००५ प्रतिसरो मणिः ...{Loading}...
Whitney subject
- Against witchcraft etc.: with an amulet.
VH anukramaṇī
प्रतिसरो मणिः।
१-२२ शुक्रः। कृत्यादूषणं, मन्त्रोक्तदेवताः। अनुष्टुप्, १,६ उपरिष्टाद्बृहती, २ त्रिपदा विराड् गायत्री, ३ चतुष्पदा भुरिग्जगती, ५ भुरिक्संस्तारपङ्क्तिः, ७-८ ककुम्मती, ९ पुरस्कृतिर्जगती, १० त्रिष्टुप्, ११ पथ्यापङ्क्तिः, १४ त्र्यवसाना षट्-पदा जगती, १५ पुरस्ताद्बृहती, १९ जगतीगर्भा त्रिष्टुप्, २० विराड्गर्भा प्रस्तारपङ्क्तिः, २१ विराड् त्रिष्टुप्, २२ त्र्यवसाना सप्तपदा विराड्गर्भा भुरिक्शक्वरी।
Whitney anukramaṇī
[śukra.—dvāviṅśam. kṛtyādūṣaṇadevatyam uta mantroktadevatyam. ānuṣṭubham: 1. upariṣṭādbṛhatī; 2. 3-p. virāḍgayatrī; 3. 4-p. bhurigjagatī; 5. saṁstārapan̄kti bhurij; 6. upariṣṭādbṛhatī; 7, 8. kakummatī; 9. 4-p. puraskṛti jagatī; 10. triṣṭubh; 11. pathyāpan̄kti; 14. 3-av. 6-p. jagatī; 15. purastādbṛhatī; 19. jāgatīgarbhā triṣṭubh; 20. virāḍgarbhā* prastārapan̄kti; 21. parāvirāṭ triṣṭubh; 22. 3-av. 7-p. virāḍgarbhā bhurik śakvarī.]
Whitney
Comment
Found also (except vs. 18) in Pāipp. xvi. *⌊The Berlin ms. reads -garbhā ”stāra-, which is more nearly right.⌋
⌊Kāuś. uses the hymn, with iii. 5 etc., to accompany the binding on of an amulet in a rite (19. 22) for general prosperity; and again, with ii. 11 etc., in a rite (39. 7) against witchcraft. It is reckoned (note to 19. 1) to the puṣṭika mantras. To the svastyayana gaṇa (note to 25. 36) are reckoned vs. 18 (not 15: and probably not xix. 20. 4, which has the same pratīka as 18) and its fellow vs. 19; and to the abhaya gaṇa (note to 16. 8), vs. 22. The comm. cites from Nakṣ. Kalpa (19) the use of the hymn in a mahāśānti called rāudrī. Vāit. passes the hymn unnoticed.⌋
Griffith
A charm accompanying investiture with an amulet
०१ अयं प्रतिसरो
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒यं प्र॑तिस॒रो म॒णिर्वी॒रो वी॒राय॑ बध्यते।
वी॒र्य᳡वान्त्सपत्न॒हा शूर॑वीरः परि॒पाणः॑ सुम॒ङ्गलः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒यं प्र॑तिस॒रो म॒णिर्वी॒रो वी॒राय॑ बध्यते।
वी॒र्य᳡वान्त्सपत्न॒हा शूर॑वीरः परि॒पाणः॑ सुम॒ङ्गलः॑ ॥
०१ अयं प्रतिसरो ...{Loading}...
Whitney
Translation
- This reverting amulet, a hero, is bound on a hero; heroic,
rival-slaying, true hero, a very propitious protection.
Notes
The comm. calls the amulet tīlakavṛkṣanirmita, thus ⌊cf. comm. to vss.
4, 8⌋ identifying tilaka and srāktya. Ppp. omits our b and the
first words of our c, reading as its b sapatnahas suvīraḥ:
then paripāṇaḥ etc.
Griffith
Upon the strong is bound the strong, this magic cord, this Amu- let, Potent, foe-slayer, served by valiant heroes, happy and fortu- nate defence.
पदपाठः
अ॒यम्। प्र॒ति॒ऽस॒रः। म॒णिः। वी॒रः। वी॒राय॑। ब॒ध्य॒ते॒। वी॒र्य᳡वान्। स॒प॒त्न॒ऽहा। शूर॑ऽवीरः। प॒रि॒ऽपानः॑। सु॒ऽम॒ङ्गलः॑। ५.१।
अधिमन्त्रम् (VC)
- कृत्यादूषणम् अथवा मन्त्रोक्ताः
- शुक्रः
- उपरिष्टाद्बृहती
- प्रतिसरमणि सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
हिंसा के नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अयम्) यह [प्रसिद्ध वेदरूप] (वीरः) पराक्रमी, (वीर्यवान्) सामर्थ्यवाला, (सपत्नहा) प्रतियोगियों का नाश करनेवाला, (शूरवीरः) शूरवीर, (परिपाणः) सब ओर से रक्षा करनेवाला, (सुमङ्गलः) बड़ा मङ्गलकारी, (प्रतिसरः) अग्रगामी, (मणिः) मणि [उत्तम नियम] (वीराय) वीर पुरुष में (बध्यते) बाँधा जाता है ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो वीर पुरुष मणिरूप सर्वश्रेष्ठ वेदनियम पर चलते हैं, वे सुरक्षित रह कर सदा आनन्द भोगते हैं ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(अयम्) सुप्रसिद्धो वेदरूपः (प्रतिसरः) अ० २।११।२। अग्रगामी (मणिः) अ० १।२९।१। नियमरत्नम्। प्रशंसनीयो नियमः (वीराय) पराक्रमिणे पुरुषाय (बध्यते) संयुज्यते (वीर्यवान्) सामर्थ्यवान् (सपत्नहा) प्रतियोगिनाशकः (शूरवीरः) शूराणां मध्ये वीरः (परिपाणः) अ० २।१७।७। सर्वतो रक्षकः (सुमङ्गलः) अतिमङ्गलकारी ॥
०२ अयं मणिः
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒यं म॒णिः स॑पत्न॒हा सु॒वीरः॒ सह॑स्वान्वा॒जी सह॑मान उ॒ग्रः।
प्र॒त्यक्कृ॒त्या दू॒षय॑न्नेति वी॒रः ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒यं म॒णिः स॑पत्न॒हा सु॒वीरः॒ सह॑स्वान्वा॒जी सह॑मान उ॒ग्रः।
प्र॒त्यक्कृ॒त्या दू॒षय॑न्नेति वी॒रः ॥
०२ अयं मणिः ...{Loading}...
Whitney
Translation
- This amulet, rival-slaying, having excellent heroes, powerful,
vigorous, overpowering, formidable, a hero, goes to meet the
witchcrafts, spoiling [them].
Notes
Ppp. reads etu in c.
Griffith
This Charm, foe-slayer, served by many heroes, strong, power- ful, victorious, and mighty, goes bravely forth to meet and ruin witchcraft.
पदपाठः
अ॒यम्। म॒णिः। स॒प॒त्न॒ऽहा। सु॒ऽवीरः॑। सह॑स्वान्। वा॒जी। सह॑मानः। उ॒ग्रः। प्र॒त्यक्। कृ॒त्याः। दूषय॑न्। ए॒ति॒। वी॒रः। ५.२।
अधिमन्त्रम् (VC)
- कृत्यादूषणम् अथवा मन्त्रोक्ताः
- शुक्रः
- त्रिपदा विराड्गायत्री
- प्रतिसरमणि सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
हिंसा के नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अयम्) यह [प्रसिद्ध वेदरूप] (मणिः) मणि [उत्तम नियम], (सपत्नहा) प्रतियोगियों का नाश करनेवाला, (सुवीरः) बड़े वीरोंवाला, (सहस्वान्) महाबली (वाजी) पराक्रमी, (सहमानः) [शत्रुओं का] हरानेवाला, (उग्रः) तेजस्वी (वीरः) वीर होकर (कृत्याः) हिंसाओं को (दूषयन्) नाश करता हुआ (प्रत्यक्) सन्मुख (एति) चलता है ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - पराक्रमी वीर पुरुष वैदिक नियमों को धारण करके विघ्नों को हटाते हुए आगे बढ़ते हैं ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(सुवीरः) शोभनैर्वीरैर्युक्तः (सहस्वान्) बलवान् (वाजी) पराक्रमी (सहमानः) शत्रूणामभिभविता (उग्रः) प्रचण्डः (प्रत्यक्) अभिमुखम्। सम्मुखम् (कृत्याः) अ० ४।९।५। हिंसाः। विघ्नान् (दूषयन्) खण्डयन् (एति) गच्छति। अन्यद् गतम्-म० १ ॥
०३ अनेनेन्द्रो मणिना
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒नेनेन्द्रो॑ म॒णिना॑ वृ॒त्रम॑हन्न॒नेनासु॑रा॒न्परा॑भावयन्मनी॒षी।
अ॒नेना॑जय॒द्द्यावा॑पृथि॒वी उ॒भे इ॒मे अ॒नेना॑जयत्प्र॒दिश॒श्चत॑स्रः ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒नेनेन्द्रो॑ म॒णिना॑ वृ॒त्रम॑हन्न॒नेनासु॑रा॒न्परा॑भावयन्मनी॒षी।
अ॒नेना॑जय॒द्द्यावा॑पृथि॒वी उ॒भे इ॒मे अ॒नेना॑जयत्प्र॒दिश॒श्चत॑स्रः ॥
०३ अनेनेन्द्रो मणिना ...{Loading}...
Whitney
Translation
- With this amulet Indra smote Vritra; with this he, being filled with
wisdom, ruined the Asuras; with this he conquered both, heaven-and-earth
here; with this he conquered the four directions.
Notes
Ppp. reads, for c, anena dyāvāpṛthivī ubhe ajayat.
Griffith
With this same Amulet wise Indra routed the Asuras, with this he slaughtered Vritra, With this he won this pair, both Earth and Heaven, and made the sky’s four regions his possession.
