००८ शत्रुपराजयः ...{Loading}...
Whitney subject
- To conquer enemies.
VH anukramaṇī
शत्रुपराजयः।
भृग्वङ्गिराः। इन्द्रः, वनस्पतिः, परसेनाहननं च। अनुष्टुप्, २, ८-१०, २३ उपरिष्टाद्बृहती, ३ विराड् बृहती, ४ बृहती पुरस्तात्प्रस्तारपङ्क्तिः, ६ आस्तारपङ्क्तिः, ७ विपरीतपादलक्ष्मा चतुष्पदातिजगती, ११ पथ्याबृहती, १२ भुरिक्, १९ पुरस्ताद्विराड् बृहती, २० पुरस्तान्निचृद्बृहती, २१ त्रिष्टुप्, २२ चतुष्पदा शक्वरी, २४ त्र्यवसाना त्रिष्टुबुष्णिग्गर्भा पराशक्वरी पञ्चपदा जगती।
Whitney anukramaṇī
[Bhṛgvan̄giras.—caturviṅśam. āindram uta vānaspatyam. parasenāhananam. ānuṣṭubham: 2, 3. bṛhatī (2. upariṣṭāt; 3. virāj); 4. bṛhatīpurastātprastārapan̄kti; 6. āstārapan̄kti; 7. viparītapādalakṣmā 4-p. atijagatī; 8-10. upariṣṭadbṛhatī; 11. pathyābṛhatī; 12. bhurij; 19, 20. purastādbṛhatī (19. virāj; 20. nicṛt); 21. triṣṭubh; 22. 4-p. śakvarī; 23. upariṣṭādbṛhatī; 24. 3-av. triṣṭubuṣṇiggarbhā parāśakvarī 5-p. jagatī.]
Whitney
Comment
Quoted in Kāuś. 16.9 ⌊see introd.⌋.
Griffith
Imprecations directed against a hostile army
०१ इन्द्रो मन्थतु
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रो॑ मन्थतु॒ मन्थि॑ता श॒क्रः शूरः॑ पुरंद॒रः।
यथा॒ हना॑म॒ सेना॑ अ॒मित्रा॑णां सहस्र॒शः ॥
मूलम् ...{Loading}...
मूलम् (VS)
इन्द्रो॑ मन्थतु॒ मन्थि॑ता श॒क्रः शूरः॑ पुरंद॒रः।
यथा॒ हना॑म॒ सेना॑ अ॒मित्रा॑णां सहस्र॒शः ॥
०१ इन्द्रो मन्थतु ...{Loading}...
Whitney
Translation
- Let Indra the shaker shake (math) [them], he the mighty hero,
stronghold-splitter, in order that we may slay by thousands the armies
of our enemies.
Notes
Quoted in Kāuś. 16.9 ⌊see introd.⌋.
Griffith
Indra the Shaker shake them up, brave, hero, fortdemolisher, That into thousand fragments we may strike the armies of our foes!
पदपाठः
इन्द्रः॑। म॒न्थ॒तु॒। मन्थि॑ता। श॒क्रः। शूरः॑। पु॒र॒म्ऽद॒रः। यथा॑। हना॑म। सेनाः॑। अ॒मित्रा॑णाम्। स॒ह॒स्र॒ऽशः। ८.१।
अधिमन्त्रम् (VC)
- परसेनाहननम्, इन्द्रः, वनस्पतिः
- भृग्वङ्गिराः
- अनुष्टुप्
- शत्रुपराजय सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
शत्रु के नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (मन्थिता) मथन करनेवाला, (शक्रः) शक्तिमान् (शूरः) शूर, (पुरन्दरः) गढ़ तोड़नेवाला, (इन्द्रः) इन्द्र [महाप्रतापी राजा] (मन्थतु) मथन करे। (यथा) जिससे (अमित्राणाम्) वैरियों की (सेनाः) सेनाएँ (सहस्रशः) सहस्र-सहस्र करके (हनाम) हम मारें ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - ऐश्वर्यवान् राजा के पुरुषार्थ से उसके सेना-दल बहुत शत्रुओं का नाश करें ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(इन्द्रः) परमैश्वर्यवान् राजा (मन्थतु) विलोडयतु (मन्थिता) विलोडयिता (शक्रः) अ० २।५।४। शक्तः (शूरः) (पुरन्दरः) अरीणां पुरो दारयतीति। पूःसर्वयोर्दारिसहोः। पा० ३।२।४१। पुर्+दॄ विदारणे-णिच्-खच्। वाचंयमपुरन्दरौ च। पा० ६।३।६९। पुर् शब्दस्य अदन्तत्वम्। अरुर्द्विषदजन्तस्य मुम्। पा० ६।३।६७। इति मुम्। खचि ह्रस्वः। पा० ६।४।९४। इति दारिशब्दस्य ह्रस्वः। शत्रूणां दुर्गविनाशकः (यथा) (हनाम) मारयाम (सेनाः) (अमित्राणाम्) शत्रूणाम् (सहस्रशः) संख्यैकवचनाच्च वीप्सायाम्। पा० ५।४।४३। इति शस्। सहस्रं सहस्रम् ॥
०२ पूतिरज्जुरुपध्मानी पूतिम्
विश्वास-प्रस्तुतिः ...{Loading}...
पू॑तिर॒ज्जुरु॑प॒ध्मानी॒ पूतिं॒ सेनां॑ कृणोत्व॒मूम्।
धू॒मम॒ग्निं प॑रा॒दृश्या॒ऽमित्रा॑ हृ॒त्स्वा द॑धतां भ॒यम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
पू॑तिर॒ज्जुरु॑प॒ध्मानी॒ पूतिं॒ सेनां॑ कृणोत्व॒मूम्।
धू॒मम॒ग्निं प॑रा॒दृश्या॒ऽमित्रा॑ हृ॒त्स्वा द॑धतां भ॒यम् ॥
०२ पूतिरज्जुरुपध्मानी पूतिम् ...{Loading}...
Whitney
Translation
- Let the putrid rope, breathing on [it], make yonder army putrid;
seeing afar smoke, fire, let our enemies set fear in their hearts.
Notes
Ppp. reads agniṁ dhāmaṁ in c. The different parts of the verse are
quoted in Kāuś. 16. 10, 12, 13, where the ‘putrid rope’ appears to be
understood as an actual rope which is burnt, and of which the ‘smoke’
and ‘fire’ are to frighten the foe. It is perhaps quite as likely that
the ceremony is founded on a crass misinterpretation of the verse, and
that the ‘rope’ is a poisonous serpent (as conjectured by Ludwig). The
omission of amítrās in d would rectify the meter. ⌊With regard to
the last and to the whole verse, see the introd.⌋
Griffith
Let Putirajju with her breath corrupt and putrefy that host, And terror smite our foemen’s heart when fire and smoke are seen afar.
पदपाठः
पू॒ति॒ऽर॒ज्जुः। उ॒प॒ऽध्मानी॑। पूति॑म्। सेना॑म्। कृ॒णो॒तु॒। अ॒मूम्। धू॒मम्। अ॒ग्निम्। प॒रा॒ऽदृश्य॑। अ॒मित्राः॑। हृ॒त्ऽसु। आ। द॒ध॒ता॒म्। भ॒यम्। ८.२।
अधिमन्त्रम् (VC)
- परसेनाहननम्, इन्द्रः, वनस्पतिः
- भृग्वङ्गिराः
- उपरिष्टाद्बृहती
- शत्रुपराजय सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
शत्रु के नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (उपध्मानी) सुलगती हुई (पूतिरज्जुः) दुर्गन्ध उत्पन्न करनेवाली [शस्त्रों की ज्वाला] (अमूम् सेनाम्) उस सेना को (पूतिम्) दुर्गन्धित (कृणोतु) करे। (अमित्राः) शत्रु लोग (धूमम्) धुएँ और (अग्निम्) अग्नि को (परादृश्य) अत्यन्त देखकर (हृत्सु) हृदय में (भयम्) भय (आ दधताम्) धारण कर लेवें ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - सेनापति के आग्नेय अस्त्रों की मार से शत्रु लोग श्वास घुट कर भाग जावें ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(पूतिरज्जुः) सृजेरसुम् च। उ० १।१५। सृज विसर्जने-उ, धातोरसुमागमः, आदिसकारलोपश्च, ऋकारस्य यणादेशः, आगमसकारस्य जश्त्वं च। आद्यन्तविपर्ययो भवति स्तोका रज्जुः-निरु० २।१। दुर्गन्धस्य स्रष्ट्री। शस्त्रज्वाला (उपध्मानी) ध्मा शब्दाग्निसंयोगयोः-ल्युट्, ङीप्। प्रज्वलन्ती (पूतिम्) वसेस्तिः। उ० ४।१८०। पूयी विशरणे दुर्गन्धे च-ति प्रत्ययः, यद्वा क्तिच् प्रत्ययान्तः, यलोपः। दुर्गन्धवतीम् (सेनाम्) (कृणोति) करोतु (अमूम्) पुरोदृश्यमानाम् (धूमम्) शस्त्रधूमम् (अग्निम्) (परादृश्य) भृशं दृष्ट्वा (अमित्राः) पीडकाः (हृत्सु) हृदयेषु (आ दधताम्) समन्ताद् धरन्तु (भयम्) दरम् ॥
०३ अमूनश्वत्थ निः
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒मून॑श्वत्थ॒ निः शृ॑णीहि॒ खादा॒मून्ख॑दिराजि॒रम्।
ता॒जद्भङ्ग॑ इव भज्यन्तां॒ हन्त्वे॑ना॒न्वध॑को व॒धैः ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒मून॑श्वत्थ॒ निः शृ॑णीहि॒ खादा॒मून्ख॑दिराजि॒रम्।
ता॒जद्भङ्ग॑ इव भज्यन्तां॒ हन्त्वे॑ना॒न्वध॑को व॒धैः ॥
०३ अमूनश्वत्थ निः ...{Loading}...
Whitney
Translation
- Crush yonder men out, O aśvattá; devour (khād) them speedily, O
khadirá; let them be suddenly ⌊tājád⌋ broken ⌊bhāñj⌋ like hemp
bhán̄ga⌋; let the slayer (vádhaka) slay (han) them with deadly
weapons (vadhá).
Notes
The translation implies the emendation (which is made in our text) of
ajiram (p. khadira॰jiram!) to -rám,* and the treatment of tāját and
bhán̄gas (p. tājádbhán̄gḥ॰iva!) as two separate words. Ppp. reads in
b khadirā ’ciram, and in c combines bhan̄gāi ’va; for d
it has bṛhajjālena saṁcitāḥ ⌊cf. our 4 d⌋. Kāuś. (16. 14) takes
tājadbhan̄ga as a single word, and its comm. explains it as the
castor-oil plant (eraṇḍa). ⌊In śṛṇīhi I see an allusion to the
sorcerer’s favorite “reeds” (śará) of vs. 4. Griffith notes the power
of the aśvattha to rend asunder the masonry etc. in whose crevices its
seed has germinated. The other word-plays, including that on vádhaka
badhaka (cf. bādhaka and root bādh), are evident. See also introd.⌋
*⌊So also SPP. with several of his authorities.⌋
Griffith
Asvattha, rend those men; do thou devour them quickly, Khadira! Like reeds let them be broken through, down-smitten by a lifted rush.
