००६ गर्भदोषनिवारणम्

००६ गर्भदोषनिवारणम् ...{Loading}...

Whitney subject
  1. To guard a pregnant woman from demons.
VH anukramaṇī

गर्भदोषनिवारणम्।
१-२६ मातृनामा। मन्त्रोक्ताः, मातृनामा, १५ ब्रह्मणस्पतिः। अनुष्टुप्, २ पुरस्ताद्बृहती, १० त्र्यवसाना
षट्-पदा जगती, ११,१२,१४,१६ पथ्यापङ्क्तिः, १५ त्र्यवसाना सप्तपदा शक्वरी, १७ त्र्यवसाना सप्तपदा जगती।

Whitney anukramaṇī

[Mātṛnāman.—ṣaḍviṅśam. mātṛnāmādevatyam uta mantroktadevatyam. ānuṣṭubham: 2.purastādbṛhatī; 10. 3-av. 6-p. jagatī; 11, 12, 14, 16. pathyāpan̄kti; 15. 3-av. 7-p. śakvarī brāhmaṇaspatyā; 17. tathā jagatī.]

Whitney

Comment

Weber (and Zimmer after him: p. 321) conjectures that the two ‘winners of a husband ’ are the breasts, and that the reference is to the ceremonious washing of the young child. The numerous names of evil beings in the hymn are in good part unknown elsewhere and untranslatable; of some of them tentative versions can be added in parenthesis. The comm. reads alīśas in d, and explains it as ali + īśa ⌊taking ali as diseases (or deities representing them) that fly about like bees⌋.

Griffith

A charm to exercise evil spirits who beset women

०१ यौ ते

विश्वास-प्रस्तुतिः ...{Loading}...

यौ ते॑ मा॒तोन्म॒मार्ज॑ जा॒तायाः॑ पति॒वेद॑नौ।
दु॒र्णामा॒ तत्र॒ मा गृ॑धद॒लिंश॑ उ॒त व॒त्सपः॑ ॥

०१ यौ ते ...{Loading}...

Whitney
Translation
  1. The two spouse-finders which thy mother rubbed up for thee when born
    (fem.)—for them ⌊tátra⌋ let not the ill-named one be greedy, the
    aliṅśa nor the vatsápa (calf-drinker or -protector?).
Notes

Weber (and Zimmer after him: p. 321) conjectures that the two ‘winners
of a husband ’ are the breasts, and that the reference is to the
ceremonious washing of the young child. The numerous names of evil
beings in the hymn are in good part unknown elsewhere and
untranslatable; of some of them tentative versions can be added in
parenthesis. The comm. reads alīśas in d, and explains it as ali

  • īśa ⌊taking ali as diseases (or deities representing them) that
    fly about like bees⌋.
Griffith

Let neither fiend of evil name, Alinsa, Vatsapa, desire Thy pair of husband-wooers which thy mother cleansed when, thou wast born.

पदपाठः

यौ। ते॒। मा॒ता। उ॒त्ऽम॒मार्ज॑। जा॒तायाः॑। प॒ति॒ऽवेद॑नौ। दुः॒ऽनामा॑। तत्र॑। मा। गृ॒ध॒त्। अ॒लिंशः॑। उ॒त। व॒त्सऽपः॑। ६.१।

अधिमन्त्रम् (VC)
  • मातृनामा अथवा मन्त्रोक्ताः
  • मातृनामा
  • अनुष्टुप्
  • गर्भदोषनिवारण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

गर्भ की रक्षा का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - [हे स्त्री !] (ते जातायाः) तुझ उत्पन्न हुई की (माता) माता ने [तेरे] (यौ) जिन दोनों (पतिवेदनौ) ऐश्वर्य प्राप्त करनेवालों [अर्थात् स्तनों] को (उन्ममार्ज) यथावत् धोया था, (तत्र) उन दोनों में [हो जानेवाला] (अलिंशः) शक्ति घटानेवाला (उत) और (वत्सपः) बच्चे नाश करनेवाला (दुर्णामा) दुर्नामा [दुष्ट नामवाला थनेला आदि रोग का कीड़ा], (पलालानुपलालौ) मांस [का बढ़ाव] रोकनेवाले और लगातार पुष्टि रोकनेवाले, (शर्कुम्) क्लेश करनेवाले, (कोकम्) भेड़िया [समान बल छीननेवाले], (मलिम्लुचम्) मलिन चालवाले, (पलीजकम्) चेष्टा में दोष लगानेवाले, (आश्रेषम्) अत्यन्त दाह वा कफ़ करनेवाले, (वव्रिवाससम्) रूप हर लेनेवाले, (ऋक्षग्रीवम्) गला दुखानेवाले, (प्रमीलिनम्) आँखें मूँद देनेवाले, [क्लेश] को (मा गृधत्) न चाहे ॥१, २॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - स्त्री सावधान रहे कि जिन स्तन आदि अङ्गों को उसकी माता ने जन्मदिन पर धोकर नीरोग बनाया था, उनमें रोग के कीड़े हो जाने के कारण बलहीन होकर बच्चे के दुःखदायी क्लेश न उत्पन्न हों ॥१, २॥ मन्त्र १ तथा २ युग्मक हैं ॥ (दुर्णामा) का अर्थकीड़े पापनामा अर्थात् बुरे स्थान में झुके वा उत्पन्न किया है-देखो निरुक्त ६।१२। और देवराज यज्वा की टीका ॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १, २−(यौ) (ते) तव (माता) जननी (उन्ममार्ज) उत्कर्षेण शोधितवती (जातायाः) उत्पन्नायाः (पतिवेदनौ) सर्वधातुभ्य इन्। उ० ४।—११८। पत ऐश्वर्ये-इन्+विद्लृ लाभे-ल्युट्। ऐश्वर्यप्रापकौ, स्तनावित्यर्थः (दुर्णामा) दुर् दुष्टं नाम यस्य। दुर्णामा क्रिमिर्भवति पापनामा-निरु० ६।१२। पापनामा पापप्रदेशे नतः परिणतः उत्पन्नः। इति देवराजयज्वा निरुक्तटीकाकारः। नामन्सीमन्व्योमन्०। उ० ४।१५१। म्ना अभ्यासे-मनिन्, यद्वा नमतेर्वा नमयतेर्वा-मनिन्। अथवा, नञ्पूर्वः अम रोगे-मनिन्, सर्वत्र निपातनात् सिद्धिः। उत्तरव्युत्पत्तौ (दुर्णामा) इति पदे द्वौ प्रतिषेधकौ एकं निश्चयं द्योतयेते, रोगकारकः-इत्यर्थः। नाम=उदकम्-निघ० १।१२। अतिक्रूररोगः। दुर्नाम अर्शो रोग इति शब्दकल्पद्रुमः (तत्र) स्तनद्वये वर्तमानः (मा गृधत्) गृधु अभिकाङ्क्षायाम् माङि लुङ् पुषादित्वादङ्। मा लिप्सेत (अलिंशः) सर्वधातुभ्य इन्। उ० ४।—११८। अल भूषणपर्य्याप्तिशक्तिवारणेषु-इन्। खच्च डिद्वा वक्तव्यः। वा० पा० ३।२।३८। अलि+शंसु हिंसायाम्-खच्, स च डित्, मुम् च। शक्तिहिंसकः (उत) अपि च (वत्सपः) वत्स-पा पाने-क। वत्सपिबः। शिशुनाशकः (पलालानुपलालौ) पल गतौ रक्षणे च+अल वारणे-क। पलस्य मांसस्य वर्जकं निरन्तरगतिनिवारकं च तौ क्लेशौ (शर्कुम्) अन्येभ्योऽपि दृश्यन्ते। पा० ३।२।७५। शॄ हिंसायाम्-विच्। आङ्परयोः खनिशॄभ्यां डिच्च। उ० १।३३। शर्+डुकृञ् करणे-कु, स च डित्। क्लेशकरम् (कोकम्) कुक आदाने-पचाद्यच्। वृकं यथा बलस्य संहर्तारम् (मलिम्लुचम्) ज्योत्स्नातमिस्रा०। पा० ५।२।११४। मल-इनच् मत्वर्थे निपात्यते। इगुपधज्ञापॄकिरः कः। पा० ३।१।१३५। म्लुच स्तेयकरणे-क, पृषोदरादित्वान् नलोपः। मलिम्लुचः स्तेनः-निघ० ३।२४। मलिनगतियुक्तम् (पलीजकम्) पल गतौ-विच्+ईज गतौ-ण्वुल्। चेष्टादूषकम् (आश्रेषम्) आ+श्लिष दाहे संसर्गे च-घञ्। लस्य रः। समन्ताद् दाहकरं कफकरं वा (वव्रिवाससम्) आदॄगमहनजनः किकिनौ लिट् च। पा० ३।२।१७।१। वृञ् वरणे-कि द्विर्वचनम्, कित्वाद् गुणाभावः, यणादेशः। वव्रिरिति रूपनाम वृणोतीति सतः-निरु० २।९। वसेर्णित्। उ० ४।४१८। वस अपहरणे-असुन्। रूपनाशकम् (ऋक्षग्रीवम्) ऋक्ष वधे-अच्। ऋक्षः क्लेशो ग्रीवायां यस्य तम्। वाहिताग्न्यादिषु। पा० २।२।३७। इति सप्तमी परा (प्रमीलिनम्) मील संकोचे-णिनि। प्रतिक्षणं संकुचन्नेत्रम् ॥

०२ पलालानुपलालौ शर्कुम्

विश्वास-प्रस्तुतिः ...{Loading}...

प॑लालानुपला॒लौ शर्कुं॒ कोकं॑ मलिम्लु॒चं प॒लीज॑कम्।
आ॒श्रेषं॑ व॒व्रिवा॑सस॒मृक्ष॑ग्रीवं प्रमी॒लिन॑म् ॥

०२ पलालानुपलालौ शर्कुम् ...{Loading}...

Whitney
Translation
  1. Palāla (straw) and anupalāla (after-straw), śárku, kóka
    (cuckoo), malimlucá (robber), palī́jaka, the entwiner (āśréṣa), the
    wrap-garmented, the bear-necked, the winking one.
Notes

Ppp. reads śulkam for śarkum in a; in b, malīmṛtaṁ
palītakam;
in c, aśleṣam, and adds ⌊cf. vss. 5, 23⌋ at the end
muṣkayor apa hanmasi ‘we smite away in the pudenda,’ which gives a
construction to the accusatives of which our text is alone made up. The
comm. gives in b palīcakam; he supplies nāśayāmi to govern the
accusatives.

Griffith

Palala, Anupalala, Sarku, Koka, Malimlucha, Palijaka Vavri- vasas and Asresha, Rikshagriva and Pramilin.

पदपाठः

प॒ला॒ल॒ऽअ॒नु॒प॒ला॒लौ। शर्कु॑म्। कोक॑म्। म॒लि॒म्लु॒चम्। प॒लीज॑कम्। आ॒ऽश्रेष॑म्। व॒व्रिऽवा॑ससम्। ऋक्ष॑ऽग्रीवम्। प्र॒ऽमी॒लिन॑म्। ६.२।

अधिमन्त्रम् (VC)
  • मातृनामा अथवा मन्त्रोक्ताः
  • मातृनामा
  • पुरस्ताद्बृहती
  • गर्भदोषनिवारण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

