००७ ओषधयः

००७ ओषधयः ...{Loading}...

Whitney subject
  1. To the plants: for some one’s restoration to health.
VH anukramaṇī

ओषधयः।
१-२८ अथर्वा। भैषज्यं, आयुष्यं, ओषधयः। अनुष्टुप्, २ उपरिष्टाद् भुरिग्बृहती, ३ पुरउष्णिक्,
४ पञ्चपदा परानुष्टुबतिजगती, ५-६, १०, २५ पथ्यापङ्क्तिः ( ६ विराड् गर्भा भुरिक्) ९ द्विपदार्ची भुरिगनुष्टुप्,
१२ पञ्चपदा विराडतिशक्वरी, १४ उपरिष्टान्निचृद् बृहती, २६ निचृत्, २८ भुरिक्।

Whitney anukramaṇī

[Atharvan.—aṣṭāviṅśakam.* bhāiṣajyāyuṣyam uta mantroktāuṣadhidevatākam. ānuṣṭubham: 2. upariṣṭād bhurig bṛhatl; 3. purauṣṇih; 4. 5-p. parānuṣṭub atijagatī; 5, 6. pathyāpan̄kti (6. virāḍgarbhā bhurij); 9, 2-p. ārcī bhurig anuṣṭubh; 10. pathyāpan̄kti; 12. 5-p. virāḍ atiśakvarī; 14. upariṣṭān nicṛd bṛhatī; †25. pathyāpan̄kti; 26. nicṛt; 28. bhurij.]

Whitney

Comment

Found also in Pāipp. xvi. ⌊with verses 16-19 in the order 16, 18, 19, 17⌋. *⌊The mss. have sāṣṭāviṅśakam.⌋ †⌊The Anukr. omits the definition of vss. 15 (triṣṭubh) and 24 (6-p. jagatī).⌋

⌊Used by Kāuś. in a remedial rite (26. 33, 40, note), “with a gilt and lacquered amulet made [cf. introd. to AV. ii. 9] of splinters of ten kinds of trees " (Keś., p. 32722), against all diseases. In the puṁsavana, vs. 27 accompanies (note to 35.6) the giving of food to the pregnant woman. Vait. prescribes the hymn for use in the sāutrāmaṇī rite (30. 6) when the priest mixes herbs with the surd.

Translations

Translated: Ludwig, p. 504; Henry, 20, 58; Griffith, i. 408; Bloomfield, 41, 578.

Griffith

A charm to restore a sick man to health

०१ या बभ्रवो

विश्वास-प्रस्तुतिः ...{Loading}...

या ब॒भ्रवो॒ याश्च॑ शु॒क्रा रोहि॑णीरु॒त पृश्न॑यः।
असि॑क्नीः कृ॒ष्णा ओष॑धीः॒ सर्वा॑ अ॒च्छाव॑दामसि ॥

०१ या बभ्रवो ...{Loading}...

Whitney
Translation
  1. Those that are brown, and that are bright (śukrá), the red and the
    spotted, the swarthy, the black herbs—all [of them] do we address
    (acka-ā-vad).
Notes
Griffith

The tawny-coloured, and the pale, the variegated and the red, The dusky-tinted, and the black,–all Plants we summon hither- ward.

पदपाठः

याः। ब॒भ्रवः॑। याः। च॒। शु॒क्राः। रोहि॑णीः। उ॒त। पृश्न॑यः। असि॑क्नीः। कृ॒ष्णाः। ओष॑धीः। सर्वाः॑। अ॒च्छ॒ऽआव॑दामसि। ७.१।

अधिमन्त्रम् (VC)
  • भैषज्यम्, आयुष्यम्, ओषधिसमूहः
  • अथर्वा
  • अनुष्टुप्
  • ओषधि समूह सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

रोग के विनाश का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (याः) जो (बभ्रवः) पुष्ट करनेवाली [वा भूरे रङ्गवाली] (च) और (याः) जो (शुक्राः) वीर्यवाली [वा चमकीली] (रोहिणी) स्वास्थ्य उत्पन्न करनेवाली [वा रक्त वर्ण] (उत) और (पृश्नयः) स्पर्श करनेवाली [वा अति सूक्ष्म]। (असिक्नीः) निर्बन्ध [वा श्याम वर्ण], (कृष्णाः) आकर्षक करनेवाली [वा काले रंगवाली] (ओषधीः) ओषधियाँ हैं, (सर्वाः) उन सबको (अच्छावदामसि) हम अच्छे प्रकार चाहते हैं ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य पौष्टिक उत्तम अन्न आदि ओषधियों का सेवन करके उन्नति करें ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १−(याः) (बभ्रवः) अ० ४।२९।२। पौष्टिकाः। पिङ्गलवर्णाः (शुक्राः) अ० २।११।५। वीर्यवत्यः। कान्तिमत्यः (रोहिणीः) अ० १।२२।३। स्वास्थ्योत्पादयित्र्यः। रक्तवर्णाः (उत) अपि च (पृश्नयः) अ० २।१।१। स्पर्शनशीलाः। स्वल्पाः (असिक्नीः) अ० १।२३।१। अबद्धशक्त्यः। श्यामवर्णाः (कृष्णाः) कृषेर्वर्णे। उ० ३।४। कृष आकर्षणे विलेखने च-नक्। आकर्षणशीलाः। नीलवर्णाः (ओषधीः) अ० १।३०।३। ओषधयः। धान्यादयः (अच्छावदामसि) अ० ६।५९।३। सुष्ठु आवदामः। प्रार्थयामहे ॥

०२ त्रायन्तामिमं पुरुषम्

विश्वास-प्रस्तुतिः ...{Loading}...

त्राय॑न्तामि॒मं पुरु॑षं॒ यक्ष्मा॑द्दे॒वेषि॑ता॒दधि॑।
यासां॒ द्यौष्पि॒ता पृ॑थि॒वी मा॒ता स॑मु॒द्रो मूलं॑ वी॒रुधां॑ ब॒भूव॑ ॥

०२ त्रायन्तामिमं पुरुषम् ...{Loading}...

Whitney
Translation
  1. Let them save (trā) this man from the yákṣma sent by the
    gods—the plants of which heaven has been the father, earth the mother,
    ocean the root.
Notes

The second half-verse was found above, as iii. 23. 6 a, b. This time
it is also in Ppp. In c, dyāúṣ is read by W.I.R.T. We should
expect pū́ruṣam in a.

Griffith

This man let them deliver from Consumption which the Gods have sent. The father of these Herbs was Heaven, their mother Earth, the Sea their root.

पदपाठः

त्राय॑न्ताम्। इ॒मम्। पुरु॑षम्। यक्ष्मा॑त्। दे॒वऽइ॑षितात्। अधि॑। यासा॑म्। द्यौः। पि॒ता। पृ॒थि॒वी। मा॒ता। स॒मु॒द्रः। मूल॑म्। वी॒रुधा॑म्। ब॒भूव॑। ७.२।

अधिमन्त्रम् (VC)
  • भैषज्यम्, आयुष्यम्, ओषधिसमूहः
  • अथर्वा
  • उपरिष्टाद्भुरिग्बृहती
  • ओषधि समूह सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

रोग के विनाश का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - वे [ओषधियाँ] (इमम् पुरुषम्) इस पुरुष को (देवेषितात्) उन्माद से प्राप्त हुए (यक्ष्मात्) राजरोग से (अधि) अधिकारपूर्वक (त्रायन्ताम्) रक्षा करें। (यासाम् वीरुधाम्) जिन उगनेवाली [अन्न आदि ओषधियों] का (द्यौः) सूर्य (पिता) पालनेवाला, (पृथिवी) पृथिवी (माता) उत्पन्न करनेवाली और (समुद्रः) समुद्र [जल] (मूलम्) जड़ (बभूव) हुआ था ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य अन्न आदि अनेक ओषधियों की उत्पत्ति और गुण जान करके उनके सेवन से यथावत् रक्षा करें ॥२॥ इस मन्त्र का उत्तरार्द्ध आ चुका है-अ० ३।२३।६ ॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २−(त्रायन्ताम्) रक्षन्तु (इमम्) प्रसिद्धम् (पुरुषम्) प्राणिनम् (यक्ष्मात्) अ० २।१०।५। राजरोगात् (देवेषितात्) दिवु मदे-अच्+इष गतौ-क्त। उन्मादात् प्राप्तात् (अधि) अधिकृत्य (द्यौष्पिता) छन्दसि वाऽप्राम्रेडितयोः। पा० ८।३।४९। विसर्जनीयस्य वा सकारः। अन्यद् व्याख्यातम्-अ० ३।२३।६ ॥

०३ आपो अग्रम्

विश्वास-प्रस्तुतिः ...{Loading}...

आपो॒ अग्रं॑ दि॒व्या ओष॑धयः।
तास्ते॒ यक्ष्म॑मेन॒स्य१॒॑मङ्गा॑दङ्गादनीनशन् ॥

०३ आपो अग्रम् ...{Loading}...

Whitney
Translation
  1. Waters [were] the beginning, heavenly herbs; they have made
    disappear from every limb thy sinful (enasyà) yákṣma.
Notes

The first pāda is a fragment, in meter and in construction; the omission
of ágram would fairly rectify both. As in sundry other like cases,
most of the mss. read at the end anīnaśam (or -śaṁ); only P.M.W.
have -śan.

Griffith

The Waters are the best, and heavenly Plants. From every limb of thine have they removed Consumption caused by sin.

पदपाठः

आपः॑। अग्र॑म्। दि॒व्याः। ओष॑धयः। ताः। ते॒। यक्ष्म॑म्। ए॒न॒स्य᳡म्। अङ्गा॑त्ऽअङ्गात्। अ॒नी॒न॒श॒न्। ७.३।

अधिमन्त्रम् (VC)
  • भैषज्यम्, आयुष्यम्, ओषधिसमूहः
  • अथर्वा
  • पुरउष्णिक्
  • ओषधि समूह सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

रोग के विनाश का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (अग्रम्) पहिले (दिव्याः) दिव्य गुणवाले (आपः) जल और (ओषधयः) ओषधियाँ [अन्न आदि पदार्थ] [थीं] (ताः) उन्होंने (एनस्यम्) पाप से उत्पन्न हुए (यक्ष्मम्) राजरोग को (ते) तेरे (अङ्गादङ्गात्) अङ्ग-अङ्ग से (अनीनशन्) नष्ट कर दिया है ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - परमेश्वर ने सृष्टि के आदि में जल अन्न आदि पदार्थ उत्पन्न करके प्राणियों की रक्षा की है ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ३−(आपः) जलानि (अग्रम्) सृष्ट्यादौ (दिव्याः) उत्तमगुणाः (ओषधयः) अन्नादयः (ताः) (ते) तव (यक्ष्मम्) राजरोगम् (एनस्यम्) तत्र जातः। पा० ४।३।२५। य प्रत्ययः। पापोद्भवम् (अङ्गादङ्गात्) सर्वावयवात् (अनीनशन्) अ० १।२४।२। नाशितवत्यः ॥

०४ प्रस्तृणती स्तम्बिनीरेकशुङ्गाः

विश्वास-प्रस्तुतिः ...{Loading}...