पदपाठः
अ॒मून्। अ॒श्व॒त्थ॒। निः। शृ॒णी॒हि॒। खाद॑। अ॒मून्। ख॒दि॒र॒। अ॒जि॒रम्। ता॒जद्भङ्गः॑ऽइव। भ॒ज्य॒न्ता॒म्। हन्तु॑। ए॒ना॒न्। वध॑कः। व॒धैः। ८.३।
अधिमन्त्रम् (VC)
- परसेनाहननम्, इन्द्रः, वनस्पतिः
- भृग्वङ्गिराः
- विराड्बृहती
- शत्रुपराजय सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
शत्रु के नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अश्वत्थ) हे बलवानों में ठहरनेवाले ! [अश्वत्थामा] (अमून्) उन को (निः शृणीहि) कुचल डाल, (खदिर) हे दृढ़ स्वभाववाले [सेनापति !] (अमून्) उनको (अजिरम्) शीघ्र (खाद) खा ले। वे लोग (ताजद्भङ्गः इव) झटपट टूटे हुए सन के समान (भज्यन्ताम्) टूट जावें, (वधकः) मारू सेनापति (वधैः) मारू हथियारों से (एनान्) इनको (हन्तु) मारे ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - वीरसेनापति दृढ़ स्वभाव होकर शत्रुओं का शीघ्र नाश करे ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(अमून्) शत्रून् (अश्वत्थ) अ० ३।६।१। अश्व+ष्ठा गतिनिवृत्तौ-क। हे अश्वेषु वीरेषु स्थितिस्वभाव। अश्वत्थामन् (निः) निरन्तरम् (शृणीहि) नाशय (अमून्) (खदिर) अ० ३।६।१। खद स्थैर्यहिंसयोः-किरच्। हे स्थिरस्वभाव सेनापते (अजिरम्) अ० ३।४।३। क्षिप्रम्-निघ० २।१५। (ताजद्भङ्गः इव) ताजत् क्षिप्रनाम-निघ० २।१५+भञ्जो आमर्दने-घञ्, कुत्वं च। क्षिप्रभग्नो भङ्गः शणो यथा (भज्यन्ताम्) भिद्यन्ताम् (हन्तु) मारयतु (एनान्) शत्रून् (वधकः) हनो वध च। उ० २।३६। हन्तेः-क्वुन्। हननकर्ता (वधैः) हननायुधैः ॥
०४ परुषानमून्परुषाह्वः कृणोतु
विश्वास-प्रस्तुतिः ...{Loading}...
प॑रु॒षान॒मून्प॑रुषा॒ह्वः कृ॑णोतु॒ हन्त्वे॑ना॒न्वध॑को व॒धैः।
क्षि॒प्रं श॒र इ॑व भज्यन्तां बृहज्जा॒लेन॒ संदि॑ताः ॥
मूलम् ...{Loading}...
मूलम् (VS)
प॑रु॒षान॒मून्प॑रुषा॒ह्वः कृ॑णोतु॒ हन्त्वे॑ना॒न्वध॑को व॒धैः।
क्षि॒प्रं श॒र इ॑व भज्यन्तां बृहज्जा॒लेन॒ संदि॑ताः ॥
०४ परुषानमून्परुषाह्वः कृणोतु ...{Loading}...
Whitney
Translation
- Let the rough-called one make yonder men rough (paruṣá); let the
slayer slay them with deadly weapons; let them be broken quickly like a
reed (śará), tied together with a great net.
Notes
Ppp. combines śare ’va in c,* and has at the end (as in 3 d)
saṁcitās; it puts the verse before our vs. 3. The Pet. Lexx.
conjecture paruṣāhvá to be ‘a kind of reed.’ ⌊For the materials of the
sorcery, and the “net,” cf. introd.⌋ *⌊As the meter requires; why then
does not the Anukr. call the vs. a purastādbṛhatī and have done with
it?⌋
Griffith
Let Parushahva make them reeds, and let the bulrush strike them down: Bound in a mighty net let them break quickly like an arrow’s shaft.
पदपाठः
प॒रु॒षान्। अ॒मून्। प॒रु॒ष॒ऽआ॒ह्वः। कृ॒णो॒तु॒। हन्तु॑। ए॒ना॒न्। वध॑कः। व॒धैः। क्षि॒प्रम्। श॒रःऽइ॑व। भ॒ज्य॒न्ता॒म्। बृ॒ह॒त्ऽजा॒लेन॑। सम्ऽदि॑ताः। ८.४।
अधिमन्त्रम् (VC)
- परसेनाहननम्, इन्द्रः, वनस्पतिः
- भृग्वङ्गिराः
- बृहतीपुरस्तात्प्रस्तारपङ्क्तिः
- शत्रुपराजय सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
शत्रु के नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (परुषाह्वः) कठोरों को ललकारनेवाला [सेनापति] (अमून्) उन [अपने सैनिकों] को (परुषान्) कठोर स्वभाववाला (कृणोतु) बनावे, (वधकः) मारू [सेनापति] (वधैः) मारू शस्त्रों से (एनान्) इन [शत्रुओं] को (हन्तु) मारे। (बृहज्जालेन) बड़े जाल से (संदिताः) बँधे हुए वे लोग (शर इव) सरकंडे के समान (क्षिप्रम्) शीघ्र (भज्यन्ताम्) टूट जावें ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - सेनापति अपने सैनिकों को उत्साह देकर शत्रुओं को पाश में बाँधकर नष्ट करे ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−(परुषान्) पॄनहिकलिभ्य उषच्। उ० ४।७५। पॄ पालनपूरणयोः-उषच्। कठोरस्वभावान् (अमून्) स्वसैनिकान् (परुषाह्वः) परुष+आङ्+ह्वेञ् स्पर्धायां शब्दे च-क। कठोराणां स्पर्धकः सेनापतिः (कृणोतु) (हन्तु) (वधकः) म० ३। मारकः (वधैः) हननायुधैः (क्षिप्रम्) शीघ्रम् (शरः) तृणभेदः (इव) यथा (भज्यन्ताम्) भिद्यन्ताम् (बृहज्जालेन) महापाशेन (संदिताः) सम् पूर्वो दो बन्धने-क्त। बद्धाः ॥
०५ अन्तरिक्षं जालमासीज्जालदण्डा
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒न्तरि॑क्षं॒ जाल॑मासीज्जालद॒ण्डा दिशो॑ म॒हीः।
तेना॑भि॒धाय॒ दस्यू॑नां श॒क्रः सेना॒मपा॑वपत् ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒न्तरि॑क्षं॒ जाल॑मासीज्जालद॒ण्डा दिशो॑ म॒हीः।
तेना॑भि॒धाय॒ दस्यू॑नां श॒क्रः सेना॒मपा॑वपत् ॥
०५ अन्तरिक्षं जालमासीज्जालदण्डा ...{Loading}...
Whitney
Translation
- The atmosphere was the net; the great quarters [were] the
net-stakes; therewith encircling [them], the mighty one (śakrá)
scattered away the army of the barbarians (dásyu).
Notes
Ppp. has an easier but virtually equivalent version of c, d: tenā
’bhidhāya senām indro dasyūn apā ’vapat. Vss. 5-8 are translated by
Muir (v. 88). ⌊“Net-stakes”: cf. introd.—For “encircling” W. first had
“girding”; abhi-dhā carries the idea of bridling, curbing, or
restraining: cf. vss. 7, 8, 9 and note to iii. 11. 8.⌋
Griffith
Air was the net; the poles thereof were the great quarters of the sky: Sakra therewith enveloped and cast on the ground the Dasyus’ host.
पदपाठः
अ॒न्तरि॑क्षम्। जाल॑म्। आ॒सी॒त्। जा॒ल॒ऽद॒ण्डाः। दिशः॑। म॒हीः। तेन॑। अ॒भि॒ऽधाय॑। दस्यू॑नाम्। श॒क्रः। सेना॑म्। अप॑। अ॒व॒प॒त्। ८.५।
अधिमन्त्रम् (VC)
- परसेनाहननम्, इन्द्रः, वनस्पतिः
- भृग्वङ्गिराः
- अनुष्टुप्
- शत्रुपराजय सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
शत्रु के नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अन्तरिक्षम्) अन्तरिक्ष (जालम्) जाल (आसीत्) था, (जालदण्डाः) जाल के दण्डे (महीः) बड़ी (दिशः) दिशाएँ [थीं]। (तेन) उस [जाल] से (अभिधाय) घेरकर (शक्रः) शक्तिमान् [सेनापति] ने (दस्यूनाम्) डाकुओं की (सेनाम्) सेना को (अप अवपत्) तितर-वितर कर दिया ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो सेनापति अवकाश और सब दिशाओं का ध्यान रखकर व्यूहरचना करता है, वह शत्रुओं पर विजय पाता है ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५−(अन्तरिक्षम्) अवकाशः (जालम्) जल संवरणे-घञ्। पाशः। विस्तारः (आसीत्) (जालदण्डाः) (दिशः) प्राच्यादयः (महीः) महत्यः (तेन) जालेन (अभिधाय) आच्छाद्य (दस्यूनाम्) अ० २।१४।५। चोरादीनाम् (शक्रः) शक्तः सेनापतिः (सेनाम्) (अप अवपत्) इतस्ततः प्रक्षिप्तवान् ॥
०६ बृहद्धि जालम्
विश्वास-प्रस्तुतिः ...{Loading}...
बृ॒हद्धि जालं॑ बृह॒तः श॒क्रस्य॑ वा॒जिनी॑वतः।
तेन॒ शत्रू॑न॒भि सर्वा॒न्न्यु᳡ब्ज॒ यथा॒ न मुच्या॑तै कत॒मश्च॒नैषा॑म् ॥
मूलम् ...{Loading}...
मूलम् (VS)
बृ॒हद्धि जालं॑ बृह॒तः श॒क्रस्य॑ वा॒जिनी॑वतः।
तेन॒ शत्रू॑न॒भि सर्वा॒न्न्यु᳡ब्ज॒ यथा॒ न मुच्या॑तै कत॒मश्च॒नैषा॑म् ॥
०६ बृहद्धि जालम् ...{Loading}...
Whitney
Translation
- Since great [is] the net of the great mighty one, the vigorous
(vājínīvant)—therewith do thou crowd (ubj) down upon all [our]
foes, that no one soever of them may be released.
Notes
Ppp. adds to our first half-verse (with rocanāvatas for vāj- in
b) the second half-verse of our 7 (omitting nyarbudaṁ and reading
at the end senām), then putting the whole after 7. All the mss. accent
múcyātāi, which, though supported by the usage of sundry Vedic texts
(including even RV.), was emended in our edition to agree with the
Atharvan accentuation elsewhere. ⌊Henry would read móci, of which he
holds mucyā́tāi to be a gloss.⌋
Griffith
Verily mighty is the net of mighty Sakra rich in wealth: Therewith press all the foemen down so that not one of them escape!