गर्भ की रक्षा का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - [हे स्त्री !] (ते जातायाः) तुझ उत्पन्न हुई की (माता) माता ने [तेरे] (यौ) जिन दोनों (पतिवेदनौ) ऐश्वर्य प्राप्त करनेवालों [अर्थात् स्तनों] को (उन्ममार्ज) यथावत् धोया था, (तत्र) उन दोनों में [हो जानेवाला] (अलिंशः) शक्ति घटानेवाला (उत) और (वत्सपः) बच्चे नाश करनेवाला (दुर्णामा) दुर्नामा [दुष्ट नामवाला थनेला आदि रोग का कीड़ा], (पलालानुपलालौ) मांस [का बढ़ाव] रोकनेवाले और लगातार पुष्टि रोकनेवाले, (शर्कुम्) क्लेश करनेवाले, (कोकम्) भेड़िया [समान बल छीननेवाले], (मलिम्लुचम्) मलिन चालवाले, (पलीजकम्) चेष्टा में दोष लगानेवाले, (आश्रेषम्) अत्यन्त दाह वा कफ़ करनेवाले, (वव्रिवाससम्) रूप हर लेनेवाले, (ऋक्षग्रीवम्) गला दुखानेवाले, (प्रमीलिनम्) आँखें मूँद देनेवाले, [क्लेश] को (मा गृधत्) न चाहे ॥१, २॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - स्त्री सावधान रहे कि जिन स्तन आदि अङ्गों को उसकी माता ने जन्मदिन पर धोकर नीरोग बनाया था, उनमें रोग के कीड़े हो जाने के कारण बलहीन होकर बच्चे के दुःखदायी क्लेश न उत्पन्न हों ॥१, २॥ मन्त्र १ तथा २ युग्मक हैं ॥ (दुर्णामा) का अर्थकीड़े पापनामा अर्थात् बुरे स्थान में झुके वा उत्पन्न किया है-देखो निरुक्त ६।१२। और देवराज यज्वा की टीका ॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १, २−(यौ) (ते) तव (माता) जननी (उन्ममार्ज) उत्कर्षेण शोधितवती (जातायाः) उत्पन्नायाः (पतिवेदनौ) सर्वधातुभ्य इन्। उ० ४।—११८। पत ऐश्वर्ये-इन्+विद्लृ लाभे-ल्युट्। ऐश्वर्यप्रापकौ, स्तनावित्यर्थः (दुर्णामा) दुर् दुष्टं नाम यस्य। दुर्णामा क्रिमिर्भवति पापनामा-निरु० ६।१२। पापनामा पापप्रदेशे नतः परिणतः उत्पन्नः। इति देवराजयज्वा निरुक्तटीकाकारः। नामन्सीमन्व्योमन्०। उ० ४।१५१। म्ना अभ्यासे-मनिन्, यद्वा नमतेर्वा नमयतेर्वा-मनिन्। अथवा, नञ्पूर्वः अम रोगे-मनिन्, सर्वत्र निपातनात् सिद्धिः। उत्तरव्युत्पत्तौ (दुर्णामा) इति पदे द्वौ प्रतिषेधकौ एकं निश्चयं द्योतयेते, रोगकारकः-इत्यर्थः। नाम=उदकम्-निघ० १।१२। अतिक्रूररोगः। दुर्नाम अर्शो रोग इति शब्दकल्पद्रुमः (तत्र) स्तनद्वये वर्तमानः (मा गृधत्) गृधु अभिकाङ्क्षायाम् माङि लुङ् पुषादित्वादङ्। मा लिप्सेत (अलिंशः) सर्वधातुभ्य इन्। उ० ४।—११८। अल भूषणपर्य्याप्तिशक्तिवारणेषु-इन्। खच्च डिद्वा वक्तव्यः। वा० पा० ३।२।३८। अलि+शंसु हिंसायाम्-खच्, स च डित्, मुम् च। शक्तिहिंसकः (उत) अपि च (वत्सपः) वत्स-पा पाने-क। वत्सपिबः। शिशुनाशकः (पलालानुपलालौ) पल गतौ रक्षणे च+अल वारणे-क। पलस्य मांसस्य वर्जकं निरन्तरगतिनिवारकं च तौ क्लेशौ (शर्कुम्) अन्येभ्योऽपि दृश्यन्ते। पा० ३।२।७५। शॄ हिंसायाम्-विच्। आङ्परयोः खनिशॄभ्यां डिच्च। उ० १।३३। शर्+डुकृञ् करणे-कु, स च डित्। क्लेशकरम् (कोकम्) कुक आदाने-पचाद्यच्। वृकं यथा बलस्य संहर्तारम् (मलिम्लुचम्) ज्योत्स्नातमिस्रा०। पा० ५।२।११४। मल-इनच् मत्वर्थे निपात्यते। इगुपधज्ञापॄकिरः कः। पा० ३।१।१३५। म्लुच स्तेयकरणे-क, पृषोदरादित्वान् नलोपः। मलिम्लुचः स्तेनः-निघ० ३।२४। मलिनगतियुक्तम् (पलीजकम्) पल गतौ-विच्+ईज गतौ-ण्वुल्। चेष्टादूषकम् (आश्रेषम्) आ+श्लिष दाहे संसर्गे च-घञ्। लस्य रः। समन्ताद् दाहकरं कफकरं वा (वव्रिवाससम्) आदॄगमहनजनः किकिनौ लिट् च। पा० ३।२।१७।१। वृञ् वरणे-कि द्विर्वचनम्, कित्वाद् गुणाभावः, यणादेशः। वव्रिरिति रूपनाम वृणोतीति सतः-निरु० २।९। वसेर्णित्। उ० ४।४१८। वस अपहरणे-असुन्। रूपनाशकम् (ऋक्षग्रीवम्) ऋक्ष वधे-अच्। ऋक्षः क्लेशो ग्रीवायां यस्य तम्। वाहिताग्न्यादिषु। पा० २।२।३७। इति सप्तमी परा (प्रमीलिनम्) मील संकोचे-णिनि। प्रतिक्षणं संकुचन्नेत्रम् ॥

०३ मा सम्

विश्वास-प्रस्तुतिः ...{Loading}...

मा सं वृ॑तो॒ मोप॑ सृप ऊ॒रू माव॑ सृपोऽन्त॒रा।
कृ॒णोम्य॑स्यै भेष॒जं ब॒जं दु॑र्णाम॒चात॑नम् ॥

०३ मा सम् ...{Loading}...

Whitney
Translation
  1. Approach (saṁ-vṛt) thou not; creep thou not on; creep not down
    between the thighs; I make for her a remedy, the bajá, expeller of the
    ill-named.
Notes

Ppp. reads javam instead of bajam in d. The comm. identifies
baja with the white mustard (śvetasarṣapa) ⌊see introd.⌋.

Griffith

Approach not, come not hitherward: creep not thou in-between her thighs. I set, to guard her, Baja, that which chases him of evil name.

पदपाठः

मा। सम्। वृ॒तः॒। मा। उप॑। सृ॒पः॒। ऊ॒रू इति॑। मा। अव॑। सृ॒पः॒। अ॒न्त॒रा। कृ॒णोमि॑। अ॒स्यै॒। भे॒ष॒जम्। ब॒जम्। दु॒र्ना॒म॒ऽचात॑नम्। ६.३।

अधिमन्त्रम् (VC)
  • मातृनामा अथवा मन्त्रोक्ताः
  • मातृनामा
  • अनुष्टुप्
  • गर्भदोषनिवारण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

गर्भ की रक्षा का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - [हे रोग !] (मा सम् वृतः) तू मत घूमता रह, (मा उप सृपः) मत रींगता आ, (ऊरू अन्तरा) दोनों जाँघों के बीच (मा अव सृपः) मत सरकता जा। (अस्यै) इस [स्त्री] के लिये (दुर्णामचातनम्) दुर्नामनाशक [दुष्ट नाम रोग मिटानेवाले] (बजम्) बलवान् (भेषजम्) औषध को (कृणोमि) बनाता हूँ ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - वैद्य गर्भिणी स्त्री के लिये उत्तम ओषधि बनावे, जिससे उसको कोई कठिन रोग न होवे ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ३−(मा सम् वृतः) द्युद्भ्यो लुङि। पा० १।३।९१। इति वृतु वर्तने परस्मैपदम्, द्युतादित्वाद् अङ्। संवर्तनं मा कुरु (मोप सृपः) उपसर्पणं मा कार्षीः (ऊरू अन्तरा) अन्तरान्तरेण युक्ते। पा० २।३।४। इति द्वितीया। जानूपरिभागयोर्मध्ये (माव सृपः) अवाक् सर्पणं मा कुरु (कृणोमि) करोमि (अस्यै) गर्भिण्यै (भेषजम्) औषधम् (बजम्) वज गतौ-अच्, वस्य बः। बलकरम् (दुर्णामचातनम्) चातयतिर्नाशने-निरु० ६।३०। अतिकठिनरोगस्य विनाशकम् ॥

०४ दुर्णामा च

विश्वास-प्रस्तुतिः ...{Loading}...

दु॒र्णामा॑ च सु॒नामा॑ चो॒भा सं॒वृत॑मिच्छतः।
अ॒राया॒नप॑ हन्मः सु॒नामा॒ स्त्रैण॑मिच्छताम् ॥

०४ दुर्णामा च ...{Loading}...

Whitney
Translation
  1. Both the ill-named and the well-named—both seek approach (saṁvṛ́t);
    the niggards (arā́ya) we smite away; let the well-named seek what is
    woman’s (strāíṇa).
Notes

Ppp. reads icchatām at end of b, and omits the second half-verse.
The comm. explains strāiṇam as striyāḥ sambandhy an̄gaṁ strīsamūhaṁ
vā;
he takes -nāman from root nam. The of durṇāman is
prescribed by Prāt. iii. 84.

Griffith

Durnama and Sunama both are eager to converse with her. We drive away Arayas: let Sunama seek the women-folk,

पदपाठः

दुः॒ऽनामा॑। च॒। सु॒ऽनाम॑। च॒। उ॒भा। स॒म्ऽवृत॑म्। इ॒च्छ॒तः॒। अ॒राया॑न्। अप॑। ह॒न्मः॒। सु॒ऽनामा॑। स्त्रैण॑म्। इ॒च्छ॒ता॒म्। ६.४।

अधिमन्त्रम् (VC)
  • मातृनामा अथवा मन्त्रोक्ताः
  • मातृनामा
  • अनुष्टुप्
  • गर्भदोषनिवारण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

गर्भ की रक्षा का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (दुर्णामा) दुर्नाम [कठिन रोग] (च) और (सुनामा) सुनाम [स्वस्थपन] (च) भी (उभा) दोनों (संवृतम्) समीप रहना (इच्छतः) चाहते हैं। (अरायान्) अलक्ष्मीवाले [रोगों] को (अप हन्मः) हम मिटाते हैं, (सुनामा) सुनाम [स्वस्थपन] (स्रैणम्) स्त्री सम्बन्धी [शरीर] को (इच्छताम्) चाहे ॥४॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - वैद्य समीपवर्ती रोग के कारणों को रोककर गर्भिणी का स्वास्थ्य बढ़ाते रहें ॥४॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ४−(दुर्णामा) म० १। दुष्टरोगः (च) (सुनामा) सुभगः। स्वस्थभावः (च) (उभा) द्वौ (संवृतम्) वृतु वर्तने-क्विप्। समीपवर्तनम् (इच्छतः) (अरायान्) अ० २।२५।३। अलक्ष्मीकान् रोगान् (अप हन्मः) विनाशयामः (सुनामा) (स्रैणम्) स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्। पा० ४।१।८७। स्त्री-नञ्। स्त्रीसम्बन्धि शरीरम् (इच्छताम्) आत्मनेपदं छान्दसम्। इच्छत् ॥

०५ यः कृष्णः

विश्वास-प्रस्तुतिः ...{Loading}...

यः कृ॒ष्णः के॒श्यसु॑र स्तम्ब॒ज उ॒त तुण्डि॑कः।
अ॒राया॑नस्या मु॒ष्काभ्यां॒ भंस॒सोऽप॑ हन्मसि ॥

०५ यः कृष्णः ...{Loading}...

Whitney
Translation
  1. The ásura that is black, hairy, tuft-born, also snouted
    (túṇḍika)—the niggards we smite away from her pudenda, from her
    buttocks (bhánsas).
Notes

Ppp. reads, in c, d, asyā bhaṅsaso muṣkayor apa ⌊cf. vss. 2, 23⌋.

Griffith

The black and hairy Asura, and Stambaja and Tundika, Arayas from this girl we drive, from bosom, waist, and parts below.

पदपाठः

यः। कृ॒ष्णः। के॒शी। असु॑रः। स्त॒म्ब॒ऽजः। उ॒त। तुण्डि॑कः। अ॒राया॑न्। अ॒स्याः॒। मु॒ष्काभ्या॑म्। भंस॑सः। अप॑। ह॒न्म॒सि॒। ६.५।

अधिमन्त्रम् (VC)
  • मातृनामा अथवा मन्त्रोक्ताः
  • मातृनामा
  • अनुष्टुप्
  • गर्भदोषनिवारण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

गर्भ की रक्षा का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (यः) जो [रोग] (कृष्णः) काला, (केशी) बहुत क्लेश वा बहुत केशवाला (असुरः) गिरानेवाला, (स्तम्बजः) बैठने के अङ्ग में उत्पन्न होनेवाला (उत) और (तुण्डिकः) कुरूप थूथन वा कुरूप नाभिवाला [है]। (अरायान्) अलक्ष्मीवाले [उन रोगों] को (अस्याः) इस [स्त्री] के (मुष्काभ्याम्) दोनों अण्डकोशों से और (भंससः) गुप्त स्थान से (अप हन्मसि) हम मिटाते हैं ॥५॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - वैद्य लोग गर्भिणी स्त्री के मर्म स्थानों के कुरोगों की चिकित्सा करते रहें, जिससे बालक बलवान् और नीरोग हो ॥५॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ५−(यः) रोगः (कृष्णः) कालवर्णः (केशी) केश-इनि। क्लिशेरन् लो लोपश्च। उ० ५।३३। क्लिश उपतापे अन्। क्लेशी। यद्वा के मस्तके शेते, शीङ् शयने-अच्, अलुक्समासः। बहुबालयुक्तः (असुरः) असेरुरन्। उ० १।४२। असु क्षेपणे-उरन्। क्षेप्ता (स्तम्बजः) स्थः स्तोऽम्बजवकौ। उ० ४।९६। तिष्ठतेः। अम्बच्, स्तादेशः। स्तम्बे स्थित्यङ्गे जातः (उत) अपि च (तुण्डिकः) सर्वधातुभ्य इन्-उ० ४।११८। तुडि तोडने-इन्। कुत्सिते। पा० ५।३।७४। इति-क। कुरूपमुखः। कुत्सितनाभः (अरायान्) अलक्ष्मीकान् रोगान् (अस्याः) गर्भिण्याः (मुष्काभ्याम्) अण्डकोशाभ्याम् (भंससः) अ० २।३३।५। गुह्यस्थानात् (अपहन्मसि) विनाशयामः ॥

०६ अनुजिघ्रं प्रमृशन्तम्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॑नुजि॒घ्रं प्र॑मृ॒शन्तं॑ क्र॒व्याद॑मु॒त रे॑रि॒हम्।
अ॒रायां॑छ्वकि॒ष्किणो॑ ब॒जः पि॒ङ्गो अ॑नीनशत् ॥

०६ अनुजिघ्रं प्रमृशन्तम् ...{Loading}...

