००४ शत्रुदमनम् ...{Loading}...
Whitney subject
- Against sorcerers and demons: to Indra and Soma.
VH anukramaṇī
शत्रुदमनम्।
१-२५ चातनः। इन्द्रसोमौ। जगती, ८-१४, १६-१७, १९, २२, २४ त्रिष्टुप्, २०,२३ भुरिक्, २५ अनुष्टुप्।
Whitney anukramaṇī
[Cātana.—pañcaviṅśakam. mantroktadevatyam. jāgatam: 8-14, 16, 17, 19, 22, 24. triṣṭubh; 20, 23. bhurij; 25. anuṣṭubh.]
Whitney
Comment
Found also in Pāipp. xvi. (with exchange of order between 4 and 5, and between 19 and 20). It is, with no change of order of verses, and with only few and insignificant variants, RV. vii. 104; not a verse occurs further in any other text, so far as known.
⌊No ritual use of the hymn is prescribed either by Kāuś. or by Vāit. But the comm. regards this hymn as used with the preceding one in a variety of practices: see h. 3.⌋
Translations
Translated: by the RV. translators; and as AV. hymn by Henry, 10, 47; Griffith, i. 396.
Griffith
Imprecations on demons
०१ इन्द्रासोमा तपतम्
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रा॑सोमा॒ तप॑तं॒ रक्ष॑ उ॒ब्जतं॒ न्य᳡र्पयतं वृषणा तमो॒वृधः॑।
परा॑ शृणीतम॒चितो॒ न्यो᳡षतं ह॒तं नु॒देथां॒ नि शि॑शीतम॒त्त्रिणः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
इन्द्रा॑सोमा॒ तप॑तं॒ रक्ष॑ उ॒ब्जतं॒ न्य᳡र्पयतं वृषणा तमो॒वृधः॑।
परा॑ शृणीतम॒चितो॒ न्यो᳡षतं ह॒तं नु॒देथां॒ नि शि॑शीतम॒त्त्रिणः॑ ॥
०१ इन्द्रासोमा तपतम् ...{Loading}...
Whitney
Translation
- O Indra-and-Soma, burn the demon, oppress (ubj) [him]; put
(arpay-) down, ye two bulls, them that thrive in darkness; crush away,
scorch down the fools (acít); slay, push, pin (śā) down the
devourers.
Notes
Tamovṛ́dh may be (so Ludwig) ‘increaser of darkness.’ The comm. has
nothing better than hiṅs to suggest for ubj.
Griffith
Indra and Soma, burn, destroy the demon foe! Send downward, O ye Bulls, those who add gloom to gloom. Annihilate the fools, slay them and burn them up: chase them away from us, pierce the voracious fiends.
पदपाठः
इन्द्रा॑सोमा। तप॑तम्। रक्षः॑। उ॒ब्जत॑म्। नि। अ॒र्प॒य॒त॒म्। वृ॒ष॒णा॒। त॒मः॒ऽवृधः॑। परा॑। शृ॒णी॒त॒म्। अ॒चितः॑। नि। ओ॒ष॒त॒म्। ह॒तम्। नु॒देथा॑म्। नि। शि॒शी॒त॒म्। अ॒त्त्रिणः॑। ४.१।
अधिमन्त्रम् (VC)
- इन्द्रासोमौ, अर्यमा
- चातनः
- जगती
- शत्रुदमन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और मन्त्री के धर्म का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इन्द्रासोमा) हे सूर्य और चन्द्र [समान राजा और मन्त्री !] तुम दोनों (रक्षः) राक्षसों को (तपतम्) तपाओ, (उब्जतम्) दबाओ, (वृषणा) हे बलिष्ठ ! तुम दोनों (तमोवृधः) अन्धकार बढ़ानेवालों को (नि अर्पयतम्) नीचे डालो। (अचितः) अचेतों [मूर्खों] को (परा शृणीतम्) कुचल डालो, (नि ओषतम्) जला दो, (अत्त्रिणः) खाऊ जनों को (हतम्) मारो, (नुदेथाम्) ढकेलो, (नि शिशीतम्) छील डालो [दुर्बल कर दो] ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - राजा और मन्त्री उपद्रवियों को कठिन दण्ड देते रहें ॥१॥ यह सूक्त म० १-२५। कुछ भेद से ऋग्वेद में है। ७।१०४।१-२५ ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(इन्द्रासोमा) देवताद्वन्द्वे च। पा० ६।३।२६। इत्यानङ्। इन्द्रः सूर्यश्च सोमश्चन्द्रश्च तौ। तादृशौ राजमन्त्रिणौ (तपतम्) तापयतम् (रक्षः) जातावेकवचनम्। रक्षांसि (उब्जतम्) उब्ज आर्जवे हिंसने च। हिंस्तम् (नि अर्पयतम्) ऋ गतौ, णिचि, पुगागमः। नीचैः प्रापयतम् (वृषणा) वृषणौ। बलिष्ठौ (तमोवृधः) अन्धकारवर्धकान् (परा शृणीतम्) विमर्दयतम् (अचितः) अचित्तान्। मूढान् (नि ओषतम्) नितरां दहतम् (हतम्) मारयतम् (नुदेथाम्) प्रेरयेथाम् (नि शिशीतम्) शो तनूकरणे। नितरां तनूकुरुतम्। निर्बलान् कुरुतम् (अत्त्रिणः) अ० १।७।३। अदनशीलान्। भक्षकान् ॥
०२ इन्द्रासोमा समघशंसमभ्यघम्
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रा॑सोमा॒ सम॒घशं॑सम॒भ्य१॒॑घं तपु॑र्ययस्तु च॒रुर॑ग्नि॒माँ इ॑व।
ब्र॑ह्म॒द्विषे॑ क्र॒व्यादे॑ घो॒रच॑क्षसे॒ द्वेषो॑ धत्तमनवा॒यं कि॑मीदिने ॥
मूलम् ...{Loading}...
मूलम् (VS)
इन्द्रा॑सोमा॒ सम॒घशं॑सम॒भ्य१॒॑घं तपु॑र्ययस्तु च॒रुर॑ग्नि॒माँ इ॑व।
ब्र॑ह्म॒द्विषे॑ क्र॒व्यादे॑ घो॒रच॑क्षसे॒ द्वेषो॑ धत्तमनवा॒यं कि॑मीदिने ॥
०२ इन्द्रासोमा समघशंसमभ्यघम् ...{Loading}...
Whitney
Translation
- O Indra-and-Soma, against ⌊abhí⌋ the evil-plotter, the evil, let
heat boil all up ⌊sam-yas⌋ like a fiery pot; assign unavoidable hate
unto the brahman-hating, flesh-eating kimīdín of terrible aspect.
