The lash is lightning, and the tip is golden.
पदपाठः
पृ॒थि॒वी। द॒ण्डः। अ॒न्तरि॑क्षम्। गर्भः॑। द्यौः। कशा॑। वि॒ऽद्युत्। प्र॒ऽक॒शः। हि॒र॒ण्ययः॑। बि॒न्दुः। १.२१। ।
अधिमन्त्रम् (VC)
- मधु, अश्विनौ
- अथर्वा
- एकावसाना द्विपदानुष्टुप्
- मधु विद्या सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म की प्राप्ति का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (पृथिवी) पृथिवी [उस परमेश्वर का] (दण्डः) दण्ड [दमन स्थान, न्यायालयसमान], (अन्तरिक्षम्) मध्यलोक (गर्भः) गर्भ [आधारसमान], (द्यौः) आकाश (कशा) वाणी [समान], (विद्युत्) बिजुली (प्रकशः) प्रकृष्ट गति [समान] और (हिरण्ययः) तेजोमय [सूर्य] (बिन्दुः) बिन्दु [छोटे चिह्नसमान] है ॥२१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - पृथिवी के सब प्राणियों की व्यवस्था और अनेक लोक-लोकान्तरों की रचना और परस्पर संबन्ध देखकर परमेश्वर की अनन्त महिमा प्रतीत होती है ॥२१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २१−(दण्डः) ञमन्ताड् डः। उ० १।११४। दमु उपशमे-ड। दमनस्थानम्। न्यायालयो यथा (अन्तरिक्षम्) मध्यलोकः (गर्भः) आधारः। मध्यदेशः (द्यौः) आकाशः (कशा) म० ५। वाणी (विद्युत्) अशनिः (प्रकशः) कश गतिशासनयोः शब्दे च-पचाद्यच्। प्रकृष्टा मतिः (हिरण्ययः) अ० ४।२।८। तेजोमयः सूर्यः (बिन्दुः) शॄस्वृस्निहि०। उ० १।१०। विदि अवयवे-उ प्रत्ययः। अल्पांशः ॥
२२ यो वै
विश्वास-प्रस्तुतिः ...{Loading}...
यो वै कशा॑याः स॒प्त मधू॑नि॒ वेद॒ मधु॑मान्भवति।
ब्रा॑ह्म॒णश्च॒ राजा॑ च धे॒नुश्चा॑न॒ड्वांश्च॑ व्री॒हिश्च॒ यव॑श्च॒ मधु॑ सप्त॒मम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
यो वै कशा॑याः स॒प्त मधू॑नि॒ वेद॒ मधु॑मान्भवति।
ब्रा॑ह्म॒णश्च॒ राजा॑ च धे॒नुश्चा॑न॒ड्वांश्च॑ व्री॒हिश्च॒ यव॑श्च॒ मधु॑ सप्त॒मम् ॥
२२ यो वै ...{Loading}...
Whitney
Translation
- He who knows the seven honeys of the whip becomes rich in honey: the
Brahman, and the king, and the milch-cow, and the draft-ox, and rice,
and barley; honey the seventh.
Notes
One does not see why the Anukr. calls the passage brāhmī purauṣṇih
⌊that is ⁶⁄₄ of 12: 8 + 8 = 18: 12 + 12 = 42⌋ rather than simply brāhmī
uṣṇih ⌊⁶⁄₄ of 8 + 8: 12 = 12 + 12: 18 = 42⌋; it is the only example of
either name in the treatise. ⌊The not very sufficient reason for the
preference would seem to be the position of the avasāna, which divides
the “vs.” as 18:24 and not as 24: 18.⌋ ⌊Ppp. has in a madhukaśāyās
for kaś- and sapta madhumatīm for madhumān bhavati; then follows
madhumato lokāṅ jayati (cf. vs. 23).⌋
Griffith
Whoever knows the Whip’s seven kinds of honey, becomes himself a man endowed with sweetness. Brahman and King, the draught-ox and the milch-cow, barley and rice, and honey is the seventh.