पदपाठः
बृ॒हत्। हि। जाल॑म्। बृ॒ह॒तः। श॒क्रस्य॑। वा॒जिनी॑ऽवतः। तेन॑। शत्रू॑न्। अ॒भि। सर्वा॑न्। नि। उ॒ब्ज॒। यथा॒। न। मुच्या॑तै। क॒त॒मः। च॒न। ए॒षा॒म्। ८.६।
अधिमन्त्रम् (VC)
- परसेनाहननम्, इन्द्रः, वनस्पतिः
- भृग्वङ्गिराः
- आस्तारपङ्क्तिः
- शत्रुपराजय सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
शत्रु के नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (हि) क्योंकि (बृहतः) बड़े (वाजिनीवतः) बलवती क्रियाओंवाले (शक्रस्य) शक्तिमान् [सेनापति] का (जालम्) जाल [फैलाव] (बृहत्) बड़ा [है]। (तेन) उस [जाल] से (सर्वान्) सब (शत्रून् अभि) शत्रुओं पर (नि उब्ज) झुक पड़, (यथा) जिससे (एषाम्) इनमें से (कतमः चन) कोई भी (न मुच्यातै) न छूटे ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - बलवान् सेनापति बहुत सी सेना का फैलाव करके शत्रुओं का नाश करे ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ६−(बृहत्) महत् (हि) यस्मात् कारणात् (जालम्) म० ५। विस्तारः (बृहतः) महतः (शक्रस्य) शक्तिमतः सेनापतेः (वाजिनीवतः) वाजो बलम्-निघ० २।९। बलवतीक्रियायुक्तस्य (तेन) जालेन (शत्रून्) (अभि) प्रति (सर्वान्) (न्युब्ज) उब्ज आर्जवे। निगृह्य धाव (यथा) येन प्रकारेण (न मुच्यातै) अ० ४।१६।४। न मुक्तो भवेत् (कतमश्चन) कोऽपि (एषाम्) शत्रूणां मध्ये ॥
०७ बृहत्ते जालम्
विश्वास-प्रस्तुतिः ...{Loading}...
बृ॒हत्ते॒ जालं॑ बृह॒त इ॑न्द्र शूर सहस्रा॒र्घस्य॑ श॒तवी॑र्यस्य।
तेन॑ श॒तं स॒हस्र॑म॒युतं॒ न्य᳡र्बुदं ज॒घान॑ श॒क्रो दस्यू॑नामभि॒धाय॒ सेन॑या ॥
मूलम् ...{Loading}...
मूलम् (VS)
बृ॒हत्ते॒ जालं॑ बृह॒त इ॑न्द्र शूर सहस्रा॒र्घस्य॑ श॒तवी॑र्यस्य।
तेन॑ श॒तं स॒हस्र॑म॒युतं॒ न्य᳡र्बुदं ज॒घान॑ श॒क्रो दस्यू॑नामभि॒धाय॒ सेन॑या ॥
०७ बृहत्ते जालम् ...{Loading}...
Whitney
Translation
- Great, O Indra, hero (śū́ra), is the net of thee that art great,
that art worth a thousand, that hast hundred-fold heroism; therewith
encircling the army of the barbarians, the mighty one slew a hundred, a
thousand, ten thousand, a hundred million.
Notes
The translation follows Ppp. (see under the preceding verse) in reading
senām at the end. Instead of our c, d, Ppp. has tena ny ubja
maghavann amitrāṅ śaśvatībhyaḥ.
Griffith
Great is thy net, brave Indra, thine the mighty match for a thousand, Lord of Hundred Powers! Holding them, with his host, therewith hath Indra slaughtered Dasyus a hundred, thousand, myriad, hundred millions.
पदपाठः
बृ॒हत्। ते॒। जाल॑म्। बृ॒ह॒तः। इ॒न्द्र॒। शू॒र॒। स॒ह॒स्र॒ऽअ॒र्घस्य॑। श॒तऽवी॑र्यस्य। तेन॑। श॒तम्। स॒हस्र॑म्। अ॒युत॑म्। निऽअ॑र्बुदम्। ज॒घान॑। श॒क्रः। दस्यू॑नाम्। अ॒भि॒ऽधाय॑। सेन॑या। ८.७।
अधिमन्त्रम् (VC)
- परसेनाहननम्, इन्द्रः, वनस्पतिः
- भृग्वङ्गिराः
- विपरीतपादलक्ष्माचतुष्पदातिजगती
- शत्रुपराजय सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
शत्रु के नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इन्द्र) हे इन्द्र ! [महाप्रतापी !] (शूर) हे शूर ! (बृहतः) बड़े, (सहस्रार्घस्य) सहस्रों से पूजा योग्य, (शतवीर्यस्य) सैकड़ों वीरत्ववाले (ते) तेरे का (बृहत्) बड़ा (जालम्) जाल [फैलाव] है। (तेन) उस [जाल] से (शक्रः) शक्तिमान् [सेनापति] ने (सेनया) [अपनी] सेना से (शतम्) सौ, (सहस्रम्) सहस्र, (अयुतम्) दश सहस्र, (न्यर्बुदम्) अनेक दश कोटि (दस्यूनाम्) डाकुओं को (अभिधाय) घेर कर (जघान) मार डाला ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जिस प्रकार से शूरवीर पुरुष शत्रुओं को मारकर प्रजापालन करते आये हैं, उसी प्रकार पराक्रमी लोग रक्षा करते रहें ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ७−(बृहत्) (ते) तव (जालम्) म० ५। विस्तारः (बृहतः) (इन्द्र) परमैश्वर्यवन् सेनापते (शूर) पराक्रमिन् (सहस्रार्घस्य) अर्ह पूजायाम्-घञ् कुत्वम्। सहस्रैः पूजितस्य (शतवीर्यस्य) बहुवीर्योपेतस्य (तेन) जालेन (शतम्) (सहस्रम्) (अयुतम्) दशसहस्रम् (न्यर्बुदम्) अर्व गतौ हिंसायाम् च-उदच् प्रत्ययः, इति रामजसनकोशः। अर्बुदो मेघो भवत्यरणमम्बु तद्दोऽम्बुदोऽम्बुमद्भातीति वाम्बुमद्भवतीति वा, स यथा महान् बहुर्भवति वर्षंस्तवार्बुदम्-निरु० ३।१०। बहुदशकोटिम् (जघान) ममार (शक्रः) शक्तिमान् (दस्यूनाम्) म० ५। चोरादीनाम् (अभिधाय) आच्छाद्य (सेनया) स्वसेनया ॥
०८ अयं लोको
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒यं लो॒को जाल॑मासीच्छ॒क्रस्य॑ मह॒तो म॒हान्।
तेना॒हमि॑न्द्रजा॒लेना॒मूंस्तम॑सा॒भि द॑धामि॒ सर्वा॑न् ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒यं लो॒को जाल॑मासीच्छ॒क्रस्य॑ मह॒तो म॒हान्।
तेना॒हमि॑न्द्रजा॒लेना॒मूंस्तम॑सा॒भि द॑धामि॒ सर्वा॑न् ॥
०८ अयं लोको ...{Loading}...
Whitney
Translation
- This great world was the net of the great mighty one; by that net of
Indra do I encircle all yon men with darkness.
Notes
Griffith
This world so mighty was the net of Sakra, of the Mighty One: With this, the net of Indra, I envelop all those men with gloom.
पदपाठः
अ॒यम्। लो॒कः। जाल॑म्। आ॒सी॒त्। श॒क्रस्य॑। म॒ह॒तः। म॒हान्। तेन॑। अ॒हम्। इ॒न्द्र॒ऽजा॒लेन॑। अ॒मून्। तम॑सा। अ॒भि। द॒धा॒मि॒। सर्वा॑न्। ८.८।
अधिमन्त्रम् (VC)
- परसेनाहननम्, इन्द्रः, वनस्पतिः
- भृग्वङ्गिराः
- उपरिष्टाद्बृहती
- शत्रुपराजय सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
शत्रु के नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अयम्) यह (महान्) बड़ा (लोकः) लोक (महतः) बड़े (शक्रस्य) शक्तिमान् [सेनापति] का (जालम्) जाल (आसीत्) था। (तेन) उस (इन्द्रजालेन) इन्द्रजाल [बड़े शस्त्र] से (अहम्) मैं (अमून्) उन (सर्वान्) सबको (तमसा) अन्धकार से (अभि दधामि) घेरे लेता हूँ ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - बुद्ध कुशल सेनाध्यक्ष के सहाय से अन्य सेनापति शत्रुओं को इन्द्रजाल ब्रह्मास्त्र आदि महाशस्त्रों से अन्धकार में घेरकर मारें ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ८−(अयम्) प्रसिद्धः (लोकः) संसारः (जालम्) पाशः (आसीत्) (शक्रस्य) इन्द्रस्य (महतः) (महान्) (तेन) (अहम्) सेनापतिः (इन्द्रजालेन) इन्द्रपाशेन ब्रह्मास्त्रेण (अमून्) शत्रून् (तमसा) अन्धकारेण (अभि दधामि) आच्छादयामि (सर्वान्) समस्तान् ॥
०९ सेदिरुग्रा व्यृद्धिरार्तिश्चानपवाचना
विश्वास-प्रस्तुतिः ...{Loading}...
से॒दिरु॒ग्रा व्यृ᳡द्धि॒रार्ति॑श्चानपवाच॒ना।
श्रम॑स्त॒न्द्रीश्च॒ मोह॑श्च॒ तैर॒मून॒भि द॑धामि॒ सर्वा॑न् ॥
मूलम् ...{Loading}...
मूलम् (VS)
से॒दिरु॒ग्रा व्यृ᳡द्धि॒रार्ति॑श्चानपवाच॒ना।
श्रम॑स्त॒न्द्रीश्च॒ मोह॑श्च॒ तैर॒मून॒भि द॑धामि॒ सर्वा॑न् ॥
०९ सेदिरुग्रा व्यृद्धिरार्तिश्चानपवाचना ...{Loading}...
Whitney
Translation
- Debility, formidable ill-success, and mishap that is not to be
exorcised away (an-apavācaná), toil, and weariness, and confusion—with
these do I encircle all yon men.
Notes
Griffith
Great weakness and misfortune, pain which words can never charm away, Languor, fatigue, bewilderment, with these I compass all the foes.