Notes
The construction and meaning of the first half-verse are doubtful; the
comm. glosses yayastu with simple gacchatu. RV. has agnivā́ṅ
instead of -mā́ṅ in b. In our edition, the accent-sign which should
stand under gni in this word has slipped to the right, under māṅ.
⌊Here W. seems to take sam as intensive and to render its force by
“all up.” Neither in BR. nor in the Index is it joined with yas: but
cf. saṁ-yāsa.⌋
Griffith
Let sin, Indra and Soma! round the wicked boil, like as a cald- ron set amid the flames of fire. Against the foe of prayer, eater of gory flesh, the fearful-eyed Kimidin, keep perpetual hate.
पदपाठः
इन्द्रा॑सोमा। सम्। अ॒घऽशं॑सम्। अ॒भि। अ॒घम्। तपुः॑। य॒य॒स्तु॒। च॒रुः। अ॒ग्नि॒मान्ऽइ॑व। ब्र॒ह्म॒द्विषे॑। क्र॒व्यऽअदे॑। घो॒रऽच॑क्षसे। द्वेषः॑। ध॒त्त॒म्। अ॒न॒वा॒यम्। कि॒मी॒दिने॑। ४.२।
अधिमन्त्रम् (VC)
- इन्द्रासोमौ, अर्यमा
- चातनः
- जगती
- शत्रुदमन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और मन्त्री के धर्म का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इन्द्रासोमा) हे सूर्य और चन्द्र [समान राजा और मन्त्री !] (अघशंसम् अभि) बुरा चीतनेवाले को (तपुः) तपन करनेवाला (अघम्) दुःख (सम् ययस्तु) क्लेश देता रहे, (इव) जैसे (अग्निमान्) अग्निवाला (चरुः) चरु [पात्र] क्लेश देता है। (ब्रह्मद्विषे) वेद के द्वेषी, (क्रव्यादे) मांस खानेवाले, (किमीदिने) लुतरे के लिये (अनवायम्) निरन्तर (द्वेषः) द्वेष (धत्तम्) तुम दोनों धारण करो ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - राजा और मन्त्री घोर पापियों को निरन्तर दण्ड देकर प्रजापालन करें ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(इन्द्रासोमा) म० १। (सम्) सम्यक् (अवशंसम्) अ० ४।२१।७। अनिष्टं चिन्तकम् (अभि) प्रति (अघम्) दुःखम् (तपुः) अर्तिपॄवपि०। उ० २।११७। तप दाहे-उसि। तापकम् (ययस्तु) यसु प्रयत्ने। आयासयुक्तं क्लेशप्रदं भवतु (चरुः) पात्रम् (अग्निमान्) अग्नियुक्तः (इव) यथा (ब्रह्मद्विषे) वेदद्वेष्ट्रे, (क्रव्यादे) मांसभक्षकाय (घोरचक्षसे) चक्षिङ् व्यक्तायां वाचि दर्शने च-असुन्। क्रूररूपाय। परुषवचनाय (द्वेषः) अप्रीतिम् (धत्तम्) धारयतम् (अनवायम्) अन+अव परिभवे+इण् गतौ-अच्। अव्यवहितम्। निरन्तरम् (किमीदिने) अ० १।७।१। पिशुनाय ॥
०३ इन्द्रासोमा दुष्कृतो
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रा॑सोमा दु॒ष्कृतो॑ व॒व्रे अ॒न्तर॑नारम्भ॒णे तम॑सि॒ प्र वि॑ध्यतम्।
यतो॒ नैषां॒ पुन॒रेक॑श्च॒नोदय॒त्तद्वा॑मस्तु॒ सह॑से मन्यु॒मच्छवः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
इन्द्रा॑सोमा दु॒ष्कृतो॑ व॒व्रे अ॒न्तर॑नारम्भ॒णे तम॑सि॒ प्र वि॑ध्यतम्।
यतो॒ नैषां॒ पुन॒रेक॑श्च॒नोदय॒त्तद्वा॑मस्तु॒ सह॑से मन्यु॒मच्छवः॑ ॥
०३ इन्द्रासोमा दुष्कृतो ...{Loading}...
Whitney
Translation
- O Indra-and-Soma, pierce ye the evil-doers within their hiding-place
(vavrá), in untenable darkness, whence there shall not come up again
any one soever of them; be that your furious might unto overpowering.
Notes
RV. reads at beginning of c yáthā nā́ ’taḥ pún-. In our edition
read duṣkṛ́to in a.
Griffith
Indra and Soma, plunge the wicked in the depth, yea, cast them into darkness that hath no support, So that not one of them may ever thence return: so may your wrathful might prevail and conquer them.
पदपाठः
इन्द्रा॑सोमा। दुः॒ऽकृतः॑। व॒व्रे। अ॒न्तः। अ॒ना॒र॒म्भ॒णे। तम॑सि। प्र। वि॒ध्य॒त॒म्। यतः॒। न। ए॒षा॒म्। पुनः॑। एकः॑। च॒न। उ॒त्ऽअय॑त्। तत्। वा॒म्। अ॒स्तु॒। सह॑से। म॒न्यु॒ऽमत्। शवः॑। ४.३।
अधिमन्त्रम् (VC)
- इन्द्रासोमौ, अर्यमा
- चातनः
- जगती
- शत्रुदमन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और मन्त्री के धर्म का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इन्द्रासोमा) हे सूर्य्य और चन्द्र [समान राजा और मन्त्री !] तुम दोनों (दुष्कृतः) दुष्कर्मियों को (वव्रे अन्तः) [ढकनेवाले] गढ़े के बीच (अनारम्भणे) अथाह (तमसि) अन्धकार में (प्र विध्यतम्) छेद डालो। (यतः) जिस [गढ़े] से (एषाम्) उनमें से (पुनः) फिर (एकः चन) कोई भी (न) न (उदयत्) ऊपर आवे, (तत्) सो (वाम्) तुम दोनों का (मन्युमत्) क्रोधभरा (शवः) बल [उनके] (सहसे) हराने के लिये (अस्तु) होवे ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - प्रयत्नशाली राजा और मन्त्री सब अत्याचारियों को घेर कर नाश कर दें ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(इन्द्रासोमा) म० १। तेजस्विनौ राजमन्त्रिणौ (दुष्कृतः) दुष्कर्मिणः पुरुषान् (वव्रे) घञर्थे कविधानम्। वा० पा० ३।२।५८। वृञ् संवरणे-क। कृञादीनां के द्वे भवतः। वा० पा० ३।२।५८। आवरके स्थाने। कूपे-निघ० ३।२३। (अन्तः) मध्ये (अनारम्भणे) रभि औत्सुक्ये-ल्युट्। अनारभ्यमाणे। अगम्यमाने (प्र) प्रकर्षेण (विध्यतम्) ताडयतम् (यतः) यस्मात् स्थानात् (न) निषेधे (एषाम्) उपद्रविणाम् (पुनः) (एकश्चन) एकोऽपि (उदयत्) इण् गतौ-लेट्, अडागमः उद्गच्छेत् (तत्) तस्मात्कारणात् (वाम्) युवयोः (अस्तु) (सहसे) अभिभवाय (मन्युमत्) क्रोधयुक्तम् (शवः) अ० ५।२।२। बलम् ॥
०४ इन्द्रासोमा वर्तयतम्
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रा॑सोमा व॒र्तय॑तं दि॒वो व॒धं सं पृ॑थि॒व्या अ॒घशं॑साय॒ तर्ह॑णम्।
उत्त॑क्षतं स्व॒र्यं१॒॑ पर्व॑तेभ्यो॒ येन॒ रक्षो॑ वावृधा॒नं नि॒जूर्व॑थः ॥
मूलम् ...{Loading}...