Whitney
Translation
  1. The after-snuffling, fore-feeling, and the much-licking flesh-eater,
    the niggards, the dog-kiṣkins, hath the brown bajá made to
    disappear.
Notes

Ppp. reads, for c, rāyaś śukaṣkiṇaṁ; the comm. has ca kiṣkiṇas
(for śvakiṣ-); and he explains kiṣkin to mean either ‘uttering the
sound kiṣ kiṣ,’ or ‘constantly injuring’ (from the root kiṣk).

Griffith

Sniffer, and Feeler, him who eats raw flesh, and him who licks his lips, Arayas with the tails of dogs, the yellow Baja hath destroyed.

पदपाठः

अ॒नु॒ऽजि॒घ्रम्। प्र॒ऽमृ॒शन्त॑म्। क्र॒व्य॒ऽअद॑म्। उ॒त। रे॒रि॒हम्। अ॒राया॑न्। श्व॒ऽकि॒ष्किणः॑। ब॒जः। पि॒ङ्गः। अ॒नी॒न॒श॒त्। ६.६।

अधिमन्त्रम् (VC)
  • मातृनामा अथवा मन्त्रोक्ताः
  • मातृनामा
  • अनुष्टुप्
  • गर्भदोषनिवारण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

गर्भ की रक्षा का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (अनुजिघ्रम्) लगातार सुड़कनेवाले, (प्रमृशन्तम्) छू जानेवाले (क्रव्यादम्) मांस खानेवाले (उत) और (रेरिहम्) अति चोट करनेवाले [ऐसे] (अरायान्) अलक्ष्मीवाले और (श्वकिष्किणः) कुत्ते समान सतानेवाले [रोगों] को (बजः) बली और (पिङ्गः) पराक्रमी [पुरुष] ने (अनीनशत्) नाश कर दिया है ॥६॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - बलवान् और पराक्रमी स्त्री-पुरुषों को शरीर का मांस और बल घटानेवाले रोग नहीं सताते हैं ॥६॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ६−(अनुजिघ्रम्) पाघ्राध्माधेट्दृशः शः। पा० ३।१।१३७। अनु+घ्रा गन्धोपादाने-शः। पाघ्राध्मास्था०। पा० ७।३।७८। जिघ्रादेशः। निरन्तरं घ्राणशीलम् (प्रमृशन्तम्) मृश स्पर्शने-शतृ। प्रकर्षेण स्पर्शशीलम् (क्रव्यादम्) मांसभक्षकं रोगम् (उत) अपि च (रेरिहम्) रिह हिंसादिषु, यङि लुकि-पचाद्यच्। अतिहिंसकम् (अरायान्) अलक्ष्मीकान् (श्वकिष्किणः) किष्क हिंसायाम्-णिनि। कुक्कुरसदृशपीडकान् (बजः) म० ३। बली (पिङ्गः) पिजि बले दीप्तौ च-अच्, न्यङ्क्वादित्वात्कुत्वम्। पा० ७।३।५३। पराक्रमी पुरुषः (अनीनशत्) अ० १।१२७।२। नाशितवान् ॥

०७ यस्त्वा स्वप्ने

विश्वास-प्रस्तुतिः ...{Loading}...

यस्त्वा॒ स्वप्ने॑ नि॒पद्य॑ते॒ भ्राता॑ भू॒त्वा पि॒तेव॑ च।
ब॒जस्तान्त्स॑हतामि॒तः क्ली॒बरू॑पांस्तिरी॒टिनः॑ ॥

०७ यस्त्वा स्वप्ने ...{Loading}...

Whitney
Translation
  1. He who lies with (ni-pad) thee in sleep, having become [like] a
    brother and like a father—them, eunuch-formed, tiara-decked (tirīṭín),
    let the bajá force (sah) from here.
Notes

Tirīṭin = ‘womanish,’ as wearing a distinctive woman’s head-dress; the
comm., however, paraphrases the word with antardhānenā ’ṭataḥ, as if
from tiraḥ-aṭin! Ppp. puts the verse after vs. 8, and reads suptāṁ
for svapne in a, and, in c, d, vajas taṁ…klībarūpaṁ
kirīṭinam
. ⌊Cf. RV. x. 162. 5-6 with our vss. 7-8.⌋

Griffith

Whoever, in thy brother’s shape or father’s comes to thee in sleep, Let Baja rout and chase them like eunuchs with woman’s head- dress on.

पदपाठः

यः। त्वा॒। स्वप्ने॑। नि॒ऽपद्य॑ते। भ्राता॑। भू॒त्वा। पि॒ताऽइ॑व। च॒। ब॒जः। तान्। स॒ह॒ता॒म्। इ॒तः। क्ली॒बऽरू॑पान्। ति॒री॒टिनः॑। ६.७।

अधिमन्त्रम् (VC)
  • मातृनामा अथवा मन्त्रोक्ताः
  • मातृनामा
  • अनुष्टुप्
  • गर्भदोषनिवारण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

गर्भ की रक्षा का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - [हे स्त्री !] (यः) जो कोई (त्वा) तेरे पास (स्वप्ने) सोते में (भ्राता) भाई [सभाग] (च) और (पिता इव) पिता के समान (भूत्वा) होकर (निपद्यते) आ जावे। (बजः) बली [पुरुष] (तान्) उन सब (क्लीबरूपान्) हिजड़े [समान] रूपवाले (तिरीटिनः) घातकों को (इतः) वहाँ से (सहताम्) हरा देवे ॥७॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - पति आदि सावधान रहें कि कोई छली पुरुष गर्भिणी को सोते में न सतावे ॥७॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ७−(यः) पुरुषः (त्वा) गर्भिणीम् (स्वप्ने) निद्रायाम् (निपद्यते) अभिगच्छति। प्राप्नोति (भ्राता) सहोदर इव (भूत्वा) विश्वासं जनयन् (पिता इव) जनक इव, तद्रूपधारी (च) (बजः) म० ३। बली पुरुषः (तान्) (सहताम्) अभिभवतु (इतः) अत्र (क्लीबरूपान्) षण्ढरूपधारिणः (तिरीटिनः) कृतॄपिभ्यः कीटन्। उ० ४।१८५। तॄ अभिभवे-कीटन्, मत्वर्थे इनि। अभिभवशीलान्। घातकान् ॥

०८ यस्त्वा स्वपन्तीम्

विश्वास-प्रस्तुतिः ...{Loading}...

यस्त्वा॑ स्व॒पन्तीं॒ त्सर॑ति॒ यस्त्वा॒ दिप्स॑ति॒ जाग्र॑तीम्।
छा॒यामि॑व॒ प्र तान्त्सूर्यः॑ परि॒क्राम॑न्ननीनशत् ॥

०८ यस्त्वा स्वपन्तीम् ...{Loading}...

Whitney
Translation
  1. He who surprises (tsar) thee sleeping, who tries to harm thee
    waking—them the circling (pari-kram) sun hath made to vanish away like
    a shadow.
Notes

Both translators understand the second half-verse to mean ’them hath the
baja made to vanish, as the sun the shadow,’ and the comm. takes it in
the same way; but, though that may be the virtual sense, it is not what
the line actually says. Ppp. reads, in a, suptāṁ chinatti, with
ca for tvā in b. The comm. has carati instead of tsarati in
a. Nearly all our mss. (all save D.R.) read jā́gralim at end of
b, but SPP. strangely reports no such variant from any of his
authorities.

Griffith

Whoever steals to thee asleep or thinks to harm thee when awake,– These hath it banished, as the Sun travelling round drives shade away.

पदपाठः

यः। त्वा॒। स्व॒पन्ती॑म्। त्सर॑ति। यः। त्वा॒। दिप्स॑ति। जाग्र॑तीम्। छा॒याम्ऽइ॑व। प्र। तान्। सूर्यः॑। प॒रि॒ऽक्राम॑न्। अ॒नी॒न॒श॒त्। ६.८।

अधिमन्त्रम् (VC)
  • मातृनामा अथवा मन्त्रोक्ताः
  • मातृनामा
  • अनुष्टुप्
  • गर्भदोषनिवारण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

गर्भ की रक्षा का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (यः) जो कोई (त्वा) तुझ (स्वपन्तीम्) सोती हुई को (त्सरति) छलता है, (यः) जो (त्वा) तुझ (जाग्रतीम्) जागती हुई को (दिप्सति) मारना चाहता है। (परिक्रामन्) घूमते हुए (सूर्यः) सूर्य [समान पुरुष] ने (तान्) उन सबको (छायाम् इव) छाया के समान (प्र अनीनशत्) नाश कर दिया है ॥८॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - सावधान पति आदि सोती और जागती गर्भिणी के पास से दुष्टों को ऐसे हटावें, जैसे परिक्रमा करता हुआ सूर्य अन्धकार को ॥८॥ मन्त्र ७ तथा ८ का मिलान करो-ऋग्वेद १०।१६२।५, ६ ॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ८−(यः) (त्वा) त्वाम् (स्वपत्नीम्) निद्रावतीम् (त्सरति) त्सर छद्मगतौ। कपटेन प्राप्नोति (यः) (त्वा) (दिप्सति) अ० ४।३६।१। हन्तुमिच्छति (जाग्रतीम्) प्रबुद्धाम् (छायाम्) अन्धकारम् (इव) यथा (तान्) सर्वान् (सूर्यः) (परिक्रामन्) आकाशे परिभ्रमन् (अनीनशत्) नाशितवान् ॥

०९ यः कृणोति

विश्वास-प्रस्तुतिः ...{Loading}...

यः कृ॒णोति॑ मृ॒तव॑त्सा॒मव॑तोकामि॒मां स्त्रिय॑म्।
तमो॑षधे॒ त्वं ना॑शया॒स्याः क॒मल॑मञ्जि॒वम् ॥

०९ यः कृणोति ...{Loading}...

Whitney
Translation
  1. Whoever makes this woman one having a dead child (-vastá), or a
    miscarriage, him, O herb, do thou make disappear, lustful ⌊accusative⌋
    for her, slippery.
Notes

The last pāda is very obscure and doubtful, and quite otherwise
understood by the translators; the version given follows the Petersburg
Lexicon. The comm. interprets kamalam by garbhadvāram, and añjivam
by abhivyaktimad mlakṣaṇopetaṁ vā, and supplies to them kuru. Ppp.
reads instead kamalavaṁ dyuvam; it also reverses the order of
mṛtávatsām and ávatokām in a, b. Añjivám (p. añji॰vám) is
quoted under Prāt. iv. 18 as an example of a word made with a
*taddhita-*suffix beginning with v.

Griffith

Whoever causeth her to lose her child or bear untimely fruit,– Destroy him, O thou Plant, destroy the slippery fiend who lusts for her.

पदपाठः

यः। कृ॒णोति॑। मृ॒तऽव॑त्सरम्। अ॑वऽतोकाम्। इ॒माम्। स्त्रिय॑म्। तम्। ओ॒ष॒धे॒। त्वम्। ना॒श॒य॒। अ॒स्याः। क॒मल॑म्। अ॒ञ्जि॒ऽवम्। ६.९।

अधिमन्त्रम् (VC)
  • मातृनामा अथवा मन्त्रोक्ताः
  • मातृनामा
  • अनुष्टुप्
  • गर्भदोषनिवारण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

गर्भ की रक्षा का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (यः) जो [रोग] (इमाम्) इस (स्त्रियम्) स्त्री को (मृतवत्साम्) मरे बच्चेवाली और (अवतोकाम्) पतितगर्भवाली (कृणोति) करता है। (ओषधे) हे ओषधि ! [अन्न आदि पदार्थ] (त्वम्) तू (अस्याः) इस [स्त्री] के (तम्) उस (कमलम्) कामना रोकनेवाले और (अञ्जिवम्) कान्ति [शोभा] हरनेवाले [रोग] को (नाशय) नाश कर ॥९॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य प्रयत्न करें कि स्त्री उत्तम अन्न ओषधि आदि के सेवन से नीरोग रहकर बालक की पालना और फिर भी गर्भ की रक्षा करके कामना पूरी करती हुई शोभा बढ़ावें ॥९॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ९−(यः) रोगः (कृणोति) करोति (मृतवत्साम्) मृतबालकाम् (अवतोकाम्) अवपन्नगर्भाम् (इमाम्) गर्भिणीम् (स्त्रियम्) (तम्) रोगम् (ओषधे) अ० १।३०।३। अन्नादिपदार्थ (त्वम्) (नाशय) निवारय (अस्याः) गर्भिण्याः (कमलम्) अन्येभ्योऽपि दृश्यन्ते। पा० ३।२।७५। कमु कान्तौ-विच्+अल वारणे-अच्। कामनावारकम् (अञ्जिवम्) सर्वधातुभ्य इन्। उ–० ४।११८। अञ्ज व्यक्तिम्रक्षणकान्तिगतिषु-इन्। आतोऽनुपसर्गे कः। पा० ३।२।३। अञ्जि+वा गतिगन्धनयोः-क। कान्तिनाशकम्। शोभाहर्तारम् ॥

१० ये शालाः

विश्वास-प्रस्तुतिः ...{Loading}...