प्र॑स्तृण॒ती स्त॒म्बिनी॒रेक॑शुङ्गाः प्रतन्व॒तीरोष॑धी॒रा व॑दामि।
अं॑शु॒मतीः॑ का॒ण्डिनी॒र्या विशा॑खा॒ ह्वया॑मि ते वी॒रुधो॑ वैश्वदे॒वीरु॒ग्राः पु॑रुष॒जीव॑नीः ॥

०४ प्रस्तृणती स्तम्बिनीरेकशुङ्गाः ...{Loading}...

Whitney
Translation
  1. The spreading, the bushy, the one-spathed, the extending herbs do I
    address; those rich in shoots, jointed (kāṇḍín), that have spreading
    branches (víśākha); I call for thee the plants that belong to all the
    gods, formidable, giving life to men.
Notes

Viśākha might also signify ‘branchless.’ Ppp. reads in a-b
ekaśṛn̄gāṣ pradhanvatīr.

Griffith

I speak to Healing Herbs spreading, and bushy, to creepers, and to those whose sheath is single, I call for thee the fibrous and the reed-like, and branching. Plants, dear to the Visve Devas, powerful, giving life to men.

पदपाठः

प्र॒ऽस्तृ॒ण॒तीः। स्त॒म्बिनीः॑। एक॑ऽशुङ्गाः। प्र॒ऽत॒न्व॒तीः। ओष॑धीः। आ। व॒दा॒मि॒। अं॒शु॒ऽमतीः॑। का॒ण्डिनीः॑। याः। विऽशा॑खाः। ह्वया॑मि। ते॒। वी॒रुधः॑। वै॒श्व॒ऽदे॒वीः। उ॒ग्राः। पु॒रु॒ष॒ऽजीव॑नीः। ७.४।

अधिमन्त्रम् (VC)
  • भैषज्यम्, आयुष्यम्, ओषधिसमूहः
  • अथर्वा
  • पञ्चपदा परानुष्टुबतिजगती
  • ओषधि समूह सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

रोग के विनाश का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (प्रस्तृणतीः) बहुत ढकनेवाली [पत्तोंवाली], (स्तम्बिनी) बहुत गुच्छोंवाली, (एकशुङ्गाः) एक कौंपलवाली, (प्रतन्वतीः) बहुत फैली हुई (ओषधीः) ओषधियों को (आ वदामि) मैं भले प्रकार बुलाता हूँ। (अंशुमतीः) बहुत कौंपवाली, (काण्डिनीः) बड़े गुद्दोंवाली, (विशाखाः) बहुत टहनियोंवाली, (वैश्वदेवीः) सब दिव्य गुणवाली, (उग्राः) बलवाली (पुरुषजीवनीः) मनुष्यों का जीवन करनेवालियों को (ते) तेरे लिये (ह्वयामि) मैं बुलाता हूँ, (याः) जो (वीरुधः) विविध प्रकार उगनेवाली बेल-बूटी हैं ॥४॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य विविध प्रकार अन्न, वृक्ष और औषधों को भले प्रकार निरीक्षण करके उपयोग करें ॥४॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ४−(प्रस्तृणतीः) स्तॄञ् आच्छादने-शतृ। ङीप्। बह्वाच्छादयतीः। बहुपत्रवती (स्तम्बिनीः) स्थः स्तोऽम्बजवकौ। उ० ४।९६। तिष्ठतेः-अम्बच्, स्तादेशः, स्तम्ब-इनि। बहुगुच्छयुक्ताः (एकशुङ्गाः) शम शान्तौ-ग, तस्य नेत्त्वं निपातनादत उत्त्वं च-इति शब्दस्तोममहानिधिः। एकशूकाः। एक−तीक्ष्णाग्रयुक्ताः (प्रतन्वतीः) बहुविस्तारवतीः (ओषधीः) (आ) समन्तात् (वदामि) ह्वयामि (अंशुमतीः) कोमलपल्लवोपेताः (काण्डिनीः) स्कन्धवतीः (याः) (विशाखाः) विविधशाखावतीः (ह्वयामि) (ते) तुभ्यम् (वीरुधः) अ० १।३२।१। विरोहणशीला लतादयः (वैश्वदेवीः) सर्वदिव्यगुणयुक्ताः (उग्राः) प्रचण्डा बलवतीः (पुरुषजीवनीः) मनुष्याणां प्राणाधाराः ॥

०५ यद्वः सहः

विश्वास-प्रस्तुतिः ...{Loading}...

यद्वः॒ सहः॑ सहमाना वी॒र्यं१॒॑ यच्च॑ वो॒ बल॑म्।
तेने॒मम॒स्माद्यक्ष्मा॒त्पुरु॑षं मुञ्चतौषधी॒रथो॑ कृणोमि भेष॒जम् ॥

०५ यद्वः सहः ...{Loading}...

Whitney
Translation
  1. What power [is] yours, ye powerful ones, [what] heroism and what
    strength [is] yours, therewith, O herbs, free ye this man from this
    yákṣma; now (átho) do I make a remedy.
Notes

The last pāda is wanting in Ppp.

Griffith

The conquering strength, the power and might which ye, victo- rious Plants, possess, Therewith deliver this man here from this Consumption, O ye Plants: so I prepare the remedy.

पदपाठः

यत्। वः॒। सहः॑। स॒ह॒मा॒नाः॒। वी॒र्य᳡म्। यत्। च॒। वः॒। बल॑म्। तेन॑। इ॒मम्। अ॒स्मात्। यक्ष्मा॑त्। पुरु॑षम्। मु॒ञ्च॒त॒। ओ॒ष॒धीः॒। अथो॒ इति॑। कृ॒णो॒मि॒। भे॒ष॒जम्। ७.५।

अधिमन्त्रम् (VC)
  • भैषज्यम्, आयुष्यम्, ओषधिसमूहः
  • अथर्वा
  • पथ्यापङ्क्तिः
  • ओषधि समूह सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

रोग के विनाश का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (सहमानाः) हे बलवालियों ! (यत्) जो (वः) तुम्हारा (सहः) पराक्रम और (वीर्यम्) वीरत्व (च) और (यत्) जो (वः) तुम्हारा (बलम्) बल है। (ओषधीः) हे तापनाशक ओषधियो ! (तेन) उस से (इमम्) इस (पुरुषम्) पुरुष को (अस्मात्) इस (यक्ष्मात्) राजरोग से (मुञ्चत) छुड़ाओ, (अथो) अब, मैं (भेषजम्) औषध (कृणोमि) करता हूँ ॥५॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य पदार्थों के गुणों का परीक्षण करके विघ्नों को हटावें ॥५॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ५−(यत्) (वः) युष्माकम् (सहः) पराक्रमः (सहमानाः) हे अभिभवशीलाः (वीर्यम्) वीरत्वम् (यत्) (च) (वः) (बलम्) (तेन) (इमम्) समीपस्थम् (अस्मात्) (यक्ष्मात्) राजरोगात् (पुरुषम्) मनुष्यम् (मुञ्चत) मोचयत (ओषधीः) अ० १।२३।१। हे ओषधयः। तापनाशयित्र्यः (अथो) आरम्भे। इदानीम् (कृणोमि) करोमि (भेषजम्) औषधम् ॥

०६ जीवलां नघारिषाम्

विश्वास-प्रस्तुतिः ...{Loading}...

जी॑व॒लां न॑घारि॒षां जी॑व॒न्तीमोष॑धीम॒हम्।
अ॑रुन्ध॒तीमु॒न्नय॑न्तीं पु॒ष्पां मधु॑मतीमि॒ह हु॑वे॒ऽस्मा अ॑रि॒ष्टता॑तये ॥

०६ जीवलां नघारिषाम् ...{Loading}...

Whitney
Translation
  1. The lively, by-no-means-harming, living herb, the non-obstructing,
    up-guiding, flourishing (? puṣyá) one, rich in sweets, do I call
    hither, for this man’s freedom from harm.
Notes

Compare 2. 6, with which this agrees in the first two pādas and in most
of the last two. The mss. again are much at variance as to the reading
of naghāriṣā́m; Bp.P.M.p.m.E.p.m.O. read ⌊Bp. with -ghā-
naghāṛṣā́m. ⌊Ppp. reads naghāriṣām (as does Berlin ed.) and omits
iha and pāda e.⌋ The omission of the obscure puṣyā́m would
rectify the meter; the Pet. Lexx. regard the word as proper name of a
plant.

Griffith

The living Plant that giveth life, that driveth malady away, Arundhatr, the rescuer, strengthening, rich a sweets I call, to free this man from scath and harm.

पदपाठः

जी॒व॒लाम्। न॒घ॒ऽरि॒षाम्। जी॒व॒न्तीम्। ओष॑धीम्। अ॒हम्। अ॒रु॒न्ध॒तीम्। उ॒त्ऽनय॑न्तीम्। पु॒ष्पाम्। मधु॑ऽमतीम्। इ॒ह। हु॒वे॒। अ॒स्मै। अ॒रि॒ष्टऽता॑तये। ७.६।

अधिमन्त्रम् (VC)
  • भैषज्यम्, आयुष्यम्, ओषधिसमूहः
  • अथर्वा
  • पथ्यापङ्क्तिः
  • ओषधि समूह सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

रोग के विनाश का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (जीवलाम्) जीवन देनेवाली, (नघारिषाम्) न कभी हानि करनेवाली, (जीवन्तीम्) जीव रखनेवाली, (अरुन्धतीम्) रोक न डालनेवाली, (उन्नयन्तीम्) उन्नति करनेवाली, (पुष्पाम्) बहुत पुष्पवाली, (मधुमतीम्) मधुर रसवाली (ओषधीम्) तापनाशक [अन्न आदि ओषधि] को (इह) यहाँ (अस्मै) इस [पुरुष] को (अरिष्टतातये) शुभ करने के लिये (अहम्) मैं (हुवे) बुलाता हूँ ॥६॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्यों को परीक्षणपूर्वक उत्तम-उत्तम पदार्थों का सेवन करना चाहिये ॥६॥ यह मन्त्र कुछ भेद से आ चुका है-अ० ८।२।६ ॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ६−(अरुन्धतीम्) अ० ४।१२।१। अवारयित्रीम् (उन्नयन्तीम्) उन्नतिकरीम् (पुष्पाम्) अर्शआद्यच्, टाप्। बहुपुष्पवतीम् (मधुमतीम्) माधुर्योपेताम्। अन्यत्पूर्ववत्-अ० ८।२।६ ॥

०७ इहा यन्तु

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒हा य॑न्तु॒ प्रचे॑तसो मे॒दिनी॒र्वच॑सो॒ मम॑।
यथे॒मं पा॒रया॑मसि॒ पुरु॑षं दुरि॒तादधि॑ ॥

०७ इहा यन्तु ...{Loading}...