मूलम् (VS)
इन्द्रा॑सोमा व॒र्तय॑तं दि॒वो व॒धं सं पृ॑थि॒व्या अ॒घशं॑साय॒ तर्ह॑णम्।
उत्त॑क्षतं स्व॒र्यं१॒॑ पर्व॑तेभ्यो॒ येन॒ रक्षो॑ वावृधा॒नं नि॒जूर्व॑थः ॥
०४ इन्द्रासोमा वर्तयतम् ...{Loading}...
Whitney
Translation
- O Indra-and-Soma, cause to roll (vṛt) from the sky the deadly
weapon, from the earth also, a shattering for the evil-plotter; shape
out from the mountains (párvata) the noisy one, wherewith ye burn down
the increasing demon.
Notes
The comm. glosses svaryà with svaraṇārha. Ppp. has the easier
reading pra harataṁ for vartayatam in a.
Griffith
Indra and Soma, hurl your deadly crushing bolt down on the wicked fiend from heaven and from the earth. Yea, fashion from the big clouds your celestial dart wherewith ye burn to death the waxing demon race.
पदपाठः
इन्द्रा॑सोमा। व॒र्तय॑तम्। दि॒वः। व॒धम्। सम्। पृ॒थि॒व्याः। अ॒घऽशं॑साय। तर्ह॑णम्। उत्। त॒क्ष॒त॒म्। स्व॒र्य᳡म्। पर्व॑तेभ्यः। येन॑। रक्षः॑। व॒वृ॒धा॒नम्। नि॒ऽजूर्व॑थः। ४.४।
अधिमन्त्रम् (VC)
- इन्द्रासोमौ, अर्यमा
- चातनः
- जगती
- शत्रुदमन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
हथियार बनाने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इन्द्रासोमा) हे सूर्य और चन्द्र [समान राजा और मन्त्री !] तुम दोनों (दिवः) आकाश से और (पृथिव्याः) पृथिवी से (वधम्) मारू हथियार (सम् वर्तयतम्) लुढ़कवाओ, [जिससे] (अघशंसाय) बुरा चीतनेवाले के लिये (तर्हणम्) मरण [होवे]। ((स्वर्यम्) धड़ाकेवाला वा तपा देनेवाला [हथियार] (पर्वतेभ्यः) पहाड़ों से (उत् तक्षतम्) ढलवाओ, (येन) जिस से (वावृधानम्) बढ़ते हुए (रक्षः) राक्षस को (निजूर्वथः) तुम दोनों मार गिराओ ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - राजा और मन्त्री ऐसे-ऐसे हथियार बनवायें, जिनके द्वारा शत्रुओं को आकाश, भूमि, पहाड़ों और गढ़ की भीतों आदि से मार सकें ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−(इन्द्रासोमा) म० १। (वर्तयतम्) वर्तनेन प्रेरयतम् (दिवः) आकाशात् (वधम्) हननसाधनमायुधम् (सम्) सम्यक् (पृथिव्याः) भूमेः सकाशात् (अघशंसाय) अनिष्टचिन्तकाय (तर्हणम्) बृह हिंसायाम्-ल्युट्। मरणम् (उत्) उत्कर्षेण (तक्षतम्) तनूकुरुतम् (स्वर्यम्) अ० २।५।६। स्वृ शब्दोपतापयोः। शब्दकारकं प्रतापकं वा युधम् (पर्वतेभ्यः) शैलेभ्यः। दुर्गशिखरेभ्यः (येन) वधेन (रक्षः) राक्षसजातिम् (वावृधानम्) वर्धमानम् (निजूर्वथः) जुर्वी हिंसायाम्। निहथः ॥
०५ इन्द्रासोमा वर्तयतम्
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रा॑सोमा व॒र्तय॑तं दि॒वस्पर्य॑ग्नित॒प्तेभि॑र्यु॒वमश्म॑हन्मभिः।
तपु॑र्वधेभिर॒जरे॑भिर॒त्त्रिणो॒ नि पर्शा॑ने विध्यतं॒ यन्तु॑ निस्व॒रम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
इन्द्रा॑सोमा व॒र्तय॑तं दि॒वस्पर्य॑ग्नित॒प्तेभि॑र्यु॒वमश्म॑हन्मभिः।
तपु॑र्वधेभिर॒जरे॑भिर॒त्त्रिणो॒ नि पर्शा॑ने विध्यतं॒ यन्तु॑ निस्व॒रम् ॥
०५ इन्द्रासोमा वर्तयतम् ...{Loading}...
Whitney
Translation
- O Indra-and-Soma, cause [it] to roll forth from the sky; with
fireheated, stone-smiting, unaging heat-weapons do ye pierce the
devourers in the abyss; let them go to silence.
Notes
Ppp. reads divas for yuvam in b; the comm. has in d
niḥsvaram, which would be a good reading, but is against the
pada-texts of both RV. and AV. (ni॰svarám).
Griffith
Indra and Soma, cast ye downward from the sky your deadly bolts of stone burning with fiery flame, Eternal, scorching darts. Plunge the voracious fiends within the depth, and let them pass without a sound.