ये शालाः॑ परि॒नृत्य॑न्ति सा॒यं ग॑र्दभना॒दिनः॑।
कु॒सूला॒ ये च॑ कुक्षि॒लाः क॑कु॒भाः क॒रुमाः॒ स्रिमाः॑।
तानो॑षधे॒ त्वं ग॒न्धेन॑ विषू॒चीना॒न्वि ना॑शय ॥

१० ये शालाः ...{Loading}...

Whitney
Translation
  1. They who dance around the dwellings (śā́lā) in the evening, making
    donkey-noises—they that [are] kusū́las (granaries) and kukṣilás
    (paunchy), exalted (kakubhá), karúmas, srímas—these, O herb, with
    thy smell do thou make to disappear scattered.
Notes

One or two of our mss. (as of SPP’s) read strímāḥ (I.) or sṛ́māḥ (W.)
at end of d, or omit the visarga before it (M.s.m.W.O.). Ppp.
reads, for c, d, kuśūlā yaś ca kukṣulā kakubhā svarasā (-ramā?)
sumā; the comm., for the last two words, has kharumāḥ śrumāḥ; he
interprets kusūlās as kusūlākṛtayas, kukṣilās as bṛhatkukṣayas,
and kakubhās as arjunavṛkṣavad bhayaṁkarākṛtayas. ⌊Over “exalted” W.
has interlined “humped?” As for sríma, cf. sṛ́ma in OB.⌋

Griffith

Those who at evening, with the bray of asses, dance around the house, Kukshilas, and Kusfilas, and Kakubhas, Srimas, Karumas, These with thine odour, O thou Plant, drive far away to every side.

पदपाठः

ये। शालाः॑। प॒रि॒ऽनृत्य॑न्ति। सा॒यम्। ग॒र्द॒भ॒ऽना॒दिनः॑। कु॒सूलाः॑। ये। च॒। कु॒क्षि॒लाः। क॒कु॒भाः। क॒रुमाः॑। स्त्रि॒माः॑। तान्। ओ॒ष॒धे॒। त्वम्। ग॒न्धेन॑। वि॒षू॒चीना॑न्। वि। ना॒श॒य॒। ६.१०। १४

अधिमन्त्रम् (VC)
  • मातृनामा अथवा मन्त्रोक्ताः
  • मातृनामा
  • त्र्यवसाना षट्पदा जगती
  • गर्भदोषनिवारण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

गर्भ की रक्षा का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (ये) जो (गर्दभनादिनः) गधे समान नाद करनेवाले [कीड़े] (सायम्) सायंकाल में (शालाः) घरों के (परिनृत्यन्ति) आस-पास नाचते हैं। (च) और (ये) जो (कुसूलाः) चिपट जानेवाले [अथवा अन्न के कोठे के समान आकारवाले], (कुक्षिलाः) बड़े पेटवाले, (ककुभाः) शरीर में टेढ़े दिखाई देनेवाले, (करुमाः) मन को पीड़ा देनेवाले, (स्रिमाः) चलने फिरनेवाले [वा सुखानेवाले] हैं, (ओषधे) हे ओषधि ! [वैद्य] (त्वम्) तू (गन्धेन) गन्ध से (तान्) उन (विषूचीनान्) फैले हुए [कीड़ों] को (वि नाशय) विनष्ट कर दे ॥१०॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य कस्तूरी, केशर, कपूर, अगर, तगर, आदि हव्य पदार्थों का अग्नि में होम करके रोगजनक क्रिमियों को घर से नाश करें ॥१०॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १०−(ये) मशकादयः क्रमयः (शालाः) गृहाणि (परिनृत्यन्ति) परितो नृत्यन्ति (सायम्) दिनान्ते (गर्दभनादिनः) गर्दभसमानघोषयुक्ताः (कुसूलाः) खर्जिपिञ्जादिभ्य ऊरोलचौ। उ० ४।९०। कुस श्लेषे-ऊल। श्लेषणशीलाः। यद्वा, कुशूलाकृतयः, अन्नकोष्ठकाकाराः (ये) (च) (कुक्षिलाः) ष्लुषिकुषिशुषिभ्यः क्सिः। उ० ३।१५५। कुष निष्कर्षे−क्सि। प्राणिस्थादातो लजन्यतरस्याम्। पा० ५।२।९६। बाहुलकात् लच् मत्वर्थे। बृहत्कुक्षयः। महोदराः (ककुभाः) कप्रकरणे मूलविभुजादिभ्य उपसंख्यानम्। वा० पा० ३।२।५। क+कु+भा दीप्तौ-क। के देहे कु कुत्सितं भान्ति ये ते (करुमाः) कच दीप्तौ-ड। अविसिविशुषिभ्यः कित्। उ० १।१४४। रुङ् वधे-मन्, कित्। कं मनो रवन्ते ये। मनःपीडकाः (स्रिमाः) अविसिवि०। उ० १।१४४। स्रिवु गतिशोषणयोः-मन्, कित्। लोपो व्योर्वलि। पा० ६।१।६६। वलोपः। गतिशीलाः। शोषकाः (तान्) क्रमीन् (ओषधे) (त्वम्) (गन्धेन) हव्यद्रव्यगन्धेन (विषूचीनान्) अ० ३।७।१। विषु+अञ्चतेः-क्विन्, ख प्रत्ययः। सर्वतोगतीन् (विनाशय) ॥

११ ये कुकुन्धाः

विश्वास-प्रस्तुतिः ...{Loading}...

ये कु॒कुन्धाः॑ कु॒कूर॑भाः॒ कृत्ती॑र्दू॒र्शानि॒ बिभ्र॑ति।
क्ली॒बा इ॑व प्र॒नृत्य॑न्तो॒ वने॒ ये कु॒र्वते॒ घोषं॒ तानि॒तो ना॑शयामसि ॥

११ ये कुकुन्धाः ...{Loading}...

Whitney
Translation
  1. The kukúndhas, the kukū́rabhas, that bear skins (kṛ́tti), pelts
    (? dūrśá), dancing on like impotent men, that make a noise in the
    forest—them we make disappear from here.
Notes

Ppp. reads kakundhāṣ karūrabhāṣ kṛtyāir duriśāni bibhrati: klīvāi ’va
pr. ghoṣāṁ ye kurvate vane
. The comm. has kṛkandhāḥ kukūravāḥ kṛtyāir
dūṣyāni
.

Griffith

Kukundhas and Kukurabhas who dress themselves in hides and skins, Who dance about like eunuchs, who raise a wild clamour in the wood, all these we banish far away.

पदपाठः

ये। कु॒कुन्धाः॑। कु॒कूर॑भाः। कृत्तीः॑। दू॒र्शानि॑। बिभ्र॑ति। क्ली॒बाःऽइ॑व। प्र॒ऽनृत्य॑न्तः। वने॑। ये। कु॒र्वते॑। घोष॑म्। तान्। इ॒तः। ना॒श॒या॒म॒सि॒। ६.११।

अधिमन्त्रम् (VC)
  • मातृनामा अथवा मन्त्रोक्ताः
  • मातृनामा
  • पथ्यापङ्क्तिः
  • गर्भदोषनिवारण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

गर्भ की रक्षा का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (ये) जो (कुकुन्धाः) कुत्सित ध्वनि रखनेवाले [भिनभिनानेवाले], (कुकूरभाः) भूसे के अग्नि समान चमकनेवाले [कीड़े] (कृत्तीः) कतरनियों [छेदन शक्तियों] और (दूर्शानि) दुष्ट हिंसाकर्मों को (बिभ्रति) रखते हैं। (ये) जो (क्लीबाः इवः) हिजड़ों के समान (प्रनृत्यन्तः) नाचते हुए [कीड़े] (वने) घर में (घोषम्) कूक (कुर्वते) करते हैं, (तान्) उन को (इतः) यहाँ से (नाशयामसि) हम नाश करते हैं ॥११॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य रोगजनक छोटे-छोटे कीड़ों को सुगन्धित द्रव्यों के धूम आदि से नाश करते रहें ॥११॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ११−(ये) क्रमयः (कुकुन्धाः) कु कुत्सितम्। डु प्रकरणे मितद्र्वादिभ्य उपसंख्यानम्। वा० पा० ३।२।१८०। कु शब्दे−डु। आतोऽनुपसर्गे कः। पा० ३।२।३। कु+कु+दधातेः-क। अलुक्समासः। कुत्सितध्वनिधारकाः (कुकूरभाः) कोः भूमेः कूलं कुत्सितं वा कूलम्, कु शब्दे-ऊलच्, धातोः कुगागमश्च। भा दीप्तौ-क, लस्य रः। कुकूल इव तुषानलो यथा भान्ति ये (कृत्तीः) कृती छेदने-क्तिन्। छेदनशक्तीः (दूर्शानि) अन्येष्वपि दृश्यते। पा० ३।२।१०१। दुर्+शॄ हिंसायाम्-ड, दीर्घश्छान्दसः। दुर्दुष्टानि शानि हिंसाकर्माणि (बिभ्रति) धारयन्ति (क्लीबाः) क्लीबृ प्रागल्भ्ये-अच्। नपुंसकाः (इव) यथा (प्रनृत्यन्तः) गात्रविक्षेपणं कुर्वन्तः (वने) वन सेवने-अच्। निवासे (ये) (कुर्वते) कुर्वन्ति (घोषम्) नादम् (तान्) क्रमीन् (इतः) अस्मात् स्थानात् (नाशयामसि) घातयामः ॥

१२ ये सूर्यम्

विश्वास-प्रस्तुतिः ...{Loading}...

ये सूर्यं॒ न तिति॑क्षन्त आ॒तप॑न्तम॒मुं दि॒वः।
अ॒राया॑न्बस्तवा॒सिनो॑ दु॒र्गन्धीं॒ल्लोहि॑तास्या॒न्मक॑कान्नाशयामसि ॥

१२ ये सूर्यम् ...{Loading}...

Whitney
Translation
  1. They who do not endure yonder sun, burning down from the sky, the
    niggards, buck-clothed, ill-smelling, red-mouthed, the mákakas, we
    make to disappear.
Notes

Ppp. reads in c rāyaṁ vastavāsino, and, in e, mṛṣakān for
makakān. In bastavāsin, Weber understands -vāsin as ‘smelling,’
the Petersburg Lexicons (also Ludwig alternatively) as ‘bleating’ (for
-vāśin); the comm. avicarinavasanān. ⌊For the verse-sequence in
Ppp., see above.⌋

Griffith

All those who cannot bear the Sun who warms us yonder from the sky, Arayas with the smell of goats, malodorous, with bloody mouths, the Makakas we drive afar.

पदपाठः

ये। सूर्य॑म्। न। तिति॑क्ष‍न्ते। आ॒ऽतप॑न्तम्। अ॒मुम्। दि॒वः। अ॒राया॑न्। ब॒स्त॒ऽवा॒सिनः॑। दुः॒ऽगन्धी॑न्। लोहि॑तऽआस्यान्। मक॑कान्। ना॒श॒या॒म॒सि॒। ६.१२।

अधिमन्त्रम् (VC)
  • मातृनामा अथवा मन्त्रोक्ताः
  • मातृनामा
  • पथ्यापङ्क्तिः
  • गर्भदोषनिवारण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

गर्भ की रक्षा का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (ये) जो [उल्लू आदि] (दिवः) आकाश से (आतपन्तम्) चमकते हुए (अमुम्) उस (सूर्यम्) सूर्य को (न) नहीं (तितिक्षन्ते) सहते हैं। (अरायान्) [उन] अलक्ष्मीवालों, (बस्तवासिनः) बकरे समान वस्त्रवालों, (दुर्गन्धीन्) दर्गन्धवालों, (लोहितास्यान्) रुधिर मुखवालों, (मककान्) टेढ़ी गतिवालों को (नाशयामसि) हम नष्ट करते हैं ॥१२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य उल्लू, चिमगादड़ आदि जन्तुओं को, जिनसे दुर्गन्ध फैलती है, हटावें ॥१२॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १२−(ये) उलूकादयो जन्तवः (सूर्यम्) (न) निषेधे (तितिक्षन्ते) तिज क्षमायां स्वार्थे सन्। सहन्ते (आतपन्तम्) सर्वतो दीप्यमानम् (अमुम्) प्रसिद्धम् (दिवः) आकाशात् (अरायान्) अश्रीकान् (बस्तवासिनः) बस्त गतिहिंसायाचनेषु-घञ्, वस आच्छादने-घञ्, इनि। छाग इव वस्त्रोपेतान् (दुर्गन्धीन्) गन्धस्येदुत्पूतिसुसुरभिभ्यः। पा० ५।४।१३५। बाहुलकाद् गन्धस्य इकारादेशः। दुष्टगन्धोपेतान् (लोहितास्यान्) रुधिरोपेतमुखान् (मककान्) मकि भूषे गतौ च-अच्, नुमभावः। कुत्सिते। पा० ५।३।७४। क प्रत्ययः। कुत्सितगतीन् (नाशयामसि) ॥

१३ य आत्मानमतिमात्रमंस

विश्वास-प्रस्तुतिः ...{Loading}...