Whitney
Translation
  1. Let the forethoughtful ones come hither, allies (medín) of my spell
    (vácas), that we may make this man pass forth out of difficulty.
Notes

Read medínīr in b (two accent-signs slipped out of place
leftward).

Griffith

Hitherward let the sapient come, the friendly sharers o f my speech. That we may give this man relief and raise him from his evil plight.

पदपाठः

इ॒ह। आ। य॒न्तु॒। प्रऽचे॑तसः। मे॒दिनीः॑। वच॑सः। मम॑। यथा॑। इ॒मम्। पा॒रया॑मसि। पुरु॑षम्। दुः॒ऽइ॒तात्। अधि॑। ७.७।

अधिमन्त्रम् (VC)
  • भैषज्यम्, आयुष्यम्, ओषधिसमूहः
  • अथर्वा
  • अनुष्टुप्
  • ओषधि समूह सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

रोग के विनाश का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (प्रचेतसः मम) मुझ बड़े ज्ञानी के (वचसः) वचन की (मेदिनीः) प्रीति करनेवाली [ओषधियाँ] (इह) यहाँ (आ यन्तु) आवें। (यथा) जिससे (इमम् पुरुषम्) इस पुरुष को (दुरितात्) कष्ट से (अधि) यथावत् (पारयामसि) हम पार लगावें ॥७॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - पूर्वदर्शी वैद्य यथावत् वार्तालाप करके युक्त ओषधियों द्वारा क्लेश मिटावें ॥७॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ७−(इह) अत्र (आ यन्तु) आगच्छन्तु (प्रचेतसः) प्रकृष्टज्ञानयुक्तस्य (मेदिनीः) ञिमिदा स्नेहने-अच्, मेद-इनि, ङीप्। स्नेहवत्यः। ओषधयः (वचसः) वचनस्य (मम) (यथा) (इमम्) (पारयामसि) तारयामः (पुरुषम्) (दुरितात्) कष्टात् (अधि) अधिकृत्य ॥

०८ अग्नेर्घासो अपाम्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒ग्नेर्घा॒सो अ॒पां गर्भो॒ या रोह॑न्ति॒ पुन॑र्णवाः।
ध्रु॒वाः स॒हस्र॑ना॒म्नीर्भे॑ष॒जीः स॒न्त्वाभृ॑ताः ॥

०८ अग्नेर्घासो अपाम् ...{Loading}...

Whitney
Translation
  1. Food of fire, embryo of the waters, they that grow up renewed, fixed,
    thousand-named—be they remedial [when] brought.
Notes
Griffith

Germ of the Waters, Agni’s food, Plants ever growing fresh and new, Sure, healing, bearing thousand names, let them be all collected here.

पदपाठः

अ॒ग्नेः। घा॒सः। अ॒पाम्। गर्भः॑। याः। रोह॑न्ति। पुनः॑ऽनवाः। ध्रु॒वाः। स॒हस्र॑ऽनाम्नीः। भे॒ष॒जीः। स॒न्तु॒। आऽभृ॑ताः। ७.८।

अधिमन्त्रम् (VC)
  • भैषज्यम्, आयुष्यम्, ओषधिसमूहः
  • अथर्वा
  • अनुष्टुप्
  • ओषधि समूह सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

रोग के विनाश का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (अग्नेः) अग्नि का (घासः) भोजन [अग्नि बढ़ानेवाली] और (अपाम्) जलों का (गर्भः) गर्भ [जल से युक्त], (या) जो (पुनर्णवाः) वारंवार नवीन [ओषधियाँ] (रोहन्ति) उत्पन्न होती हैं। [वे] (ध्रुवाः) दृढ़ गुणवाली, (सहस्रनाम्नीः) सहस्रों नामवाली (आभृताः) यथावत् भरी हुई, (भेषजीः) भय जीतनेवाली [ओषधियाँ] (सन्तु) होवें ॥८॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य अग्नि अर्थात् शरीरबल बढ़ानेवाली, रसीली, हरी उत्तम ओषधियों का उपयोग करें ॥८॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ८−(अग्नेः) तापस्य। शरीरबलस्य (घासः) अ० ४।३८।७। भोजनम् (अपाम्) जलानाम् (गर्भः) आधारः (याः) ओषधयः (रोहन्ति) उद्भवन्ति (पुनर्णवाः) वारंवारं नवीनोत्पन्नाः (ध्रुवाः) दृढगुणाः (सहस्रनाम्नीः) बहुनामवत्यः (भेषजीः) भयजेत्र्यः। ओषधयः (सन्तु) (आभृताः) यथावत्पोषिताः ॥

०९ अवकोल्बा उदकात्मान

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒वको॑ल्बा उ॒दका॑त्मान॒ ओष॑धयः।
व्यृ᳡षन्तु दुरि॒तं ती॑क्ष्णशृ॒ङ्ग्यः᳡ ॥

०९ अवकोल्बा उदकात्मान ...{Loading}...

Whitney
Translation
  1. Wrapped in ávakā, water-natured, let the herbs, sharp-horned,
    thrust away difficulty.
Notes

Literally, ‘having the avakā as fœtal envelop.’

Griffith

Let Plants whose soul is water, girt with Avakas, piercing with their sharp horns expel the malady.

पदपाठः

अ॒वका॑ऽउल्बाः। उ॒दक॑ऽआत्मानः। ओष॑धयः। वि। ऋ॒ष॒न्तु॒। दुः॒ऽइ॒तम्। ती॒क्ष्ण॒ऽशृ॒ङ्ग्यः᳡। ७.९।

अधिमन्त्रम् (VC)
  • भैषज्यम्, आयुष्यम्, ओषधिसमूहः
  • अथर्वा
  • द्विपदार्ची भुरिगनुष्टुप्
  • ओषधि समूह सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

रोग के विनाश का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (अवकोल्बाः) पीड़ा को जलानेवाली, (उदकात्मानः) जल को जीवन रखनेवाली, (तीक्ष्णशृङ्ग्यः) [रोग को] तीक्ष्ण काट करनेवाली (ओषधयः) ओषधियाँ (दुरितम्) कष्ट को (वि) बाहिर (ऋषन्तु) निकालें ॥९॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - वैद्य लोग परीक्षित उत्तम ओषधियों से रोग की चिकित्सा करें ॥९॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ९−(अवकोल्बाः) अवका-उल्बाः कृञादिभ्यः०। उ० ५।३५। अव हिंसायाम्−वुन्, टाप्। उल्वादयश्च। उ० ४।९५। उल दाहे, सौ० धा०-वन्, वस्य बः। हिंसादाहिकाः (उदकात्मानः) जलप्रधानाः (ओषधयः) (वि) बहिर्भावे (ऋषन्तु) ऋषी गतौ, अन्तर्गतण्यर्थः। गमयन्तु (दुरितम्) कष्टम् (तीक्ष्णशृङ्ग्यः) तिजेदीर्घश्च। उ० ३।१८। तिज निशाने−क् स्नः। शृणातेर्ह्रस्वश्च उ० १।१२६। शॄ हिंसायाम्-गन्, नुट् च। षिद्गौरादिभ्यश्च। पा० ४।१।४१। ङीप्। रोगस्य तीक्ष्णकर्तनाः ॥

१० उन्मुञ्चन्तीर्विवरुणा उग्रा

विश्वास-प्रस्तुतिः ...{Loading}...

उ॑न्मु॒ञ्चन्ती॑र्विवरु॒णा उ॒ग्रा या वि॑ष॒दूष॑णीः।
अथो॑ बलास॒नाश॑नीः कृत्या॒दूष॑णीश्च॒ यास्ता इ॒हा य॒न्त्वोष॑धीः ॥

१० उन्मुञ्चन्तीर्विवरुणा उग्रा ...{Loading}...

Whitney
Translation
  1. Releasing, free from Varuṇa, formidable, that are poison-spoiling,
    also balā́sa-dispelling, and that are witchcraft-spoiling—let those
    herbs come hither.
Notes

‘Free from Varuṇa’: i.e., doubtless, ‘freeing from the bonds of Varuṇa,’
with which he visits guilt on the guilty. Ppp. reads in c-d
balāsanāśinī rakṣonāśanīṣ kṛtyād-. Read in our text kṛtyāduṣaṇīś
(for -yad-) in d.

Griffith

Strong, antidotes of poison, those releasers, free from Varuna, And those that drive away Catarrh, and those that frustrate magic arts, let all those Plants come hitherward.

पदपाठः

उ॒त्ऽमु॒ञ्चन्तीः॑। वि॒ऽव॒रु॒णाः। उ॒ग्राः। याः। वि॒ष॒ऽदूष॑णीः। अथो॒ इति॑। ब॒ला॒स॒ऽनाश॑नीः। कृ॒त्या॒ऽदूष॑णीः। च॒। याः। ताः। इ॒ह। आ। य॒न्तु॒। ओष॑धीः। ७.१०।

अधिमन्त्रम् (VC)
  • भैषज्यम्, आयुष्यम्, ओषधिसमूहः
  • अथर्वा
  • पथ्यापङ्क्तिः
  • ओषधि समूह सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

रोग के विनाश का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (याः) जो (उन्मुञ्चन्तीः) [रोग से] मुक्त करनेवाली, (विवरुणाः) विशेष करके स्वीकार करने योग्य, (उग्राः) बड़े बलवाली, (विषदूषणीः) विष हरनेवाली ! (अथो) और भी (याः) जो (बलासनाशनीः) बल गिरानेवाले [सन्निपात, कफादि] को नाश करनेवाली (च) और (कृत्यादूषणीः) पीड़ा मिटानेवाली हैं, (ताः) वे सब (ओषधीः) ओषधियाँ (इह) यहाँ (आ यन्तु) आवें ॥१०॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - वैद्य लोग परीक्षित उत्तम ओषधियों का उपयोग करके रोगशान्ति करें ॥१०॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १०−(उन्मुञ्चन्तीः) रोगात् मोचयित्र्यः (विवरुणाः) विशेषेण वरणीयाः स्वीकरणीयाः (उग्राः) प्रबलाः (याः) ओषधयः (विषदूषणीः) अ० ६।१००।१। विषनिवारयित्र्यः (अथो) अपि च (बलासनाशनीः) बलासो बलस्य असिता-अ० ४।९।८। श्लेष्मादिरोगनाशयित्र्यः (कृत्यादूषणीः) कृत्या हिंसाक्रिया-अ० ४।९।५। पीडाखण्डयित्र्यः (च) (याः) (ताः) (इह) (आयन्तु) आगच्छन्तु (ओषधीः) तापनाशकाः पदार्थाः ॥

११ अपक्रीताः सहीयसीर्वीरुधो

विश्वास-प्रस्तुतिः ...{Loading}...

अपक्री॒ताः सही॑यसीर्वी॒रुधो॒ या अ॒भिष्टु॑ताः।
त्राय॑न्ताम॒स्मिन्ग्रामे॒ गामश्वं॒ पुरु॑षं प॒शुम् ॥

११ अपक्रीताः सहीयसीर्वीरुधो ...{Loading}...