पदपाठः
इन्द्रा॑सोमा। व॒र्तय॑तम्। दि॒वः। परि॑। अ॒ग्नि॒ऽत॒प्तेभिः॑। यु॒वम्। अश्म॑हन्मऽभिः। तपुः॑ऽवधेभिः। अ॒जरे॑भिः। अ॒त्त्रिणः॑। नि। पर्शा॑ने। वि॒ध्य॒त॒म्। यन्तु॑। नि॒ऽस्व॒रम्। ४.५।
अधिमन्त्रम् (VC)
- इन्द्रासोमौ, अर्यमा
- चातनः
- जगती
- शत्रुदमन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
हथियार बनाने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इन्द्रासोमा) हे सूर्य और चन्द्र [समान राजा और मन्त्री !] (युवम्) तुम दोनों (दिवः) आकाश से (अग्नितप्तेभिः) अग्नि से तपाये हुए, (अश्महन्मभिः) मेघ के समान चलनेवाले [अथवा फैलनेवाले पदार्थों पत्थर, लोहे आदि से मार करनेवाले] (अजरेभिः) अजर [अटूट] (तपुर्वधेभिः) तपा देनेवाले हथियारों से (अत्त्रिणः) खाऊ लोगों को (परि वर्तयतम्) लुढ़कवा दो, (पर्शाने) गढ़े के बीच (नि विध्यतम्) छेद डालो, वे लोग (निस्वरम्) चुप्पी (यन्तु) प्राप्त करें ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - सेनापति लोग वायुयानों में चढ़ कर आकाश से आग्नेय हथियारों द्वारा शत्रुओं को मार गिरावें ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५−(इन्द्रासोमा) म० १। (परिवर्तयतम्) वर्तनेन प्रेरयतम् (दिवः) आकाशात् (अग्नितप्तेभिः) अग्निना संतप्तैः (युवम्) युवाम् (अश्महन्मभिः) अशिशकिभ्यां छन्दसि। उ० ४।१४७। अशू व्याप्तौ संघाते च-मनिन्। अश्मा मेघः-निघ० १।१०। हन हिंसागत्योः-मनिन्। मेघवद् गमनशीलैः। यद्वा व्यापनशीलैः पदार्थैः पाषाणलोहादिभिर्मारयद्भिः (तपुर्वधेभिः) तापकैरायुधैः (अजरेभिः) अजीर्णैः। दृढैः (नि) नितराम् (पर्शाने) सम्यानच् स्तुवः। उ० २।८९। स्पृश स्पर्शने-आनच्। यद्वा, पर+शॄ हिंसायाम्-आनच्, स च डित्। पृषोदरादिरूपम्। पर्शानो मेघः−टिप्पणी, निघ० १।१०। गुहायाम्। गर्ते (विध्यतम्) ताडयतम् (यन्तु) प्राप्नुवन्तु ते शत्रवः (निस्वरम्) शब्दराहित्यम् ॥
०६ इन्द्रासोमा परि
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रा॑सोमा॒ परि॑ वां भूतु वि॒श्वत॑ इ॒यं म॒तिः क॒क्ष्याश्वे॑व वाजिना।
यां वां॒ होत्रां॑ परिहि॒नोमि॑ मे॒धये॒मा ब्रह्मा॑णि नृ॒पती॑ इव जिन्वतम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
इन्द्रा॑सोमा॒ परि॑ वां भूतु वि॒श्वत॑ इ॒यं म॒तिः क॒क्ष्याश्वे॑व वाजिना।
यां वां॒ होत्रां॑ परिहि॒नोमि॑ मे॒धये॒मा ब्रह्मा॑णि नृ॒पती॑ इव जिन्वतम् ॥
०६ इन्द्रासोमा परि ...{Loading}...
Whitney
Translation
- O Indra-and-Soma, be there about you on all sides this prayer
(matí), as a girth [about] two vigorous (vājín) horses, the
invocation (hótrā) that I send forth to you with wisdom; these acts of
worship (bráhman) quicken ye like two lords of men.
Notes
RV. reads in d nṛpátī ’va, as the meter demands, and so do our
P.M.W.R.T.K. and part of SPP’s authorities, also the comm., and Ppp.,
and this is, almost beyond question, the true text; but SPP. adopts in
his edition nṛpátī iva, with the remainder (a majority) of his
saṁhitā authorities. The pada-reading is probably nṛpátī ivé ’ti
nṛpátī॰iva, as all the pada-mss. except our Bp. (both copies) appear
to read, and as the RV. pada reads; but we should altogether expect
nṛpátī ’vé ’ti nṛpátī॰iva, as Bp. reads. The anomaly of the addition
of iti after iva instead of after nṛpátī (first time) is noted in
Prāt. i. 82 c; the Prāt. takes no notice of the exceptional combination
nṛpatī ’va—which is, to be sure, an argument against its right to
stand in the saṁhitā-text: see note to Prāt. iii. 33. The retention of
dental n in hinómi after pari is prescribed by Prāt. iii. 88. Ppp.
reads instead pra hiṇomi. ⌊Cf. Geldner, Ved. Stud. ii. 134.⌋
Griffith
Indra and Soma, let this hymn control you both, even as the girth encompasses two vigorous steeds The song of praise which I with wisdom offer you. Do ye, as Lords of men, animate these my prayers.
पदपाठः
इन्द्रा॑सोमा। परि॑। वा॒म्। भू॒तु॒। वि॒श्वतः॑। इ॒यम्। म॒तिः। क॒क्ष्याः᳡। अश्वा॑ऽइव। वा॒जिना॑। याम्। वा॒म्। होत्रा॑म्। प॒रि॒ऽहि॒नोमि॑। मे॒धया॑। इ॒मा। ब्रह्मा॑णि। नृ॒पती॑ इ॒वेति॑ नृ॒पती॑ऽइव। जि॒न्व॒त॒म्। ४.६।
अधिमन्त्रम् (VC)
- इन्द्रासोमौ, अर्यमा
- चातनः
- जगती
- शत्रुदमन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और मन्त्री के धर्म का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इन्द्रासोमा) हे सूर्य और चन्द्र [समान राजा और मन्त्री !] (इयम्) यह (मतिः) मति [बुद्धि] (वाम्) तुम दोनों को (विश्वतः) सब ओर से (परि भूतु) सर्वथा व्यापे, (इव) जैसे (कक्ष्या) पेटी (वाजिना) बलवान् (अश्वा) घोड़े को। (याम्) जिस (होत्राम्) वाणी को (वाम्) तुम दोनों के लिये (मेधया) बुद्धि के साथ (परि हिनोमि) मैं सन्मुख करता हूँ, (नृपती इव) दो नरपतियों के समान तुम दोनों (इमा) इन (ब्रह्माणि) ब्रह्म ज्ञानों से (जिन्वतम्) तृप्त हों ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - राजा और मन्त्री वेदोक्त उत्तम शिक्षाओं को ग्रहण करके धर्म-कर्म में प्रवृत्त रहें ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ६−(इन्द्रासोमा) म० १। (परि) सर्वथा (वाम्) युवाम् (भूतु) भवतु। व्याप्नोतु (विश्वतः) सर्वतः (इयम्) (मतिः) बुद्धिः (कक्ष्या) कक्षसम्बन्धिनी रज्जुः (अश्वा) सुपां सुलुक्पूर्वसवर्णाच्छे०। पा० ७।१।३९। द्वितीयाया आकारः। अश्वम् (इव) यथा (वाजिना) विभक्तेराकारः। वाजिनम्। बलवन्तम् (याम्) (वाम्) युवाभ्याम् (होत्राम्) विभक्तेराकारः। वाजिनम्। बलवन्तम् (याम्) (वाम्) युवाभ्याम् (होत्राम्) वाणीम्-निघ० १।११। (परिहिनोमि) हि गतिवृद्ध्योः। प्रेरयामि। सम्मुखयामि (मेधया) प्रज्ञया (इमा) इमानि (ब्रह्माणि) वेदज्ञानानि (नृपती) राजानौ (इव) (जिन्वतम्) प्रीणयतम्। तर्पयतम् ॥
०७ प्रति स्मरेथाम्
विश्वास-प्रस्तुतिः ...{Loading}...