य आ॒त्मान॑मतिमा॒त्रमंस॑ आ॒धाय॒ बिभ्र॑ति।
स्त्री॒णां श्रो॑णिप्रतो॒दिन॒ इन्द्र॒ रक्षां॑सि नाशय ॥

१३ य आत्मानमतिमात्रमंस ...{Loading}...

Whitney
Translation
  1. They who, putting their excessive self on the shoulder, carry
    [it], thrusters-forth of women’s hips—O Indra, make the demons
    disappear.
Notes

The comm. has several different explanations of the first half-verse,
the translators as many more; a literal rendering seems admissible
enough. Ppp. reads for b ahiṁ mādhāya bibhrati.

Griffith

All those who on their shoulders bear a head of monstrous magnitude, Who pierce the women’s loins with pain,–those demons, Indra drive away!

पदपाठः

ये। आ॒त्मान॑म्। अ॒ति॒ऽमा॒त्रम्। अंसे॑। आ॒ऽधाय॑। बिभ्र॑ति। स्त्री॒णाम्। श्रो॒णि॒ऽप्र॒तो॒दिनः॑। इन्द्र॑। रक्षां॑सि। ना॒श॒य॒। ६.१३।

अधिमन्त्रम् (VC)
  • मातृनामा अथवा मन्त्रोक्ताः
  • मातृनामा
  • अनुष्टुप्
  • गर्भदोषनिवारण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

गर्भ की रक्षा का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (ये) जो [कीड़े अपने] (आत्मानम्) आत्मा को (अंसे) पीड़ा देने में (अतिमात्रम्) अत्यन्त (आधाय) लगाकर (बिभ्रति) रखते हैं। और (स्त्रीणाम्) स्त्रियों के (श्रोणिप्रतोदिनः) कटिभाग में व्यथा करनेवाले हैं, (इन्द्र) हे बड़े ऐश्वर्यवाले पुरुष ! [उन] [रक्षांसि] राक्षसों को (नाशय) नष्ट कर दे ॥१३॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - वैद्य लोग गर्भिणी स्त्रियों के दुःखदायी कीड़ों और रोगों को नाश करें ॥१३॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १३−(ये) क्रिमयो रोगा वा (आत्मानम्) मनः (अतिमात्रम्) यथा तथा। अत्यर्थम् (अंसे) अमेः सन्। उ० ५।२१। अम पीडने-सन्। पीडने (आधाय) समन्ताद्धृत्वा (बिभ्रति) धरन्ति (स्त्रीणाम्) गर्भिणीनाम् (श्रोणिप्रतोदिनः) वहिश्रिश्रुयुद्रु०। उ० ४।५१। श्रु गतौ भ्वा०-नि+प्रतुद व्यथने णिनि। कटिभागपीडकान् (इन्द्र) परमैश्वर्यवन् वैद्य (रक्षांसि) तान् दुःखदायिनः (नाशय) घातय ॥

१४ ये पूर्वे

विश्वास-प्रस्तुतिः ...{Loading}...

ये पूर्वे॑ व॒ध्वो॒३॒॑ यन्ति॒ हस्ते॒ शृङ्गा॑णि॒ बिभ्र॑तः।
आ॑पाके॒स्थाः प्र॑हा॒सिन॑ स्त॒म्बे ये कु॒र्वते॒ ज्योति॒स्तानि॒तो ना॑शयामसि ॥

१४ ये पूर्वे ...{Loading}...

Whitney
Translation
  1. They who go before a woman, bearing horns (pl.) in the hand, stayers
    in the oven, laughing out, who make light in the tuft—them we make to
    disappear from here.
Notes

All our mss., and nearly all those of SPP., read badhvàs in a, and
our edition follows them. SPP. gives in his text vadhvàs, with the
commentator. In c, he adopts āpākeṣṭhā́s, with a small minority of
his mss., and directly against Prāt. ii. 94, which prescribes -sthā́s.
One would like to emend to apāk- ‘standing aloof.’

Griffith

Those, bearing horns upon their hands, who first of all approach the brides; Standing in ovens, laughing loud, those who in bushes flash forth light, all these we banish hence away.

पदपाठः

ये। पूर्वे॑। व॒ध्वः᳡। यन्ति॑। हस्ते॑। शृङ्गा॑णि। बिभ्र॑तः। आ॒पा॒के॒ऽस्थाः। प्र॒ऽहा॒सिनः॑। स्त॒म्बे। ये। कु॒र्वते॑। ज्योतिः॑। तान्। इ॒तः। ना॒श॒या॒म॒सि॒। ६.१४।

अधिमन्त्रम् (VC)
  • मातृनामा अथवा मन्त्रोक्ताः
  • मातृनामा
  • पथ्यापङ्क्तिः
  • गर्भदोषनिवारण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

गर्भ की रक्षा का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (ये) जो [कीड़े] (हस्ते) हाथ में (शृङ्गाणि) हिंसाकर्मों को (बिभ्रतः) धारण करते हुए (वध्वः) वधू के (पूर्वे) सन्मुख (यन्ति) चलते हैं। (ये) जो [कीड़े] (आपाकेष्ठाः) पाकशाला वा कुम्हार के आवाँ में बैठनेवाले, (प्रहासिनः) ठट्टा मारते हुए [जैसे] (स्तम्बे) बैठने के स्थान में (ज्योतिः) ज्वाला [जलन, चमक वा पीड़ा] (कुर्वते) करते हैं, (तान्) उन [कीड़ों] को (इतः) यहाँ से (नाशयामसि) हम नष्ट करते हैं ॥१४॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - घरों, पाकशालाओं और आवाँओं में कूड़ा-कर्कट एकत्र हो कर उष्णता के कारण रोगजनक कीड़े उत्पन्न होते हैं, मनुष्य ऐसे स्थानों को शुद्ध रक्खें ॥१४॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १४−(ये) क्रमयः (पूर्वे) अग्रे (वध्वः) आडभावः। वध्वाः। स्त्रियाः (यन्ति) गच्छन्ति (हस्ते) करे (शृङ्गाणि) शृणातेर्ह्रस्वश्च। उ० १।१२६। श्रॄ हिंसायाम्-गन् नुट् च। हिंसाकर्माणि (बिभ्रतः) धारयन्तः (आपाकेष्ठाः) पाकशालायां कुम्भकारस्य मृत्पात्रपाकस्थाने वा स्थिताः (प्रहासिनः) अट्टहासं कुर्वन्त इव (स्तम्बे) अ० ८।६।५। स्थितिस्थाने (ये) (कुर्वते) उत्पादयन्ति (ज्योतिः) अ० १।९।१। ज्वालाम्। ज्वलनम्। पीडनम् (तान्) क्रमीन् (इतः) अस्मात् स्थानात् (नाशयामसि) ॥

१५ येषां पश्चात्प्रपदानि

विश्वास-प्रस्तुतिः ...{Loading}...

येषां॑ प॒श्चात्प्रप॑दानि पु॒रः पार्ष्णीः॑ पु॒रो मुखा॑।
ख॑ल॒जाः श॑कधूम॒जा उरु॑ण्डा॒ ये च॑ मट्म॒टाः कु॒म्भमु॑ष्का अया॒शवः॑।
तान॒स्या ब्र॑ह्मणस्पते प्रतीबो॒धेन॑ नाशय ॥

१५ येषां पश्चात्प्रपदानि ...{Loading}...

Whitney
Translation
  1. Of whom the front-feet are behind, the heels in front, the faces in
    front, who are threshing-floor-born, dung-smoke-born, who are úruṇḍas
    and maṭmaṭás, pot-testicled, ayāśús (impotent?)—these from her, O
    Brahmaṇaspati, do thou make to disappear by attention (? pratībodhá).
Notes

Ppp. reads in c śākadh-, in d ye ca mayyajā, and in e
combines -ṣkā ’yāś-. Some of our mss. (Bp.P.M.W.), as of SPP’s, read
múkhāḥ at end of ‘b. The comm. has, for d, aruṇḍā ye ca
muṭmuṭāḥ;
he explains ayāśavas by ayo vāyur vāyuvad āśugāminaḥ.

Griffith

Those who have retroverted toes, and heels and faces in the front, Khalajas, Sakadhumajas, Urundas, all the Matmatas, impotent Kumbhamushkas, these, Drive thou, O Brahmanaspati, far from this girl with vigilance.

पदपाठः

येषा॑म्। प॒श्चात्। प्रऽप॑दानि। पु॒रः। पार्ष्णीः॑। पु॒रः। मुखा॑। ख॒ल॒ऽजाः। श॒क॒धू॒म॒ऽजाः। उरु॑ण्डाः। ये। च॒। म॒ट्म॒टाः। कु॒म्भऽमु॑ष्काः। अ॒या॒शवः॑। तान्। अ॒स्याः। ब्र॒ह्म॒णः॒। प॒ते॒। प्र॒ति॒ऽबो॒धेन॑। ना॒श॒य॒। ६.१५।

अधिमन्त्रम् (VC)
  • ब्रह्मणस्पति
  • मातृनामा
  • सप्तपदा शक्वरी
  • गर्भदोषनिवारण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

गर्भ की रक्षा का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (येषाम्) जिन [कीड़ों] के (पश्चात्) पीछे को (प्रपदानि) पाँव के अगले भाग, (पुरः) आगे को (पार्ष्णीः) एड़ियाँ और (पुरः) आगे (मुखा) मुख हैं। (च) और (ये) जो [कीड़े] (खलजाः) खलियान में उत्पन्न होनेवाले, (शकधूमजाः) गोवर वा लीद के धुएँ से उत्पन्न होनेवाले, (उरुण्डाः) बहुत इकट्ठे किये गये, (मट्मटाः) अत्यन्त पीड़ा देनेवाले, (कुम्भमुष्काः) घड़े समान अण्डकोशवाले और (अयाशवः) रेंगकर खानेवाले हैं। (ब्रह्मणः पते) हे वेदरक्षक ! [वैद्य] (प्रतिबोधेन) अपने प्रत्यक्ष बोध से (तान्) उन [कीड़ों] को (अस्याः) इस [स्त्री के पास] से (नाशय) नाश कर दे ॥१५॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - वैद्य लोग कुरूप, क्लेशदायक कीड़ों को जो कूड़े-कर्कट के कारण उत्पन्न होते हैं, घर से नष्ट कर दें ॥१५॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १५−(येषाम्) क्रमीणाम् (पश्चात्) पश्चाद्भागे (प्रपदानि) पादाग्रभागाः (पुरः) पुरस्तात् (पार्ष्णीः) अ० २।३३।५। पार्ष्णयः। गुल्फस्याधोभागाः (पुरः) (मुखा) मुखानि (खलजाः) खल चलने-अच्। धान्यमर्दनस्थाने जाताः (शकधूमजाः) गवाश्वादिपुरीषोत्पन्नाः (उरुण्डाः) उरु बहुनाम-निघ० ३।१। खच्च डिद्वा वाच्यः। वा० पा० ३।२।३८। गमेर्निर्दिष्टोऽपि बाहुलकात्, डप राशीकरणे-खच्, डित्। बहुराशीकृताः (ये) क्रमयः (च) (मट्मटाः) मट अवसादने−सौत्रधातुः-विच्+मट-अच्। मटश्च ते मटाश्च ते। अत्यन्तपीडकाः (कुम्भमुष्काः) घटसमानाण्डकोशयुक्ताः (अयाशवः) एरच्। पा० ३।३।५६। इण् गतौ-अच्। कृवापा०। उ० १।१। अश भोजने-उण्। अयेन गमनेन। सर्पणेन आशवो भक्षकाः (तान्) क्रमीन् (अस्याः) स्त्रियाः सकाशात् (ब्रह्मणस्पते) बृहतो वेदस्य रक्षक पुरुष (प्रतिबोधेन) स्वप्रत्यक्षज्ञानेन (नाशय) ॥

१६ पर्यस्ताक्षा अप्रचङ्कशा

विश्वास-प्रस्तुतिः ...{Loading}...

प॑र्यस्ता॒क्षा अप्र॑चङ्कशा अस्त्रै॒णाः स॑न्तु॒ पण्ड॑गाः।
अव॑ भेषज पादय॒ य इ॒मां सं॒विवृ॑त्स॒त्यप॑तिः स्वप॒तिं स्त्रिय॑म् ॥

१६ पर्यस्ताक्षा अप्रचङ्कशा ...{Loading}...