पदपाठः
अ॒नेन॑। इन्द्रः॑। म॒णिना॑। वृ॒त्रम्। अ॒ह॒न्। अ॒नेन॑। असु॑रान्। परा॑। अ॒भा॒व॒य॒त्। म॒नी॒षी। अ॒नेन॑। अ॒ज॒य॒त्। द्यावा॑पृथि॒वी इति॑। उ॒भे इति॑। इ॒मे इति॑। अ॒नेन॑। अ॒ज॒य॒त्। प्र॒ऽदिशः॑। चत॑स्रः। ५.३।
अधिमन्त्रम् (VC)
- कृत्यादूषणम् अथवा मन्त्रोक्ताः
- शुक्रः
- चतुष्पदा भुरिग्जगती
- प्रतिसरमणि सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
हिंसा के नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (मनीषी) महा बुद्धिमान् (इन्द्रः) बड़े प्रतापी पुरुष ने (अनेन) इस [प्रसिद्ध वेदरूप] (मणिना) मणि [उत्तम नियम] के द्वारा (वृत्रम्) अन्धकार (अहन्) मिटाया और (अनेन) इसी के द्वारा (असुरान्) असुरों को (परा अभावयत्) हराया (अनेन) इसी के द्वारा (उभे) दोनों (इमे) इन (द्यावापृथिवी) सूर्य और पृथिवी लोक को (अजयत्) जीता और (अनेन) इसी के द्वारा (चतस्रः) चारों (प्रदिशः) दिशाओं को (अजयत्) जीता ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - वेदानुगामी बुद्धिमान् पराक्रमी पुरुष सब वैरियों को मिटाकर सूर्य और पृथिवी आदि लोकों पर प्रभाव जमाकर चक्रवर्ती राजा हुए हैं, वैसा ही सब मनुष्यों को होना चाहिये ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(अनेन) प्रसिद्धेन वेदरूपेण (इन्द्रः) प्रतापी सेनापतिः (वृत्रम्) अ० २।५।३। अन्धकारम् (अहन्) हतवान् (अनेन) (असुरान्) सुरविरोधिनो दैत्यान् (पराभावयत्) पराभूतान् विनष्टानकरोत् (मनीषी) अ० ३।५।६। मनीषया मनस ईषया स्तुत्या प्रज्ञया वा-निरु० ९।१०। मेधावी (अनेन) (अजयत्) जितवान् (द्यावापृथिवी) सूर्यभूलोकौ (उभे) द्वे (इमे) प्रत्यक्षे (अनेन) (अजयत्) (प्रदिशः) प्रकृष्टा दिशः प्राच्याद्याः (चतस्रः) चतुःसंख्याकाः ॥
०४ अयं स्राक्त्यो
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒यं स्रा॒क्त्यो म॒णिः प्र॑तीव॒र्तः प्र॑तिस॒रः।
ओज॑स्वान्विमृ॒धो व॒शी सो अ॒स्मान्पा॑तु स॒र्वतः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒यं स्रा॒क्त्यो म॒णिः प्र॑तीव॒र्तः प्र॑तिस॒रः।
ओज॑स्वान्विमृ॒धो व॒शी सो अ॒स्मान्पा॑तु स॒र्वतः॑ ॥
०४ अयं स्राक्त्यो ...{Loading}...
Whitney
Translation
- This amulet of sraktyá, back-turning, reverting, forcible, remover
of scorners, controlling—let it protect us on all sides.
Notes
Ppp. reads maṇis again for vaśī in c; also viśvatas at the
end.
Griffith
May this encircling magic cord, this Amulet of Sraktya wood, Mighty, subduing enemies, keep us secure on every side.
पदपाठः
अ॒यम्। स्रा॒क्त्यः। म॒णिः। प्र॒ति॒ऽव॒र्तः। प्र॒ति॒ऽस॒रः। ओज॑स्वान्। वि॒ऽमृ॒धः। व॒शी। सः। अ॒स्मान्। पा॒तु॒। स॒र्वतः॑। ५.४।
अधिमन्त्रम् (VC)
- कृत्यादूषणम् अथवा मन्त्रोक्ताः
- शुक्रः
- चतुष्पदा भुरिग्जगती
- प्रतिसरमणि सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
हिंसा के नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अयम्) यह [प्रसिद्ध वेदरूप] (मणिः) मणि [श्रेष्ठ नियम] (स्राक्त्यः) उद्यमशील, (प्रतीवर्त्तः) सब ओर घूमनेवाला और (प्रतिसरः) अग्रगामी है। (सः) वह (ओजस्वान्) महाबली, (विमृधः) बड़े हिंसकों को (वशी) वश में करनेवाला (अस्मान्) हमको (सर्वतः) सब ओर से (पातु) बचावे ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - वेदानुगामी पुरुष बड़े ओजस्वी होकर शत्रुओं को वश में करके सब की रक्षा करते हैं ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−(अयम्) म० १। (स्राक्त्यः) स्रक गतौ-क्तिन्, यत्। प्रति+वृतेर्घञ्। उपसर्गस्य घञ्यमनुष्ये बहुलम्। पा० ६।३।१२२। इति दीर्घः। प्रज्ञादिभ्यश्च। पा० ५।४।३८। स्वार्थेऽण्। स्राक्त्यः-अ० २।११।२। उद्यमशीलः (मणिः) म० १। (प्रतीवर्तः) सर्वतोवर्तनः (प्रतिसरः) म० १ (ओजस्वान्) बलयुक्तः (विमृधः) अ० १।२१।१। विशेषेण हिंसकान् (वशी) वश-इनि। अकेनोर्भविष्यदाधमर्ण्ययोः। पा० २।३।७०। इति सकर्मकत्वम्। वशयिता (सः) (अस्मान्) धार्मिकान् (पातु) (सर्वतः) ॥
०५ तदग्निराह तदु
विश्वास-प्रस्तुतिः ...{Loading}...
तद॒ग्निरा॑ह॒ तदु॒ सोम॑ आह॒ बृह॒स्पतिः॑ सवि॒ता तदिन्द्रः॑।
ते मे॑ दे॒वाः पु॒रोहि॑ताः प्र॒तीचीः॑ कृ॒त्याः प्र॑तिस॒रैर॑जन्तु ॥
मूलम् ...{Loading}...
मूलम् (VS)
तद॒ग्निरा॑ह॒ तदु॒ सोम॑ आह॒ बृह॒स्पतिः॑ सवि॒ता तदिन्द्रः॑।
ते मे॑ दे॒वाः पु॒रोहि॑ताः प्र॒तीचीः॑ कृ॒त्याः प्र॑तिस॒रैर॑जन्तु ॥
०५ तदग्निराह तदु ...{Loading}...
Whitney
Translation
- This Agni says, this also Soma says, this Brihaspati, Savitar, Indra;
let these gods, my representatives (puróhita), drive the witchcrafts
backward with the reverters.
Notes
In this verse and the next, Ppp. has the better reading pratisareṇa
for -rāis in d. The first half-verse is found again below as xix.
24. 8 c, d. ⌊Cf. also MS. i. 5. 3. The first pāda recurs at xvi. 9.
2.⌋
Griffith
This Agni hath declared, Soma declared it, Brihaspati, and Savitar, and Indra. So may these Gods whom I have set before me oppose with saving charms and banish witchcraft.
पदपाठः
तत्। अ॒ग्निः। आ॒ह॒। तत्। ऊं॒ इति॑। सोमः॑। आ॒ह॒। बृह॒स्पतिः॑। स॒वि॒ता। तत्। इन्द्रः॑। ते। मे॒। दे॒वाः। पु॒रःऽहि॑ताः। प्र॒तीचीः॑। कृ॒त्याः। प्र॒ति॒ऽस॒रैः। अ॒ज॒न्तु॒। ५.५।
अधिमन्त्रम् (VC)
- कृत्यादूषणम् अथवा मन्त्रोक्ताः
- शुक्रः
- भुरिक्संस्तारपङ्क्तिः
- प्रतिसरमणि सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
हिंसा के नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (तत्) यह [पूर्वोक्त] (अग्निः) अग्नि [समान तेजस्वी पुरुष] (आह) कहता है, (तत् उ) यही (सोमः) चन्द्र [समान पोषक] (आह) कहता है, (तत्) वही (बृहस्पतिः) बड़ी विद्याओं का स्वामी, (सविता) सब का प्रेरक (इन्द्रः) प्रतापी पुरुष। (ते) वे (देवाः) व्यवहारकुशल (पुरोहिताः) पुरोहित [अग्रगामी पुरुष] (प्रतिसरैः) अग्रगामी पुरुषों सहित (मे) मेरे लिये (कृत्याः) हिंसाओं को (प्रतीचीः) प्रतिकूल गतिवाली करके (अजन्तु) हटावें ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - विद्वान् पुरुष वेदविद्या का मान करते हैं और विद्वान् ही मनुष्यों को विघ्न से बचाते हैं ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५−(तत्) पूर्वोक्तम् (अग्निः) अग्निवत्तेजस्वी पुरुषः (आह) ब्रवीति (तदु) तदेव (सोमः) चन्द्रवत् पोषकः (आह) (बृहस्पतिः) बृहतीनां विद्यानां स्वामी (सविता) सर्वप्रेरकः (तत्) (इन्द्रः) प्रतापी जनः (ते) प्रसिद्धाः (मे) मह्यम् (देवाः) व्यवहारिणः (पुरोहिताः) अ० ३।१९।१। अग्रगामिनः पुरुषाः (प्रतीचीः) प्रतिकूलगतीः कृत्वा (कृत्याः) म० २। हिंसाः (प्रतिसरैः) अग्रेसरैः सह (अजन्तु) क्षिपन्तु ॥
०६ अन्तर्दधे द्यावापृथिवी
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒न्तर्द॑धे॒ द्यावा॑पृथि॒वी उ॒ताह॑रु॒त सूर्य॑म्।
ते मे॑ दे॒वाः पु॒रोहि॑ताः प्र॒तीचीः॑ कृ॒त्याः प्र॑तिस॒रैर॑जन्तु ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒न्तर्द॑धे॒ द्यावा॑पृथि॒वी उ॒ताह॑रु॒त सूर्य॑म्।
ते मे॑ दे॒वाः पु॒रोहि॑ताः प्र॒तीचीः॑ कृ॒त्याः प्र॑तिस॒रैर॑जन्तु ॥
०६ अन्तर्दधे द्यावापृथिवी ...{Loading}...