पदपाठः
यः। वै। कशा॑याः। स॒प्त। मधू॑नि। वेद॑। मधु॑ऽमान्। भ॒व॒ति॒। ब्रा॒ह्म॒णः। च॒। राजा॑। च॒। धे॒नुः। च॒। अ॒न॒ड्वान्। च॒। व्री॒हिः। च॒। यवः॑। च॒। मधु॑। स॒प्त॒मम्। १.२२।
अधिमन्त्रम् (VC)
- मधु, अश्विनौ
- अथर्वा
- त्रिपदा ब्राह्मी पुरउष्णिक्
- मधु विद्या सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म की प्राप्ति का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यः) जो पुरुष (वै) निश्चय करके (कशायाः) वेदवाणी के (सप्त) सात (मधूनि) ज्ञानों को (वेद) जानता है, वह (मधुमान्) ज्ञानवान् (भवति) होता है। [जो] (ब्राह्मणः) वेदवेत्ता (च) और (राजा) राजा (च) और (धेनुः) तृप्त करनेवाली गौ (च) और (अनड्वान्) अन्न पहुँचानेवाला, बैल (च) और (व्रीहिः) चावल (च) और (यवः) जौ (च) और (सप्तमम्) सातवाँ (मधु) ज्ञान है ॥२२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - सूक्ष्मदर्शी, नीतिज्ञ पुरुष उपकारी जीवों और पदार्थों से वेदज्ञान द्वारा ज्ञानवान् होता है ॥२२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २२−(यः) (वै) अवधारणे (कशायाः) म० ५। वेदवाचः (सप्त) (मधूनि) ज्ञानानि (वेद) वेत्ति (मधुमान्) ज्ञानवान् (भवति) (ब्राह्मणः) अ० २।६।३। वेदवेत्ता (राजा) (च) (धेनुः) अ० ३।१०।१। तर्पयित्री गौः (अनड्वान्) अ० ४।११।१। अनसोऽन्नस्य वाहकः प्रापकः (व्रीहिः) अ० ६।१४०।२। अन्नविशेषः (यवः) (मधु) ज्ञानम् (सप्तमम्) ॥
२३ मधुमान्भवति मधुमदस्याहार्यम्
विश्वास-प्रस्तुतिः ...{Loading}...
मधु॑मान्भवति॒ मधु॑मदस्याहा॒र्यं᳡ भवति।
मधु॑मतो लो॒काञ्ज॑यति॒ य ए॒वं वेद॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
मधु॑मान्भवति॒ मधु॑मदस्याहा॒र्यं᳡ भवति।
मधु॑मतो लो॒काञ्ज॑यति॒ य ए॒वं वेद॑ ॥
२३ मधुमान्भवति मधुमदस्याहार्यम् ...{Loading}...
Whitney
Translation
- Rich in honey he becomes; rich in honey becomes his provision
(āhāryà); worlds rich in honey he conquers, who knows thus.
Notes
Griffith
Sweet is the man, sweet are his goods and chattels: he who knows this conquers the worlds of sweetness.
पदपाठः
मधु॑ऽमान्। भ॒व॒ति॒। मधु॑ऽमत्। अ॒स्य॒। आ॒ऽहा॒र्य᳡म्। भ॒व॒ति॒। मधु॑ऽमतः। लो॒कान्। ज॒य॒ति॒। यः। ए॒वम्। वेद॑। १.२३।
अधिमन्त्रम् (VC)
- मधु, अश्विनौ
- अथर्वा
- द्विपदार्ची पङ्क्तिः
- मधु विद्या सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म की प्राप्ति का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [वह पुरुष] (मधुमान्) ज्ञानवान् (भवति) होता है, (अस्य) उसका (आहार्यम्) ग्राह्य कर्म (मधुमत्) ज्ञानयुक्त (भवति) होता है, [वह] (मधुमतः) ज्ञानवाले (लोकान्) लोकों [स्थानों] को (जयति) जीत लेता है, (यः एवम् वेद) जो ऐसा जानता है ॥२३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - ब्रह्मनिष्ठ पुरुष ब्रह्म को सब में साक्षात् करके आनन्दित होता है ॥२३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २३−(मधुमान्) ज्ञानवान् (मधुमत्) ज्ञानमयम् (अस्य) ज्ञानिनः (आहार्यम्) आ+हृञ् स्वीकारे−ण्यत्। ग्राह्यं कर्म (मधुमतः) ज्ञानवतः (लोकान्) समाजान् (जयति) उत्कर्षेण प्राप्नोति। अन्यत् पूर्ववत् ॥
२४ यद्वीध्रे स्तनयति
विश्वास-प्रस्तुतिः ...{Loading}...
यद्वी॒ध्रे स्त॒नय॑ति प्र॒जाप॑तिरे॒व तत्प्र॒जाभ्यः॑ प्रा॒दुर्भ॑वति।
तस्मा॑त्प्राचीनोपवी॒तस्ति॑ष्ठे॒ प्रजा॑प॒तेऽनु॑ मा बुध्य॒स्वेति॑।
अन्वे॑नं प्र॒जा अनु॑ प्र॒जाप॑तिर्बुध्यते॒ य ए॒वं वेद॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
यद्वी॒ध्रे स्त॒नय॑ति प्र॒जाप॑तिरे॒व तत्प्र॒जाभ्यः॑ प्रा॒दुर्भ॑वति।
तस्मा॑त्प्राचीनोपवी॒तस्ति॑ष्ठे॒ प्रजा॑प॒तेऽनु॑ मा बुध्य॒स्वेति॑।
अन्वे॑नं प्र॒जा अनु॑ प्र॒जाप॑तिर्बुध्यते॒ य ए॒वं वेद॑ ॥
२४ यद्वीध्रे स्तनयति ...{Loading}...