Whitney
Translation
  1. With eyes cast about, not looking forward (? ápracan̄kaśa),
    womenless be the eunuchs; make to fall down, O remedy, him who, not her
    husband, tries to approach this woman that has a husband.
Notes

The comm. reads in a pracan̄kaśās, and strangely explains it
⌊alternatively⌋ as = prakṣīṇorupradeśās; for paṇḍagās in b he
has pannagās (pādena na gacchantaḥ); for pādaya in c,
pātaya. Ppp. gives in e svapati.

Griffith

Sightless and with distorted eyes, impotent. woman less be they. O Healing Plant, cast each away who, not her husband, would approach this woman wedded to her lord.

पदपाठः

प॒र्य॒स्त॒ऽअ॒क्षाः। अप्र॑ऽचङ्कशाः। अ॒स्त्रै॒णाः। स॒न्तु॒। पण्ड॑गाः। अव॑। भे॒ष॒ज॒। पा॒द॒य॒। यः। इ॒माम्। स॒म्ऽविवृ॑त्सति। अप॑तिः। स्व॒प॒तिम्। स्त्रिय॑म्। ६.१६।

अधिमन्त्रम् (VC)
  • मातृनामा अथवा मन्त्रोक्ताः
  • मातृनामा
  • पथ्यापङ्क्तिः
  • गर्भदोषनिवारण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

गर्भ की रक्षा का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (पण्डगाः) पण्डाओं [तत्त्वविवेकियों] के निन्दक, (पर्यस्ताक्षाः) व्यवहार से गिरे हुए पुरुष (अप्रचङ्कशाः) न कदापि शासनकर्ता और (अस्त्रैणाः) न [हमारी] स्त्रियों में मिलनेवाले (सन्तु) होवें। (भेषज) हे भयनिवारक पुरुष ! [उसको] (अव पादय) गिरा दे, (यः) जो (अपतिः) पति न होकर (इमाम्) इस (स्वपतिम्) अपने पतिवाली (स्त्रियम्) स्त्री के पास (संविवृत्सति) आना चाहता है ॥१६॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - राजा कुबुद्धि, व्यभिचारी, पतिव्रताओं के ठगनेवाले पुरुषों को यथावत् दण्ड देवे ॥१६॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १६−(पर्यस्ताक्षाः) प्रच्युतव्यवहाराः (अप्रचङ्कशाः) अ+प्र+कश गतिशासनयोः हिंसने च यङ्लुकि, अच्। जपजभदह०। पा० ७।४।८६। बाहुलकात् नुक्। न कदापि शासकाः (अस्त्रैणाः) स्त्रीपुंसाभ्यां नञ्स्नञौ। पा० ४।१।८७। स्त्री-नञ्। न स्त्रीषु युक्ताः (सन्तु) (पण्डगाः) पण्डा तत्त्वगा बुद्धिर्यस्य स पण्डः। पण्डा-अर्शआद्यच्+गर्ह विनिन्दने-ड। पण्डगर्हकाः तत्त्वविवेकिनिन्दकाः (भेषज) हे भयनिवारक पुरुष (अव पादय) नीचैर्गमय (यः) खलः (इमाम्) (संविवृत्सति) वर्ततेः सनि। वृद्भ्यः। स्यसनोः। पा० १।३।९२। इति परस्मैपदम्। संवर्तितुं संगन्तुमिच्छति (अपतिः) पतिभिन्नः सन् (स्वपतिम्) स्वपतिना युक्ताम्। पतिव्रताम् (स्त्रियम्) ॥

१७ उद्धर्षिणं मुनिकेशम्

विश्वास-प्रस्तुतिः ...{Loading}...

उ॑द्ध॒र्षिणं॒ मुनि॑केशं ज॒म्भय॑न्तं मरी॒मृशम्।
उ॒पेष॑न्तमुदु॒म्बलं॑ तु॒ण्डेल॑मु॒त शालु॑डम्।
प॒दा प्र वि॑ध्य॒ पार्ष्ण्या॑ स्था॒लीं गौरि॑व स्पन्द॒ना ॥

१७ उद्धर्षिणं मुनिकेशम् ...{Loading}...

Whitney
Translation
  1. The bristling, hermit-haired, grinding up, much handling one,
    hastening up, copper-colored, snouted (? tuṇḍéla) and śáluḍa, pierce
    thou forth with the foot, with the heel, as a kicking cow a pot.
Notes

Doubtless the concluding word should be spandanā́, as given by SPP., in
accordance, as he claims, with all but two of his authorities. The mss.
are always so careless and untrustworthy in their distinction of sp
and sy that it must be the sense rather than their testimony that
decides in any case which is the true reading. Ppp. appears to have
syandanā. The combination upéṣantam (p. upa॰éṣantam: Ppp.
upeśantam) is according to Prāt. iii. 52; the passage is quoted in the
commentary to that rule: the comm. ⌊and his text⌋ read here upāiṣ-.
The comm. also has śālaḍam (Ppp. śālūḍham) in d, and takes prá
vidhya
(Ppp. pravṛddhi) in e as pravídhya, gerund. Further, he
has prāsyāt instead of pārṣṇyā, and, at the end, spandanāt. His
verse-division is different from ours, as he reckons e, f to vs. 18.
He explains marīmṛśam in b as = punaḥpunar mṛśantam. Ppp. has,
for udumbalaṁ tuṇḍelam, adaraṁ sulatuṇḍenam.

Griffith

The Bristly-haired, the Maniac-haired, the Biter, and the Groper-fiend, The Creeper-near, the Copper-hued, the Snouty, and the Saluda, With foot and heel kick over, as a hasty cow her milking-pan.

पदपाठः

उ॒त्ऽह॒र्षिण॑म्। मुनि॑ऽकेशम्। ज॒म्भय॑न्तम्। म॒री॒मृ॒शम्। उ॒प॒ऽएष॑न्तम्। उ॒दु॒म्बल॑म्। तु॒ण्डेल॑म्। उ॒त। शालु॑डम्। प॒दा। प्र। वि॒ध्य॒। पार्ष्ण्या॑। स्था॒लीम्। गौःऽइ॑व। स्प॒न्द॒ना। ६.१७।

अधिमन्त्रम् (VC)
  • मातृनामा अथवा मन्त्रोक्ताः
  • मातृनामा
  • सप्तपदा जगती
  • गर्भदोषनिवारण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

गर्भ की रक्षा का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - [हे राजन् !] (उद्धर्षिणम्) अति झूठ बोलनेवाले, (मुनिकेशम्) मुनियों के क्लेश देनेवाले, (जम्भयन्तम्) नाश करनेवाले, (मरीमृशम्) बरबस हाथ डालनेवाले, (उपेषन्तम्।) अधिक आने-जानेवाले, (उदुम्बलम्) मार-पीट का सेवन करनेवाले, (तुण्डेलम्) तोड़-फोड़ के करनेवाले, (उत) और (शालुडम्) घमण्डी को, (प्र विध्य) छेद डाल, (इव) जैसे (स्पन्दना) कूदनेवाली (गौः) गाय (पदा) लात से और (पार्ष्ण्या) एड़ी से (स्थालीम्) हाँडी को ॥१७॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - राजा शिष्टों की रक्षा करके दुष्टों को सर्वथा दण्ड देता रहे ॥१७॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १७−(उद्धर्षिणम्) उत्+हृषु अलीके मिथ्याकरणे-णिनि। अतिमिथ्यावादिनम् (मुनिकेशम्) मनेरुच्च। उ० ४।१२३। मन ज्ञाने-इन्, अस्य उकारः। क्लिशेरन् लो लोपश्च। उ० ५।३३। क्लिशू विबाधने-अन्, ललोपः। मुनीनां मननशीलानां विदुषां क्लेशकम् (जम्भयन्तम्) जभि नाशने-शतृ। नाशयन्तम् (मरीमृशम्) मृश स्पर्शे यङ्लुकि-अच्। रीगृदुपधस्य च। पा० ७।१।९०। इति रीक्। अत्यन्तस्पर्शकम् (उपेषन्तम्) जॄविशिभ्यां झच्। उ० १२६। उप अधिके+इष गतौ−झच्। एङि पररूपम्। पा० ६।१।९४। अधिकमेषन्तं गतिशीलम् (उदुम्बलम्) पॄभिदिव्यधि०। उ० १।२३। उड संहतौ संहनने, सौत्रो धातुः-कु। संज्ञायां भृतॄवृ०। पा० ३।२।४६। वृञ् वरणे-खच्, मुम् च। डस्य दः वस्य बः, रस्य लः। उडुंवरम्। संहननस्वीकर्तारम् (तुण्डेलम्) तुडि दारणे हिंसने च-अच्+इल प्रेरणे-क। हिंसाप्रेरकम् (उत) अपि च (शालुडम्) असेरुरन्। उ० १।४२। शाल कत्थने-उरन्, रस्य डः। आत्मश्लाघिनम् (पदा) पादेन (प्र) प्रकर्षेण (विध्य) ताडय (पार्ष्ण्या) अ० २।३३।५। गुल्फस्याधोभागेन (स्थालीम्) स्थाचतिमृजेरालज्०। उ० १।११६। ष्ठा गतिनिवृत्तौ-आलच्, गौरादित्वाद् ङीष्। पात्रम् (गौः) (इव) यथा (स्पन्दना) बहुलमन्यत्रापि। उ० २।७८। स्पदि किञ्चिच्चलने-युच्, टाप्। चलनशीला ॥

१८ यस्ते गर्भम्

विश्वास-प्रस्तुतिः ...{Loading}...

यस्ते॒ गर्भं॑ प्रतिमृ॒शाज्जा॒तं वा॑ मा॒रया॑ति ते।
पि॒ङ्गस्तमु॒ग्रध॑न्वा कृ॒णोतु॑ हृदया॒विध॑म् ॥

१८ यस्ते गर्भम् ...{Loading}...

Whitney
Translation
  1. Whoever shall handle thy embryo, or shall make it born dead—let the
    brown one, with formidable bow, make him pierced to the heart.
Notes

The comm. explains prati mṛśāt by pīḍayet. The a of
hṛdayāvídham, and its non-division in pada-text, are the subject of
Prāt. iii. 3, iv. 68. ⌊Delete the accent mark under tu in d.⌋

Griffith

If one should touch thy coming babe or kill thine infant newly born, The yellow Plant with mighty bow shall pierce him even to the heart.

पदपाठः

यः। ते॒। गर्भ॑म्। प्र॒ति॒ऽमृ॒शात्। जा॒तम्। वा॒। मा॒रया॑ति। ते॒। पि॒ङ्गः। तम्। उ॒ग्रऽध॑न्वा। कृ॒णोतु॑। हृ॒द॒या॒विध॑म्। ६.१८।

अधिमन्त्रम् (VC)
  • मातृनामा अथवा मन्त्रोक्ताः
  • मातृनामा
  • अनुष्टुप्
  • गर्भदोषनिवारण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

गर्भ की रक्षा का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - [हे स्त्री !] (यः) जो (ते) तेरे (गर्भम्) गर्भ को (प्रति मृशात्) दबा देवे, (वा) अथवा (ते) तेरे (जातम्) उत्पन्न [बालक] को (मारयाति) मार डाले। (उग्रधन्वा) प्रचण्ड धनुष् वाला (पिङ्गः) पराक्रमी पुरुष (तम्) उसको (हृदयाविधम्) हृदय में बरमे [से छेद] वाला (कृणोतु) करे ॥१८॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - राजा भ्रूणहत्यारे और बालहत्यारे की छाती में वर्मा चला कर नष्ट कर देवे ॥१८॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १८−(यः) घातकः (ते) तव (गर्भम्) भ्रूणम् (प्रतिमृशात्) प्रतिकूलं मृशेत्। स्पृशेत्। पीडयेत् (जातम्) उत्पन्नं बालकम् (वा) अथवा (मारयाति) मारयेत् (पिङ्गः) म० ६। पराक्रमी राजा (उग्रधन्वा) प्रचण्डचापः (कृणोतु) करोतु (हृदयाविधम्) आङ्+व्यध ताडने-घञर्थे क। हृदये आविधः काष्ठादिवेधनसाधनं सूच्याकाराग्रमस्त्रं यस्य तम्। आविधेन हृदये छिन्नम् ॥

१९ ये अम्नो

विश्वास-प्रस्तुतिः ...{Loading}...

ये अ॒म्नो ज॒तान्मा॒रय॑न्ति॒ सूति॑का अनु॒शेर॑ते।
स्त्रीभा॑गान्पि॒ङ्गो ग॑न्ध॒र्वान्वातो॑ अ॒भ्रमि॑वाजतु ॥

१९ ये अम्नो ...{Loading}...

Whitney
Translation
  1. They who suddenly make die those that are born, [who] lie by the
    bearing [women]—the Gandharvas, woman-seekers (?), let the brown one
    drive, as the wind a cloud.
Notes

Ppp. begins ye sto j-, and ends abhrāi vātāi ’va rājatu. The comm.
explains amnojātān as = ardhotpannān. The Prāt., ii. 52, expressly
prescribes that the final of amnáḥ is not ⌊convertible into⌋ r—which
seems a plain acknowledgment that at a later period the word was treated
as being amnár.

Griffith

Those who kill infants unawares, and near the new-made mothers lie, Let Pinga chase the amorous Gandharvas as wind chases cloud.