Whitney
Translation
- I interpose heaven-and-earth, also the day, also the sun; let these
gods, my representatives, drive the witchcrafts backward with the
reverters.
Notes
‘Interpose’—i.e. between me and what I dread. Ppp. pratisareṇa in
d, as noted above; also, for b, utāi ’va brahmaṇaspatim; and,
at beginning of c, te te devāṣ pu-.
Griffith
I have obscured the heaven and earth, yea, and the daylight and the sun. So may these Gods whom I have set before me oppose with saving charms and banish witchcraft.
पदपाठः
अ॒न्तः। द॒धे॒। द्यावा॑पृथि॒वी इति॑। उ॒त। अहः॑। उ॒त। सूर्य॑म्। ते। मे॒। दे॒वाः। पु॒रःऽहि॑ताः। प्र॒तीचीः॑। कृ॒त्याः। प्र॒ति॒ऽस॒रैः। अ॒ज॒न्तु॒। ५.६।
अधिमन्त्रम् (VC)
- कृत्यादूषणम् अथवा मन्त्रोक्ताः
- शुक्रः
- उपरिष्टाद्बृहती
- प्रतिसरमणि सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
हिंसा के नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (द्यावापृथिवी) आकाश और पृथिवी को (उत) और (अहः) दिन (उत) और (सूर्यम्) सूर्य को (अन्तः) मध्य में [हृदय में] (दधे) मैं धारण करता हूँ। (ते) वे (देवाः) व्यवहारकुशल (पुरोहिताः) पुरोहित [अग्रगामी पुरुष] (प्रतिसरैः) अग्रगामी पुरुषों सहित (मे) मेरे लिये (कृत्याः) हिंसाओं को (प्रतीचीः) प्रतिकूल गतिवाली करके (अजन्तु) हटावें ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो पुरुष अवकाश, पृथिवी आदि पदार्थों से विज्ञानपूर्वक उपयोग लेते हैं, वे विघ्न नाश करके आनन्दित रहते हैं ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ६−(अन्तः) मध्ये (दधे) धरामि (द्यावापृथिवी) आकाशभूमी। तत्रत्यान् पदार्थान् (उत) अपि च (अहः) दिनम् (उत) (सूर्यम्) आदित्यम्। शिष्टं पूर्ववत्-म० ५ ॥
०७ ये स्राक्त्यम्
विश्वास-प्रस्तुतिः ...{Loading}...
ये स्रा॒क्त्यं म॒णिं जना॒ वर्मा॑णि कृ॒ण्वते॑।
सूर्य॑ इव॒ दिव॑मा॒रुह्य॒ वि कृ॒त्या बा॑धते व॒शी ॥
मूलम् ...{Loading}...
मूलम् (VS)
ये स्रा॒क्त्यं म॒णिं जना॒ वर्मा॑णि कृ॒ण्वते॑।
सूर्य॑ इव॒ दिव॑मा॒रुह्य॒ वि कृ॒त्या बा॑धते व॒शी ॥
०७ ये स्राक्त्यम् ...{Loading}...
Whitney
Translation
- The people who make the amulet of sraktyá their defenses—like the
sun ascending the sky, it, controlling, drives away the witchcrafts.
Notes
Ppp. puts iva after divam in c.
Griffith
Whoever for his armour takes an amulet of the Sraktya tree, Like the Sun risen up to heaven, quells witchcraft with superior might.
पदपाठः
ये। स्रा॒क्त्यम्। म॒णिम्। जनाः॑। वर्मा॑णि। कृ॒ण्वते॑। सूर्यः॑ऽइव। दिव॑म्। आ॒ऽरुह्य॑। वि। कृ॒त्याः। बा॒ध॒ते॒। व॒शी। ५.७।
अधिमन्त्रम् (VC)
- कृत्यादूषणम् अथवा मन्त्रोक्ताः
- शुक्रः
- ककुम्मत्यनुष्टुप्
- प्रतिसरमणि सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
हिंसा के नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ये) जो (जनाः) जन (स्राक्त्यम्)) उद्योगशील (मणिम्) मणि [श्रेष्ठ नियम] को (वर्माणि) कवच (कृण्वते) बनाते हैं। [उनके समान] (वशी) वश में करनेवाला पुरुष, (सूर्य इव) सूर्य के समान (दिवम्) आकाश में (आरुह्य) चढ़कर, (कृत्याः) हिंसाओं को (वि बाधते) हटा देता है ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो पुरुष संयमी पुरुषों के समान जितेन्द्रिय होते हैं, वे बड़े यशस्वी होकर निर्विघ्न रहते हैं ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ७−(ये) (स्राक्त्यम्) म० ४। उद्योगिनम् (मणिम्) म० १। श्रेष्ठनियमम् (जनाः) लोकाः (कृण्वते) कुर्वते (सूर्य इव) (दिवम्) आकाशम् (आरुह्य) अधिष्ठाय (वि) विशेषेण (कृत्याः) हिंसाः (बाधते) निवारयति (वशी) वशयिता पुरुषः ॥
०८ स्राक्त्येन मणिना
विश्वास-प्रस्तुतिः ...{Loading}...
स्रा॒क्त्येन॑ म॒णिना॒ ऋषि॑णेव मनी॒षिणा॑।
अजै॑षं॒ सर्वाः॒ पृत॑ना॒ वि मृधो॑ हन्मि र॒क्षसः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
स्रा॒क्त्येन॑ म॒णिना॒ ऋषि॑णेव मनी॒षिणा॑।
अजै॑षं॒ सर्वाः॒ पृत॑ना॒ वि मृधो॑ हन्मि र॒क्षसः॑ ॥
०८ स्राक्त्येन मणिना ...{Loading}...
Whitney
Translation
- By the amulet of sraktyá, as by a seer (ṛ́ṣi) full of wisdom, I
have conquered all fighters; I smite away the scorners, the demoniacs.
Notes
Griffith
With Amulet of Sraktya wood, as with a thoughtful Rishi’s aid, In every fight have I prevailed; I smite the foes and Rakshasas.
पदपाठः
स्रा॒क्त्येन॑। म॒णिना॑। ऋषि॑णाऽइव। म॒नी॒षिणा॑। अजै॑षम्। सर्वाः॑। पृत॑नाः। वि। मृधः॑। ह॒न्मि॒। र॒क्षसः॑। ५.८।
अधिमन्त्रम् (VC)
- कृत्यादूषणम् अथवा मन्त्रोक्ताः
- शुक्रः
- ककुम्मत्यनुष्टुप्
- प्रतिसरमणि सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
हिंसा के नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (स्राक्त्येन) उद्योगशील (मणिना) मणि [श्रेष्ठ नियम] द्वारा (मनीषिणा) महाबुद्धिमान् (ऋषिणा इव) ऋषि के साथ होकर जैसे मैंने (सर्वाः) सब (पृतनाः) सेनाओं को (अजैषम्) जीत लिया है, मैं (मृधः) हिंसक (रक्षसः) राक्षसों को (वि हन्मि) नाश करता हूँ ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य ऋषियों के समान पहिले से नियम धारण करके सब उपद्रवों को हटावें ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ८−(स्राक्त्येन) म० ४। उद्योगशीलेन (मणिना) म० १। श्रेष्ठनियमेन (मणिन ऋषिणा) ऋत्यकः। पा० ६।१।१२८। प्रकृतिभावत्वं ह्रस्वत्वं च (ऋषिणा) अ० २।६।१। अतीन्द्रियार्थद्रष्ट्रा (इव) यथा (मनीषिणा) म० ३। विपश्चिता (अजैषम्) जितवानस्मि (सर्वाः) (पृतनाः) अ० ३।२१।३। शत्रुसेनाः (वि) विशेषेण (मृधः) हिंसकान् (हन्मि) घातयामि (रक्षसः) राक्षसान् ॥
०९ याः कृत्या
विश्वास-प्रस्तुतिः ...{Loading}...
याः कृ॒त्या आ॑ङ्गिर॒सीर्याः कृ॒त्या आ॑सु॒रीर्याः कृ॒त्याः स्व॒यंकृ॑ता॒ या उ॑ चा॒न्येभि॒राभृ॑ताः।
उ॒भयी॒स्ताः परा॑ यन्तु परा॒वतो॑ नव॒तिं ना॒व्या३॒॑ अति॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
याः कृ॒त्या आ॑ङ्गिर॒सीर्याः कृ॒त्या आ॑सु॒रीर्याः कृ॒त्याः स्व॒यंकृ॑ता॒ या उ॑ चा॒न्येभि॒राभृ॑ताः।
उ॒भयी॒स्ताः परा॑ यन्तु परा॒वतो॑ नव॒तिं ना॒व्या३॒॑ अति॑ ॥
०९ याः कृत्या ...{Loading}...
Whitney
Translation
- The witchcrafts that are of the An̄girases, the witchcrafts that are
of the Asuras, the witchcrafts that are self-made, and those that are
brought by others—let these, of both kinds, go away to the distances,
across ninety navigable [streams].
Notes
‘Self-made’ (svayaṁkṛta), doubtless ‘made by ourselves’; the comm. so
understands. ‘Navigable’—i.e. not to be crossed without the help of a
boat. SPP’s mss. do not punctuate between b and c, but the comm.
does so, like our edition. Ppp. combines kṛtyā ”n̄girasīr, has for
b yāḥ kṛtyā ”surīr uta (the addition rectifying the meter), and
combines in f nāvyā ’ti; and in c it puts yās after
kṛtyās.
Griffith
All witchcraft of Angirases,“all witchcraft wrought by Asuras, All witchcraft self-originate, and all that others have prepared, May these depart to both remotest spaces, past ninety ample water-floods.