Whitney
Translation
  1. Let the purchased, very powerful plants that are praised save in
    this village cow, horse, man, beast.
Notes

Ppp. prefixes an additional pāda to each half-verse: śivās te santv
oṣadhir apak-;
and apā sarasvatī jyeṣṭhaṁ trāy-.

Griffith

Let purchased Plants of mightier power, Plants that are praised for excellence. Here in this village safely keep cattle and horses, man and beast.

पदपाठः

अ॒प॒ऽक्री॒ताः। सही॑यसीः। वी॒रुधः॑। याः। अ॒भिऽस्तु॑ताः। त्राय॑न्ताम्। अ॒स्मिन्। ग्रामे॑। गाम्। अश्व॑म्। पुरु॑षम्। प॒शुम्। ७.११।

अधिमन्त्रम् (VC)
  • भैषज्यम्, आयुष्यम्, ओषधिसमूहः
  • अथर्वा
  • अनुष्टुप्
  • ओषधि समूह सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

रोग के विनाश का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (याः) जो (अपक्रीताः) यथावत् मोल ली गई, (सहीयसीः) अधिक बलवाली, (अभिष्टुताः) उत्तम गुणवाली (वीरुधः) ओषधियाँ हैं, वे (अस्मिन् ग्रामे) इस ग्राम में (गाम्) गौ, (अश्वम्) घोड़े, (पुरुषम्) पुरुष और (पशुम्) पशु [भैंस बकरी आदि] को (त्रायन्ताम्) पालें ॥११॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य उत्तम वस्तुओं द्वारा उपकारी प्राणियों की यथावत् रक्षा करें ॥११॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ११−(अपक्रीताः) यथाविधि मूल्येन प्राप्ताः (सहीयसीः) सोढृ-ईयसुन्। तुरिष्ठेमेयस्सु। पा० ६।४।१५४। तृचो लोपः बलवत्तराः (वीरुधः) ओषधयः (याः) (अभिष्टुताः) सर्वतः प्रशंसिताः (त्रायन्ताम्) पालयन्तु (अस्मिन्) (ग्रामे) अ० ४।७।५। गृहसमूहे (गाम्) (अश्वम्) (पुरुषम्) (पशुम्) महिष्यजादिकम् ॥

१२ मधुमन्मूलं मधुमदग्रमासाम्

विश्वास-प्रस्तुतिः ...{Loading}...

मधु॑म॒न्मूलं॒ मधु॑म॒दग्र॑मासां॒ मधु॑म॒न्मध्यं॑ वी॒रुधां॑ बभूव।
मधु॑मत्प॒र्णं मधु॑म॒त्पुष्प॑मासां॒ मधोः॒ सम्भ॑क्ता अ॒मृत॑स्य भ॒क्षो घृ॒तमन्नं॑ दुह्रतां॒ गोपु॑रोगवम् ॥

१२ मधुमन्मूलं मधुमदग्रमासाम् ...{Loading}...

Whitney
Translation
  1. Rich in sweets the root, rich in sweets the tip of them, rich in
    sweets was the middle of the plants; rich in sweets the leaf, rich in
    sweets the flower of them; partaking of sweet, a drink of nectar
    (amṛ́ta), let them milk out ghee, food, with milk (gó-) as chief
    (-purogavá).
Notes

The mss. (except D. and R.s.m.?) agree in the unmotived accent babhū́va
at end of b. Ppp. has instead balena; also, for sambhaktās,
sambhūtās
‘originated,’ which is easier.

Griffith

Sweet is their root, sweet are these Plants’ top branches, sweet also is their intermediate portion; Sweet is their foliage, and sweet their blossom, combined with sweetness is their taste of Amrit: food, fatness let them yield, with kine preceding.

पदपाठः

मधु॑ऽमत्। मूल॑म्। मधु॑ऽमत्। अग्र॑म्। आ॒सा॒म्। मधु॑ऽमत्। मध्य॑म्। वी॒रुधा॑म्। ब॒भू॒व॒। मधु॑ऽमत्। प॒र्णम्। मधु॑ऽमत्। पुष्प॑म्। आ॒सा॒म्। मधोः॑। सम्ऽभ॑क्ताः। अ॒मृत॑स्य। भ॒क्षः। घृ॒तम्। अन्न॑म्। दु॒ह॒ता॒म्। गोऽपु॑रोगवम्। ७.१२।

अधिमन्त्रम् (VC)
  • भैषज्यम्, आयुष्यम्, ओषधिसमूहः
  • अथर्वा
  • पञ्चपदा विराडतिशक्वरी
  • ओषधि समूह सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

रोग के विनाश का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (आसाम् वीरुधाम्) इन ओषधियों का (मूलम्) मूल (मधुमत्) मधुर, (अग्रम्) सिरा (मधुमत्) मधुर, (मध्यम्) मध्य (मधुमत्) मधुर, (पर्णम्) पत्र (मधुमत्) मधुर, (पुष्पम्) फूल (मधुमत्) मधुर (बभूव) हुआ था, (आसाम्) इनका (अमृतस्य) अमृत का (भक्षः) भोजन [है], (मधोः) मधुरता में (संभक्ताः) पूरी तत्पर वे [ओषधें] (गोपुरोगवम्) गौ को अग्रगामी [प्रधान] रखनेवाले (घृतम्) घी, और (अन्नम्) अन्न को (दुह्रताम्) भरपूर करें ॥१२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य अन्न, तृण आदि ओषधियों के भागों के गुणों से यथावत् उपकार लेकर गौ आदि जीवों की रक्षा करके घृत अन्न आदि परिपूर्ण करें ॥१२॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १२−(मधुमत्) माधुर्योपेतम् (मूलम्) (अग्रम्) उपरिभागः (पर्णम्) पत्रम् (पुष्पम्) पुष्प विकाशे-अच्। कुसुमः (मधोः) मधुनः। माधुर्य्यस्य (संभक्ताः) भज सेवायाम्-क्त। सम्यक् तत्पराः (अमृतस्य) अमरणस्य (भक्षः) भक्ष अदने-घञ्। भोजनम् (घृतम्) आज्यम् (अन्नम्) (दुह्रताम्) अ० ७।८२।६। प्रपूरयन्तु (गोपुरोगवम्) गमेर्डोः। उ० २।६७। गम्लृ गतौ-डो। गच्छतीति गौः। गोरतद्धितलुकि। पा० ५।४।९२। पुरोगो−टच्। पुरोगच्छतीति पुरोगवः। गावो धेनवः पुरोगव्यः प्रधाता यस्य तत्। अन्यत् स्पष्टम् ॥

१३ यावतीः कियतीश्चेमाः

विश्वास-प्रस्तुतिः ...{Loading}...

याव॑तीः॒ किय॑तीश्चे॒माः पृ॑थि॒व्यामध्योष॑धीः।
ता मा॑ सहस्रप॒र्ण्यो᳡ मृ॒त्योर्मु॑ञ्च॒न्त्वंह॑सः ॥

१३ यावतीः कियतीश्चेमाः ...{Loading}...

Whitney
Translation
  1. However many [may be] these herbs upon the earth, let them,
    thousand-leafed, free me from death, from distress.
Notes

All the mss. leave oṣadhīs unaccented at end of b; and most (all
save P.M.D.R.T.) accent -parṇyás at end of c. ⌊Cf. Caland, KZ.
xxxi. 265.⌋

Griffith

These Plants that grow upon the earth, whate’er their number and their size, Let these with all their thousand leaves free me from Death and misery.

पदपाठः

याव॑तीः। किय॑तीः। च॒। इ॒माः। पृ॒थि॒व्याम्। अधि॑। ओष॑धीः। ताः। मा॒। स॒ह॒स्र॒ऽप॒र्ण्यः᳡। मृ॒त्योः। मु॒ञ्च॒न्तु॒। अंह॑सः। ७.१३।

अधिमन्त्रम् (VC)
  • भैषज्यम्, आयुष्यम्, ओषधिसमूहः
  • अथर्वा
  • अनुष्टुप्
  • ओषधि समूह सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

रोग के विनाश का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (यावतीः) जितनी (च) और (कियतीः) कितनी [विविध परिमाण और गुणवाली] (इमाः) ये (ओषधीः) ओषधियाँ (पृथिव्याम् अधि) पृथिवी के ऊपर [हैं]। (सहस्रपर्ण्यः) सहस्रों पोषणवाली (ताः) वे सब (मा) मुझको (मृत्योः) मरण [आलस्य] से और (अंहसः) कष्ट से (मुञ्चन्तु) छुड़ावें ॥१३॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य अन्न आदि ओषधियों द्वारा बल बढ़ाकर सुखी होवें ॥१३॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १३−(यावतीः) यत्परिमाणयुक्ताः (कियतीः) बहुगुणोपेता इत्यर्थः (इमाः) (पृथिव्याम्) भूमौ (अधि) उपरि (ओषधीः) (ताः) (मा) माम् (सहस्रपर्ण्यः) धापॄवस्य०। उ० ३।६। पॄ पालनपूरणयोः-न प्रत्ययः। बहुपालनोपेताः (मृत्योः) मरणात्। आलस्यात् (मुञ्चन्तु) मोचयन्तु (अंहसः) आहननात् कष्टात् ॥

१४ वैयाघ्रो मणिर्वीरुधाम्

विश्वास-प्रस्तुतिः ...{Loading}...

वैया॑घ्रो म॒णिर्वी॒रुधां॒ त्राय॑माणोऽभिशस्ति॒पाः।
अमी॑वाः॒ सर्वा॒ रक्षां॒स्यप॑ ह॒न्त्वधि॑ दू॒रम॒स्मत् ॥

१४ वैयाघ्रो मणिर्वीरुधाम् ...{Loading}...

Whitney
Translation
  1. Let the tigerish amulet of plants, saving, protecting from
    imprecation, smite far away from us diseases [and] all demons.
Notes

The pada-text reads sárvā (not sárvāḥ) in c, and the
translation follows it. Ppp. has vyāghro in a, and asmāt at the
end. Adhi in d is redundant in respect both to sense and to meter.

Griffith

May the Plants’ Tiger-amulet, protective, guardian from the curse, Beat off the brood of demons, drive all maladies afar from us.