पदपाठः

ये। अ॒म्नः। जा॒तान्। मा॒रय॑न्ति। सूति॑काः। अ॒नु॒ऽशेर॑ते। स्त्रीऽभा॑गान्। पि॒ङ्गः। ग॒न्ध॒र्वान्। वातः॑। अ॒भ्रम्ऽइ॑व। अ॒ज॒तु॒। ६.१९।

अधिमन्त्रम् (VC)
  • मातृनामा अथवा मन्त्रोक्ताः
  • मातृनामा
  • अनुष्टुप्
  • गर्भदोषनिवारण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

गर्भ की रक्षा का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (ये) जो (अम्नः) पीड़ा देनेवाले (जातान्) उत्पन्न बालकों को (मारयन्ति) मार डालते हैं और (सूतिकाः) सोहरवाली स्त्रियों को (अनुशेरते) अप्रिय करते हैं। (पिङ्गः) पराक्रमी पुरुष (स्त्रीभागान्) स्त्रियों के सेवन करनेवाले, (गन्धर्वान्) [उन] दुःखदायी पीड़ा देनेवालों को (अजतु) हटा देवे, (इव) जैसे (वातः) वायु (अभ्रम्) अभ्र [मेघ] को ॥१९॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जिन रोगों से बच्चे मर जाते हैं और स्त्रियों को प्रसूतिरोग हो जाते हैं, वैद्य उनको सर्वथा हटावे ॥१९॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १९−(ये) (अम्नः) धापॄवस्य०। उ० ३।६। अम-पीडने-न प्रत्ययः, जसः सुः। अम्नाः पीडका रोगाः (जातान्) उत्पन्नान् बालकान् (मारयन्ति) विनाशयन्ति (सूतिकाः) षूङ् प्राणिप्रसवे-क्त, कन्, अत इत्वम्। नवप्रसूताः स्त्रीः (अनुशेरते) अनुपूर्वः शीङ् अनुशये, अत्यन्तद्वेषे। अत्यन्तं द्विषन्ति (स्त्रीभागान्) स्त्रीसेवनान् (पिङ्गः) म० ६। पराक्रमी पुरुषः (गन्धर्वान्) अ० २।१।२। गन्ध अर्दने-अच्+अर्व हिंसायाम्-अच्। शकन्ध्वादित्वात् पररूपम्। दुःखदायिनश्च ते पीडकाश्च ते तान् दुःखदायिपीडकान् (वातः) वायुः (अभ्रम्) अप्+भृ-क, यद्वा अभ्र गतौ-क। मेघम् (इव) (अजतु) क्षिपतु ॥

२० परिसृष्टं धारयतु

विश्वास-प्रस्तुतिः ...{Loading}...

परि॑सृष्टं धारयतु॒ यद्धि॒तं माव॑ पादि॒ तत्।
गर्भं॑ त उ॒ग्रौ र॑क्षतां भेष॒जौ नी॑विभा॒र्यौ᳡ ॥

२० परिसृष्टं धारयतु ...{Loading}...

Whitney
Translation
  1. Let [her] maintain what is left (?); what is set, let not that
    fall down; let the two formidable remedies, to be borne in the under
    garment, defend thine embryo.
Notes

Parisṛṣṭam in a is very hard to deal with, both on account of the
meaning and because combinations of root sṛj with pari are hardly
met with; the Pet. Lexicon suggests emendation to -śriṣṭam; as both
Ppp. and the comm. have -śiṣṭam, I have taken the liberty of so
translating. The comm. paraphrases it by homādiviniyogāvaśiṣṭaṁ
sarṣapadvayam
⌊see the introduction⌋ and makes it the object of
dhārayatu. Ppp. also reads yujyatam for yad dhitam in b, and,
at the end, nivabhāryayāu. ⌊Whitney queries for a: ‘Let what is
wreathed about (pari-sṛj) maintain.’ This might refer to bandages
swathed around, to support the abdomen. In b, hitám would refer to
the embryo (cf. dhātā dadhātu etc.), and áva pādi to untimely
delivery (cf. i. 11. 4-6).⌋

Griffith

Let it maintain the genial seed: let the laid embryo rest secure. Let both strong Healers, to be worn within the girdle, guard the babe.

पदपाठः

परि॑ऽसृष्टम्। धा॒र॒य॒तु॒। यत्। हि॒तम्। मा। अव॑। प‍ा॒दि॒। तत्। गर्भ॑म्। ते॒। उ॒ग्रौ। र॒क्ष॒ता॒म्। भे॒ष॒जौ। नी॒वि॒ऽभार्यौ᳡। ६.२०।

अधिमन्त्रम् (VC)
  • मातृनामा अथवा मन्त्रोक्ताः
  • मातृनामा
  • अनुष्टुप्
  • गर्भदोषनिवारण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

गर्भ की रक्षा का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - [हे स्त्री !] (परिसृष्टम्) सब प्रकार युक्त [कर्म] [तुझे] (धारयतु) धारण करे, (यत्) जो (हितम्) हित है, (तत्) वह (मा अव पादि) न गिर जावे। (उग्रौ) दोनों नित्य सम्बन्धवाले, (नीविभार्यौ) नीति [नियम] से धारण करने योग्य, (भेषजौ) भय जीतनेवाले [बल और पराक्रम, अर्थात् शारीरिक और आत्मिक सामर्थ्य] (ते) तेरे (गर्भम्) गर्भ की (रक्षताम्) रक्षा करें ॥२०॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - गर्भिणी समुचित कर्म से शारीरिक और आत्मिक बल बढ़ा कर गर्भरक्षा करे ॥२०॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २०−(परिसृष्टम्) सृज विसर्गे-क्त। सर्वतो युक्तं कर्म (धारयतु) दधातु−त्वामिति शेषः (यत्) गर्भरूपं वस्तु (हितम्) अभिमतम् (मा अव पादि) अवपन्नं विस्रस्तं मा भूत् (तत्) (गर्भम्) (ते) तव (उग्रौ) ऋज्रेन्द्राग्रवज्र०। उ० २।२८। उच समवाये-रन्नन्तो निपातः। समवेतौ (रक्षताम्) (भेषजौ) भयजेतारौ। बलपराक्रमौ (नीविभार्यौ) अ० ८।२।१६। वृदृभ्यां विन्। उ० ४।५३। णीञ् प्रापणे-विन्+भृञ् धारणे−ण्यत्। नीव्या नीत्या नियमेन धारणीयौ ॥

२१ पवीनसात्तङ्गल्वा च्छायकादुत

विश्वास-प्रस्तुतिः ...{Loading}...

पवीन॒सात्त॑ङ्ग॒ल्वा॒३॒॑ च्छाय॑कादु॒त नग्न॑कात्।
प्र॒जायै॒ पत्ये॑ त्वा पि॒ङ्गः परि॑ पातु किमी॒दिनः॑ ॥

२१ पवीनसात्तङ्गल्वा च्छायकादुत ...{Loading}...

Whitney
Translation
  1. From the rim-nosed, the tan̄galvà, the shady (? chā́yaka) and
    naked, from the kimīdín, let the brown one protect thee about for
    progeny, for husband.
Notes

Or chāyaka may come from root chā, and so signify ’tearing’ or the
like; the comm. reads instead sāyakāt. Ppp. has at the beginning
pavāinasa tan̄-.

Griffith

From the Kimidin, for thy lord and children, Pinga shield thee well, From Sayaka, and Nagnaka, Tangalva, and Pavinasa.

पदपाठः

प॒वि॒ऽन॒सात्। त॒ङ्ग॒ल्वा᳡त्। छाय॑कात्। उ॒त। नग्न॑कात्। प्र॒ऽजायै॑। पत्ये॑। त्वा॒। पि॒ङ्गः। परि॑। पा॒तु॒। कि॒मी॒दिनः॑। ६.२१।

अधिमन्त्रम् (VC)
  • मातृनामा अथवा मन्त्रोक्ताः
  • मातृनामा
  • अनुष्टुप्
  • गर्भदोषनिवारण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

गर्भ की रक्षा का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (पवीनसात्) वज्र समान टेढ़े से, (तङ्गल्वात्) गति रोकनेवाले से, (छायकात्) काटनेवाले से (उत) और (नग्नकात्) नंगे करनेवाले (किमीदिनः) लुतरे पुरुष से (प्रजायै) प्रजा लिये और (पत्ये) पति के लिये (त्वा) तुझको (पिङ्गः) पराक्रमी पुरुष (परि पातु) सब ओर से बचावे ॥२१॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - प्रतापी राजा कुकर्मी दुष्टों से स्त्रियों की रक्षा करे ॥२१॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २१−(पवीनसात्) पविर्वज्रनाम-निघ० २।२०। सांहितिको दीर्घः। णस कौटिल्ये-अच्। वज्रवत्कुटिलात् (तङ्गल्वात्) अन्येष्वपि दृश्यन्ते। पा० ३।२।७५। तगि गतौ-विच्। कॄगॄशॄभ्यो वः। उ० १।१५५। अल वारणे-व। गतिनिवारकात् (छायकात्) छो छेदने-ण्वुल्। छेदकात् (उत) अपि च (नग्नकात्) अन्येष्वपि दृश्यते। पा० ३।२।१०१। नग्न+करोतेर्ड। नग्नकारकात् (प्रजायै) प्रजार्थम् (पत्ये) पतिरक्षार्थम् (त्वा) स्त्रियम् (पिङ्गः) म० ६। पराक्रमी पुरुषः (परि) सर्वतः (पातु) रक्षतु (किमीदिनः) अ० १।७।१। पिशुनात् ॥

२२ द्व्यास्याच्चतुरक्षात्पञ्चपादादनङ्गुरेः वृन्तादभि

विश्वास-प्रस्तुतिः ...{Loading}...

द्व्या᳡स्याच्चतुर॒क्षात्पञ्च॑पादादनङ्गु॒रेः।
वृन्ता॑द॒भि प्र॒सर्प॑तः॒ परि॑ पाहि वरीवृ॒तात् ॥

२२ द्व्यास्याच्चतुरक्षात्पञ्चपादादनङ्गुरेः वृन्तादभि ...{Loading}...

Whitney
Translation
  1. From the two-mouthed, the four-eyed, the five-footed, the fingerless
    one, from the much twining twiner (vṛ́nta) that creeps forth upon
    [one], do thou protect [her] about.
Notes

All the pada-mss. most absurdly divide anam॰guréḥ at end of b;
SPP. properly emends to anan̄guréḥ, but why “with Sāyaṇa” is not
evident; Ppp. reads anan̄guleḥ; and further has, in c, vṛddhād
adhi pra-
. SPP. seems to regard the comm. as reading abhiprasarpataḥ.

Griffith

From the five-footed, fingerless, from the four-eyed, the double- faced, From the Close-creeper, from the Worm, from the Quick-roller guard her well.

पदपाठः

द्विऽआ॑स्यात्। च॒तुः॒ऽअ॒क्षात्। पञ्च॑ऽपादात्। अ॒न॒ङ्गु॒रेः। वृन्ता॑त्। अ॒भ‍ि। प्र॒ऽसर्प॑तः। परि॑। पा॒हि॒। व॒री॒वृ॒तात्। ६.२२।

अधिमन्त्रम् (VC)
  • मातृनामा अथवा मन्त्रोक्ताः
  • मातृनामा
  • अनुष्टुप्
  • गर्भदोषनिवारण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

गर्भ की रक्षा का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (द्व्यास्यात्) दुमुहे से, (चतुरक्षात्) चार आँखोंवाले से, (पञ्चपादात्) पाँच पैरवाले से, (अनङ्गुरेः) विना चेष्टावाले से। (वृन्तात्) फल पत्र आदि के डण्ठल से (अभि) चारों ओर को (प्रसर्पतः) रेंगनेवाले (वरीवृतात्) टेढ़े-टेढ़े घूमनेवाले [कीड़े] से (परि) सब ओर से (पाहि) बचा ॥२२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य दुःखदायी कुरूप दुष्ट कीड़ों से सदा रक्षा करे ॥२२॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २२−(द्व्यास्यात्) मुखद्वययुक्तात् (चतुरक्षात्) बहुव्रीहौ सक्थ्यक्ष्णोः०। पा० ५।४।११३। अक्षि-षच्। चतुर्नेत्रोपेतात् (पञ्चपादात्) पादपञ्चकयुक्तात् (अनङ्गुरेः) ऋतन्यञ्जिवन्य०। उ० ४।२। अगि गतौ-उलि, लस्य रः। चेष्टारहितात् (वृन्तात्) वृ वरणे-क्त, नुम् च। फलपत्रादिबन्धनात् (अभि) अभितः (प्रसर्पतः) प्रसर्पकात् (परि) (पाहि) (वरीवृतात्) वृतु वर्तने यङ्लुकि-पचाद्यच्। रीगृदुपधस्य च। पा० ७।४।९०। रीगागमः। कुटिलं वर्तनशीलात् क्रमेः ॥

२३ य आमम्

विश्वास-प्रस्तुतिः ...{Loading}...