पदपाठः
याः। कृ॒त्याः। आ॒ङ्गि॒र॒सीः। याः। कृ॒त्याः। आ॒सु॒रीः। याः। कृ॒त्याः। स्व॒यम्ऽकृताः॑। याः। ऊं॒ इति॑। च॒। अ॒न्येभिः॑। आऽभृ॑ताः। उ॒भयीः॑। ताः। परा॑। य॒न्तु॒। प॒रा॒ऽवतः॑। न॒व॒तिम्। ना॒व्याः᳡। अति॑। ५.९।
अधिमन्त्रम् (VC)
- कृत्यादूषणम् अथवा मन्त्रोक्ताः
- शुक्रः
- चतुष्पदा पुरस्कृतिर्जगती
- प्रतिसरमणि सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
हिंसा के नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (याः) जो (कृत्याः) हिंसाएँ (आङ्गिरसीः) ऋषियों कर के कही गई हैं, (याः) जो (कृत्याः) हिंसाएँ (आसुरीः) असुरों करके की गई हैं, (याः) जो (कृत्याः) हिंसाएँ (स्वयंकृताः) अपने से की गई हैं, (च उ) और भी (याः) जो (अन्येभिः) दूसरे पुरुषों करके (आभृताः) पहुँचाई गई हैं, (उभयीः) सम्पूर्ण (ताः) वे (नवतिम्) नब्बे (नाव्याः) नाव से उतरने योग्य नदियों को (अति) पार करके (परावतः) बहुत दूर देशों को (परा यन्तु) चली जावें ॥९॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जिन हिंसाओं का विधान ऋषियों ने किया है और जिनको मनुष्य अपने आप बुद्धि विकार से करते हैं, अथवा जिन हिंसाओं को दूसरे उपद्रवी करते हैं, उन सब को मनुष्य ज्ञान द्वारा सर्वथा अति दूर हटावें ॥९॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ९−(याः) (कृत्याः) हिंसाः। उपद्रवाः (अङ्गिरसीः) तेन प्रोक्तम्। पा० ४।३।१०१। अङ्गिरस्-अण्, ङीप्। आङ्गिरस्यः। अङ्गिरोभिर्ज्ञानवद्भिः प्रोक्ताः (याः) (कृत्याः) (आसुरीः) तेन निर्वृत्तम्। पा० ४।२।६८। असुर-अण्। आसुर्यः। असुरैरुपद्रविभिर्निर्मिताः (याः) (कृत्याः) (स्वयंकृताः) आत्मना कृताः स्वबुद्धिविकारेण (उ) अपि (च) (अन्येभिः) अन्यैः (आभृताः) आहृताः। प्रापिताः (उभयीः) अ० ७।१०९।२। उभ पूर्तौ-कयन्, ङीप्। उभय्यः। सम्पूर्णाः (ताः) कृत्याः (परा) दूरे (यन्तु) गच्छन्तु (परावतः) दूरदेशान् (नवतिम्) बह्वीरित्यर्थः (नाव्याः) नौवयोधर्मविष०। पा० ४।४।९१। नौ-यत्। नावा तार्याः नदीः (अति) अतीत्य ॥
१० अस्मै मणिम्
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒स्मै म॒णिं वर्म॑ बध्नन्तु दे॒वा इन्द्रो॒ विष्णुः॑ सवि॒ता रु॒द्रो अ॒ग्निः।
प्र॒जाप॑तिः परमे॒ष्ठी वि॒राड्वै॑श्वान॒र ऋष॑यश्च॒ सर्वे॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒स्मै म॒णिं वर्म॑ बध्नन्तु दे॒वा इन्द्रो॒ विष्णुः॑ सवि॒ता रु॒द्रो अ॒ग्निः।
प्र॒जाप॑तिः परमे॒ष्ठी वि॒राड्वै॑श्वान॒र ऋष॑यश्च॒ सर्वे॑ ॥
१० अस्मै मणिम् ...{Loading}...
Whitney
Translation
- On this man let the gods bind the amulet [as] defense: [namely,]
Indra, Vishṇu, Savitar, Rudra, Agni, Prajāpati, Parameshṭhin, Virāj,
Vāiśvānara, and all_ the seers.
Notes
⌊For a somewhat similar combination of names, cf. iv. 11. 7.⌋
Griffith
May the Gods bind the Charm on him for armour, Indra, and Vishnu, Savitar Rudra, Agni, Prajapati, sublimest Parameshlhin, Viraj, Vaisvanara, and all the Rishis.
पदपाठः
अ॒स्मै। म॒णिम्। वर्म॑। ब॒ध्न॒न्तु॒। दे॒वाः। इन्द्रः॑। विष्णुः॑। स॒वि॒ता। रु॒द्रः। अ॒ग्निः। प्र॒जाऽप॑तिः। प॒र॒मे॒ऽस्थी। वि॒ऽराट्। वै॒श्वा॒न॒रः। ऋष॑यः। च॒। सर्वे॑। ५.१०।
अधिमन्त्रम् (VC)
- कृत्यादूषणम् अथवा मन्त्रोक्ताः
- शुक्रः
- त्रिष्टुप्
- प्रतिसरमणि सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
हिंसा के नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (देवाः) स्तुतियोग्य पुरुष, [अर्थात्] (इन्द्रः) बड़े ऐश्वर्यवाला (विष्णुः) कामों में व्याप्तिवाला [मन्त्री] (सविता) प्रेरणा करनेवाला [सेनापति], (रुद्रः) ज्ञानदाता (अग्निः) अग्नि [समान तेजस्वी आचार्य] (प्रजापतिः) प्रजापालक, (परमेष्ठी) अति श्रेष्ठ [मोक्ष] पद में रहनेवाला, (विराट्) अति प्रकाशमान, (वैश्वानरः) सब नरों का हितकारी परमेश्वर (च) और (सर्वे) सब (ऋषयः) ऋषि लोग (अस्मै) इस [शूर पुरुष] के (मणिम्) मणि [श्रेष्ठ नियमरूप] (वर्म) कवच (बध्नन्तु) बाँधें ॥१०॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - पुरुषार्थी मनुष्य विद्वानों की सम्मति और परमात्मा के श्रेष्ठ नियमों में चलकर आनन्द पावें ॥१०॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १०−(अस्मै) पुरुषार्थिने शूराय (मणिम्) श्रेष्ठनियमरूपम् (वर्म) कवचम् (बध्नन्तु) धारयन्तु (देवाः) स्तुत्याः पुरुषाः (इन्द्रः) परमैश्वर्यवान् (विष्णुः) कर्मसु व्यापको मन्त्री (सविता) प्रेरकः सेनापतिः (रुद्रः) अ० २।२७।६। ज्ञानदाता (अग्निः) अग्निवत्तेजस्वी आचार्यः (प्रजापतिः) प्रजापालकः (परमेष्ठी) अ० १।७।२। अतिश्रेष्ठे मोक्षपदे स्थितः (विराट्) अ० ४।११।७। विविधं प्रकाशमानः (वैश्वानरः) अ० १।१०।४। सर्वनरहितः परमेश्वरः (ऋषयः) अ० २।६।१। सन्मार्गदर्शकाः (सर्वे) समस्ताः ॥
११ उत्तमो अस्योषधीनामनड्वाञ्जगतामिव
विश्वास-प्रस्तुतिः ...{Loading}...
उत्त॒मो अ॒स्योष॑धीनामन॒ड्वाञ्जग॑तामिव व्या॒घ्रः श्वप॑दामिव।
यमैच्छा॒मावि॑दाम॒ तं प्र॑ति॒स्पाश॑न॒मन्ति॑तम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
उत्त॒मो अ॒स्योष॑धीनामन॒ड्वाञ्जग॑तामिव व्या॒घ्रः श्वप॑दामिव।
यमैच्छा॒मावि॑दाम॒ तं प्र॑ति॒स्पाश॑न॒मन्ति॑तम् ॥
११ उत्तमो अस्योषधीनामनड्वाञ्जगतामिव ...{Loading}...
Whitney
Translation
- Thou art the chief (uttamá) of herbs, as the ox of moving
creatures (jágat), as the tiger of wild beasts (śvápad); whom we
sought, him have we found, a watcher near at hand (?).
Notes
The mark of division in this verse is badly placed in our edition; it
should be after śvápadām iva, as in the mss. ⌊and SPP’s edition⌋. SPP.
reads at the end, with all the mss., ántitam; the comm. this time (cf.
the note to vi. 4. 2) gives us our choice between taking it as one word
(= atyantasaṁnihitam) or two (= tam eva antike); Ppp. avoids the
difficulty by reading instead adhruvam. To me the emendation to ánti
tám seems unacceptable. The comm. reads before it pratispāśinam.
Prāt. iii. 10 notes the double form śvápad and śvā́pad. The first
three pādas are found again below as xix. 39. 4 a, b, c; the
irregular uttamás instead of uttamā́ seems due to the influence of
the two masculine nouns in the double comparison.
Griffith
Thou art the chief of all the plants, even as a bull among the beasts. A tiger of the beasts of prey. Him whom we sought for have we found, him lying near in wait for us.
पदपाठः
उ॒त्ऽत॒मः। अ॒सि॒। ओष॑धीनाम्। अ॒न॒ड्वान्। जग॑ताम्ऽइव। व्या॒घ्रः। श्वप॑दाम्ऽइव। यम्। ऐच्छा॑म। अवि॑दाम। तम्। प्र॒ति॒ऽस्पाश॑नम्। अन्ति॑तम्। । ५..११।
अधिमन्त्रम् (VC)
- कृत्यादूषणम् अथवा मन्त्रोक्ताः
- शुक्रः
- पथ्यापङ्क्तिः
- प्रतिसरमणि सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
हिंसा के नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे मनुष्य !] तू (ओषधीनाम्) तापनाशकों में (उत्तमः) उत्तम (असि) है, (इव) जैसे (जगताम्) गतिशीलों [गौ आदि पशुओं] में (अनड्वान्) [रथ ले चलनेवाला] बैल और (इव) जैसे (श्वपदाम्) हिंसक पशुओं में (व्याघ्रः) बाघ [है]। (यम्) जिसको (ऐच्छाम) हमने चाहा था, (तम्) उस (प्रतिस्पाशनम्) प्रत्येक को छूनेवाले, (अन्तितम्) प्रबन्ध करनेवाले [मणिरूप श्रेष्ठ नियम को] (अविदाम) हमने पाया है ॥११॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - उत्साही आत्मावलम्बी पुरुष भय छोड़ कर परमात्मा के नियमों को अङ्गीकार करके सुखी होते हैं ॥११॥ इस मन्त्र का पूर्व भाग (उत्तमो… श्वपदामिव) अ० १९।३९।४। में है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ११−(उत्तमः) (असि) (ओषधीनाम्) अ० १।२३।१। तापनाशकानां मध्ये (अनड्वान्) अ० ४।११।१। शकटवाहको बलीवर्दः (जगताम्) अ० १।३१।४। गतिशीलानां गवादीनां मध्ये (इव) यथा (व्याघ्रः) अ० ४।३।१। हिंस्रपशुविशेषः (श्वपदाम्) शुन इव पादो येषाम्। हिंस्रपशूनां मध्ये (इव) (यम्) (ऐच्छाम) वयमिष्टवन्तः (अविदाम) विन्दतेर्लुङि च्लेरङ्। वयं लब्धवन्तः (तम्) (प्रतिस्पाशनम्) स्पश बाधनस्पर्शनयोः, णिच्-ल्यु। प्रत्येकस्पर्शकम् (अन्तितम्) अ० ६।४।२। प्रबन्धकम् ॥
१२ स इद्व्याघ्रो
विश्वास-प्रस्तुतिः ...{Loading}...