पदपाठः
से॒दिः। उ॒ग्रा। विऽऋ॑ध्दिः। आर्तिः॑। च॒। अ॒न॒प॒ऽवा॒च॒ना। श्रमः॑। त॒न्द्रीः। च॒। मोहः॑। च॒। तैः। अ॒मून्। अ॒भि। द॒धा॒मि॒। सर्वा॑न्। ८.९।
अधिमन्त्रम् (VC)
- परसेनाहननम्, इन्द्रः, वनस्पतिः
- भृग्वङ्गिराः
- अनुष्टुप्
- शत्रुपराजय सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
शत्रु के नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सेदिः) महामारी आदि क्लेश, (उग्रा) भारी (व्यृद्धिः) निर्धनता (च) और (अनपवाचना) अकथनीया (आर्तिः) पीड़ा (श्रमः) परिश्रम, (च) और (तन्द्रीः) आलस्य (च) और (मोहः) मोह [घबड़ाहट] [जो हैं], (तैः) उन सब से (अमून्) उन (सर्वान्) सबों को (अभि दधामि) मैं घेरे लेता हूँ ॥९॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - दुष्ट उपद्रवी लोगों को बड़ी-बड़ी विपत्तियों में फँसाना योग्य है ॥९॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ९−(सेदिः) अ० २।१४।३। निर्ऋतिः। महाविषादः (उग्रा) प्रचण्डा (व्यृद्धिः) वि+ऋधु वृद्धौ-क्तिन्। अलक्ष्मीः (आर्तिः) अ० ३।३१।२। पीडा (च) (अनपवाचना) वच परिभाषणे-णिच् स्वार्थे-युच्। अकथनीया (श्रमः) परिश्रमः (तन्द्रीः) अवितॄस्तृन्त्रिभ्य ईः। उ० ३।१५८। तद्रि अवसादे सौ० धा०-ई प्रत्ययः। आलस्यम् (च) (मोहः) मूर्छा (च) (तै) पूर्वोक्तैः। अन्यत्पूर्ववत्-म० ८ ॥
१० मृत्यवेऽमून्प्र यच्छामि
विश्वास-प्रस्तुतिः ...{Loading}...
मृ॒त्यवे॒ऽमून्प्र य॑च्छामि मृत्युपा॒शैर॒मी सि॒ताः।
मृ॒त्योर्ये अ॑घ॒ला दू॒तास्तेभ्य॑ एना॒न्प्रति॑ नयामि ब॒द्ध्वा ॥
मूलम् ...{Loading}...
मूलम् (VS)
मृ॒त्यवे॒ऽमून्प्र य॑च्छामि मृत्युपा॒शैर॒मी सि॒ताः।
मृ॒त्योर्ये अ॑घ॒ला दू॒तास्तेभ्य॑ एना॒न्प्रति॑ नयामि ब॒द्ध्वा ॥
१० मृत्यवेऽमून्प्र यच्छामि ...{Loading}...
Whitney
Translation
- To death do I deliver those yonder; with fetters of death [are]
they bound (sā); the sad messengers that are death’s—them I lead them
to meet, having bound (bandh) [them].
Notes
Ppp. reads khālās for aghalās in c, and at the end baddhān.
All our mss. agree in giving the abbreviated form badhvā́. ⌊“Fetters”:
cf. introd.⌋
Griffith
I give those foemen up to Death: bound in the bonds of Death are they. I bind and carry them away to meet Death’s wicked messengers.
पदपाठः
मृ॒त्यवे॑। अ॒मून्। प्र। य॒च्छा॒मि॒। मृ॒त्यु॒ऽपा॒शैः। अ॒मी इति॑। सि॒ताः। मृ॒त्योः। ये। अ॒घ॒लाः। दू॒ताः। तेभ्यः॑। ए॒ना॒न्। प्रति॑। न॒या॒मि॒। ब॒द्ध्वा। ८.१०।
अधिमन्त्रम् (VC)
- परसेनाहननम्, इन्द्रः, वनस्पतिः
- भृग्वङ्गिराः
- उपरिष्टाद्बृहती
- शत्रुपराजय सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
शत्रु के नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अमून्) उन्हें (मृत्यवे) मृत्यु को (प्र यच्छामि) मैं सौंपता हूँ, (मृत्युपाशैः) मृत्यु के पाशों से (अमी) वे लोग (सिताः) बँधे हुए हैं। (मृत्योः) मृत्यु के (ये) जो (अघलाः) दुःखदायी (दूताः) दूत हैं, (तेभ्यः) उनके पास (एनान्) इन्हें (बद्ध्वा) बाँध कर (प्रति नयामि) मैं लिये जाता हूँ ॥१०॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - राजा दुःखदायी दुष्टों को घातकों द्वारा वध करावे ॥१०॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १०−(मृत्यवे) मरणाय (अमून्) दुःखदायिनः (प्र यच्छामि) ददामि (मृत्युपाशैः) मरणसाधनैः (अमी) ते (सिताः) बद्धाः (मृत्योः) मरणस्य (ये) (अघलाः) अघ+ला दाने-क। दुःखदायिनः (दूताः) अ० १।७।६। उपतापकः। दूतसदृशा घातकजनाः (तेभ्यः) (एनान्) (प्रति नयामि) प्रतिकूलं प्रापयामि (बद्ध्वा) प्रसित्य ॥
११ नयतामून्मृत्युदूता यमदूता
विश्वास-प्रस्तुतिः ...{Loading}...
नय॑ता॒मून्मृ॑त्युदूता॒ यम॑दूता॒ अपो॑म्भत।
प॑रःसह॒स्रा ह॑न्यन्तां तृ॒णेढ्वे॑नान्म॒त्यं᳡ भ॒वस्य॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
नय॑ता॒मून्मृ॑त्युदूता॒ यम॑दूता॒ अपो॑म्भत।
प॑रःसह॒स्रा ह॑न्यन्तां तृ॒णेढ्वे॑नान्म॒त्यं᳡ भ॒वस्य॑ ॥
११ नयतामून्मृत्युदूता यमदूता ...{Loading}...
Whitney
Translation
- Lead ye them, O messengers of death; O messengers of Yama, restrain
(apa-umbh) [them]; be they slain to more than thousands; let Bhava’s
club (? matyà) shatter them.
Notes
Ppp. reads for a mṛtyudūtā amuṁ nayata; d is corrupt, but
apparently is the same with our d.
Griffith
Bear them away, Death’s messengers! envoys of Yama! bind them fast. More than a thousand be their slain: the club of Bhava pierce them through!
पदपाठः
नय॑त। अ॒मून्। मृ॒त्यु॒ऽदू॒ताः॒। यम॑ऽदूताः। अप॑। उ॒म्भ॒त॒। प॒रः॒ऽस॒ह॒स्राः। ह॒न्य॒न्ता॒म्। तृ॒णेढु॑। ए॒ना॒न्। म॒त्य᳡म्। भ॒वस्य॑। ८.११।
अधिमन्त्रम् (VC)
- परसेनाहननम्, इन्द्रः, वनस्पतिः
- भृग्वङ्गिराः
- पथ्या बृहती
- शत्रुपराजय सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
शत्रु के नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (मृत्युदूताः) हे मृत्यु के दूतो ! [घातको !] (अमून्) उनको (नयत) ले जाओ, (यमदूताः) हे यम के दूतो ! [वधक पुरुषो !] (अप उम्भत) कस कर बाँध लो। (परःसहस्राः) सहस्रों से अधिक [वे लोग] (हन्यन्ताम्) मारे जावें, (भवस्य) सुखदायक [राजा] की (मत्यम्) मुट्ठी [घूँसा] (एनान्) इनको (तृणेढु) चूर-चूर कर डाले ॥११॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - राजा दुष्टों को अनेक प्रकार कष्ट देकर घातकों और बधकों द्वारा नष्ट करा दे ॥११॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ११−(नयत) गमयत (अमून्) दुष्टान् (मृत्युदूताः) हे घातकजनाः (यमदूताः) वधकाः (अप उम्भत) उम्भ पूरणे। बलेन बध्नीत। (परःसहस्राः) सहस्राधिकाः (हन्यन्ताम्) वध्यन्ताम् (तृणेढु) तृह हिंसायाम्-लोट्। चूर्णी करोतु। पिनष्टु (एनान्) दुष्टान् (मत्यम्) मतजनहलात् करणजल्पकर्षेषु। पा० ४।४।९७। मतं ज्ञानं तस्य करणमिति। मुष्टिः-इति शब्दकल्पद्रुमः (भवस्य) भू सत्तायां प्राप्तौ च-अप्। भवत्युत्पद्यते सुखमस्मादिति भवः। सुखोत्पादकस्य ॥
१२ साध्या एकम्
विश्वास-प्रस्तुतिः ...{Loading}...
सा॒ध्या एकं॑ जालद॒ण्डमु॒द्यत्य॑ य॒न्त्योज॑सा।
रु॒द्रा एकं॒ वस॑व॒ एक॑मादि॒त्यैरेक॒ उद्य॑तः ॥
मूलम् ...{Loading}...
मूलम् (VS)
सा॒ध्या एकं॑ जालद॒ण्डमु॒द्यत्य॑ य॒न्त्योज॑सा।
रु॒द्रा एकं॒ वस॑व॒ एक॑मादि॒त्यैरेक॒ उद्य॑तः ॥
१२ साध्या एकम् ...{Loading}...
Whitney
Translation
- The Perfectibles (sādhyá) go lifting with force one net-stake, the
Rudras one, the Vasus one; by the Ādityas one is lifted.
Notes
Ppp. has for second half-verse: rudrā dvitīyaṁ vasavas tṛtīyam ādītyāir
ekā udyatā.
Griffith
Forth go the Sadhyas in their might bearing one netpole raised aloft. One pole the Rudras carry, one the Vasus, and the Adityas one.
पदपाठः
सा॒ध्याः। एक॑म्। जा॒ल॒ऽद॒ण्डम्। उ॒त्ऽयत्य॑। य॒न्ति॒। ओज॑सा। रु॒द्राः। एक॑म्। वस॑वः। एक॑म्। आ॒दि॒त्यैः। एकः॑। उत्ऽय॑तः। ८.१२।
अधिमन्त्रम् (VC)
- परसेनाहननम्, इन्द्रः, वनस्पतिः
- भृग्वङ्गिराः
- भुरिगनुष्टुप्
- शत्रुपराजय सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
शत्रु के नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (साध्याः) साध्य लोग [परोपकरसाधक जन] (एकम्) एक (जालदण्डम्) जाल के दण्डे को, (रुद्राः) रुद्र [शत्रुनाशक लोग] (एकम्) एक को, (वसवः) वसु लोग [उत्तम पुरुष] (एकम्) एक को (ओजसा) बल से (उद्यत्य) उठाकर (यन्ति) चलते हैं, (एकः) एक (आदित्यैः) पूर्णविद्यावालों करके (उद्यतः) उठाया गया है ॥१२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जिस राजा के अधिकार में उत्तम-उत्तम अधिकारी होते हैं, वहाँ विजय होती है ॥१२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १२−(साध्याः) अ० ७।५।१। साधवः। परोपकारसाधकाः (एकम्) (जालदण्डम्) प्रबन्धरूपं जालसाधनम् (उद्यत्य) उत्+यम यमने−ल्यप्। उद्युज्य (यन्ति) गच्छन्ति (ओजसा) बलेन (रुद्राः) अ० २।२७।६। रु वधे-क्विप्, तुक्+रु वधे-ड। शत्रुनाशकाः (एकम्) (वसवः) अ० १।९।१। प्रशस्ता जनाः (एकम्) (आदित्यैः) अ० १।९।१। आदीप्यमानैः। पूर्णविद्यैः (एकः) जालदण्डः (उद्यतः) यम-क्त। ऊर्ध्वीकृतः ॥
१३ विश्वे देवा
विश्वास-प्रस्तुतिः ...{Loading}...