य आ॒मं मां॒समदन्ति॒ पौरु॑षेयं च॒ ये क्र॒विः।
गर्भा॒न्खाद॑न्ति केश॒वास्तानि॒तो ना॑शयामसि ॥

२३ य आमम् ...{Loading}...

Whitney
Translation
  1. They who eat raw meat, and who the flesh of men, the hairy ones
    [that] devour embryos—them we make to disappear from here.
Notes

Ppp. combines at the beginning yā ”mam, and has in place of our d
’rāyān ⌊combined keśavārāyanasyā bhaṅsaso muṣkayor apa hanmasi
(as in its version of our 5 c, d—cf. 2). The pada-reading
keśa॰vā́ḥ is quoted in the commentary to Prāt. iv. 18.

Griffith

Those who eat flesh uncooked, and those who eat the bleeding flesh of men, Feeders on babes unborn, long-haired, far from this place we banish these.

पदपाठः

ये। आ॒मम्। मां॒सम्। अ॒दन्ति॑। पौरु॑षेयम्। च॒। ये। क्र॒विः। गर्भा॑न्। खाद॑न्ति। के॒श॒ऽवाः। तान्। इ॒तः। ना॒श॒या॒म॒सि॒। ६.२३।

अधिमन्त्रम् (VC)
  • मातृनामा अथवा मन्त्रोक्ताः
  • मातृनामा
  • अनुष्टुप्
  • गर्भदोषनिवारण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

गर्भ की रक्षा का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (ये) जो [कीड़े] (आमम्) कच्चे (मांसम्) मांस को (च) और (ये) जो (पौरुषेयम्) पुरुष के (क्रविः) मांस को (अदन्ति) खाते हैं। (केशवाः) और क्लेश पहुँचानेवाले [रोग वा कीड़े] (गर्भान्) गर्भों को (खादन्ति) खाते हैं। (तान्) उन सबको (इतः) यहाँ से (नाशयामसि) हम नाश करते हैं ॥२३॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - वैद्य लोग रोगजनक कीड़ों और रोगों को गर्भिणी स्त्री से अलग करें ॥२३॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २३−(ये) क्रमयः (आमम्) अपक्वम् (मांसम्) आमिषम् (अदन्ति) (पौरुषेयम्) अ० ७।१२५।१। पुरुषस्य सम्बन्धि (च) (ये) (क्रविः) अ० ८।३।१५। मांसम् (गर्भान्) उदरस्थबालकान् (खादन्ति) भक्षयन्ति। नाशयन्ति (केशवाः) क्लिशेरन् लो लोपश्च। उ० ५।३३। क्लिशू विबाधने अन्, ललोपः+वह प्रापणे-ड। क्लेशस्य वाहकाः प्रापकाः क्रमयो रोगा वा (तान्) सर्वान् (इतः) अस्मात् (नाशयामसि) ॥

२४ ये सूर्यात्परिसर्पन्ति

विश्वास-प्रस्तुतिः ...{Loading}...

ये सूर्या॑त्परि॒सर्प॑न्ति स्नु॒षेव॒ श्वशु॑रा॒दधि॑।
ब॒जश्च॒ तेषां॑ पि॒ङ्गश्च॒ हृद॒येऽधि॒ नि वि॑ध्यताम् ॥

२४ ये सूर्यात्परिसर्पन्ति ...{Loading}...

Whitney
Translation
  1. They that creep away from the sun, as a daughter-in-law away from
    her father-in-law—let both bajá and pin̄gá pierce in into their
    heart.
Notes

Pari in a, though compounded with the verb, has the value of a
strengthener of the ablative sense of sū́ryāt, as ádhi in b of
that of śváśurāt. ⌊Cf. Geldner, Ved. Stud. i. 270.⌋

Griffith

Shy slinkers from the Sun, as slinks a woman from her husband’s sire, Deep down into the heart of these let Baja and let Pinga pierce.

पदपाठः

ये। सूर्या॑त्। प॒रि॒ऽसर्प॑न्ति। स्नु॒षाऽइ॑व। श्वशु॑रात्। अधि॑। ब॒जः। च॒। तेषा॑म्। पि॒ङ्गः। च॒। हृद॑ये। अधि॑। नि। वि॒ध्य॒ता॒म्। ६.२४।

अधिमन्त्रम् (VC)
  • मातृनामा अथवा मन्त्रोक्ताः
  • मातृनामा
  • अनुष्टुप्
  • गर्भदोषनिवारण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

गर्भ की रक्षा का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (ये) जो [उल्लू चोर आदि] (सूर्यात्) सूर्य से (अधि) अधिकारपूर्वक (परिसर्पन्ति) खिसक जाते हैं, (इव) जैसे (स्नुषा) पतोहू (श्वशुरात्) ससुर से। (बजः) बली (च) और (पिङ्गः) पराक्रमी [पुरुष] (च) भी (तेषाम्) उनके (हृदये) हृदय में (अधि) अधिकारपूर्वक (नि) निरन्तर (विध्यताम्) छेद डालें ॥२४॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - बुद्धिमान् बलवान् पुरुष डरपोक चोर आदि और हिंसक जन्तुओं का नाश करें ॥२४॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २४−(ये) चोरादयो हिंस्रजन्तवो वा (परिसर्पन्ति) पृथग् गच्छन्ति (स्नुषा) स्नुव्रश्चिकृत्यृषिभ्यः कित्। उ० ३।६६। ष्णु प्रस्रवणे-स प्रत्ययः, टाप्। स्नुषा साधुसादिनीति वा साधुसानिनीति वा स्वपत्यं तत्सनोतीति वा-निरु० १२।९। पुत्रवधूः (इव) यथा (श्वशुरात्) शावसेराप्तौ। उ० १।४४। शु+अशू व्याप्तौ-उरन्। आशु इति च शु इति च क्षिप्रनामनी भवतः-निरु० ६।१। शीघ्रव्याप्तव्यात् पतिजनकात् (अधि) अधिकृत्य (बजः) म० ३। बली पुरुषः (च) (तेषाम्) पूर्वोक्तानाम् (पिङ्गः) म० ६। पराक्रमी (च) अपि (हृदये) (अधि) अधिकृत्य (नि) निश्चयेन (विध्यताम्) ताडयताम् ॥

२५ पिङ्ग रक्ष

विश्वास-प्रस्तुतिः ...{Loading}...

पिङ्ग॒ रक्ष॒ जाय॑मानं॒ मा पुमां॑सं॒ स्त्रियं॑ क्रन्।
आ॒ण्डादो॒ गर्भा॒न्मा द॑भ॒न्बाध॑स्वे॒तः कि॑मी॒दिनः॑ ॥

२५ पिङ्ग रक्ष ...{Loading}...

Whitney
Translation
  1. Pin̄gá, defend thou [the child] in process of birth; let them not
    make the male female; let not the egg-eaters injure the embryos; drive
    thou the kimīdíns from here.
Notes

In b, lit’ly ’not make the man a woman.’ Ppp. puts the after
pumāṅsam.

Griffith

Pinga, preserve the babe at birth, make not the boy a female child. Let not Egg-eaters mar the germs: drive the Kimidins far away.

पदपाठः

पिङ्ग॑। रक्ष॑। जाय॑मानम्। मा। पुमां॑सम्। स्त्रिय॑म्। क्र॒न्। आ॒ण्ड॒ऽअदः॑। गर्भा॑न्। मा। द॒भ॒न्। बाध॑स्व। इ॒तः। कि॒मी॒दिनः॑। ६.२५।

अधिमन्त्रम् (VC)
  • मातृनामा अथवा मन्त्रोक्ताः
  • मातृनामा
  • अनुष्टुप्
  • गर्भदोषनिवारण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

गर्भ की रक्षा का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (पिङ्ग) हे पराक्रमी पुरुष ! (जायमानम्) उत्पन्न होते हुए [सन्तान] को (रक्ष) बचा, (आण्डादः) अण्डे [गर्भ] खानेवाले [रोग वा कीड़े] (पुमांसम्) पुरुष [वा] (स्त्रियम्) स्त्री [बालक] को (मा क्रन्) न मारें और (गर्भान्) गर्भों को (मा दभन्) नष्ट न करें, (इतः) यहाँ से (किमीदिनः) लुतरों को (बाधस्व) हटा दे ॥२५॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - पुरुषार्थी बलवान् पुरुष स्त्रियों की रक्षा करें, जिससे सन्तान और गर्भ नष्ट न होवें ॥२५॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २५−(पिङ्ग) म० ६। हे पराक्रमिन् (रक्ष) (जायमानम्) उत्पद्यमानम् (पुमांसम्) पुरषसन्तानम् (स्त्रियम्) स्त्रीबालकम् (मा क्रन्) कृञ् हिंसायाम्-लुङ्। मन्त्रे घसह्वर०। पा० २।४।८०। च्लेर्लुक्। मा हिंसन्तु (आण्डादः) ञमन्ताड् डः। उ० १।११४। अम गत्यादिषु-ड। डस्य इत्त्वं न। प्रज्ञादित्वात् स्वार्थे-अण्। अदोऽनन्ने। पा० ३।२।६८। अद भक्षणे-विट् अण्डानां गर्भस्थसन्तानानां भक्षकाः (गर्भान्) (मा दभन्) मा हिंसन्तु (बाधस्व) पीडय (इतः) (किमीदिनः) म० २१ ॥

२६ अप्रजास्त्वं मार्तवत्समाद्रोदमघमावयम्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॑प्र॒जास्त्वं॒ मार्त॑वत्स॒माद्रोद॑म॒घमा॑व॒यम्।
वृ॒क्षादि॑व॒ स्रजं॑ कृ॒त्वाप्रि॑ये॒ प्रति॑ मुञ्च॒ तत् ॥

२६ अप्रजास्त्वं मार्तवत्समाद्रोदमघमावयम् ...{Loading}...

Whitney
Translation
  1. Childlessness, still-birth, also crying, guilt (aghá), barrenness
    (? āvayá)—that do thou attach to [our] enemy (ápriya), as if
    having made a garland from a tree.
Notes

Ppp. reads, in a, b, mārtavatsam āmābhrogham agham ānayam. The
comm. has, for agham āvayam, aghavāvayam, and paraphrases it with
aghānām pāpānāṁ tatphalabhūtānāṁ duḥkhānāṁ vā ’sakṛd vayanam. It is
curious that both ā-vayam and mārta-vatsam are quoted in the
commentary to Prāt. iv. 18, as if their second member were ‘a taddhita
beginning with v.’—⌊Cf. MB. i. 1. 14; MP. i. 4. 11.⌋

⌊Here ends the third anuvāka, with 2 hymns and 48 verses. It is also
the end of the sixth artha-sūkta, which begins with yāú te. The
quoted Anukr. says yāu te.⌋

From this point on, the commentary is wanting until the beginning of
book xi. 7.

Griffith

Sterility, and infants’ death, and weeping that announceth woe, Dear! lay them on the fiend as thou wouldst pluck a garland from a tree.

पदपाठः

अ॒प्र॒जाःऽत्वम्। मार्त॑ऽवत्सम्। आत्। रोद॑म्। अ॒घम्। आ॒ऽव॒यम्। वृ॒क्षात्ऽइ॑व। स्रज॑म्। कृ॒त्वा। अप्रि॑ये। प्रति॑। मु॒ञ्च॒। तत्। ६.२६।

अधिमन्त्रम् (VC)
  • मातृनामा अथवा मन्त्रोक्ताः
  • मातृनामा
  • अनुष्टुप्
  • गर्भदोषनिवारण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

गर्भ की रक्षा का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (अप्रजास्त्वम्) बिना सन्तान होना, (मार्तवत्सम्) बच्चों का मर जाना (आत्) और (रोदम्) रोदन करना (अघम्) पाप और (आवयम्) सब ओर से दुःख के योग को। (तत्) उसे (अप्रिये) अप्रिय पर (प्रति मुञ्च) छोड़ दे (इव) जैसे (वृक्षात्) वृक्ष से (स्रजम्) फूलों की माला को (कृत्वा) बनाकर [छोड़ते हैं] ॥२६॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य प्रयत्न करें कि उनके सन्तान उत्पन्न होकर क्लेशों से बचकर दीर्घ आयु प्राप्त करें ॥२६॥ इति तृतीयोऽनुवाकः ॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २६−(अप्रजास्त्वम्) नित्यमसिच् प्रजामेधयोः। पा० ५।४।१२२। अप्रजा-असिच्, भावे त्व, छान्दसो दीर्घः। अप्रजस्त्वम्। सन्तानराहित्यम् (मार्तवत्सम्) भावे अण्। मृतबालत्वम् (आत्) अपि च (रोदम्) रुदिर् अश्रुविमोचने-घञ्। रोदनम् (अघम्) पापम् (आवयम्) आ+व+यम्। वा गतिगन्धनयोः-ड, युजिर् योगे-ड। आ समन्ताद् वस्य गन्धनस्य हिंसनस्य यं योगम् (वृक्षात्) द्रुमात् (इव) यथा (स्रजम्) अ० १।१४।१। पुष्पमालाम् (कृत्वा) निर्माय (अप्रिये) द्वेष्ये (प्रति मुञ्च) प्रत्यक्षं मोचय (तत्) पूर्वोक्तं कर्म ॥