स इद्व्या॒घ्रो भ॑व॒त्यथो॑ सिं॒हो अथो॒ वृषा॑।
अथो॑ सपत्न॒कर्श॑नो॒ यो बिभ॑र्ती॒मं म॒णिम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
स इद्व्या॒घ्रो भ॑व॒त्यथो॑ सिं॒हो अथो॒ वृषा॑।
अथो॑ सपत्न॒कर्श॑नो॒ यो बिभ॑र्ती॒मं म॒णिम् ॥
१२ स इद्व्याघ्रो ...{Loading}...
Whitney
Translation
- He verily becomes a tiger, likewise a lion, likewise a bull,
likewise a lessener of rivals, who bears this amulet.
Notes
‘Lessener’—lit’ly ‘one who makes lean’; but, though all the mss. and
both editions have -kárśana, it can hardly be otherwise than a
misreading for -kárṣaṇa, which the comm. gives. Ppp. has a wholly
different c, sarvā diśo vi rājati (as our 13 c), and so
deprives us of its witness.
Griffith
A tiger verily is he, he is a lion, and a bull, Subduer of his foes is he, the man who wears this Amulet.
पदपाठः
सः। इत्। व्या॒घ्रः। भ॒व॒ति॒। अथो॒ इति॑। सिं॒हः। अथो॒ इति॑। वृषा॑। अथो॒ इति॑। स॒प॒त्न॒ऽकर्श॑नः। यः। बिभ॑र्ति। इ॒मम्। म॒णिम्। ५.१२।
अधिमन्त्रम् (VC)
- कृत्यादूषणम् अथवा मन्त्रोक्ताः
- शुक्रः
- चतुष्पदा भुरिग्जगती
- प्रतिसरमणि सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
हिंसा के नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सः) वह पुरुष (इत्) ही (व्याघ्रः) बाघ, (अथो) और भी (सिंहः) सिंह, (अथो) और भी (वृषा) बलीवर्द [समान बलवान्] (अथो) और भी (सपत्नकर्शनः) अत्रुओं को दुर्बल करनेवाला (भवति) होता है, (यः) जो (इमम्) इस [वेदरूप] (मणिम्) मणि [श्रेष्ठ नियम] को (बिभर्ति) रखता है ॥१२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - वेदानुगामी पुरुष सब प्रकार शक्तिमान् होकर शत्रुओं का नाश करते हैं ॥१२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १२−(सः) पुरुषः (इत्) एव (व्याघ्रः) व्याघ्र इव शक्तिमान् (भवति) (अथो) अपि च (सिंहः) सिंह इव (वृषा) बलीवर्द इव (अथो) (सपत्नकर्शनः) कृश तनूकरणे-ल्युट्। शत्रूणां दुर्बलकरः (यः) (बिभर्ति) धरति (इमम्) प्रसिद्धं वेदरूपम् (मणिम्) म० १। श्रेष्ठनियमम् ॥
१३ नैनं घ्नन्त्यप्सरसो
विश्वास-प्रस्तुतिः ...{Loading}...
नैनं॑ घ्नन्त्यप्स॒रसो॒ न ग॑न्ध॒र्वा न मर्त्याः॑।
सर्वा॒ दिशो॒ वि रा॑जति॒ यो बिभ॑र्ती॒मं म॒णिम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
नैनं॑ घ्नन्त्यप्स॒रसो॒ न ग॑न्ध॒र्वा न मर्त्याः॑।
सर्वा॒ दिशो॒ वि रा॑जति॒ यो बिभ॑र्ती॒मं म॒णिम् ॥
१३ नैनं घ्नन्त्यप्सरसो ...{Loading}...
Whitney
Translation
- Not Apsarases smite him, not Gandharvas, not mortals; he reigns over
(vi-rāj) all the quarters who bears this amulet.
Notes
Griffith
No mortal beings slay him, no Gandharvas, no Apsarases; O’er all the regions he is king, the man who wears this Amulet.
पदपाठः
न। ए॒न॒म्। घ्न॒न्ति॒। अ॒प्स॒रसः॑। न। ग॒न्ध॒र्वाः। न। मर्त्याः॑। सर्वाः॑। दिशः॑। वि। रा॒ज॒ति॒। यः। बिभ॑र्ति। इ॒मम्। म॒णिम्। ५.१३।
अधिमन्त्रम् (VC)
- कृत्यादूषणम् अथवा मन्त्रोक्ताः
- शुक्रः
- चतुष्पदा भुरिग्जगती
- प्रतिसरमणि सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
हिंसा के नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (एनम्) उस पुरुष को (न) न तो (अप्सरसः) अप्सराएँ [आकाश में चलनेवाली बिजुलियाँ], (न) न (गन्धर्वाः) गन्धर्व [पृथिवी धारण करनेवाले मेघ] और (न) न (मर्त्याः) मनुष्य (घ्नन्ति) मारते हैं। वह (सर्वाः) सब (दिशः) दिशाओं पर (वि राजति) शासन करता है, (यः) जो (इमम्) इस [वेद रूप] (मणिम्) मणि [श्रेष्ठ नियम] को (बिभर्ति) रखता है ॥१३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - आत्मज्ञानी पुरुषार्थी पुरुष विज्ञान द्वारा सर्वत्र राज्य करता है ॥१३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १३−(न) निषेधे (एनम्) आत्मज्ञानिनम् (घ्नन्ति) मारयन्ति (अप्सरसः) अ० ४।७।२। आकाशे सरणशीला विद्युतः (न) (गन्धर्वाः) अ० २।१।२। पृथिवीधारका मेघाः (न) (मर्त्याः) मनुष्याः (सर्वाः) (दिशः) (वि राजति) विविधं शास्ति। अन्यत् पूर्ववत्-म० १२ ॥
१४ कश्यपस्त्वामसृजत कश्यपस्त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
क॒श्यप॒स्त्वाम॑सृजत क॒श्यप॑स्त्वा॒ समै॑रयत्।
अबि॑भ॒स्त्वेन्द्रो॒ मानु॑षे॒ बिभ्र॑त्संश्रेषि॒णे᳡ज॑यत्।
म॒णिं स॒हस्र॑वीर्यं॒ वर्म॑ दे॒वा अ॑कृण्वत ॥
मूलम् ...{Loading}...
मूलम् (VS)
क॒श्यप॒स्त्वाम॑सृजत क॒श्यप॑स्त्वा॒ समै॑रयत्।
अबि॑भ॒स्त्वेन्द्रो॒ मानु॑षे॒ बिभ्र॑त्संश्रेषि॒णे᳡ज॑यत्।
म॒णिं स॒हस्र॑वीर्यं॒ वर्म॑ दे॒वा अ॑कृण्वत ॥
१४ कश्यपस्त्वामसृजत कश्यपस्त्वा ...{Loading}...
Whitney
Translation
- Kaśyapa created thee; Kaśyapa collected thee; Indra bore thee in
human wise (?); bearing [thee], he conquered in the conflict (?); the
amulet, of thousand-fold might, the gods made their defense.
Notes
The obscure mā́nuse, in c, the comm. explains as ⌊a collective⌋ =
mānuṣeṣu madhye; he reads in d saṁ̧śreṣaṇe, which is much more
acceptable; one is inclined also to conjecture saṁśeṣíṇo ‘jayat. Ppp.
brings no help, only reading abadhnata for akṛṇvata at the end.
⌊The comm. reckons our e, f as a separate verse, the 5th of his
“decad,” thus making this “decad” come out with 13 vss. (instead of
22—10 = 12, as in the Berlin ed.).⌋
Griffith
Kasyapa formed and fashioned thee, Kasyapa raised and sent thee forth. Indra wore thee, and, wearing thee, won in the wrestling-match with man. The Amulet of boundless might the Gods have made a coat of mail.
पदपाठः
क॒श्यपः॑। त्वाम्। अ॒सृ॒ज॒त॒। क॒श्यपः॑। त्वा॒। सम्। ऐ॒र॒य॒त्। अबि॑भः। त्वा॒। इन्द्रः॑। मानु॑षे। बिभ्र॑त्। स॒म्ऽश्रे॒षि॒णे। अ॒ज॒य॒त्। म॒णिम्। स॒हस्र॑ऽवीर्यम्। वर्म। दे॒वाः। अ॒कृ॒ण्व॒त॒। ५.१४।
अधिमन्त्रम् (VC)
- कृत्यादूषणम् अथवा मन्त्रोक्ताः
- शुक्रः
- त्र्यवसाना षट्पदा जगती
- प्रतिसरमणि सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
हिंसा के नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे मणि, नियम !] (कश्यपः) सब देखनेवाले परमेश्वर ने (त्वाम्) तुझे (असृजत) उत्पन्न किया है, (कश्यपः) सर्वदर्शी ईश्वर ने (त्वा) तुझे (सम्) यथावत् (ऐरयत्) भेजा है। (इन्द्रः) बड़े ऐश्वर्यवान् मनुष्य ने (त्वा) तुझको (मानुषे) मनुष्य [लोक] में (अबिभः) धारण किया है और उसने [तुझे] (बिभ्रत्) धारण करते हुए (संश्रेषिणे) संग्राम में (अजयत्) जय पाई है। [इसी से] (देवाः) विजय चाहनेवाले वीरों ने (सहस्रवीर्यम्) सहस्रों सामर्थ्यवाले (मणिम्) मणि [श्रेष्ठनियम] को (वर्म) कवच (अकृण्वत) बनाया है ॥१४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - विद्वानों ने निश्चय किया है कि जो मनुष्य परमेश्वरकृत नियमों पर श्रद्धा रखता है, वह विजयी होता है ॥१४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १४−(कश्यपः) अ० २।३३।७। पश्यकः सर्वद्रष्टा (त्वाम्) मणिम् (असृजत) उत्पादितवान् (कश्यपः) (त्वा) (सम्) सम्यक् (ऐरयत्) प्रेरितवान् (अबिभः) अ० ६।८१।३। धृतवान् (इन्द्रः) परमैश्वर्यवान् पुरुषः (मानुषे) अ० ४।१४।५। मनुष्यसम्बन्धिनि लोके (बिभ्रत्) धारयन् (संश्रेषिणे) श्यास्त्या०। उ० २।४६। सम्+श्लिष संसर्गे-इनच्, लस्य रः। परस्परश्लेषणसाधने संग्रामे (अजयत्) जयं प्राप्तवान् (मणिम्) म० १। श्रेष्ठनियमम् (सहस्रवीर्यम्) बहुसामर्थ्यम् (वर्म) भयनिवारकं कवचम् (देवाः) विजिगीषवः। शूराः (अकृण्वत) अकुर्वन् ॥
१५ यस्त्वा कृत्याभिर्यस्त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
यस्त्वा॑ कृ॒त्याभि॒र्यस्त्वा॑ दी॒क्षाभि॑र्य॒ज्ञैर्यस्त्वा॒ जिघां॑सति।
प्र॒त्यक्त्वमि॑न्द्र॒ तं ज॑हि॒ वज्रे॑ण श॒तप॑र्वणा ॥
मूलम् ...{Loading}...