विश्वे॑ दे॒वा उ॒परि॑ष्टादु॒ब्जन्तो॑ य॒न्त्वोज॑सा।
मध्ये॑न॒ घ्नन्तो॑ यन्तु॒ सेना॒मङ्गि॑रसो म॒हीम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
विश्वे॑ दे॒वा उ॒परि॑ष्टादु॒ब्जन्तो॑ य॒न्त्वोज॑सा।
मध्ये॑न॒ घ्नन्तो॑ यन्तु॒ सेना॒मङ्गि॑रसो म॒हीम् ॥
१३ विश्वे देवा ...{Loading}...
Whitney
Translation
- Let all the gods from above go crowding with force; let the
An̄girases go slaying midway the great army.
Notes
Ppp. has at the end vadhāis instead of mahīm.
Griffith
The Visve Devas from above shall come depressing it with might, And in the midst the Angirases, slaying the mighty host, shall go.
पदपाठः
विश्वे॑। दे॒वाः। उ॒परि॑ष्टात्। उ॒ब्जन्तः॑। य॒न्तु॒। ओज॑सा। मध्ये॑न। घ्नन्तः॑। य॒न्तु॒। सेना॑म्। अङ्गि॑रसः। म॒हीम्। ८.१३।
अधिमन्त्रम् (VC)
- परसेनाहननम्, इन्द्रः, वनस्पतिः
- भृग्वङ्गिराः
- अनुष्टुप्
- शत्रुपराजय सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
शत्रु के नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (विश्वे) सब (देवाः) विजय चाहनेवाले पुरुष [उपरिष्टात्] ऊपर से (ओजसा) बल के साथ (उब्जन्तः) सीधे होकर (यन्तु) चलें। (अङ्गिरसः) बड़े ज्ञानी लोग (मध्येन) मध्य से (महीम्) बड़ी (सेनाम्) सेना को (घ्नन्तः) मारते हुए (यन्तु) चलें ॥१३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - सेनाध्यक्ष व्यूहरचना में उत्तम-उत्तम सेनापतियों को उचित स्थानों में नियत करके शत्रुओं का नाश करे ॥१३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १३−(विश्वे) सर्वे (देवाः) विजिगीषवः (उपरिष्टात्) उपरिस्थानात् (उब्जन्तः) उब्ज आर्जवे-शतृ। ऋजवः सन्तः (यन्तु) गच्छन्तु (ओजसा) (मध्येन) मध्यदेशेन (घ्नन्तः) मारयन्तः (सेनाम्) (अङ्गिरसः) अ० २।१२।४। महाज्ञानिनः (महीम्) विशालाम् ॥
१४ वनस्पतीन्वानस्पत्यानोषधीरुत वीरुधः
विश्वास-प्रस्तुतिः ...{Loading}...
वन॒स्पती॑न्वानस्प॒त्यानोष॑धीरु॒त वी॒रुधः॑।
द्वि॒पाच्चतु॑ष्पादिष्णामि॒ यथा॒ सेना॑म॒मूं हन॑न् ॥
मूलम् ...{Loading}...
मूलम् (VS)
वन॒स्पती॑न्वानस्प॒त्यानोष॑धीरु॒त वी॒रुधः॑।
द्वि॒पाच्चतु॑ष्पादिष्णामि॒ यथा॒ सेना॑म॒मूं हन॑न् ॥
१४ वनस्पतीन्वानस्पत्यानोषधीरुत वीरुधः ...{Loading}...
Whitney
Translation
- The forest trees, them of the forest trees, the herbs and the
plants, what is biped, what is quadruped I despatch (iṣ), that they
may slay yonder army.
Notes
‘Them of the forest trees,’ vānaspatyān, acc. pl. masc.; the
lexicographers explain the word to mean ‘fruit tree with conspicuous
flowers.’ At the end both of this verse and of the next, Ppp. reads
hatāṁ. Bp. reads dvi॰pát in c. ⌊For the citation in Kāuś. 73. 5,
see introd.⌋
Griffith
Trees of the forest, trees that bear flower and fruit, and herbs and plants, Quadruped, biped send I forth that they may strike this army dead,
पदपाठः
वन॒स्पती॑न्। वा॒न॒स्प॒त्यान्। ओष॑धीः। उ॒त। वी॒रुधः॑। द्वि॒ऽपात्। चतुः॑ऽपात्। इ॒ष्णा॒मि॒। यथा॑। सेना॑म्। अ॒मूम्। हन॑न्। ८.१४।
अधिमन्त्रम् (VC)
- परसेनाहननम्, इन्द्रः, वनस्पतिः
- भृग्वङ्गिराः
- अनुष्टुप्
- शत्रुपराजय सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
शत्रु के नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (वनस्पतीन्) सेवनीय शास्त्रों के पालन करनेवाले पुरुषों, (वानस्पत्यान्) सेवनीय शास्त्रों के पालन करनेवालों के सम्बन्धी पदार्थों, (ओषधीः) अन्न आदि ओषधियों (उत) और (वीरुधः) जड़ी बूटियों (द्विपात्) दोपाये और (चतुष्पात्) चौपाये को (इष्णामि) मैं प्राप्त करता हूँ (यथा) जिससे वे सब (अमूम् सेनाम्) उस सेना को (हनन्) मारें ॥१४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - सेनाध्यक्ष राजा सब उत्तम पुरुषों और उत्तम पदार्थों को साथ लेकर शत्रुओं को मारे ॥१४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १४−(वनस्पतीन्) अ० ३।६।६। [वनस्पते] वनस्य सम्भजनीयस्य शास्त्रस्य पालक-इति दयानन्दभाष्ये, यजु० २७।२१। सेवनीयशास्त्राणां पालकान् (वानस्पत्यान्) अ० ३।६।६। सेवनीयशास्त्राणां पालकानां सम्बन्धिनः पदार्थान् (ओषधीः) अन्नादीन् (उत) अपिच (वीरुधः) लतादीन् (द्विपात्) विभक्तेः सुः। द्विपादम्। पादद्वयोपेतं मनुष्यादिकम् (चतुष्पात्) गवाश्वहस्त्यादिकम् (इष्णामि) इष गतौ। गच्छामि। प्राप्नोमि (यथा) येन प्रकारेण (सेनाम्) (अमूम्) दृश्यमानाम् (हनन्) लेटि रूपम्। ते घ्नन्तु ॥
१५ गन्धर्वाप्सरसः सर्पान्देवान्पुण्यजनान्पितॄन्
विश्वास-प्रस्तुतिः ...{Loading}...
ग॑न्धर्वाप्स॒रसः॑ स॒र्पान्दे॒वान्पु॑ण्यज॒नान्पि॒तॄन्।
दृ॒ष्टान॒दृष्टा॑निष्णामि॒ यथा॒ सेना॑म॒मूं हन॑न् ॥
मूलम् ...{Loading}...
मूलम् (VS)
ग॑न्धर्वाप्स॒रसः॑ स॒र्पान्दे॒वान्पु॑ण्यज॒नान्पि॒तॄन्।
दृ॒ष्टान॒दृष्टा॑निष्णामि॒ यथा॒ सेना॑म॒मूं हन॑न् ॥
१५ गन्धर्वाप्सरसः सर्पान्देवान्पुण्यजनान्पितॄन् ...{Loading}...
Whitney
Translation
- The Gandharvas and Apsarases, the serpents, the gods, the
pure-folks, the Fathers, those seen, those unseen I despatch, that they
may slay yonder army.
Notes
Ppp. makes devān and sarpān change places ⌊and reads hatāṁ again
at the end⌋. ⌊Muir, v. 296, cites MBh. ii. 11. 45 = 461, where the
Fathers are divided into seven troops, four of embodied and three of
bodiless.⌋
Griffith
Gandharvas, and Apsarases, Gods, Serpents, Fathers, Holy Men, Seen and unseen, I send them forth that they may strike this army dead.
पदपाठः
ग॒न्ध॒र्व॒ऽअ॒प्स॒रसः॑। स॒र्पान्। दे॒वान्। पु॒ण्य॒ऽज॒नान्। पि॒तृन्। दृ॒ष्टान्। अ॒दृष्टा॑न्। इ॒ष्णा॒मि॒। यथा॑। सेना॑म्। अ॒मूम्। हन॑न्। ८.१५।
अधिमन्त्रम् (VC)
- परसेनाहननम्, इन्द्रः, वनस्पतिः
- भृग्वङ्गिराः
- अनुष्टुप्
- शत्रुपराजय सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
शत्रु के नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (गन्धर्वाप्सरसः) गन्धर्वों [पृथिवी के धारण करनेवालों] और अप्सरों [आकाश में चलनेवालों], (सर्पान्) सर्पों [के समान तीव्र दृष्टिवालों], (देवान्) विजय चाहनेवालों, (पुण्यजनान्) पुण्यात्मा (पितॄन्) पितरों [महाविद्वानों] (दृष्टान्) देखे हुए और (अदृष्टान्) अनदेखे पदार्थों को (इष्णामि) मैं प्राप्त करता हूँ, (यथा) जिससे वे सब (अमूम् सेनाम्) उस सेना को (हनन्) मारें ॥१५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - राजा विवेकी, दूरदर्शी, शूर, सत्यवादी पुरुषों और गोचर और अगोचर पदार्थों को एकत्र करके शत्रुनाश करे ॥१५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १५−(गन्धर्वाप्सरसः) अ० ४।३७।२। पृथिवीधारकान् आकाशे गमनशीलांश्च विवेकिनः (सर्पान्) सर्पवत्तीव्रदृष्टीन् (देवान्) विजिगीषून् (पुण्यजनान्) शुद्धाचारिणः (पितॄन्) महाविदुषः (दृष्टान्) गोचरान् (अदृष्टान्) अगोचरान्। अन्यत्पूर्ववत्-म० १४ ॥
१६ इम उप्ता
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒म उ॒प्ता मृ॑त्युपा॒शा याना॒क्रम्य॒ न मु॒च्यसे॑।
अ॒मुष्या॑ हन्तु॒ सेना॑या इ॒दं कूटं॑ सहस्र॒शः ॥
मूलम् ...{Loading}...
मूलम् (VS)
इ॒म उ॒प्ता मृ॑त्युपा॒शा याना॒क्रम्य॒ न मु॒च्यसे॑।
अ॒मुष्या॑ हन्तु॒ सेना॑या इ॒दं कूटं॑ सहस्र॒शः ॥
१६ इम उप्ता ...{Loading}...
Whitney
Translation
- Here are spread the fetters of death, which stepping into thou art
not released; let this horn (kū́ṭa) slay of yonder army by thousands.
Notes
Ppp. gives for a mṛtyupaśā yama ⌊that is, ime?⌋ yuktā. Kāuś.