पदपाठः

वैया॑घ्रः। म॒णिः। वी॒रुधा॑म्। त्राय॑माणः। अ॒भि॒श॒स्ति॒ऽपाः। अमी॑वाः। सर्वा॑। रक्षां॑स‍ि। अ॑प। ह॒न्तु॒। अधि॑। दू॒रम्। अ॒स्मत्। ७.१४।

अधिमन्त्रम् (VC)
  • भैषज्यम्, आयुष्यम्, ओषधिसमूहः
  • अथर्वा
  • उपरिष्टान्निचृद्बृहती
  • ओषधि समूह सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

रोग के विनाश का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (वीरुधाम्) ओषधियों का (वैयाघ्रः) व्याघ्रसम्बन्धी [महाबली] (त्रायमाणः) रक्षा करता हुआ, (अभिशस्तिपाः) पीड़ा से रक्षा करनेवाला (मणिः) मणि [उत्तम गुण] (अमीवाः) रोगों को और (सर्वा) सब (रक्षांसि) राक्षसों [विघ्नों] को (अस्मत्) हमसे (दूरम्) दूर (अधि) अधिकारपूर्वक (अप हन्तु) हटा देवे ॥१४॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य उत्तम पदार्थों के सेवन से नीरोग और पुष्टाङ्ग होवें ॥१४॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १४−(वैयाघ्रः) व्याघ्र-अण्। व्याघ्रसम्बन्धी। महाबली (मणिः) प्रशस्तगुणः (वीरुधाम्) ओषधीनाम् (त्रायमाणः) पालयन् (अभिशस्तिपाः) अ० २।१३।३। पीडायाः सकाशाद् रक्षकः (अमीवाः) अ० ७।४२।१। रोगान् (सर्वा) शेर्लुक्। सर्वाणि (रक्षांसि) राक्षसान्। विघ्नान् (अप हन्तु) विनाशयतु (अधि) अधिकम् (दूरम्) (अस्मत्) अस्माकं सकाशात् ॥

१५ सिंहस्येव स्तनथोः

विश्वास-प्रस्तुतिः ...{Loading}...

सिंह॑स्येव स्त॒नथोः॒ सं वि॑जन्ते॒ऽग्नेरि॑व विजन्ते॒ आभृ॑ताभ्यः।
गवां॒ यक्ष्मः॒ पुरु॑षाणां वी॒रुद्भि॒रति॑नुत्तो ना॒व्या᳡ एतु स्रो॒त्याः ॥

१५ सिंहस्येव स्तनथोः ...{Loading}...

Whitney
Translation
  1. As at the roaring of a lion do they quake; as at fire do they
    tremble at [the herbs when] brought; let the yákṣma of kine, of men,
    go driven by the plants beyond navigable streams.
Notes

The usual expression is ‘beyond ninety-nine’ such streams. Ppp. reads
oṣadhīnām for saṁ vijante in a. ⌊Over “quake” W. interlines
“shrink with fear.” He would probably have changed it to “they are all
in a tremble,” as in v. 21. 4, 6.⌋

Griffith

Before the gathered Plants they fly and scatter, as though a lion’s roar or fire dismayed them. Expelled by Plants, let men’s and kine’s Consumption pass from us to the navigable rivers.

पदपाठः

सिं॒हस्य॑ऽइव। स्त॒नयोः॑। सम्। वि॒ज॒न्ते॒। अ॒ग्नेःऽइ॑व। वि॒ज॒न्ते॒। आऽभृ॑ताभ्यः। गवा॑म्। यक्ष्मः॑। पुरु॑षाणाम्। वी॒रत्ऽभिः॑। अति॑ऽनुत्तः। ना॒व्याः᳡। ए॒तु॒। स्रो॒त्याः। ७.१५।

अधिमन्त्रम् (VC)
  • भैषज्यम्, आयुष्यम्, ओषधिसमूहः
  • अथर्वा
  • अनुष्टुप्
  • ओषधि समूह सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

रोग के विनाश का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - वे [रोग] (आभृताभ्यः) सब प्रकार पुष्ट की हुई [ओषधियों] से (विजन्ते) डरते हैं, (इव) जैसे (सिंहस्य) सिंह की (स्तनथोः) गर्जन से और (इव) जैसे (अग्नेः) अग्नि से (सम् विजन्ते) [प्राणी] डरकर भागते हैं। (गवाम्) गौओं का और (पुरुषाणाम्) पुरुषों का (यक्ष्मः) राजरोग (वीरुद्भिः) ओषधियों करके (नाव्याः) नौका से उतरने योग्य (स्रोत्याः) नदियों के (अतिनुत्तः) पार प्रेरणा किया गया (एतु) चला जावे ॥१५॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जहाँ पर मनुष्य अन्न आदि ओषधियों का उचित प्रयोग करते हैं, वहाँ रोग नदीरूप इन्द्रियों से दूर चले जाते हैं ॥१५॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १५−(सिंहस्य) अ० ४।८।७। हिंस्रजन्तुविशेषस्य (इव) यथा (स्तनथोः) अ० ५।३१।६। गर्जनात् (सम् विजन्ते) अ० ५।२१।६। भयेन चलन्ति प्राणिन इति शेषः (अग्नेः) पावकात् (इव) (विजन्ते) बिभ्यति रोगा इति शेषः (आभृताभ्यः) समन्तात् पोषिताभ्यो वीरुद्भ्यः (गवाम्) धेनूनाम् (यक्ष्मः) राजरोगः (वीरुद्भिः) ओषधीभिः (अतिनुत्तः) णुद प्रेरणे-क्त। अतीत्य प्रेरितः (नाव्याः) अ० ८।५।९। नावा पार्याः (एतु) गच्छतु (स्रोत्याः) अ० १।१३२।३। नदीः ॥

१६ मुमुचाना ओषधयोऽग्नेर्वैश्वानरादधि

विश्वास-प्रस्तुतिः ...{Loading}...

मु॑मुचा॒ना ओष॑धयो॒ऽग्नेर्वै॑श्वान॒रादधि॑।
भूमिं॑ सन्तन्व॒तीरि॑त॒ यासां॒ राजा॒ वन॒स्पतिः॑ ॥

१६ मुमुचाना ओषधयोऽग्नेर्वैश्वानरादधि ...{Loading}...

Whitney
Translation
  1. The herbs, becoming freed from Agni Vāiśvānara—go ye stretching over
    the earth, [ye] whose king is the forest-tree.
Notes

We should expect vocatives instead of nominatives in the first line.

Griffith

Emancipated from the sway of Agni, of Vaisvanara, go, covering the earth, ye Plants whose ruler is Vanaspati.

पदपाठः

मु॒मु॒चा॒नाः। ओष॑धयः। अ॒ग्नेः। वै॒श्वा॒न॒रात्। अधि॑। भूमि॑म्। स॒म्ऽत॒न्व॒तीः। इ॒त॒। यासा॑म्। राजा॑। वन॒स्पतिः॑। ७.१६।

अधिमन्त्रम् (VC)
  • भैषज्यम्, आयुष्यम्, ओषधिसमूहः
  • अथर्वा
  • अनुष्टुप्
  • ओषधि समूह सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

रोग के विनाश का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (मुमचानाः) [रोग से] छुड़ानेवाली (ओषधयः) ओषधियाँ (वैश्वानरात्) सब नरों की हितकारक (अग्नेः) अग्नि [सर्वव्यापक परमेश्वर] का आश्रय लेकर (अधि) अधिकारपूर्वक (भूमिम्) भूमि को (सन्तन्वतीः) ढाँकती हुयी तुम (इत) चलो, (यासाम्) जिनका (राजा) राजा (वनस्पतिः) सेवनीय पदार्थों का स्वामी [सोम रस है] ॥१६॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य परमेश्वर के उत्पन्न किये पदार्थों से यथावत् उपयोग लेवें ॥१६॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १६−(मुमुचानाः) रोगात्मोचयित्र्यः (ओषधयः) (अग्नेः) अ० ८।२।२७। अग्निं सर्वव्यापकं परमेश्वरमाश्रित्य (वैश्वानरात्) सर्वनरहितमित्यर्थः (अधि) अधिकृत्य (भूमिम्) (सन्तन्वतीः) आच्छादयन्त्यः (यासाम्) ओषधीनाम् (राजा) (वनस्पतिः) अ० १।१२।३। वननीयानां सेवनीयानां पदार्थानां स्वामी। सोमः सोसरसः ॥

१७ या रोहन्त्याङ्गिरसीः

विश्वास-प्रस्तुतिः ...{Loading}...

या रोह॑न्त्याङ्गिर॒सीः पर्व॑तेषु स॒मेषु॑ च।
ता नः॒ पय॑स्वतीः शि॒वा ओष॑धीः सन्तु॒ शं हृ॒दे ॥

१७ या रोहन्त्याङ्गिरसीः ...{Loading}...

Whitney
Translation
  1. They who, belonging to the An̄girases, grow on mountains and on
    plains—let those herbs, rich in milk, propitious, be weal to our heart.
Notes

In Ppp. this verse follows our vs. 19. ⌊Ppp. inserts after b
vírudho viśvabheṣajīs, and continues tā no mayasvatīś śivāḥ: o. s. ś.
h.

Griffith

May these be pleasant to our heart, auspicious, rich in store of milk, These Plants of the Angirases which grow on mountains and on plains.

पदपाठः

याः। रोह॑न्ति। आ॒ङ्गि॒र॒सीः। पर्व॑तेषु। स॒मेषु॑। च॒। ताः। नः॒। पय॑स्वतीः। शि॒वाः। ओष॑धीः। स॒न्तु॒। शम्। हृ॒दे। ७.१७।

अधिमन्त्रम् (VC)
  • भैषज्यम्, आयुष्यम्, ओषधिसमूहः
  • अथर्वा
  • अनुष्टुप्
  • ओषधि समूह सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

रोग के विनाश का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (याः) जो (आङ्गिरसीः) ऋषियों करके बतलाई गई (पर्वतेषु) पर्वतों पर (च) और (समेषु) चौरस ठौरों में (रोहन्ति) उगती हैं, (ताः) वे (पयस्वतीः) दूधवाली, (शिवाः) कल्याणि (ओषधीः) ओषधियाँ (नः) हमारे (हृदे) हृदय के लिये (शम्) शान्तिदायक (सन्तु) होवें ॥१७॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - वैद्य लोग शास्त्रोक्त ओषधियों को दूर और समीप स्थानों से लाकर संसार में नीरोगता करें ॥१७॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १७−(याः) (रोहन्ति) उद्भवन्ति (आङ्गिरसीः) अ० ८।५।९। ऋषिभिः प्रोक्ताः (पर्वतेषु) (शैलेषु) (समेषु) साधुस्थानेषु (च) (ताः) (नः) अस्माकम् (पयस्वतीः) दुग्धवत्यः (शिवाः) कल्याण्यः (ओषधीः) तापनाशका अन्नादिपदार्थाः (सन्तु) (शम्) शान्ताः (हृदे) हृदयाय ॥

१८ याश्चाहं वेद

विश्वास-प्रस्तुतिः ...{Loading}...

याश्चा॒हं वेद॑ वी॒रुधो॒ याश्च॒ पश्या॑मि॒ चक्षु॑षा।
अज्ञा॑ता जानी॒मश्च॒ या यासु॑ वि॒द्म च॒ संभृ॑तम् ॥

१८ याश्चाहं वेद ...{Loading}...