प्रति॑ स्मरेथां तु॒जय॑द्भि॒रेवै॑र्ह॒तं द्रु॒हो र॒क्षसो॑ भङ्गु॒राव॑तः।
इन्द्रा॑सोमा दु॒ष्कृते॒ मा सु॒गं भू॒द्यो मा॑ क॒दा चि॑दभि॒दास॑ति द्रु॒हुः ॥
मूलम् ...{Loading}...
मूलम् (VS)
प्रति॑ स्मरेथां तु॒जय॑द्भि॒रेवै॑र्ह॒तं द्रु॒हो र॒क्षसो॑ भङ्गु॒राव॑तः।
इन्द्रा॑सोमा दु॒ष्कृते॒ मा सु॒गं भू॒द्यो मा॑ क॒दा चि॑दभि॒दास॑ति द्रु॒हुः ॥
०७ प्रति स्मरेथाम् ...{Loading}...
Whitney
Translation
- Remember ye with [your] rapid courses; smite the haters, the
destructive demoniacs; O Indra-and-Soma, let there not be ease (sugá)
for the evil-doer, the hater that at any time vexes me.
Notes
RV. reads, in d, nas for mā, and druhā́ for druhús. Ppp. ends
with (for abhi…) api kā cid ud ūhuḥ. The retention of dental s
in práti smar- is by Prāt. ii. 102; the passage is there quoted in the
commentary. Our comm. glosses tujayadbhis with balavadbhis, and
attenuates the difficult prati smarethām to prati gacchatam.
Griffith
In your impetuous manner think ye both thereon: destroy those evil spirits, kill the treacherous fiends. Indra and Soma, let the wicked have no bliss whoso at any time- attacks and injures us.
पदपाठः
प्रति॑। स्म॒रे॒था॒म्। तु॒जय॑त्ऽभिः। एवैः॑। ह॒तम्। द्रु॒हः। र॒क्षसः॑। भ॒ङ्गु॒रऽव॑तः। इन्द्रा॑सोमा। दुः॒ऽकृते॑। मा। सु॒ऽगम्। भू॒त्। यः। मा॒। क॒दा। चि॒त्। अ॒भि॒ऽदास॑ति। द्रु॒हुः। ४.७।
पदपाठः
प्रति॑। स्म॒रे॒था॒म्। तु॒जय॑त्ऽभिः। एवैः॑। ह॒तम्। द्रु॒हः। र॒क्षसः॑। भ॒ङ्गु॒रऽव॑तः। इन्द्रा॑सोमा। दुः॒ऽकृते॑। मा। सु॒ऽगम्। भू॒त्। यः। मा॒। क॒दा। चि॒त्। अ॒भि॒ऽदास॑ति। द्रु॒हुः। ४.७।
अधिमन्त्रम् (VC)
- इन्द्रासोमौ, अर्यमा
- चातनः
- जगती
- शत्रुदमन सूक्त
०८ यो मा
विश्वास-प्रस्तुतिः ...{Loading}...
यो मा॒ पाके॑न॒ मन॑सा॒ चर॑न्तमभि॒चष्टे॒ अनृ॑तेभि॒र्वचो॑भिः।
आप॑ इव काशिना॒ संगृभीता॒ अस॑न्न॒स्त्वास॑त इन्द्र व॒क्ता ॥
मूलम् ...{Loading}...
मूलम् (VS)
यो मा॒ पाके॑न॒ मन॑सा॒ चर॑न्तमभि॒चष्टे॒ अनृ॑तेभि॒र्वचो॑भिः।
आप॑ इव काशिना॒ संगृभीता॒ अस॑न्न॒स्त्वास॑त इन्द्र व॒क्ता ॥
०८ यो मा ...{Loading}...
Whitney
Translation
- Whoever reviles with untrue speeches me walking with simple mind—like
waters grasped with the fist, let the speaker of what is not be
[himself] non-existent, O Indra.
Notes
The comm. glosses abhicáṣṭe with abhiśāpaṁ karoti. The long initial
vowel of ā́satas (p. ásataḥ) is by Prāt. iii. 21, iv. 90; the passage
is there quoted.
Griffith
Whoso accuses me with words of falsehood when I pursue my way with guileless spirit, May he, the speaker of untruth, be, Indra! like water which the hollowed hand compresses.
पदपाठः
यः। मा॒। पाके॑न। मन॑सा। चर॑न्तम्। अ॒भि॒ऽचष्टे॑। अनृ॑तेभिः। वचः॑ऽभिः। आपः॑ऽइव। का॒शिना॑। सम्ऽगृ॑भीताः। अस॑न्। अ॒स्तु॒। अस॑तः। इ॒न्द्र॒। व॒क्ता। ४.८।
पदपाठः
यः। मा॒। पाके॑न। मन॑सा। चर॑न्तम्। अ॒भि॒ऽचष्टे॑। अनृ॑तेभिः। वचः॑ऽभिः। आपः॑ऽइव। का॒शिना॑। सम्ऽगृ॑भीताः। अस॑न्। अ॒स्तु॒। अस॑तः। इ॒न्द्र॒। व॒क्ता। ४.८।
अधिमन्त्रम् (VC)
- इन्द्रासोमौ, अर्यमा
- चातनः
- त्रिष्टुप्
- शत्रुदमन सूक्त
०९ ये पाकशंसम्
विश्वास-प्रस्तुतिः ...{Loading}...
ये पा॑कशं॒सं वि॒हर॑न्त॒ एवै॒र्ये वा॑ भ॒द्रं दू॒षय॑न्ति स्व॒धाभिः॑।
अह॑ये वा॒ तान्प्र॒ददा॑तु॒ सोम॒ आ वा॑ दधातु॒ निरृ॑तेरु॒पस्थे॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
ये पा॑कशं॒सं वि॒हर॑न्त॒ एवै॒र्ये वा॑ भ॒द्रं दू॒षय॑न्ति स्व॒धाभिः॑।
अह॑ये वा॒ तान्प्र॒ददा॑तु॒ सोम॒ आ वा॑ दधातु॒ निरृ॑तेरु॒पस्थे॑ ॥
०९ ये पाकशंसम् ...{Loading}...
Whitney
Translation
- They who distract (vi-hṛ) with [their] courses him of simple
intent, or who spoil at their will (svadhā́bhis) what is excellent—let
Soma either deliver them up to the serpent, or let him set them in the
lap of perdition.