मूलम् (VS)
यस्त्वा॑ कृ॒त्याभि॒र्यस्त्वा॑ दी॒क्षाभि॑र्य॒ज्ञैर्यस्त्वा॒ जिघां॑सति।
प्र॒त्यक्त्वमि॑न्द्र॒ तं ज॑हि॒ वज्रे॑ण श॒तप॑र्वणा ॥
१५ यस्त्वा कृत्याभिर्यस्त्वा ...{Loading}...
Whitney
Translation
- Whoever with witchcrafts, whoever with consecrations, whoever with
sacrifices desires to slay thee—him do thou, O Indra, smite back with
the hundred-jointed thunderbolt.
Notes
The omission of the second yás tvā would rectify the meter of a.
Griffith
Whoever would destroy thee with Diksha-rites, sacrifices, spells, Meet him and smite him, Indra! with thy hundred-knotted thunderbolt.
पदपाठः
यः। त्वा॒। कृ॒त्याभिः॑। यः। त्वा॒। दी॒क्षाभिः॑। य॒ज्ञैः। यः। त्वा॒। जिघां॑सति। प्र॒त्यक्। त्वम्। इ॒न्द्र॒। तम्। ज॒हि॒। वज्रे॑ण। श॒तऽप॑र्वणा। ५.१५।
अधिमन्त्रम् (VC)
- कृत्यादूषणम् अथवा मन्त्रोक्ताः
- शुक्रः
- पुरस्ताद्बृहती
- प्रतिसरमणि सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
हिंसा के नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यः) जो (त्वा) तुझे (कृत्याभिः) हिंसाक्रियाओं से, (यः) जो (त्वा) तुझे (दीक्षाभिः) आत्मनिग्रह व्यवहारों से, (यः) जो (त्वा) तुझे (यज्ञैः) संयोगों से (जिघांसति) मारना चाहता है, (त्वम्) तू (इन्द्र) हे बड़े ऐश्वर्यवाले पुरुष ! (तम्) उस को (शतपर्वणा) सैकड़ों पालन सामर्थ्यवाले (वज्रेण) वज्र से (प्रत्यक्) प्रत्यक्ष (जहि) नाश कर ॥१५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो पाखण्डी मनुष्य उपद्रव करके अथवा कपट से आत्मनिग्रह और मित्रता आदि करके मारना चाहे, राजा उसको नाश करके प्रजा-पालन करे ॥१५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १५−(यः) (त्वा) इन्द्रम् (कृत्याभिः) अ० ४।९।५। हिंसाक्रियाभिः (त्वा) (दीक्षाभिः) दीक्ष मौण्ड्येज्योपनयननियमव्रतादेशेषु-अ प्रत्ययः, टाप्। आत्मनिग्रहैः (यज्ञैः) संयोगव्यवहारैः (जिघांसति) हन्तुमिच्छति (प्रत्यक्) प्रत्यक्षम् (त्वम्) (इन्द्र) परमैश्वर्यवन् राजन् (तम्) उपद्रविणम् (जहि) नाशय (वज्रेण) (शतपर्वणा) स्नामदिपद्यर्त्तिपॄशकिभ्यो वनिप्। उ० ४।११३। पॄ पालने पूर्त्तौ च-वनिप्। बहुपालनयुक्तेन ॥
१६ अयमिद्वै प्रतीवर्त
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒यमिद्वै प्र॑तीव॒र्त ओज॑स्वान्संज॒यो म॒णिः।
प्र॒जां धनं॑ च रक्षतु परि॒पाणः॑ सुम॒ङ्गलः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒यमिद्वै प्र॑तीव॒र्त ओज॑स्वान्संज॒यो म॒णिः।
प्र॒जां धनं॑ च रक्षतु परि॒पाणः॑ सुम॒ङ्गलः॑ ॥
१६ अयमिद्वै प्रतीवर्त ...{Loading}...
Whitney
Translation
- Let this back-turning, forcible, all-conquering amulet verily defend
[our] progeny and riches, a very propitious protection.
Notes
Ppp. reads sahasvān instead of ojasvān in b. Our text should,
for consistency, read ójasvānt s-.
Griffith
Verily let this Amulet, circular, potent, conquering, Happy and fortunate defence, preserve thy children and thy wealth.
पदपाठः
अ॒यम्। इत्। वै। प्र॒ति॒ऽव॒र्तः। ओज॑स्वान्। स॒म्ऽज॒यः। म॒णिः। प्र॒ऽजाम्। धन॑म्। च॒। र॒क्ष॒तु॒। प॒रि॒ऽपानः॑। सु॒ऽम॒ङ्गलः॑। ५.१६।
अधिमन्त्रम् (VC)
- कृत्यादूषणम् अथवा मन्त्रोक्ताः
- शुक्रः
- चतुष्पदा भुरिग्जगती
- प्रतिसरमणि सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
हिंसा के नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अयम्) यह (इत् वै) अवश्य ही (प्रतिवर्तः) प्रत्यक्ष घूमनेवाला, (ओजस्वान्) बलवान्, (संजयः) विजयी, (परिपाणः) परिरक्षक, (सुमङ्गलः) बड़ा मङ्गलकारी (मणिः) मणि [श्रेष्ठ नियम] (प्रजाम्) प्रजा (च) और (धनम्) धन की (रक्षतु) रक्षा करे ॥१६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - नियमवान् मनुष्य ही प्रजा और धन की रक्षा करते हैं ॥१६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १६−(अयम्) (इत्) अवश्यम् (वै) एव (प्रतिवर्तः) म० ४। प्रत्यक्षवर्तनशीलः (ओजस्वान्) बलवान् (संजयः) सम्यग् जेता (मणिः) म० १। श्रेष्ठनियमः (प्रजाम्) (धनम्) (च) (रक्षतु) (परिपाणः) म० १। परिरक्षकः (सुमङ्गलः) बहुश्रेयस्करः ॥
१७ असपत्नं नो
विश्वास-प्रस्तुतिः ...{Loading}...
अ॑सप॒त्नं नो॑ अध॒राद॑सप॒त्नं न॑ उत्त॒रात्।
इन्द्रा॑सप॒त्नं नः॑ प॒श्चाज्ज्योतिः॑ शूर पु॒रस्कृ॑धि ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॑सप॒त्नं नो॑ अध॒राद॑सप॒त्नं न॑ उत्त॒रात्।
इन्द्रा॑सप॒त्नं नः॑ प॒श्चाज्ज्योतिः॑ शूर पु॒रस्कृ॑धि ॥
१७ असपत्नं नो ...{Loading}...
Whitney
Translation
- Freedom from rivals for us below, freedom from rivals for us above,
freedom from rivals for us behind, O Indra, light in front make thou, O
hero.
Notes
Or the directions may be understood as south, north, west, and east.
Ppp. has, for c, indra piśācaṁ naṣ paścāt.
Griffith
Brave Indra, set before us light, peace and security from below, Peace and security from above, peace and security from behind.
पदपाठः
अ॒स॒प॒त्नम्। नः॒। अ॒ध॒रात्। अ॒स॒प॒त्नम्। नः॒। उ॒त्त॒रात्। इन्द्र॑। अ॒स॒प॒त्नम्। नः॒। प॒श्चात्। ज्योतिः॑। शू॒र॒। पु॒रः। कृ॒धि॒। ५.१७।
अधिमन्त्रम् (VC)
- कृत्यादूषणम् अथवा मन्त्रोक्ताः
- शुक्रः
- अनुष्टुप्
- प्रतिसरमणि सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
हिंसा के नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (शूर) हे शूर (इन्द्र) हे परमैश्वर्यवन् राजन् ! (ज्योतिः) ज्योति को (नः) हमारे लिये (अधरात्) नीचे से (असपत्नम्) शत्रुरहित, (नः) हमारे लिये (उत्तरात्) ऊपर से (असपत्नम्) शत्रुरहित, (नः) हमारे लिये (पश्चात्) पीछे से (असपत्नम्) शत्रुरहित (पुरः) सन्मुख (कृधि) कर ॥१७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - राजा सब ओर से शत्रुओं को नाश करके प्रजा की रक्षा करे ॥१७॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १७−(असपत्नम्) शत्रुरहितम् (नः) अस्मभ्यम् (अधरात्) अधोदेशात् (उत्तरात्) उपरिदेशात् (इन्द्र) परमैश्वर्यवन् राजन् (पश्चात्) पृष्ठतः (ज्योतिः) प्रकाशम् (शूर) (पुरः) पुरस्तात् (कृधि) कुरु। अन्यत्पूर्ववत् ॥
१८ वर्म मे
विश्वास-प्रस्तुतिः ...{Loading}...