Whitney
Translation
  1. Both what plants I know, and what I see with the eye, the unknown
    and what we are acquainted with, and those in which we know what is
    brought together—
Notes

That is, probably, their collected or concentrated virtue. Ppp. reads in
c janīmasi for jānīmaś ca. ⌊We might render ájñātās by ‘what
we are not acquainted with,’ to correspond with W’s version of
jānīmás.⌋

Griffith

The Plants I know myself, the plants that with mine eye I look upon, Plants yet unknown, and those we know, wherein we find that power is stored,

पदपाठः

याः। च॒। अ॒हम्। वेद॑। वी॒रुधः॑। याः। च॒। पश्या॑मि। चक्षु॑षा। अज्ञा॑ताः। जा॒नी॒मः। च॒। याः। यासु॑। वि॒द्म। च॒। सम्ऽभृ॑तम्। ७.१८।

अधिमन्त्रम् (VC)
  • भैषज्यम्, आयुष्यम्, ओषधिसमूहः
  • अथर्वा
  • अनुष्टुप्
  • ओषधि समूह सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

रोग के विनाश का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (च) और (याः) जिन (वीरुधः) ओषधियों को (अहम्) मैं (वेद) जानता हूँ, (च) और (याः) जिनको (चक्षुषा) नेत्र से (पश्यामि) देखता हूँ। (च) और (याः) जिन (अज्ञाताः) अनजानी हुई [औषधियों को] (जानीमः) हम जानें (च) और (यासु) जिनमें (संभृतम्) पोषण सामर्थ्य (विद्म) हम जानें, [वे] (सर्वाः समग्राः) सबकी सब (ओषधीः) ओषधियाँ (मम वचसः) मेरे वचन का (बोधन्तु) बोध करें। (यथा) जिससे (इमम् पुरुषम्) इस पुरुष को (दुरितात्) कष्ट से (अधि) यथावत् (पारयामसि) हम पार लगावें ॥१८, १९॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - विद्वान् वैद्य शास्त्रोक्त ओषधियों का और अपनी आविष्कृत ओषधियों का प्रचार संसार में नीरोगता बढ़ने के लिये करें ॥१८, १९॥ मन्त्र १८, १९ युग्मक हैं। मन्त्र —१९ का उत्तर भाग मन्त्र सात में आ चुका है ॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १८, १९−(याः) (च) (अहम्) (वेद) जानामि (वीरुधः) ओषधीः (याः) (च) (पश्यामि) अवलोकयामि (चक्षुषा) नेत्रेण (अज्ञाताः) अपरीक्षिताः (जानीमः) आविष्कुर्मः (याः) (विद्म) जानीमः (च) (संभृतम्) सम्यक् पोषणम् (सर्वाः समग्राः) समस्ता एव (ओषधीः) (बोधन्तु) बोधं कुर्वन्तु (वचसः) वचनस्य (मम)। अन्यत् पूर्ववत्-म० ७ ॥

१९ सर्वाः समग्रा

विश्वास-प्रस्तुतिः ...{Loading}...

सर्वाः॑ सम॒ग्रा ओष॑धी॒र्बोध॑न्तु॒ वच॑सो॒ मम॑।
यथे॒मं पा॒रया॑मसि॒ पुरु॑षं दुरि॒तादधि॑ ॥

१९ सर्वाः समग्रा ...{Loading}...

Whitney
Translation
  1. Let all the entire herbs note (budh) my spell (vácas), that we
    may make this man pass forth out of difficulty.
Notes

Ppp. omits the second half-verse; it is identical with 7 c, d,
above.

Griffith

Let all the congregated Plants attend and mark mine utterance, That we may rescue this man here and save him from severe distress.

पदपाठः

सर्वाः॑। स॒म्ऽअ॒ग्राः। ओष॑धीः। बोध॑न्तु। वच॑सः। मम॑। यथा॑। इ॒मम्। पा॒रया॑मसि। पुरु॑षम्। दुः॒ऽइ॒तात्। अधि॑। ७.१९।

अधिमन्त्रम् (VC)
  • भैषज्यम्, आयुष्यम्, ओषधिसमूहः
  • अथर्वा
  • अनुष्टुप्
  • ओषधि समूह सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

रोग के विनाश का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (च) और (याः) जिन (वीरुधः) ओषधियों को (अहम्) मैं (वेद) जानता हूँ, (च) और (याः) जिनको (चक्षुषा) नेत्र से (पश्यामि) देखता हूँ। (च) और (याः) जिन (अज्ञाताः) अनजानी हुई [औषधियों को] (जानीमः) हम जानें (च) और (यासु) जिनमें (संभृतम्) पोषण सामर्थ्य (विद्म) हम जानें, [वे] (सर्वाः समग्राः) सबकी सब (ओषधीः) ओषधियाँ (मम वचसः) मेरे वचन का (बोधन्तु) बोध करें। (यथा) जिससे (इमम् पुरुषम्) इस पुरुष को (दुरितात्) कष्ट से (अधि) यथावत् (पारयामसि) हम पार लगावें ॥१८, १९॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - विद्वान् वैद्य शास्त्रोक्त ओषधियों का और अपनी आविष्कृत ओषधियों का प्रचार संसार में नीरोगता बढ़ने के लिये करें ॥१८, १९॥ मन्त्र १८, १९ युग्मक हैं। मन्त्र —१९ का उत्तर भाग मन्त्र सात में आ चुका है ॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १८, १९−(याः) (च) (अहम्) (वेद) जानामि (वीरुधः) ओषधीः (याः) (च) (पश्यामि) अवलोकयामि (चक्षुषा) नेत्रेण (अज्ञाताः) अपरीक्षिताः (जानीमः) आविष्कुर्मः (याः) (विद्म) जानीमः (च) (संभृतम्) सम्यक् पोषणम् (सर्वाः समग्राः) समस्ता एव (ओषधीः) (बोधन्तु) बोधं कुर्वन्तु (वचसः) वचनस्य (मम)। अन्यत् पूर्ववत्-म० ७ ॥

२० अश्वत्थो दर्भो

विश्वास-प्रस्तुतिः ...{Loading}...

अ॑श्व॒त्थो द॒र्भो वी॒रुधां॒ सोमो॒ राजा॒मृतं॑ ह॒विः।
व्री॒हिर्यव॑श्च भेष॒जौ दि॒व॒स्पु॒त्रावम॑र्त्यौ ॥

२० अश्वत्थो दर्भो ...{Loading}...

Whitney
Translation
  1. The aśvatthá, the darbhá, sóma king of plants, immortal
    oblation—rice and barley [are] remedial, immortal sons of heaven.
Notes

Ppp. reads yavasya bheṣajo in c.

Griffith

Asvattha, Darbha, King of Plants, is Soma, deathless sacrifice Barley and Rice are healing balms, the sons of Heaven who never die.

पदपाठः

अ॒श्व॒त्थः। द॒र्भः। वी॒रुधा॑म्। सोमः॑। राजा॑। अ॒मृत॑म्। ह॒विः। व्री॒हिः। यवः॑। च॒। भे॒ष॒जौ। दि॒वः। पु॒त्रौ। अम॑र्त्यौ। ७.२०।

अधिमन्त्रम् (VC)
  • भैषज्यम्, आयुष्यम्, ओषधिसमूहः
  • अथर्वा
  • अनुष्टुप्
  • ओषधि समूह सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

रोग के विनाश का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - [अश्वत्थः] वीरों के ठहरने का स्थान, पीपल का वृक्ष, (दर्भः) दुःखविदारक, कुश वा कांस का बिरवा, (वीरुधाम्) ओषधियों का (राजा) राजा (सोमः) सोमलता (अमृतम्) अमृत [बलकर] (हविः) ग्राह्य द्रव्य है। (भेषजौ) भयनिवारक (व्रीहिः) चावल (च) और (यवः) जौ दोनों (दिवः) उन्माद वा पीड़ा के (पुत्रौ) शोधनेवाले (अमर्त्यौ) अमर [पुष्टिकारक] हैं ॥२०॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य पीपल, दर्भ, सोमलता, चावल, जौ आदि पदार्थों के गुणों को यथावत् जानें ॥२०॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २०−(अश्वत्थः) अ० ३।६।१। अश्वा वीरास्तिष्ठन्ति यत्र स अश्वत्थः पिप्पलवृक्षः (दर्भः) अ० ६।४३।१। दुःखविदारकः कुशः काशो वा (वीरुधाम्) ओषधीनाम् (सोमः) सोमलता (राजा) (अमृतम्) सर्वगुणोपेतम् (हविः) ग्राह्यं द्रव्यम् (व्रीहिः) अ० ६।१४०।२। आशुधान्यम् (यवः) धान्यविशेषः (च) (भेषजौ) भयनिवारकौ (दिवः) दिवु क्रीडामदादिषु यद्वा दिव अर्दे-क्विप् डिवि वा। उन्मादस्य। पीडनस्य (पुत्रौ) अ० १।११।५। पुनातीति पुत्रः। शोधकौ (अमर्त्यौ) अमरणधर्माणौ। नित्यबलकरौ ॥

२१ उज्जिहीध्वे स्तनयत्यभिक्रन्दत्योषधीः

विश्वास-प्रस्तुतिः ...{Loading}...

उज्जि॑हीध्वे स्त॒नय॑त्यभि॒क्रन्द॑त्योषधीः।
य॒दा वः॑ पृश्निमातरः प॒र्जन्यो॒ रेत॒साव॑ति ॥

२१ उज्जिहीध्वे स्तनयत्यभिक्रन्दत्योषधीः ...{Loading}...

Whitney
Translation
  1. Ye rise up (ud-hā); it thunders, it roars at [you], O herbs!
    when, O ye children of the spotted one, Parjanya favors you with seed.
Notes

With the second half-verse is to be compared RV. v. 83. 4 c, d.
Pṛśnimātṛ is elsewhere epithet only of the Maruts. The accent
abhikrándati is unmotived ⌊unless, indeed, with Henry, we bring it,
with stanáyati, under the domain of yadā́⌋.

Griffith

Lift yourselves up, ye Healing Plants, loud is the thunder’s crash and roar. When with full flow Parjanya, ye Children of Prisni! blesseth; you.