(16. 16) speaks of kūṭas of aśvattha[-wood] and nets of hemp.’
⌊Geldner, Ved. Stud. i. 139, renders the vs. and takes kū́ṭa as “trap”;
SPP., p. 659¹³, says niṣādānām prāṇibandhanam; Bl., p. 119 (see esp.
p. 585), “hammer."⌋
Griffith
Here spread are snares of Death wherefrom thou, once within them, ne’er art freed: Full many a thousand of the host yonder this horn shall smite and slay.
पदपाठः
इ॒मे। उ॒प्ताः। मृ॒त्यु॒ऽपा॒शाः। यान्। आ॒ऽक्रम्य॑। न। मु॒च्यसे॑। अ॒मुष्याः॑। ह॒न्तु॒। सेना॑याः। इ॒दम्। कूट॑म्। स॒ह॒स्र॒ऽशः। ८.१६।
अधिमन्त्रम् (VC)
- परसेनाहननम्, इन्द्रः, वनस्पतिः
- भृग्वङ्गिराः
- अनुष्टुप्
- शत्रुपराजय सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
शत्रु के नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इमे) ये (मृत्युपाशाः) मृत्यु के जाल (उप्ताः) फैले हैं, (यान्) जिनमें (आक्रम्य) पाँव धरकर [हे शत्रु !] (न मुच्यसे) तू नहीं छूटता है। (इदम्) यह (कूटम्) फन्दा (अमुष्याः सेनायाः) उस सेना का (सहस्रशः) सहस्रों प्रकार से (हन्तु) हनन करे ॥१६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - राजा शत्रु लोगों को दृढ़ बन्धनों में रखकर विनष्ट करे ॥१६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १६−(इमे) सर्वत्र व्याप्ताः (उप्ताः) डुवप बीजसन्ताने-क्त। विस्तृताः (मृत्युपाशाः) मरणबन्धाः (यान्) (आक्रम्य) पादेन प्राप्य (न) निषेधे (मुच्यसे) मुक्तो भवसि (अमुष्याः) तस्याः (हन्तु) हननं करोतु (सेनायाः) (इदम्) (कूटम्) कूट परितापे-अच्। बन्धनयन्त्रम् (सहस्रशः) म० १। बहुप्रकारेण ॥
१७ घर्मः समिद्धो
विश्वास-प्रस्तुतिः ...{Loading}...
घ॒र्मः समि॑द्धो अ॒ग्निना॒यं होमः॑ सहस्र॒हः।
भ॒वश्च॒ पृश्नि॑बाहुश्च॒ शर्व॒ सेना॑म॒मूं ह॑तम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
घ॒र्मः समि॑द्धो अ॒ग्निना॒यं होमः॑ सहस्र॒हः।
भ॒वश्च॒ पृश्नि॑बाहुश्च॒ शर्व॒ सेना॑म॒मूं ह॑तम् ॥
१७ घर्मः समिद्धो ...{Loading}...
Whitney
Translation
- The hot drink (gharmá) [is] kindled with fire, this
thousand-slaying oblation (hóma); both Bhava and the spotted-armed
one—O śarva, slay ye (two) yonder army.
Notes
All the mss. read bhávas at beginning of c; our edition emends to
bhavás. The common construction bhaváś ca…śárva…hatam (cf. the
next verse) is much disturbed by the addition of pṛ́śnibāhus, which the
second ca forbids to take as a mere epithet. Ppp. reads sahasraśaḥ
and hatām at the end of the two lines respectively.
Griffith
The Gharma hath been warmed with fire: this Homa slays a thousand men. Let Bhava, Prisnibahu, and Sarva destroy that armament.
पदपाठः
घ॒र्मः। सम्ऽइ॑ध्दः। अ॒ग्निना॑। अ॒यम्। होमः॑। स॒ह॒स्र॒ऽहः। भ॒वः। च॒। पृश्नि॑ऽबाहुः। च॒। शर्व॑। सेना॑म्। अ॒मूम्। ह॒त॒म्। ८.१७।
अधिमन्त्रम् (VC)
- परसेनाहननम्, इन्द्रः, वनस्पतिः
- भृग्वङ्गिराः
- अनुष्टुप्
- शत्रुपराजय सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
शत्रु के नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अग्निना) अग्नि करके (समिद्धः) प्रज्वलित (घर्मः) ताप [के समान] (अयम्) यह (होमः) आत्मसमर्पण (सहस्रहः) सहस्र [क्लेश] नाश करनेवाला है। (पृश्निबाहुः) भूमि को बाहु पर रखनेवाले (भवः) हे सुख उत्पन्न करनेवाले [प्राण वायु] (च) और (शर्व) क्लेशनाशक [अपान वायु] ! तुम दोनों (अमूम् सेनाम्) उस सेना को (च) निश्चय करके (हतम्) मारो ॥१७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य आत्मसमर्पण के साथ प्राण और अपान वायु को स्थिर करके विघ्नों का नाश करें ॥१७॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १७−(घर्मः) ताप इव (समिद्धः) प्रदीप्तः (अग्निना) पावकेन (होमः) अ० ४।३८।५। आत्मसमर्पणम् (सहस्रहः) हन-ड। सहस्रक्लेशनाशकः (भवः) अ० ८।२।७। हे सुखप्रापक प्राणवायो (च) (पृश्निबाहुः) पृश्निः पृथिवी-अ० ८।७।२१। पृथिवी बाहौ बले यस्य सः (च) निश्चये (शर्व) अ० ८।२।७। हे क्लेशनाशक अपानवायो (सेनाम् अमूम्) (हतम्) नाशयतम् ॥
१८ मृत्योराषमा पद्यन्ताम्
विश्वास-प्रस्तुतिः ...{Loading}...
मृ॒त्योराष॒मा प॑द्यन्तां॒ क्षुधं॑ से॒दिं व॒धं भ॒यम्।
इन्द्र॑श्चाक्षुजा॒लाभ्यां॒ शर्व॒ सेना॑म॒मूं ह॑तम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
मृ॒त्योराष॒मा प॑द्यन्तां॒ क्षुधं॑ से॒दिं व॒धं भ॒यम्।
इन्द्र॑श्चाक्षुजा॒लाभ्यां॒ शर्व॒ सेना॑म॒मूं ह॑तम् ॥
१८ मृत्योराषमा पद्यन्ताम् ...{Loading}...
Whitney
Translation
- Let them go unto death’s burning (?), unto hunger, debility, the
deadly weapon, fear; by snare (ákṣu) and net, O śarva, [do thou] and
Indra slay yonder army.
Notes
Only P. and R.s.m. have óṣam, all the rest ā́ṣam, which must
accordingly be regarded as the traditional text, though unintelligible.
Fusther emendation to oṣám ‘quickly’ is hardly advisable. Ppp. has
oṣam. Ppp. also differs much in c, d: indrasyā ’ksamālābhyāṁ
sarva senām amūṁ hatām. Part of our mss. also (W.O.D.T.) read sárva
in d. ⌊Geldner discusses ákṣu, Ved. Stud. i. 136.⌋
Griffith
Their portion be the fire of Death, hunger, exhaustion, slaughter, fear. With your entangling snares and nets, Sarva and Indra! slay that host.
पदपाठः
मृ॒त्योः। आष॑म्। आ। प॒द्य॒न्ता॒म्। क्षुध॑म्। से॒दिम्। व॒धम्। भ॒यम्। इन्द्रः॑। च॒। अ॒क्षु॒ऽजा॒लाभ्या॑म्। शर्व॑। सेना॑म्। अ॒मूम्। ह॒त॒म्। ८.१८।
अधिमन्त्रम् (VC)
- परसेनाहननम्, इन्द्रः, वनस्पतिः
- भृग्वङ्गिराः
- अनुष्टुप्
- शत्रुपराजय सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
शत्रु के नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [वे लोग] (मृत्योः) मृत्यु के (आषम्) बन्धन, (क्षुधम्) भूख, (सेदिम्) महामारी, (वधम्) वध और (भयम्) भय (आ पद्यन्ताम्) प्राप्त करें। (इन्द्रः) हे प्राण वायु ! (च) और (शर्व) हे अपान वायु ! तुम दोनों (अक्षुजालाभ्याम्) बन्धन और जालों से (अमूम् सेनाम्) उस सेना को (हतम्) मारो ॥१८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - प्रतापी मनुष्य आत्मिक और शारीरिक बल से शत्रुओं को नाना क्लेश देकर नाश करे ॥१८॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १८−(मृत्योः) मरणस्य (आषम्) अष दीप्तौ, ग्रहणे, गतौ च-घञ्। ग्रहणम्। बन्धनम् (आ) समन्तात् (पद्यन्ताम्) प्राप्नुवन्तु (क्षधम्) बुभुक्षाम् (सेदिम्) म० ९। महाविपत्तिम् (वधम्) घातनम् (भयम्) (इन्द्रः) हे प्राणवायो (च) (अक्षुजालाभ्याम्) अक्ष व्याप्तौ-उ। बन्धनपाशाभ्याम्। अन्यत्पूर्ववत्-म० १७ ॥
१९ पराजिताः प्र
विश्वास-प्रस्तुतिः ...{Loading}...
परा॑जिताः॒ प्र त्र॑सतामित्रा नु॒त्ता धा॑वत॒ ब्रह्म॑णा।
बृह॒स्पति॑प्रणुत्तानां॒ मामीषां॑ मोचि॒ कश्च॒न ॥
मूलम् ...{Loading}...
मूलम् (VS)
परा॑जिताः॒ प्र त्र॑सतामित्रा नु॒त्ता धा॑वत॒ ब्रह्म॑णा।
बृह॒स्पति॑प्रणुत्तानां॒ मामीषां॑ मोचि॒ कश्च॒न ॥
१९ पराजिताः प्र ...{Loading}...
Whitney
Translation
- Flee (tras) forth, O enemies, being conquered; run, ⌊being⌋ thrust
by the charm (bráhman); of them yonder, thrust forth by Brihaspati,
let none soever be freed.
Notes
The second half-verse is nearly repeated as xi. 10. 19 c, d, below.
The pada-mss. absurdly read nuttā́ (not nuttā́ḥ) in b. Amitrās
is metrically redundant in a. ⌊Rather 11 + 8: 8 + 8.⌋ The
pada-reading of bṝhaspáti॰pranuttānām ⌊cf. iii. 6. 7⌋ is by Prāt.
iii. 76, iv. 77, the commentary quoting it under each rule.
Griffith
Fly, conquered, in alarm, ye foes, run driven by the spell away! Let not one man escape of those when routed by Brihaspati.