Notes
The comm. declares svadhā in b an annanāma, and renders
svadhābhis by annāir nimittabhūtāiḥ, ‘for food’! An accent-mark is
wanting in our text over the ya of dūṣáyanti in b.
Griffith
Those who destroy, as is their wont, the simple, and with their evil natures harm the righteous, May Soma give them over to the serpent, or to the lap of Nirriti consign them.
पदपाठः
ये। पा॒क॒ऽशं॒सम्। वि॒ऽहर॑न्ते। एवैः॑। ये। वा॒। भ॒द्रम्। दू॒षय॑न्ति। स्व॒धाभिः॑। अह॑ये। वा॒। तान्। प्र॒ऽददा॑तु। सोमः॑। आ। वा॒। द॒धा॒तु॒। निःऽऋ॑तेः। उ॒पऽस्थे॑। ४.९।
अधिमन्त्रम् (VC)
- इन्द्रासोमौ, अर्यमा
- चातनः
- त्रिष्टुप्
- शत्रुदमन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और मन्त्री के धर्म का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ये) जो [दुष्ट] (एवैः) शीघ्रगामी [पुरुषार्थी] पुरुषों के साथ [वर्तमान] (पाकशंसम्) दृढ़ स्तुतिवाले पुरुष को (विहरन्ते) विशेष करके नष्ट करते हैं, (वा) अथवा (स्वधाभिः) आत्मधारणाओं के साथ [रहनेवाले] (भद्रम्) कल्याण को (दूषयन्ति) दूषित करते हैं। (सोमः) ऐश्वर्यवान् राजा (वा) अवश्य (तान्) उन्हें (अहये) सर्प [समान क्रूर पुरुष] को (प्र ददातु) दे देवे, (वा) अथवा (निर्ऋतेः) अलक्ष्मी की (उपस्थे) गोद में (आ दधातु) रख देवे ॥९॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो कोई पाखण्डी उपकारी सज्जनों के कामों में बाधा डालें, राजा उनको वधक आदि से मरवा डाले अथवा निर्धन कर देवे ॥९॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ९−ऐश्वर्यवान् प्रेरको वा राजा (आ) समन्तात् (दधातु) स्थापयतु (निर्ऋतेः) अ० २।१०।१। कृच्छ्रापत्तेः। अलक्ष्म्याः (उपस्थे) उत्सङ्गे ॥
१० यो नो
विश्वास-प्रस्तुतिः ...{Loading}...
यो नो॒ रसं॒ दिप्स॑ति पि॒त्वो अ॑ग्ने॒ अश्वा॑नां॒ गवां॒ यस्त॒नूना॑म्।
रि॒पु स्ते॒न स्ते॑य॒कृद्द॒भ्रमे॑तु॒ नि ष ही॑यतां त॒न्वा॒३॒॑ तना॑ च ॥
मूलम् ...{Loading}...
मूलम् (VS)
यो नो॒ रसं॒ दिप्स॑ति पि॒त्वो अ॑ग्ने॒ अश्वा॑नां॒ गवां॒ यस्त॒नूना॑म्।
रि॒पु स्ते॒न स्ते॑य॒कृद्द॒भ्रमे॑तु॒ नि ष ही॑यतां त॒न्वा॒३॒॑ तना॑ च ॥
१० यो नो ...{Loading}...
Whitney
Translation
- Whoever, O Agni, tries to harm our taste of drink, of horses, of
kine, whoever of our bodies—let the enemy, the thief, the
theft-committer, go to want (dabhrá); let him be degraded with self
and with posterity.
Notes
RV. reads in b yó áśvānāṁ yó gávām, and the comm. does the same.
⌊But SPP. reports that Sāyaṇa’s text reads b thus: ye aś. ye g. yas
t.⌋ A number of our mss. (P.M.W.R.K.) read ví for ní at beginning
of d, but SPP. reports no such variant among his authorities. The
form ṣá after ní here is not quoted in the Prāt. commentary. ⌊Join
nas rather with the genitives of a and b?⌋
Griffith
O Agni, whosoever seeks to injure the essence of our food, kine, steeds, or bodies, May he, the adversary, thief, and robber, sink to destruction,. both himself and offspring.
पदपाठः
यः। नः॒। रस॑म्। दिप्स॑ति। पि॒त्वः। अ॒ग्ने॒। अश्वा॑नम्। गवा॑म्। यः। त॒नूना॑म्। रि॒पुः। स्ते॒नः। स्ते॒य॒ऽकृत्। द॒भ्रम्। ए॒तु॒। नि। सः। ही॒य॒ता॒म्। त॒न्वा᳡। तना॑। च॒। ४.१०।
अधिमन्त्रम् (VC)
- इन्द्रासोमौ, अर्यमा
- चातनः
- त्रिष्टुप्
- शत्रुदमन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और मन्त्री के धर्म का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अग्ने) हे अग्नि [समान तेजस्वी राजन् !] (यः) जो [दुष्ट] (नः) हमारे (पित्वः) रक्षासाधन अन्न आदि के और (यः) जो (अश्वानाम्) घोड़ों के और (गवाम्) गौओं के (तनूनाम्) शरीरों के (रसम्) रस [तत्त्व] को (दिप्सति) मिटाना चाहे। (स्तेनः) वह तस्कर, (स्तेयकृत्) चोरी करनेवाला (रिपुः) शत्रु (दभ्रम्) कष्ट को (एतु) प्राप्त हो और (सः) वह (तन्वा) अपने शरीर से (च) और (तना) धन से (नि) सर्वथा (हीयताम्) हीन हो जावे ॥१०॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - राजा प्रजा की सम्पत्ति हरनेवाले डाकू चोर आदिकों को दण्ड देकर स्वाधीन रक्खे ॥१०॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १०−(यः) (नः) अस्माकम् (रसम्) सारम् (दिप्सति) अ० ४।३६।१। दम्भितुं हिंसितुमिच्छति (पित्वः) अ० ४।६।३। पा रक्षणे−तु, यणादेशः। पितोः। रक्षासाधनस्यान्नादेः (अग्ने) अग्निवत्तेजस्विन् राजन् (अश्वानाम्) (गवाम्) (यः) (तनूनाम्) शरीराणाम् (रिपुः) रपेरिच्चोपधायाः। उ० १।२६। रप व्यक्तायां वाचि-कु, यद्वा रिफ कत्थनयुद्धनिन्दाहिंसादानेषु-कु, फस्य पः। शत्रुः (स्तेनः) चोरः (स्तेयकृत्) मोषकर्ता (दभ्रम्) स्फायितञ्चिवञ्चि०। उ० २।१३। दभि हिंसायाम्-रक्। हिंसाम् (एतु) प्राप्नोतु (नि) निश्चयेन (सः) (हीयताम्) हीनो भवतु (तन्वा) शरीरेण (तना) नन्दिग्रहिपचादिभ्यो०। पा० ३।१।१३४। तनु विस्तारे-अव। सुपां सुलुक्०। पा० ७।१।३९। विभक्तेराकारः। तनेन धनेन-निघ० २।१०। (च) ॥
११ परः सो
विश्वास-प्रस्तुतिः ...{Loading}...