पदपाठः

उत्। जि॒ही॒ध्वे॒। स्त॒नय॑ति। अ॒भि॒ऽक्रन्द॑ति। ओ॒ष॒धीः॒। य॒दा। वः॒। पृ॒श्नि॒ऽमा॒त॒रः॒। प॒र्जन्यः॑। रेत॑सा। अव॑ति। ७.२१।

अधिमन्त्रम् (VC)
  • भैषज्यम्, आयुष्यम्, ओषधिसमूहः
  • अथर्वा
  • अनुष्टुप्
  • ओषधि समूह सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

रोग के विनाश का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (ओषधीः) हे ओषधियो ! (पृश्निमातरः) हे पृथिवी को माता रखनेवालियो ! (उद् जिहीध्वे) तुम खड़ी हो जाती हो, (यदा) जब (पर्जन्यः) मेघ (स्तनयति) गरजता है और (अभिक्रन्दति) कड़कड़ाता है और (वः) तुमको (रेतसा) जल से (अवति) तृप्त करता है ॥२१॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - सूर्य द्वारा वृष्टि होने से पृथिवी पर सब ओषधियाँ और अन्न आदि पदार्थ उत्पन्न होते हैं ॥२१॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २१−(उज्जिहीध्वे) ओहाङ् गतौ-लट्। उद्गच्छथ (स्तनयति) गर्जति (अभिक्रन्दति) अभितो ध्वनति (ओषधीः) हे ओषधयः (यदा) (वः) युष्मान् (पृश्निमातरः) अ० ४।२७।२। घृणिपृश्निपार्ष्णि०। उ० ४।५२। स्पृश संस्पर्शे-नि, धातोः सलोपः। पृश्निरादित्यो भवति-प्राश्नुत एनं वर्ण इति नैरुक्ताः, संस्प्रष्टा रसान्, संस्प्रष्टा भासं ज्योतिषां, संस्पृष्टो भासेति वा-निरु० २।१४। पृश्निः पृथिवी इति रामजसनकोशः। पृथिवी माता उत्पादयित्री यासां तास्तत्सम्बुद्धौ (पर्जन्यः) अ० १।२।१। मेघः (रेतसा) अ० २।२८।५। उदकेन-निघ० १।१२। (अवति) तर्पयति ॥

२२ तस्यामृतस्येमं बलम्

विश्वास-प्रस्तुतिः ...{Loading}...

तस्या॒मृत॑स्ये॒मं बलं॒ पुरु॑षं पाययामसि।
अथो॑ कृणोमि भेष॒जं यथास॑च्छ॒तहा॑यनः ॥

२२ तस्यामृतस्येमं बलम् ...{Loading}...

Whitney
Translation
  1. Of this amṛ́ta we make this man to drink the strength; now do I
    make a remedy, that he may be one of a hundred years (-hāyaná).
Notes

W. and O.s.m. xkaA. pārayāmasi at end of b; Ppp. has
phalayāmasi.

Griffith

We give the essence of that stream of nectar of this man to drink: So I prepare a remedy that he may live a hundred years.

पदपाठः

तस्य॑। अ॒मृत॑स्य। इ॒मम्। बल॑म्। पुरु॑षम्। पा॒य॒या॒म॒सि॒। अथो॒ इति॑। कृ॒णो॒मि॒। भे॒ष॒जम्। यथा॑। अस॑त्। श॒तऽहा॑यनः। ७.२२।

अधिमन्त्रम् (VC)
  • भैषज्यम्, आयुष्यम्, ओषधिसमूहः
  • अथर्वा
  • अनुष्टुप्
  • ओषधि समूह सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

रोग के विनाश का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (तस्य) उस (अमृतस्य) अमर [पुष्टिकारक मेघ] का (बलम्) बल [सार] (इमम् पुरुषम्) इस पुरुष को (पाययामसि) हम पिलाते हैं। (अथो) और (भेषजम्) चिकित्सा (कृणोमि) करता हूँ (यथा) जिससे वह (शतहायनः) सौ वर्षवाला (असत्) होवे ॥२२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य मेघ से उत्पन्न हुए पदार्थ अन्न आदि का सेवन करके पूरा जीवन भोगें ॥२२॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २२−(तस्य) पूर्वोक्तस्य (अमृतस्य) अमरणस्य। पुष्टिकरस्य पर्जन्यस्य (इमम्) (बलम्) सारम् (पुरुषम्) प्राणिनम् (पाययामसि) पानेन पोषयामः (अथो) अपि च (कृणोमि) करोमि (भेषजम्) चिकित्साम् (यथा) येन प्रकारेण (असत्) भवेत् (शतहायनः) अ० ८।२।८। शतसंवत्सरायुर्युक्तः ॥

२३ वराहो वेद

विश्वास-प्रस्तुतिः ...{Loading}...

व॑रा॒हो वे॑द वी॒रुधं॑ नकु॒लो वे॑द भेष॒जीम्।
स॒र्पा ग॑न्ध॒र्वा या वि॒दुस्ता अ॒स्मा अव॑से हुवे ॥

२३ वराहो वेद ...{Loading}...

Whitney
Translation
  1. The boar knows the plant; the mongoos knows the remedial [herb];
    what ones the serpents, the Gandharvas know, those I call to aid for
    him.
Notes

One or two of our mss. (Bp.M. ⌊only one, Bp., if I understand W’s
Collation-book⌋) read vīrúdhām at end of a. Ppp. puts sarpās
after gandharvās in c, and has for d tā ihā ”yantv oṣadhīḥ.

Griffith

Well doth the wild boar know a Plant, the mungoose knows the Healing Herb. I call, to aid this man, the Plants which Serpents and Gandhar- vas know.

पदपाठः

व॒रा॒हः। वे॒द॒। वी॒रुध॑म्। न॒कु॒लः। वे॒द॒। भे॒ष॒जीम्। स॒र्पाः। ग॒न्ध॒र्वाः। याः। वि॒दुः। ताः। अ॒स्मै। अव॑से। हु॒वे॒। ७.२३।

अधिमन्त्रम् (VC)
  • भैषज्यम्, आयुष्यम्, ओषधिसमूहः
  • अथर्वा
  • अनुष्टुप्
  • ओषधि समूह सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

रोग के विनाश का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (वराहः) सूअर (वीरुधम्) ओषधि (वेद) जानता है, (नकुलः) नेवला (भेषजीम्) रोग जीतनेवाली वस्तु (वेद) जानता है। (सर्पाः) सर्प और (गन्धर्वाः) गन्धर्व [दुःखदायी पीड़ा देनेवाले जीव] (याः) जिनको (विदुः) जानते हैं, (ताः) उनको (अस्मै) इस [पुरुष] के लिये (अवसे) रक्षा के हित (हुवे) मैं बुलाता हूँ ॥२३॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्यों को योग्य है कि जिन ओषधियों को अन्य प्राणी काम में लाते हैं, उनकी यथावत् परीक्षा करके प्रयोग करें ॥२३॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २३−(वराहः) अन्येष्वपि दृश्यते। पा० ३।२।१०१। वर+आङ्+हन् वा हृञ् हरणे-ड। वराय अभीष्टाय मुस्तादिलाभाय आहन्ति खनति भूमिम्, वा वरान्, आहरतीति। वराहो मेघो भवति वराहारः,… अयमपीतरो वराह एतस्मादेव, बृहति मूलानि, वरंवरं मूलं बृहतीति वा…. अङ्गिरसोऽपि वराहा उच्यन्ते-निरु० ५।४। शूकरः (वेद) जानाति (वीरुधम्) ओषधिम् (नकुलः) अ० ६।१३९।५। जन्तुविशेषः (भेषजीम्) भयनिवारिकां चिकित्साम् (सर्पाः) (गन्धर्वाः) अ० ८।६।१९। दुःखदायिनश्च ते पीडकाश्च ते (याः) ओषधीः (विदुः) जानन्ति (ताः) (अस्मै) पुरुषाय (अवसे) रक्षणाय (हुवे) आह्वयामि ॥

२४ याः सुपर्णा

विश्वास-प्रस्तुतिः ...{Loading}...

याः सु॑प॒र्णा आ॑ङ्गिर॒सीर्दि॒व्या या र॒घटो॑ वि॒दुः।
वयां॑सि हं॒सा या वि॒दुर्याश्च॒ सर्वे॑ पत॒त्त्रिणः॑।
मृ॒गा या वि॒दुरोष॑धी॒स्ता अ॒स्मा अव॑से हुवे ॥

२४ याः सुपर्णा ...{Loading}...

Whitney
Translation
  1. What [herbs] of the An̄girases the eagles [know], what heavenly
    ones the ragháṭs know, what ones the birds, the swans know, and what
    all the winged ones, what herbs the wild beasts know—those I call to aid
    for him.
Notes

Ragháṭ (which divyā́s ‘heavenly’ might also qualify) is elsewhere
unknown; Ppp. reads instead vagh-; the major Pet. Lex. suggests
emendation ⌊apparently withdrawn in the minor: see ragháṭ⌋ to
raghávas ‘swift’; Ludwig conjectures ‘bees.’ Ppp. also combines
suparṛā ”n̄g- in a. ⌊Render haṅsā́s by the prosaic ‘geese,’ since
the poetic tone of the AV. is not so elevated as to make that version
intolerable. Cf. JAOS. xix., 2d half, p. 154.⌋

Griffith

Plants of Angirases which hawks, celestial Plants which eagles. know; Plants known to swans and lesser fowl, Plants known to all the birds that fly. Plants that are known to sylvan beasts,–I call them all to aid this man.

पदपाठः

याः। सु॒ऽप॒र्णाः। आ॒ङ्गि॒र॒सीः। दि॒व्याः। याः। र॒घटः॑। वि॒दुः। वयां॑सि। हं॒साः। याः। वि॒दुः। याः। च॒। सर्वे॑। प॒त॒त्रिणः॑। मृ॒गाः। याः। वि॒दुः। ओष॑धीः। ताः। अ॒स्मै। अव॑से। हु॒वे॒। ७.२४।

अधिमन्त्रम् (VC)
  • भैषज्यम्, आयुष्यम्, ओषधिसमूहः
  • अथर्वा
  • अनुष्टुप्
  • ओषधि समूह सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

रोग के विनाश का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (याः) जिन (आङ्गिरसीः) ऋषियों करके बताई हुईं [ओषधियों] को (सुपर्णाः) गरुड़, गिद्ध आदि, (याः) जिन (दिव्याः) दिव्य [ओषधियों] को (रघटः) आकाश में फिरनेवाले [जीव] (विदुः) जानते हैं, (याः) जिनको (वयांसि) पक्षी (हंसाः) हंस, (च) और (याः) जिन को (सर्वे) सब (पतत्त्रिणः) पंखवाले जीव (विदुः) जानते हैं, (याः ओषधीः) जिन ओषधियों को (मृगाः) बनैले पशु (विदुः) जानते हैं, (ताः) उन सबको (अस्मै) इस [पुरुष] के लिये (अवसे) रक्षा के हित (हुवे) मैं बुलाता हूँ ॥२४॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मन्त्र २३ के समान ॥२४॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २४−(याः) ओषधीः (सुपर्णाः) अ० २।३०।३। सुपतनाः-निरु० ३।१२। गरुडगृध्रादयः (आङ्गिरसीः) म० १७। अङ्गिरोभिः प्रोक्ताः (दिव्याः) श्रेष्ठाः (याः) (रघटः) रघि गतौ-अच्, नुम् लोपः+अट गतौ क्विप्, शकन्ध्वादिरूपम्। रघे गन्तव्ये आकाशे अटनशीलाः (विदुः) जानन्ति (वयांसि) अ० २।३०।३। पक्षिणः (हंसाः) अ० ६।१२।१। पक्षिविशेषाः (पतत्त्रिणः) पक्षयुक्ता जन्तवः (मृगाः) अ० ३।१५।१। अरण्यपशवः। अन्यत्पूर्ववत् ॥

२५ यावतीनामोषधीनां गावः

विश्वास-प्रस्तुतिः ...{Loading}...