वर्म॑ मे॒ द्यावा॑पृथि॒वी वर्माह॒र्वर्म॒ सूर्यः॑।
वर्म॑ म॒ इन्द्र॑श्चा॒ग्निश्च॒ वर्म॑ धा॒ता द॑धातु मे ॥
मूलम् ...{Loading}...
मूलम् (VS)
वर्म॑ मे॒ द्यावा॑पृथि॒वी वर्माह॒र्वर्म॒ सूर्यः॑।
वर्म॑ म॒ इन्द्र॑श्चा॒ग्निश्च॒ वर्म॑ धा॒ता द॑धातु मे ॥
१८ वर्म मे ...{Loading}...
Whitney
Translation
- A defense for me [be] heaven-and-earth, a defense the day, a
defense the sun, a defense for me both Indra and Agni; a defense let
Dhātar assign (dhā) to me.
Notes
Compare AśS. i. 2. 1 ⌊and ĀpśS. xiv. 26. 1⌋ with a, b; both
substitute agnis for ahar. The verse, as noted above, is wanting in
Ppp. The comm. omits me in c. The first half-verse occurs again as
xix. 20. 4 a, b.
Griffith
My coat of mail is Heaven and Earth, my coat of mail is Day and Sun: A coat of mail may Indra and Agni and Dhatar grant to me.
पदपाठः
वर्म॑। मे॒। द्यावा॑पृथि॒वी इति॑। वर्म॑। अहः॑। वर्म॑। सूर्यः॑। वर्म॑। मे॒। इन्द्रः॑। च॒। अ॒ग्निः। च॒। वर्म॑। धा॒ता। द॒धा॒तु॒। मे॒। ५.१८।
अधिमन्त्रम् (VC)
- कृत्यादूषणम् अथवा मन्त्रोक्ताः
- शुक्रः
- चतुष्पदा भुरिग्जगती
- प्रतिसरमणि सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
हिंसा के नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (मे) मेरे लिये (द्यावापृथिवी) आकाश और भूमि (वर्म) कवच, (अहः) दिन (वर्म) कवच, (सूर्यः) सूर्य (वर्म) कवच (मे) मेरे लिये (इन्द्रः) वायु (च) और (अग्निः) अग्नि [जाठर अग्नि] (च) भी (वर्म) कवच [होवे], (धाता) पोषण करनेवाला परमेश्वर (मे) मेरे लिये (वर्म) कवच (दधातु) धारण करे ॥१८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य परमेश्वर की महिमा को विचार कर संसार के सब पदार्थों से उपकार लेकर सदा उन्नति करे ॥१८॥ इस मन्त्र का पूर्वार्द्ध-अ० १९।२०।४। में भी है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १८−(वर्म) कवचम्। रक्षासाधनं भवतु (मे) मह्यम् (द्यावापृथिवी) आकाशभूमी (अहः) दिनम् (सूर्यः) आदित्यः (इन्द्रः) वायुः (च) (अग्निः) जाठराग्निः (च) अपि (धाता) पोषकः परमेश्वरः (दधातु) धारयतु। अन्यद्गतम् ॥
१९ ऐन्द्राग्नं वर्म
विश्वास-प्रस्तुतिः ...{Loading}...
ऐ॑न्द्रा॒ग्नं वर्म॑ बहु॒लं यदु॒ग्रं विश्वे॑ दे॒वा नाति॒विध्य॑न्ति॒ सर्वे॑।
तन्मे॑ त॒न्वं᳡ त्रायतां स॒र्वतो॑ बृ॒हदायु॑ष्माञ्ज॒रद॑ष्टि॒र्यथासा॑नि ॥
मूलम् ...{Loading}...
मूलम् (VS)
ऐ॑न्द्रा॒ग्नं वर्म॑ बहु॒लं यदु॒ग्रं विश्वे॑ दे॒वा नाति॒विध्य॑न्ति॒ सर्वे॑।
तन्मे॑ त॒न्वं᳡ त्रायतां स॒र्वतो॑ बृ॒हदायु॑ष्माञ्ज॒रद॑ष्टि॒र्यथासा॑नि ॥
१९ ऐन्द्राग्नं वर्म ...{Loading}...
Whitney
Translation
- Indra-and-Agni’s abundant formidable defense, which not all the gods
together pierce through—let that, being great, save my body on all
sides, that I may be long-lived, attaining old age.
Notes
With d compare VS. xxxiv. 52 d, which differs from it only by
reading at the end the irregular form ásam. Ppp. has te for me in
c, and asat in d ⌊though the pronoun calls for asas⌋.
Griffith
Not all the Gods may pierce, all leagued together, the vast strong shield which Indra gives, and Agni. May that great shield on all sides guard my body, that to full old my life may be extended.
पदपाठः
ऐ॒न्द्रा॒ग्नम्। वर्म॑। ब॒हु॒लम्। यत्। उ॒ग्रम्। विश्वे॑। दे॒वाः। न। अ॒ति॒ऽविध्य॑न्ति। सर्वे॑। तत्। मे॒। त॒न्व᳡म्। त्रा॒य॒ता॒म्। स॒र्वतः॑। बृ॒हत्। आयु॑ष्मान्। ज॒रतऽअ॑ष्टिः। यथा॑। असा॑नि। ५.१९।
अधिमन्त्रम् (VC)
- कृत्यादूषणम् अथवा मन्त्रोक्ताः
- शुक्रः
- जगतीगर्भा त्रिष्टुप्
- प्रतिसरमणि सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
हिंसा के नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ऐन्द्राग्नम्) वायु और अग्नि का (वर्म) कवच (बहुलम्) बहुत अधिक और (उग्रम्) प्रचण्ड है, (यत्) जिसको (विश्वे सर्वे) सब की सब (देवाः) इन्द्रियाँ (न) नहीं (अतिविध्यन्ति) आरपार छेद सकती हैं। (तत्) वह (बृहत्) बड़ा [कवच] (मे) मेरे (तन्वम्) शरीर को (सर्वतः) सब ओर से (त्रायताम्) पाले, (यथा) जिससे (आयुष्मान्) बड़ी आयुवाला (जरदष्टिः) स्तुति के साथ प्रवृत्ति वा भोजनवाला (असानि) मैं रहूँ ॥१९॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमेश्वर की सृष्टि में वायु अग्नि आदि पदार्थ अपरिमित हैं, उनसे मनुष्य यथावत् उपकार लेकर अपना जीवन और यश बढ़ावें ॥१९॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १९−(ऐन्द्राग्नम्) इन्द्रश्च अग्निश्च इन्द्राग्नी। सास्य देवता। पा० ४।२।२४। इत्यण्। इन्द्राग्निदेवताकम्। वायुपावकसम्बद्धम् (वर्म) कवचम् (बहुलम्) अ० ३।१४।६। अत्यधिकम् (यत्) (उग्रम्) प्रचण्डम् (विश्वे सर्वे) सर्व एव (देवाः) इन्द्रियाणि (न) निषेधे (अतिविध्यन्ति) अत्यन्तं छिन्दन्ति (तत्) वर्म (मे) मम (तन्वम्) तनूम्। शरीरम् (त्रायताम्) पालयतु (सर्वतः) सर्वप्रकारेण (बृहत्) महत् (आयुष्मान्) दीर्घजीवनः (जरदष्टिः) अ० २।२८।५। जरता स्तुत्या सह अष्टिः कार्य्यव्याप्तिर्भोजनं वा यस्य सः (यथा) यस्मात् कारणात् (असानि) भवानि ॥
२० आ मारुक्षद्देवमणिर्मह्या
विश्वास-प्रस्तुतिः ...{Loading}...
आ मा॑रुक्षद्देवम॒णिर्म॒ह्या अ॑रि॒ष्टता॑तये।
इ॒मं मे॒थिम॑भि॒संवि॑शध्वं तनू॒पानं॑ त्रि॒वरू॑थ॒मोज॑से ॥
मूलम् ...{Loading}...
मूलम् (VS)
आ मा॑रुक्षद्देवम॒णिर्म॒ह्या अ॑रि॒ष्टता॑तये।
इ॒मं मे॒थिम॑भि॒संवि॑शध्वं तनू॒पानं॑ त्रि॒वरू॑थ॒मोज॑से ॥
२० आ मारुक्षद्देवमणिर्मह्या ...{Loading}...
Whitney
Translation
- The divine amulet hath ascended me, in order to great unharmedness;
enter ye together unto this post (? methí), body-protecting,
thrice-defending, in order to vigor (ójas).
Notes
Ppp. reads tvā instead of mā in a, and enyam instead of
methim in c. The comm. questions whether mahyāi in b means
mahatyāi or mahyam! The difficult and doubtful second half-verse
puzzles him (as us) greatly: first he regards ‘men’ as addressed (he
narāḥ), and takes methi as ‘a stirrer-up, a destroyer of enemies,’ or
alternatively as a post in a threshing floor (methī khale yatho ’cchirā
vartata evam ayam api ’ti; or, secondly, the gods are addressed, and
methi means an amulet representing such a post (methīsthānīyam
maṇim).
Griffith
Let the Gods’ Charm be bound on me to keep me safe from every ill. Come ye and enter all within this pillar, the safe-guard of the body, thrice-defended.