प॒रः सो अ॑स्तु त॒न्वा॒३॒॑ तना॑ च ति॒स्रः पृ॑थि॒वीर॒धो अ॑स्तु॒ विश्वाः॑।
प्रति॑ शुष्यतु॒ यशो॑ अस्य देवा॒ यो मा॒ दिवा॒ दिप्स॑ति॒ यश्च॒ नक्त॑म् ॥
मूलम् ...{Loading}...
मूलम् (VS)
प॒रः सो अ॑स्तु त॒न्वा॒३॒॑ तना॑ च ति॒स्रः पृ॑थि॒वीर॒धो अ॑स्तु॒ विश्वाः॑।
प्रति॑ शुष्यतु॒ यशो॑ अस्य देवा॒ यो मा॒ दिवा॒ दिप्स॑ति॒ यश्च॒ नक्त॑म् ॥
११ परः सो ...{Loading}...
Whitney
Translation
- Be he far away, with self and with posterity, be he beneath all the
three earths, let his glory dry up, ye gods, who by day and who by night
tries to harm me.
Notes
RV. reads in d nas instead of mā.
Griffith
May he be swept away, himself and children; may all the three earths press him down beneath them. May his fair glory, O ye Gods, be blighted, who in the day or night would fain destroy us.
पदपाठः
प॒रः। सः। अ॒स्तु॒। त॒न्वा᳡। तना॑। च॒। ति॒स्रः। पृ॒थि॒वीः। अ॒धः। अ॒स्तु॒। विश्वाः॑। प्रति॑। शु॒ष्य॒तु॒। यशः॑। अ॒स्य॒। दे॒वाः॒। यः। मा॒। दिवा॑। दिप्स॑ति। यः। च॒। नक्त॑म्। ४.११।
अधिमन्त्रम् (VC)
- इन्द्रासोमौ, अर्यमा
- चातनः
- त्रिष्टुप्
- शत्रुदमन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और मन्त्री के धर्म का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सः) वह [दुष्ट] (तन्वा) अपने शरीर से (च) और (तना) धन से (परः) परे (अस्तु) हो जावे और (विश्वाः) सब (तिस्रः) तीनों (पृथिवीः अधः) भूमियों [शारीरिक, आत्मिक और सामाजिक व्यवस्थाओं] से नीचे-नीचे (अस्तु) हो जावे। (देवाः) हे विद्वानो ! (अस्य) उसका (यशः) यश (प्रति शुष्यतु) सूख जावे, (यः) जो (मा) मुझे (दिवा) दिन में (च) और (यः) जो (नक्तम्) रात्रि में (दिप्सति) सताना चाहे ॥११॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो मनुष्य प्रजा को दिन वा रात्रि में सतावे, उसको विद्वान् लोग सब प्रकार दण्ड देवें ॥११॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ११−(परः) परस्तात्। दूरे (सः) शत्रुः (अस्तु) (तन्वा) (तना) म० १०। धनेन (च) (तिस्रः) त्रिप्रकाराः (पृथिवीः) भूमीः। शारीरिकात्मिकसामाजिकव्यवस्थाः (अधः) उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु। द्वितीयाऽऽम्रेडितान्तेषु ततोऽन्यत्रापि दृश्यते। वा० पा० २।३।२। इत्यधसो योगे द्वितीया। अधोऽधः (अस्तु) (विश्वाः) व्याप्ताः सर्वाः (प्रति) प्रातिकूल्ये (शुष्यतु) शुष्कं भवतु (यशः) कीर्त्तिः (अस्य) पापिनः (देवाः) हे विद्वांसः। शूराः (यः) (मा) माम्। धार्मिकम् (दिवा) अहनि (दिप्सति) म० १०। हिंसितुमिच्छाति (यः) (च) (नक्तम्) रात्रौ ॥
१२ सुविज्ञानं चिकितुषे
विश्वास-प्रस्तुतिः ...{Loading}...
सु॑विज्ञा॒नं चि॑कि॒तुषे॒ जना॑य॒ सच्चास॑च्च॒ वच॑सी पस्पृधाते।
तस्यो॒र्यत्स॒त्यं य॑त॒रदृजी॑य॒स्तदित्सोमो॑ऽवति॒ हन्त्यास॑त् ॥
मूलम् ...{Loading}...
मूलम् (VS)
सु॑विज्ञा॒नं चि॑कि॒तुषे॒ जना॑य॒ सच्चास॑च्च॒ वच॑सी पस्पृधाते।
तस्यो॒र्यत्स॒त्यं य॑त॒रदृजी॑य॒स्तदित्सोमो॑ऽवति॒ हन्त्यास॑त् ॥
१२ सुविज्ञानं चिकितुषे ...{Loading}...
Whitney
Translation
- It is easy of understanding for a knowing man (jána) [that] true
and untrue words (vácas) are at variance; of them what is true,
whichever is more right, that Soma verily favors; he smites the untrue.
Notes
Ppp. reads paspṛśāte at end of b.
Griffith
The prudent finds it easy to distinguish the true and false: their words oppose each other. Of these two that which is the true and honest Soma protects, and brings the false to nothing.
पदपाठः
सु॒ऽवि॒ज्ञा॒नम्। चि॒कि॒तुषे॑। जना॑य। सत्। च॒। अस॑त्। च॒। वच॑सी॒ इति॑। प॒स्पृ॒धा॒ते॒ इति॑। तयोः॑। यत्। स॒त्यम्। य॒त॒रत्। ऋजी॑यः। तत्। इत्। सोमः॑। अ॒व॒ति॒। हन्ति॑। अस॑त्। ४.१२।
अधिमन्त्रम् (VC)
- इन्द्रासोमौ, अर्यमा
- चातनः
- त्रिष्टुप्
- शत्रुदमन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और मन्त्री के धर्म का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (चिकितुषे) ज्ञानी (जनाय) पुरुष के लिये (सुविज्ञानम्) सुगम विज्ञान है, [कि] (सत्) सत्य (च च) और (असत्) असत्य (वचसी) वचन (पस्पृधाते) दोनों परस्पर विरोधी होते हैं। (तयोः) उन दोनों में से (यत्) जो (सत्यम्) सत्य और (यतरत्) जो कुछ (ऋजीयः) अधिक सीधा है, (तत्) उसको (इत्) ही (सोमः) सर्वप्रेरक राजा (अवति) मानता है और (असत्) असत्य को (हन्ति) नष्ट करता है ॥१२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - विवेकी मर्मज्ञ राजा सत्य और असत्य का निर्णय करके सत्य को मानता और असत्य को छोड़ता है ॥१२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १२−(सुविज्ञानम्) विज्ञातुं सुशकं भवति (चिकितुषे) अ० ४।३०।२। विदुषे (जनाय) मनुष्याय (सत्) सत्यम् (च च) (असत्) असत्यम् (वचसी) वचने (पस्पृधाते) स्पर्ध संघर्षे-लटि शपः श्लुः, छान्दसं रूपम्। स्पर्धेते। परस्परं विरोधयतः (तयोः) सदसतोर्मध्ये (यत्) (सत्यम्) यथार्थम् (यतरत्) यत् किंचित् (ऋजीयः) ऋजु-ईयसुन्। सरलतरम् (तत्) (इत्) एव (सोमः) सर्वप्रेरको राजा (अवति) गृह्णाति (हन्ति) नाशयति (असत्) असत्यम् (हन्त्यासत्) छान्दसो दीर्घः ॥
१३ न वा
विश्वास-प्रस्तुतिः ...{Loading}...