पदपाठः
पराऽजिताः। प्र। त्रसत। अमित्राः। नुत्ताः। धावत। ब्रह्मणा। बृहस्पतिऽप्रनुत्तानाम्। मा। अमीषाम्। मोचि। कः। चन। ८.१९।
अधिमन्त्रम् (VC)
- परसेनाहननम्, इन्द्रः, वनस्पतिः
- भृग्वङ्गिराः
- विराट्पुरस्ताद्बृहती
- शत्रुपराजय सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
शत्रु के नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अमित्राः) हे पीड़ा देनेवालो ! (पराजिताः) हार मान कर (प्र त्रसत) डर जाओ, (ब्रह्मणा) विद्वान् करके (नुत्ताः) ढकेले हुए तुम (धावत) दौड़े जाओ। (बृहस्पतिप्रणुत्तानाम्) बृहस्पति [वेदों के रक्षक] करके ढकेले हुए (अमीषाम्) उन लोगों में से (कश्चन) कोई भी (मा मोचि) न छूटे ॥१९॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - विद्वानों0 की नीतिनिपुणता से सब शत्रु नाश प्राप्त करें ॥१९॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १९−(पराजिताः) पराभूताः (प्र) (त्रसत) त्रसी उद्वेगे भये च। बिभीत (अमित्राः) हे पीडकाः (नुत्ताः) प्रेरिताः (धावत) पलायध्वम् (ब्रह्मणा) विदुषा सेनापतिना (बृहस्पतिप्रणुत्तानाम्) बृहतां वेदानां पालकेन प्रेरितानाम् (अमीषाम्) तेषां शत्रूणाम् (मा मोचि) मा मुक्तो भवतु (कश्चन) कोऽपि ॥
२० अव पद्यन्तामेषामायुधानि
विश्वास-प्रस्तुतिः ...{Loading}...
अव॑ पद्यन्तामेषा॒मायु॑धानि॒ मा श॑कन्प्रति॒धामिषु॑म्।
अथै॑षां ब॒हु बिभ्य॑ता॒मिष॑वः घ्नन्तु॒ मर्म॑णि ॥
मूलम् ...{Loading}...
मूलम् (VS)
अव॑ पद्यन्तामेषा॒मायु॑धानि॒ मा श॑कन्प्रति॒धामिषु॑म्।
अथै॑षां ब॒हु बिभ्य॑ता॒मिष॑वः घ्नन्तु॒ मर्म॑णि ॥
२० अव पद्यन्तामेषामायुधानि ...{Loading}...
Whitney
Translation
- Let their weapons (ā́yudha) fall down; let them not be able to fit
the arrow; then, of them fearing much let arrows strike in the vitals.
Notes
Ppp. reads śiṣaṁ for śakan in d.
Griffith
Down fall their weapons on the ground: no strength be theirs to point a shaft: Then in their dreadful terror let their arrows wound their vital parts.
पदपाठः
अव॑। प॒द्य॒न्ता॒म्। ए॒षा॒म्। आयु॑धानि। मा। श॒क॒न्। प्र॒ति॒ऽधाम्। इषु॑म्। अथ॑। ए॒षा॒म्। ब॒हु। बिभ्य॑ताम्। इष॑वः। घ्न॒न्तु॒। मर्म॑णि। ८.२०।
अधिमन्त्रम् (VC)
- परसेनाहननम्, इन्द्रः, वनस्पतिः
- भृग्वङ्गिराः
- निचृत्पुरस्ताद्बृहती
- शत्रुपराजय सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
शत्रु के नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (एषाम्) इन के (आयुधानि) हथियार (अव पद्यन्ताम्) गिर पड़ें, वे लोग (इषुम्) बाण (प्रतिधाम्) रोपने को (मा शक्रन्) न समर्थ हों। (अथ) और (बहु) बहुत (बिभ्यताम्) डरे हुए (एषाम्) इन लोगों के (इषवः) बाण (मर्मणि) [उनके ही] मर्म स्थान में (घ्नन्तु) घाव करें ॥२०॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - चतुर सेनापति बड़े बल और शीघ्रता से शत्रुओं पर धावा करे, जिससे वे लोग घबड़ा कर अपने हथियारों से अपने आपको मारें ॥२०॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २०−(अव पद्यन्ताम्) अधः पतन्तु (एषाम्) शत्रूणाम् (आयुधानि) शस्त्राणि (मा शकन्) समर्था मा भूवन् (प्रतिधाम्) शकि णमुल्कमुलौ। पा० ३।४।१२। प्रतिधा-णमुल्। प्रतिधातुम्। आरोपितुम्। लक्ष्यीकर्त्तुम् (अथ) अपि च (एषाम्) (बहु) अधिकम् (बिभ्यताम्) शतृ प्रत्ययः। त्रसताम् (इषवः) बाणाः (घ्नन्तु) मारयन्तु (मर्मणि) मर्मस्थाने ॥
२१ सं क्रोशतामेनान्द्यावापृथिवी
विश्वास-प्रस्तुतिः ...{Loading}...
सं क्रो॑शतामेना॒न्द्यावा॑पृथि॒वी सम॒न्तरि॑क्षं स॒ह दे॒वता॑भिः।
मा ज्ञा॒तारं॒ मा प्र॑ति॒ष्ठां वि॑दन्त मि॒थो वि॑घ्ना॒ना उप॑ यन्तु मृ॒त्युम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
सं क्रो॑शतामेना॒न्द्यावा॑पृथि॒वी सम॒न्तरि॑क्षं स॒ह दे॒वता॑भिः।
मा ज्ञा॒तारं॒ मा प्र॑ति॒ष्ठां वि॑दन्त मि॒थो वि॑घ्ना॒ना उप॑ यन्तु मृ॒त्युम् ॥
२१ सं क्रोशतामेनान्द्यावापृथिवी ...{Loading}...
Whitney
Translation
- Together let heaven-and-earth yell at them; together let the
atmosphere, along with the deities; let them not find a knower, nor a
foundation; mutually destroying one another let them go unto death.
Notes
The second half-verse is identical with vi. 32. 3 c, d, above. Ppp.
puts enāṅ before krośatām, and adds ubhe at the end of a.
Griffith
Let Heaven and Earth roar out in wrath against them, and Air with all the Deities in concert, Let them not find a surety or a refuge, but torn away go down to Death together.
पदपाठः
सम्। क्रो॒श॒ता॒म्। ए॒ना॒न्। द्यावा॑पृथि॒वी इति॑। सम्। अ॒न्तरि॑क्षम्। स॒ह। दे॒वता॑भिः। मा। ज्ञा॒तार॑म्। मा। प्र॒ति॒ऽस्थाम्। वि॒द॒न्त॒। मि॒थः। वि॒ऽघ्ना॒नाः। उप॑। य॒न्तु॒। मृ॒त्युम्। ८.२१।
अधिमन्त्रम् (VC)
- परसेनाहननम्, इन्द्रः, वनस्पतिः
- भृग्वङ्गिराः
- त्रिष्टुप्
- शत्रुपराजय सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
शत्रु के नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (द्यावापृथिवी) सूर्य और पृथिवी (एनान्) इनको (सम्) बल से (क्रोशताम्) पुकारें, (अन्तरिक्षम्) अन्तरिक्ष लोक (देवताभिः सह)) सब लोकों के साथ (सम्) बल से [पुकारे]। वे लोग (मा) न तो (ज्ञातारम्) जानकर पुरुष को और (मा) न (प्रतिष्ठाम्) प्रतिष्ठा [आश्रय वा आदर] (विदन्त) पावें, और (मिथः) आपस में (विघ्नानाः) मारते हुए (मृत्युम्) मृत्यु (उप यन्तु) पावें ॥२१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - युद्धकुशल सेनापति शत्रुदल में कोलाहल मचाकर शत्रुओं को सर्वथा निर्बल कर दे ॥२१॥ इस मन्त्र का उत्तर भाग आ चुका है-अ० ६।३२।३ ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २१−(सम्) सम्यक् बलात् (क्रोशताम्) आह्वयताम् (एनान्) शत्रून् (द्यावापृथिवी) सूर्यभूलोकौ (सम्) (अन्तरिक्षम्) मध्यलोकः (सह) (देवताभिः) गमनशीलैर्लोकैः (मा) निषेधे (ज्ञातारम्) परिचायकम् (प्रतिष्ठाम्) आश्रयम्। गौरवम् (मा विदन्त) मा प्राप्नुवन्तु (मिथः) परस्परम् (विघ्नानाः) ताच्छील्यवयोवचनशक्तिषु चानश्। पा० ३।२।१२९। हन्−चानश्। विनाशयन्तः (उप यन्तु) प्राप्नुवन्तु (मृत्युम्) मरणम् ॥
२२ दिशश्चतस्रोऽश्वतर्यो देवरथस्य
विश्वास-प्रस्तुतिः ...{Loading}...
दिश॒श्चत॑स्रोऽश्वत॒र्यो᳡ देवर॒थस्य॑ पुरो॒डाशाः॑ श॒फा अ॒न्तरि॑क्षमु॒द्धिः।
द्यावा॑पृथि॒वी पक्ष॑सी ऋ॒तवो॒ऽभीश॑वोऽन्तर्दे॒शाः किं॑करा वाक्परि॑रथ्यम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
दिश॒श्चत॑स्रोऽश्वत॒र्यो᳡ देवर॒थस्य॑ पुरो॒डाशाः॑ श॒फा अ॒न्तरि॑क्षमु॒द्धिः।
द्यावा॑पृथि॒वी पक्ष॑सी ऋ॒तवो॒ऽभीश॑वोऽन्तर्दे॒शाः किं॑करा वाक्परि॑रथ्यम् ॥
२२ दिशश्चतस्रोऽश्वतर्यो देवरथस्य ...{Loading}...
Whitney
Translation
- The four quarters [are] the she-mules of the god-chariot; the
sacrificial cakes [are] the hoofs, the atmosphere the seat (?
uddhí), heaven-and-earth the two sides, the seasons the reins, the
intermediate directions the attendants, speech the rim (? párirathya).
Notes
Ppp. reads śaphā ’ntarikṣa buddhiḥ and omits the clause antardeśāḥ
kiṁkarāḥ. The verse is quoted in Kāuś. 15. 11 ⌊see introd.⌋.
Griffith
The mules of the Gods’ car are heaven’s four quarters; their hooves are sacred cakes, the air its body. Its sides are Heaven and Earth, its reins the Seasons, Voice is its hood, its grooms are sky’s mid-regions.