याव॑तीना॒मोष॑धीनां॒ गावः॑ प्रा॒श्नन्त्य॒घ्न्या याव॑तीनामजा॒वयः॑।
ताव॑ती॒स्तुभ्य॒मोष॑धीः॒ शर्म॒ यच्छ॒न्त्वाभृ॑ताः ॥

२५ यावतीनामोषधीनां गावः ...{Loading}...

Whitney
Translation
  1. Of how many herbs the inviolable kine partake (pra-āś), of how
    many the goats and sheep, let so many herbs, being brought, extend
    protection to thee.
Notes

Ppp. exchanges the second halves of vss. 25 and 26, and makes ābhṛtās
and oṣadhīs change places.

Griffith

The multitude of herbs whereon the Cows whom none may slaughter feed, all that are food for goats and sheep, So many Plants, brought hitherward, give shelter and defence to thee!

पदपाठः

याव॑तीनाम्। ओष॑धीनाम्। गावः॑। प्र॒ऽअ॒श्नन्ति॑। अ॒घ्न्याः। याव॑तीनाम्। अ॒ज॒ऽअ॒वयः॑। ताव॑तीः। तुभ्य॑म्। ओष॑धीः। शर्म॑। य॒च्छ॒न्तु॒। आऽभृ॑ताः। ७.२५।

अधिमन्त्रम् (VC)
  • भैषज्यम्, आयुष्यम्, ओषधिसमूहः
  • अथर्वा
  • पथ्यापङ्क्तिः
  • ओषधि समूह सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

रोग के विनाश का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (यावतीनाम्) जितनी (ओषधीनाम्) ओषधियों का (अघ्न्याः) न मारने योग्य (गावः) गौवें और (यावतीनाम्) जितनी [ओषधियों] का (अजावयः) भेड़ बकरी (प्राश्नन्ति) चारा करती हैं, (तावतीः) उतनी सब (आभृताः) यथावत् पुष्ट की हुई (ओषधीः) ओषधियाँ (तुभ्यम्) तुझ को (शर्म) सुख (यच्छन्तु) देवें ॥२५॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मन्त्र २३ के समान ॥२५॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २५−(यावतीनाम्) यत्परिमाणानाम् (गावः) धेनवः (प्राश्नन्ति) प्राशनं कुर्वन्ति (अघ्न्याः) अ० ३।३०।१। अहन्तव्याः (अजावयः) अजाश्च अवयश्च ते। छागमेषादयः (तावतीः) तत्परिमाणाः (शर्म) सुखम् (यच्छन्तु) ददतु (आभृताः) सम्यक् पोषिताः। अन्यद् गतम् ॥

२६ यावतीषु मनुष्या

विश्वास-प्रस्तुतिः ...{Loading}...

याव॑तीषु मनु॒ष्या᳡ भेष॒जं भि॒षजो॑ वि॒दुः।
ताव॑तीर्वि॒श्वभे॑षजी॒रा भ॑रामि॒ त्वाम॒भि ॥

२६ यावतीषु मनुष्या ...{Loading}...

Whitney
Translation
  1. In how many ⌊herbs⌋ human physicians (bhiṣáj) know a remedy, so
    many, all-remedial, do I bring unto thee.
Notes

Ppp. ⌊see under vs. 25⌋ reads at the end iti for abhi.

Griffith

Hitherward unto thee I bring the Plants that cure all maladies, All Plants wherein physicians have discovered health-bestowing power.

पदपाठः

याव॑तीषु। म॒नु॒ष्याः᳡। भे॒ष॒जम्। भि॒षजः॑। वि॒दुः। ताव॑तीः। वि॒श्वऽभे॑षजीः। आ। भ॒रा॒मि॒। त्वाम्‌। अ॒भि। ७.२६।

अधिमन्त्रम् (VC)
  • भैषज्यम्, आयुष्यम्, ओषधिसमूहः
  • अथर्वा
  • निचृदनुष्टुप्
  • ओषधि समूह सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

रोग के विनाश का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (भिषजः) वैद्य (मनुष्याः) लोग (यावतीषु) जितनी [ओषधियों] में (भेषजम्) चिकित्सा (विदुः) जानते हैं, (तावतीः) उतनी (विश्वभेषजीः) सब रोगों की जीतनेवाली [ओषधियों] को (त्वाम् अभि) तेरे लिये (आभरामि) मैं लाता हूँ ॥२६॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - वैद्य लोग विद्वानों से विद्या प्राप्त करके चिकित्सा करें ॥२६॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २६−(यावतीषु) (मनुष्याः) मानवाः (भेषजम्) चिकित्साम् (भिषजः) अ० २।९।३। यद्वा भिषज् चिकित्सायाम्-क्विप्। वैद्याः (विदुः) जानन्ति (तावतीः) (विश्वभेषजीः) सर्वरोगजेत्रीः (आभरामि) आहरामि (त्वाम्) (अभि) प्रति ॥

२७ पुष्पवतीः प्रसूमतीः

विश्वास-प्रस्तुतिः ...{Loading}...

पुष्प॑वतीः प्र॒सूम॑तीः फ॒लिनी॑रफ॒ला उ॒त।
सं॑मा॒तर॑ इव दुह्राम॒स्मा अ॑रि॒ष्टता॑तये ॥

२७ पुष्पवतीः प्रसूमतीः ...{Loading}...

Whitney
Translation
  1. Rich in flowers, rich in shoots (prasū́-), rich in fruits, also
    those lacking fruits—like joint mothers, let them milk unto this man in
    order to his freedom from harm.
Notes

Ppp. combines saṁmātarāi ’va in c. The first pāda is nearly
identical with RV. x. 97. 3 b.

Griffith

Let Plants with flower and Plants with bud, the fruitful and the fruitless, all, Like children of one mother, yield their stores for this man’s perfeet health.

पदपाठः

पुष्प॑ऽवतीः। प्र॒सूऽम॑तीः। फ॒लिनीः॑। अ॒फ॒ला। उ॒त। सं॒मा॒तरः॑ऽइव। दु॒ह्रा॒म्। अ॒स्मै। अ॒रि॒ष्टऽता॑तये। ७.२७।

अधिमन्त्रम् (VC)
  • भैषज्यम्, आयुष्यम्, ओषधिसमूहः
  • अथर्वा
  • अनुष्टुप्
  • ओषधि समूह सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

रोग के विनाश का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (पुष्पवतीः) पुष्प रखनेवाली, (प्रसूमतीः) सुन्दर कोंपलवाली, (फलिनीः) फलवाली (उत) और (अफलाः) फलरहित [ओषधियाँ] (संमातरः इव) संमिलित माताओं के समान (अस्मै) इस [पुरुष] को (अरिष्टतातये) कुशल करने के लिये (दुह्राम्) दूध देवें ॥२७॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य सब प्रकार की ओषधियों से उपकार लेकर स्वस्थ रहें ॥२७॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २७−(पुष्पवतीः) प्रशस्तपुष्पयुक्ताः (प्रसूमतीः) कोमलपल्लववत्यः (फलिनीः) उत्तमफलवत्यः (उत) अपि च (संमातरः इव) सम्मिलितजनन्यो यथा (दुह्राम्) दुहन्तु। दुग्धं ददतु (अस्मै) मनुष्याय (अरिष्टतातये) अ० ३।५।५। क्षेमकरणाय ॥

२८ उत्त्वाहार्षं पञ्चशलादथो

विश्वास-प्रस्तुतिः ...{Loading}...

उत्त्वा॑हार्षं॒ पञ्च॑शला॒दथो॒ दश॑शलादु॒त।
अथो॒ यम॑स्य॒ पड्वी॑शा॒द्विश्व॑स्माद्देवकिल्बि॒षात् ॥

२८ उत्त्वाहार्षं पञ्चशलादथो ...{Loading}...

Whitney
Translation
  1. I have taken thee up out of what has five śalas, and also out of
    what has ten śalas, also out of Yama’s fetter, out of all offense
    against the gods.
Notes

The Pet. Lexx. explain -śala ‘a certain measure of distance,’ but that
sense does not in the least suit the connection, either here or in TB.
i. 5. 10¹. Ppp. reads ahāriṣam in a, ⌊ut tvā for atho in
c,⌋ and, for d, oṣadhībhir apīparam. The second half-verse is
identical with vi. 96. 2 c, d, above ⌊and nearly identical with RV.
x. 97. 16 c, d⌋.

⌊Here ends the seventh artha-sūkta, with 28 verses. The quoted Anukr.
says sa saptamaṁ vṛddhiviṅśatim ṛco ’ṣṭa cā ’parāḥ (unclear).⌋

Griffith

From the Five-arrowed, from the Ten-arrowed have I delivered thee, Freed thee from Yama’s fetter and from all offence against the Gods,

पदपाठः

उत्। त्वा॒। अ॒हा॒र्ष॒म्। पञ्च॑ऽशलात्। अथो॒ इति॑। दश॑ऽशलात्। उ॒त। अथो॒ इति॑। य॒मस्य॑। पड्वी॑शात्। विश्व॑स्मात्। दे॒व॒ऽकि॒ल्बि॒षात्। ७.२८।

अधिमन्त्रम् (VC)
  • भैषज्यम्, आयुष्यम्, ओषधिसमूहः
  • अथर्वा
  • भुरिगनुष्टुप्
  • ओषधि समूह सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

रोग के विनाश का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (अथो) अव (त्वा) तुझको (पञ्चशलात्) पञ्चभूतों में व्यापक (उत) और (दशशलात्) दश दिशाओं में व्यापक परमेश्वर का आश्रय लेकर (अथो) और (यमस्य) न्यायकारी राजा के (पड्वीशात्) बेड़ी डालने से (उत) और (विश्वस्मात्) सब (देवकिल्बिषात्) परमेश्वर के प्रति अपराध से [पृथक्] करके (उत् अहार्षम्) मैंने ऊँचा पहुँचाया है ॥२८॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य सर्वव्यापक परमेश्वर का आश्रय लेकर सब दुराचार को छोड़कर उन्नति करें ॥२८॥ इस मन्त्र का उत्तर भाग आ चुका है-अ० ६।९६।२। तथा ७।११२।२ ॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २८−(उत्) ऊर्ध्वम् (त्वा) त्वाम् (अहार्षम्) प्रापितवानस्मि (पञ्चशलात्) शल गतौ-अच्। पञ्चमीविधाने ल्यब्लोपे कर्मण्युपसंख्यानम्। वा० पा० २।३।२८। पञ्चसु भूतेषु व्यापकं परमेश्वरमाश्रित्य (अथो) इदानीम् (दशशलात्) पूर्ववत् पञ्चमी। दशदिक्षु व्यापकं परमेश्वरमाश्रित्य (उत) अपि च। अन्यत्पूर्ववत्-अ० ६।९६।२। तथा ७।११२।२ ॥