पदपाठः
आ। मा॒। अ॒रु॒क्ष॒त्। दे॒व॒ऽम॒णिः। म॒ह्यै। अ॒रि॒ष्टऽता॑तये। इ॒मम्। मे॒थिम्। अ॒भि॒ऽसंवि॑शध्वम्। त॒नू॒ऽपान॑म्। त्रि॒ऽवरू॑थम्। ओज॑से। ५.२०।
अधिमन्त्रम् (VC)
- कृत्यादूषणम् अथवा मन्त्रोक्ताः
- शुक्रः
- विराड्गर्भास्तारपङ्क्तिः
- प्रतिसरमणि सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
हिंसा के नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (देवमणिः) दिव्य मणि [श्रेष्ठ नियम] (मह्यै) बड़ी (अरिष्टतातये) कुशलता के लिये (मा) मुझ पर (आ अरुक्षत्) आरूढ़ [अधिकारवान्] हुआ है। [हे विद्वानो !] (इमम्) इस (तनूपानम्) शरीरपालक, (त्रिवरूथम्) तीन [आध्यात्मिक, आधिभौतिक और आधिदैविक] रक्षावाले (मेथिम्) ज्ञान में (ओजसे) बल के लिये (अभिसंविशध्वम्) सब ओर से मिलकर प्रवेश करो ॥२०॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - सर्वशक्तिमान् परमेश्वर ने प्रत्येक प्राणी के कुशल के लिये उत्तम नियम उत्पन्न किये हैं, सब विद्वान् लोग उनका आश्रय लेकर अपना बल बढ़ावें ॥२०॥ इस मन्त्र का पूर्वभाग कुछ भेद से आ चुका है-अ० ३।५।५ ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २०−(मा) माम् (आ अरुक्षत्) अ० ३।५।५। आरूढवान्। अधिष्ठितवान्, (देवमणिः) दिव्यगुणो मणिः श्रेष्ठनियमः (मह्यै) महत्यै (अरिष्टतातये) अ० ३।५।५। कुशलकरणाय (इमम्) सुप्रसिद्धम् (मेथिम्) सर्वधातुभ्य इन्। उ० ४।११८। मेथृ वधे मेधायां च-इन्। बोधम् (अभिसंविशध्वम्) सर्वतो मिलित्वा प्रविशत, आश्रयध्वम् (तनूपानम्) शरीरपालकम् (त्रिरूथम्) जॄवृञ्भ्यामूथन्। उ० २।६। वृञ् स्वीकरणे संवरणे वा-ऊथन्। त्रीणि वरूथानि आध्यात्मिकाधिभौतिकाधिदैविकानि रक्षणानि यस्मिंस्तम् (ओजसे) बलाय ॥
२१ अस्मिन्निन्द्रो नि
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒स्मिन्निन्द्रो॒ नि द॑धातु नृ॒म्णमि॒मं दे॑वासो अभि॒संवि॑शध्वम्।
दी॑र्घायु॒त्वाय॑ श॒तशा॑रदा॒यायु॑ष्माञ्ज॒रद॑ष्टि॒र्यथास॑त् ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒स्मिन्निन्द्रो॒ नि द॑धातु नृ॒म्णमि॒मं दे॑वासो अभि॒संवि॑शध्वम्।
दी॑र्घायु॒त्वाय॑ श॒तशा॑रदा॒यायु॑ष्माञ्ज॒रद॑ष्टि॒र्यथास॑त् ॥
२१ अस्मिन्निन्द्रो नि ...{Loading}...
Whitney
Translation
- In this let Indra deposit manliness; this, O gods, enter ye together
unto, in order to long life-time of a hundred autumns; that he may be
long-lived, attaining old age.
Notes
⌊With d, cf. MP. ii. 1. 3 d.⌋
Griffith
In this let Indra lay a store of valour: approach ye Gods, and enter it together, For his long life, to last a hundred autumns, that to full age his days may be extended.
पदपाठः
अ॒स्मिन्। इन्द्रः॑। नि। द॒धा॒तु॒। नृ॒म्णम्। इ॒मम्। दे॒वा॒सः॒। अ॒भि॒ऽसंवि॑शध्वम्। दी॒र्घा॒यु॒ऽत्वाय॑। श॒तऽशा॑रदाय। आयु॑ष्मान्। ज॒रत्ऽअ॑ष्टिः। यथा॑। अस॑त्। ५.२१।
अधिमन्त्रम् (VC)
- कृत्यादूषणम् अथवा मन्त्रोक्ताः
- शुक्रः
- पराविराट्त्रिष्टुप्
- प्रतिसरमणि सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
हिंसा के नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इन्द्रः) बड़े ऐश्वर्यवाला जगदीश्वर (अस्मिन्) इस [पुरुष] में (नृम्णम्) बल वा धन (शतशारदाय) सौ शरद् ऋतुवाले (दीर्घायुत्वाय) दीर्घ आयु के लिये (नि दधातु) नियम से स्थापित करे, (देवासः) हे विद्वानो ! (इमम्) इस [ज्ञान-म० २०] में (अभिसंविशध्वम्) सब ओर से मिलकर प्रवेश करो, (यथा) जिससे वह (आयुष्मान्) बड़े जीवनवाला और (जरदष्टिः) स्तुति के साथ प्रवृत्ति वा भोजनवाला (असत्) होवे ॥२१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - विद्वान् लोग उपदेश करें जिससे सब मनुष्य ईश्वरमहिमा जानकर बल धन और यश बढ़ावें ॥२१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २१−(अस्मिन्) मनुष्ये (इन्द्रः) परमैश्वर्यवान् जगदीश्वरः (नि) नियमेन (दधातु) स्थापयतु (नृम्णम्) अ० ४।२४।३। बलं धनं वा (इमम्) म० २०। मेथिम्। बोधम् (अभिसंविशध्वम्) म० २० (दीर्घायुत्वाय) चिरजीवनाय (शतशारदाय) अ० १।३५।१। शतसंवत्सरयुक्ताय (आयुष्मान्। जरदष्टिः। यथा) म० १९ (असत्) भवेत् ॥
२२ स्वस्तिदा विशाम्
विश्वास-प्रस्तुतिः ...{Loading}...
स्व॑स्ति॒दा वि॒शां पति॑र्वृत्र॒हा वि॑मृ॒धो व॒शी।
इन्द्रो॑ बध्नातु ते म॒णिं जि॑गी॒वाँ अप॑राजितः।
सो॑म॒पा अ॑भयङ्क॒रो वृषा॑।
स त्वा॑ रक्षतु स॒र्वतो॒ दिवा॒ नक्तं॑ च वि॒श्वतः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
स्व॑स्ति॒दा वि॒शां पति॑र्वृत्र॒हा वि॑मृ॒धो व॒शी।
इन्द्रो॑ बध्नातु ते म॒णिं जि॑गी॒वाँ अप॑राजितः।
सो॑म॒पा अ॑भयङ्क॒रो वृषा॑।
स त्वा॑ रक्षतु स॒र्वतो॒ दिवा॒ नक्तं॑ च वि॒श्वतः॑ ॥
२२ स्वस्तिदा विशाम् ...{Loading}...
Whitney
Translation
- Giver of welfare, lord of the people, Vritra-slayer, masterful
remover of scorners, let Indra bind ⌊for thee⌋ the amulet, [he] that
has conquered, is unconquered, soma-drinking, fearless-making bull; let
him defend thee on all sides, by day and by night on all sides.
Notes
The majority of mss. (nearly all SPP’s) put no pause at the end of d
(after aparājitaḥ). The first two pādas are nearly the same with i.
21. 1 a, b, above (and with other texts: see the note to that
verse). Ppp. omits a, b, and reads (better) sarvadā instead of
sarvatas at end of f. ⌊An accent-mark is lacking under the so of
somapā́ḥ.⌋
⌊Here ends the fifth artha-sūkta. The quoted Anukr. says pañcame.⌋
⌊Here also ends the eighteenth prapāṭhaka.⌋
Griffith
Lord of the clan who brings, us bliss, fiend-slayer, queller of the foe, May he, the conqueror, ne’er subdued, may Indra bind the Charm on thee, Bull, Soma-drinker, he who gives us peace. May he protect thee round about, by night and day on every, side.
पदपाठः
स्व॒स्ति॒ऽदाः। वि॒शाम्। पतिः॑। वृ॒त्र॒ऽहा। वि॒ऽमृ॒धः। व॒शी। इन्द्रः॑। ब॒ध्ना॒तु॒। ते॒। म॒णिम्। जि॒गी॒वान्। अप॑राऽजितः। सो॒म॒ऽपाः। अ॒भ॒य॒म्ऽक॒रः। वृषा॑। सः। त्वा॒। र॒क्ष॒तु॒। स॒र्वतः॑। दिवा॑। नक्त॑म्। च॒। वि॒श्वतः॑। ५.२२।
अधिमन्त्रम् (VC)
- कृत्यादूषणम् अथवा मन्त्रोक्ताः
- शुक्रः
- त्र्यवसाना सप्तदा विराड्गर्भा भुरिक्शक्वरी
- प्रतिसरमणि सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
हिंसा के नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (स्वस्तिदाः) मङ्गल का देनेहारा, (विशाम्) प्रजाओं का (पतिः) पालनेहारा, (वृत्रहा) अन्धकार मिटानेहारा, (विमृधः) शत्रुओं को (वशी) वश में करनेहारा, (जिगीवान्) विजयी, (अपराजितः) कभी न हराया गया, (सोमपाः) ऐश्वर्य की रक्षा करनेहारा, (अभयङ्करः) अभय करनेहारा, (वृषा) महाबली (इन्द्रः) बड़े ऐश्वर्यवाला जगदीश्वर (ते) तुझको [हे मनुष्य !] (मणिम्) मणि [श्रेष्ठ नियम] (बध्नातु) बाँधे। (सः) वह (सर्वतः) सब प्रकार (दिवा नक्तं च) दिन और रात (विश्वतः) सब ओर से (त्वा) तेरी (रक्षतु) रक्षा करे ॥२२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य परमेश्वर की उपासना करके उत्तम नियमों का पालन कर सदा सुरक्षित रहें ॥२२॥ इस मन्त्र का प्रथम भाग और कुछ अन्यपद आ चुके हैं-अ० १।२१।१ ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २२-अस्य मन्त्रस्य। बहवः पदार्थाः साधिताः-अ० १।२१।१। अत्र तेषां पर्य्यायवाचिनो दीयन्ते (स्वस्तिदाः) क्षेमप्रदः (विशां पतिः) प्रजानां पालकः (वृत्रहा) अन्धकारनाशकः (विमृधः) शत्रून् (वशी) वशयिता (इन्द्रः) परमेश्वरः (बध्नातु) धारयतु (ते) तुभ्यम् (मणिम्) म० १। श्रेष्ठनियमम् (जिगीवान्) अ० ४।२२।६। जयशीलः (अपराजितः) अनभिभूतः (सोमपाः) ऐश्वर्यरक्षकः (अभयङ्करः) अभयप्रदः (वृषा) महाबली (सः) इन्द्रः (त्वा) त्वाम् (रक्षतु) (सर्वतः) सर्वप्रकारेण (दिवा) दिने (नक्तम्) रात्रौ (च) (विश्वतः) सर्वासु दिक्षु ॥