पदपाठः
दिशः॑। चत॑स्रः। अ॒श्व॒त॒र्यः᳡। दे॒व॒ऽर॒थस्य॑। पु॒रो॒डाशाः॑। श॒फाः। अ॒न्तरि॑क्षम्। उ॒ध्दिः। द्यावा॑पृथि॒वी इति॑। पक्ष॑सी॒ इति॑। ऋ॒तवः॑। अ॒भीश॑वः। अ॒न्तः॒ऽदे॒शाः। कि॒म्ऽक॒राः। वाक्। परि॑ऽरथ्यम्। ८.२२।
अधिमन्त्रम् (VC)
- परसेनाहननम्, इन्द्रः, वनस्पतिः
- भृग्वङ्गिराः
- चतुष्पदा शक्वरी
- शत्रुपराजय सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
शत्रु के नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (देवरथस्य) विजय चाहनेवालों के रथ की (चतस्रः) चारों (दिशः) दिशाएँ (अश्वतर्यः) खच्चरी [हैं], (पुरोडाशाः) पूरी पूए (शफाः) खुर, (अन्तरिक्षम्) अन्तरिक्ष (उद्धिः) शरीर [बैठक]। (द्यावापृथिवी) सूर्य और पृथिवी (पक्षसी) दोनों पक्खे, (ऋतवः) ऋतुएँ (अभीशवः) बागडोरें, (अन्तर्देशः) अन्तर्दिशाएँ (किंकराः) सेवक लोग, (वाक्) वाणी (परिरथ्यम्) चक्र की पुट्ठी [वा हाल] है ॥२२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - सब प्रकार से सावधान सेनापति शत्रुओं पर पूरा विजय पाता है ॥२२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २२−(दिशः) प्राच्यादयः (चतस्रः) (अश्वतर्यः) वत्सोक्षाश्वर्षभेभ्यश्च तनुत्वे। पा० ५।३।९१। अश्व-ष्टरच्, ङीप्। खचर्यः (देवरथस्य) विजिगीषूणां युद्धयानस्य (पुरोडाशाः) पुरोऽग्रे दाश्यते दीयते। दाशृ दाने-घञ्। पक्कान्नविशेषाः (शफाः) खुराः (अन्तरिक्षम्) (उद्धिः) भुवः कित्। उ० २।११२। उन्दी क्लेदने-इसिन्, कित्, पृषोदरादिरूपं यथा ऊधः। शरीरम्। स्थितिस्थानम् (द्यावापृथिवी) सूर्यभूमी (पक्षसी) पक्ष परिग्रहे-असुन्। रथपार्श्वौ (ऋतवः) वसन्तादयः कालाः (अभीशवः) अ० ६।१३७।२। अश्वरश्मयः (अन्तर्देशाः) अन्तर्दिशाः (किंकराः) किंयत्तद्बहुषु कृञोऽज्विधानम्। वा० पा० ३।२।२१। किम्+डुकृञ् करणे-अच्। दासाः (वाक्) वाणी (परिरथ्यम्) रथस्येदम्। रथाद्यत्। पा० ४।३।१२१। रथ-यत्। रथचक्रपरिधिः ॥
२३ संवत्सरो रथः
विश्वास-प्रस्तुतिः ...{Loading}...
सं॑वत्स॒रो रथः॑ परिवत्स॒रो र॑थोप॒स्थो वि॒राडी॒षाग्नी र॑थमु॒खम्।
इन्द्रः॑ सव्य॒ष्ठाश्च॒न्द्रमाः॒ सार॑थिः ॥
मूलम् ...{Loading}...
मूलम् (VS)
सं॑वत्स॒रो रथः॑ परिवत्स॒रो र॑थोप॒स्थो वि॒राडी॒षाग्नी र॑थमु॒खम्।
इन्द्रः॑ सव्य॒ष्ठाश्च॒न्द्रमाः॒ सार॑थिः ॥
२३ संवत्सरो रथः ...{Loading}...
Whitney
Translation
- The year (saṁvatsará) is the chariot, the complete year
(parivatsará) the chariot-lap, virā́j the pole (īṣá), Agni the
chariot-mouth, Indra the left-stander, the moon the charioteer.
Notes
Ppp. reads, for the first part of the paragraph, ahorātre cakre māma
ārāt saṁvatsaro adhiṣṭhānam: virāḍ etc. Savyaṣṭhā́s (p. savya॰sthā́ḥ)
is a subject of Prāt. ii. 95. ⌊As for the “years,” see n. to vi. 55. 3.⌋
Griffith
Year is the car, Full Year the seat for driving, Viraj the pole, the chariot’s front is Agni, Indra the warrior, and the Moon the driver.
पदपाठः
स॒म्ऽव॒त्स॒रः। रथः॑। प॒रि॒ऽव॒त्स॒रः। र॒थ॒ऽउ॒प॒स्थः। वि॒ऽराट्। ई॒षा। अ॒ग्निः। र॒थ॒ऽमु॒खम्। इन्द्रः॑। स॒व्य॒ऽस्थाः। च॒न्द्रमाः॑। सार॑थिः। ८.२३।
अधिमन्त्रम् (VC)
- परसेनाहननम्, इन्द्रः, वनस्पतिः
- भृग्वङ्गिराः
- उपरिष्टाद्बृहती
- शत्रुपराजय सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
शत्रु के नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (संवत्सरः) यथाविधि निवास करनेवाला काल, (रथः) रथ, (परिवत्सरः) सब ओर से निवास करनेवाला अवकाश (रथोपस्थः) रथ की बैठक (विराट्)) विराट् [विविध प्रकाशमान सृष्टि] (ईषा) जुए का दण्डा, (अग्निः) अग्नि (रथमुखम्) रथ का मुख [अग्रभाग]। (इन्द्रः) सूर्य (सव्यष्ठाः) बाईं ओर बैठनेवाला [सारथी], (चन्द्रमाः) चन्द्रमा (सारथिः) [दूसरा] सारथी [है] ॥२३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मन्त्र २२ के समान ॥२३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २३−(संवत्सरः) अ० ६।५५।३। सम्+वस-सरन्। सम्यग् निवासकः कालः (रथः) यानभेदः (परिवत्सरः) अ० ६।५५।३। परि+वस-सरन् परितो निवासकोऽवकाशः (रथोपस्थः) रथे स्थितिस्थानम् (विराट्) वि+राजृ दीप्तौ-क्विप्। विराड् विराजनाद्वा विराधनाद्वा विप्रापणाद्वा-निरु० ७।१३। विविधं दीप्यमाना सृष्टिः (ईषा) अ० २।८।४। रथयुगदण्डः (अग्निः) पावकः (रथमुखम्) रथाग्रम् (इन्द्रः) सूर्यः (सव्यष्ठाः) सव्य+ष्ठा-विच्। स्थास्थिन्स्थृणामिति वक्तव्यम्। वा० पा० ८।३।९७। इति षत्वम्। वामस्थः सारथिः (चन्द्रमाः) अ० ५।२४।१०। चन्द्रलोकः (सारथिः) सर्तेर्णिच्च। उ० ४।८९। सृ गतौ णिच्-घथिन्, णेर्लोपो णित्वाद् वृद्धिः। रथचालकः ॥२३॥
२४ इतो जयेतो
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒तो ज॑ये॒तो वि ज॑य॒ सं ज॑य॒ जय॒ स्वाहा॑।
इ॒मे ज॑यन्तु॒ परा॒मी ज॑यन्तां॒ स्वाहै॒भ्यो दु॒राहा॒मीभ्यः॑।
नी॑ललोहि॒तेना॒मून॒भ्यव॑तनोमि ॥
मूलम् ...{Loading}...
मूलम् (VS)
इ॒तो ज॑ये॒तो वि ज॑य॒ सं ज॑य॒ जय॒ स्वाहा॑।
इ॒मे ज॑यन्तु॒ परा॒मी ज॑यन्तां॒ स्वाहै॒भ्यो दु॒राहा॒मीभ्यः॑।
नी॑ललोहि॒तेना॒मून॒भ्यव॑तनोमि ॥
२४ इतो जयेतो ...{Loading}...
Whitney
Translation
- On this side conquer thou; on this side conquer away, conquer
completely, conquer; hail! let these here conquer, let those yonder be
conquered; hail ⌊svā́hā⌋ to these! wail (duráhā) to those! with the
blue-red one I stretch down upon them yonder.
Notes
That is, probably, with śiva’s aid I bring the net down upon them. ⌊Ppp.
omits all after the first svā́ha.⌋ Parts of the verse are quoted in
Kāuś. 16. 18-20: ‘with “hail to these” he makes a libation for his
friends; with “wail to those” [he pours] with the left hand in̄giḍa
on the [staff] of badhaka; having stuck in a branch of red
aśvattha north of the fire, having surrounded it with two blue and red
threads, he pulls it up toward the right with “with the blue-red one”’:
evidently artificial adaptations of ceremonies to the words of the text.
⌊For the whole matter, see introd.⌋
⌊Here ends the fourth anuvāka, with 2 hymns and 52 verses. Here also
ends the eighth artha-sūkta, which begins with índro manthatu. The
quoted Anukr. says indro manthatu.⌋
Griffith
Hence conquer, conquer, Hail! be thou the victor! Let these be conquerors and those be conquered. Good luck to these, ill luck to those men yonder! With the dark-blue-and-red our foes I cover.
पदपाठः
इ॒तः। ज॒य॒। इ॒तः। वि। ज॒य॒। सम्। ज॒य॒। जय॑। स्वाहा॑। इ॒मे। ज॒य॒न्तु॒। परा॑। अ॒मी इति॑। ज॒य॒न्ता॒म्। स्वाहा॑। ए॒भ्यः। दु॒राहा॑। अ॒मीभ्यः॑। नी॒ल॒ऽलो॒हि॒तेन॑। अ॒मून्। अ॒भि॒ऽअव॑तनोमि। ८.२४।
अधिमन्त्रम् (VC)
- परसेनाहननम्, इन्द्रः, वनस्पतिः
- भृग्वङ्गिराः
- त्र्यवसाना त्रिष्टुप्, उष्णिग्गर्भा पराशक्वरी पञ्चपदा जगती
- शत्रुपराजय सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
शत्रु के नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इतः) यहाँ (जय) जीत, (इतः) यहाँ (विजय) विजय कर, (सम् जय) पूरा-पूरा जीत, (जय) जीत, (स्वाहा) यह सुवाणी है। (इमे) यह लोग (जयन्तु) जीतें, (अमी) वे लोग, (परा जयन्ताम्) हार जावें, (एभ्यः) इन लोगों के लिये (स्वाहा) सुवाणी, (अमीभ्यः) उन लोगों के लिये (दुराहा) दुर्वाणी [हो]। (नीललोहितेन) नीलों अर्थात् निधियों की उत्पत्ति से (अमून्) उन लोगों को (अभ्यवतनोमि) गिरा कर फैलाता हूँ ॥२४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - प्रतापी पराक्रमी शूर सेनापति शत्रुओं पर विजय पाकर बहुत धन प्राप्त करके अपनी सुकीर्ति और शत्रुओं की अपकीर्ति करे ॥२४॥ इति चतुर्थोऽनुवाकः ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २४−(इतः) अत्र (जय) जयं प्राप्नुहि (इतः) (वि) विविधम् (जय) (सम्) सम्यक् (जय) (जय) (स्वाहा) अ० २।१६।१। सुवाणी (इमे) अस्माकं वीराः (अमी) शत्रवः (पराजयन्ताम्) पराजीयन्ताम्। पराभूता भवन्तु (एभ्यः) शूरेभ्यः (दुराहा) दुर्+आङ्+ह्वेञ् आह्वाने, यद्वा हु दानादिषु-डा। कुवाणी। अपकीर्तिः (अमीभ्यः) शत्रुभ्यः (नीललोहितेन) अ० ४।१७।४। नीलानां निधीनां प्रादुर्भावेन। बहुधनप्राप्त्या (अमून्) शत्रून् (अभ्यवतनोमि) अभितो नीचैर्विस्तारयामि ॥