Whitney
Translation
- When it thunders in a clear sky, that is Prajāpati himself becoming
manifest to his creatures; therefore I stand with the sacred cord over
the right shoulder, saying: O Prajāpati, take notice (anu-budh) of me:
creatures [take notice], Prajāpati takes notice of him who knows thus.
Notes
In order to make an aṣṭi (64 syll.) of this piece of prose, we have to
restore ánu and separate íti in d, and to resolve ánu enam in
e; and to make six pādas the last line has to be violently divided;
the pada-text intimates a division after the second ánu. ⌊Ppp. in
a-b has a tat also before prajāpatis and in e it reads
prajā budhyante for prajāp- budhyate.⌋
⌊The hymn begins with divás and the quoted Anukr. says “divaś” ca
catur-uttarāḥ (referring to a plus of 4 over the normal 20).⌋
Griffith
The thundering of Prajapati in heaven is verily manifest to living creatures. Therefore I stand from right to left invested, and, O Prajapati, I cry, regard me! The man who hath this knowledge is regarded by living beings and the Lord of Creatures.
पदपाठः
यत्। वी॒ध्रे। स्त॒नय॑ति। प्र॒जाऽप॑तिः। ए॒व। तत्। प्र॒ऽजाभ्यः॑। प्रा॒दुः। भ॒व॒ति॒। तस्मा॑त्। प्रा॒ची॒न॒ऽउ॒प॒वी॒तः। ति॒ष्ठे॒। प्रजा॑ऽपते। अनु॑। मा॒। बु॒ध्य॒स्य॒। इति॑। अनु॑। ए॒न॒म्। प्र॒ऽजाः। अनु॑। प्र॒जाऽप॑तिः। बु॒ध्य॒ते॒। यः। ए॒वम्। वेद॑। १.२४।
अधिमन्त्रम् (VC)
- मधु, अश्विनौ
- अथर्वा
- त्र्यवसाना षट्पदाष्टिः
- मधु विद्या सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म की प्राप्ति का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यत्) जैसे (वीध्रे) [चमकीले लोकोंवाले] आकाश [वा वायु] में (स्तनयति) गर्जना होती है, (तत्) वैसे ही (प्रजापतिः) प्रजापति [सृष्टिपालक परमेश्वर] (एव) ही (प्रजाभ्यः) जीवों को (प्रादुर्भवति) प्रकट होता है। (तस्मात्) इसी [कारण] से (प्राचीनोपवीतः) प्राचीन [सबसे पुराने परमेश्वर] में बड़ी प्रीतिवाला मैं (तिष्ठे) विनती करता हूँ,(प्रजापते) हे प्रजापति [परमेश्वर !] (मा) मुझ पर (अनुबुध्यस्व) अनुग्रह कर, (इति) बस। (एनम्) उस [पुरुष] पर (प्रजाः) सब प्रजागण (अनु) अनुग्रह [करते हैं] और (प्रजापतिः) प्रजापति [जगदीश्वर] (अनु बुध्यते) अनुग्रह करता है, (यः एवम् वेद) जो ऐसा जानता है ॥२४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे बोला हुआ शब्द आकाश और वायु में लहरा-लहरा कर सब ओर फैलता है और विवेकी जन बिजुली आदि से उस शब्द को जहाँ चाहे वहाँ ग्रहण कर लेता है, वैसे ही परमात्मा सब काल और सब स्थान में निरन्तर फैल रहा है, ऐसा अनुभवी, श्रद्धालु, पुरुषार्थी योगी जन सब प्राणियों और परमेश्वर का प्रिय होता है ॥२४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २४−(यत्) यथा (वीध्रे) अ० ४।२०।७। वि+इन्धी दीप्तौ-क्रन्, नलोपः। प्रकाशितलोकयुक्ते। नभसि। वायौ (स्तनयति) मेघः शब्दयति (प्रजापतिः) जगदीश्वरः (एव) (तत्) तथा (प्रजाभ्यः) जीवेभ्यः (प्रादुः) अर्त्तिपॄवपियजि०। उ० २।११७। प्र+अद भक्षणे, अवने च-उसि। प्रकाशे (भवति) (तस्मात्) कारणात् (प्राचीनोपवीतः) प्राचीन-अ० ४।११।८+उप+वी गतिव्याप्तिकान्त्यादिषु-क्त। प्राचीने सर्वपुरातने परमेश्वरे बहुप्रीतः (तिष्ठे) प्रकाशनस्थेयाख्ययोश्च। पा० १।३।२३। इत्यात्मनेपदम्। आशयं प्रकाशयामि। निवेदयामि (प्रजापते) (अनु बुध्यस्व) अनुजानीहि। अनुगृहाण (मा) माम् (अनु) अनुबुध्यन्ते (एनम्) ब्रह्मवादिनम् (प्रजाः) प्राणिनः (प्रजापतिः) (अनुबुध्यते) अनुगृह्णाति। अन्यत् पूर्ववत् ॥