न वा उ॒ सोमो॑ वृजि॒नं हि॑नोति॒ न क्ष॒त्रियं॑ मिथु॒या धा॒रय॑न्तम्।
हन्ति॒ रक्षो॒ हन्त्यास॒द्वद॑न्तमु॒भाविन्द्र॑स्य॒ प्रसि॑तौ शयाते ॥
मूलम् ...{Loading}...
मूलम् (VS)
न वा उ॒ सोमो॑ वृजि॒नं हि॑नोति॒ न क्ष॒त्रियं॑ मिथु॒या धा॒रय॑न्तम्।
हन्ति॒ रक्षो॒ हन्त्यास॒द्वद॑न्तमु॒भाविन्द्र॑स्य॒ प्रसि॑तौ शयाते ॥
१३ न वा ...{Loading}...
Whitney
Translation
- Soma by no means furthers the wicked [man], nor the kshatríya
who maintains [anything] falsely; he smites the demon; he smites the
speaker of untruth; both lie within reach of Indra.
Notes
Griffith
Never doth Soma aid and guide the wicked or him who falsely claims the Warrior’s title. He slays the fiend and him who speaks untruly: both lie entan- gled in the noose of Indra.
पदपाठः
न। वै। ऊं॒ इति॑। सोमः॑। वृ॒जि॒नम्। हि॒नो॒ति॒। न। क्ष॒त्रिय॑म्। मि॒थु॒या। धा॒रय॑न्तम्। हन्ति॑। रक्षः॑। हन्ति॑। अस॑त्। वद॑न्तम्। उ॒भौ। इन्द्र॑स्य। प्रऽसि॑तौ। श॒या॒ते॒ इति॑। ४.१३।
अधिमन्त्रम् (VC)
- इन्द्रासोमौ, अर्यमा
- चातनः
- त्रिष्टुप्
- शत्रुदमन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और मन्त्री के धर्म का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सोमः) ऐश्वर्यवान् राजा (वृजिनम्) पापी को (न वै उ) न कभी भी (हिनोति) बढ़ाता है, और (न) न (मिथुया) [प्रजा की] हिंसा (धारयन्तम्) धारण करनेवाले (क्षत्रियम्) क्षत्रिय [बलवान्] को। वह) रक्षः) राक्षस को (हन्ति) मारता है, और (असत्) झूँठ (वदन्तम्) बोलनेवाले को (हन्ति) मारता है, (उभौ) वे दोनों (इन्द्रस्य) राजा की (प्रसितौ) बेड़ी में (शयाते) सोते हैं ॥१३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - राजा दुष्टों का अपमान करके कारागार में रक्खे और नाश करे ॥१३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १३−(न) निषेधे (वै) अवधारणे (उ) निश्चये (सोमः) ऐश्वर्यवान् राजा (वृजिनम्) अ० १।१०।३। पापिनम् (हिनोति) वर्धयति (न) (क्षत्रियम्) क्षत्रं बलम् तद्वन्तम्। बलिनम् (मिथुया) अ० ४।२९।७। मिथु-विभक्तेर्याच्-पा० ७।१३९। मिथुं प्रजाहिंसनम् (धारयन्तम्) आचरन्तम् (हन्ति) (रक्षः) राक्षसम् (असत्) अनृतम् (वदन्तम्) कथयन्तम् (उभौ) (इन्द्रस्य) राज्ञः (प्रसितौ) अ० ८।३।११। शृङ्खलायाम् (शयाते) वर्तेते ॥
१४ यदि वाहमनृतदेवो
विश्वास-प्रस्तुतिः ...{Loading}...
यदि॑ वा॒हमनृ॑तदेवो॒ अस्मि॒ मोघं॑ वा दे॒वाँ अ॑प्यू॒हे अ॑ग्ने।
किम॒स्मभ्यं॑ जातवेदो हृणीषे द्रोघ॒वाच॑स्ते निरृ॒थं स॑चन्ताम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
यदि॑ वा॒हमनृ॑तदेवो॒ अस्मि॒ मोघं॑ वा दे॒वाँ अ॑प्यू॒हे अ॑ग्ने।
किम॒स्मभ्यं॑ जातवेदो हृणीषे द्रोघ॒वाच॑स्ते निरृ॒थं स॑चन्ताम् ॥
१४ यदि वाहमनृतदेवो ...{Loading}...
Whitney
Translation
- If I am one of false gods, or if I put upon (? api-ūh) the gods
what is vain, O Agni—why art thou angry with us, O Jātavedas? let them
of hateful speech obtain (sac) misery of thee.
Notes
RV. reads ā́sa instead of ásmi at end of a. The comm. renders
te in d as if it were té; for the difficult apy-ūhé he gives
simply vahāmi (moghaṁ vyarthaṁ devān stotavyān yaṣṭavyāṅś ca apyūhe
vahāmi).
Griffith
As if I worshipped deities of falsehood, or thought vain thoughts about the Gods, O Agni! Why art thou angry with us, Jatavedas? Destruction fall on those who lie against thee!
पदपाठः
यदि॑। वा॒। अ॒हम्। अनृ॑तऽदेवः। अस्मि॑। मोघ॑म्। वा॒। दे॒वान्। अ॒पि॒ऽऊ॒हे। अ॒ग्ने॒। किम्। अ॒स्मभ्य॑म्। जा॒त॒ऽवे॒दः॒। हृ॒णाी॒षे॒। द्रो॒घ॒ऽवाचः॑। ते॒। निः॒ऽऋ॒थम्। स॒च॒न्ता॒म्। ४.१४।
अधिमन्त्रम् (VC)
- इन्द्रासोमौ, अर्यमा
- चातनः
- त्रिष्टुप्
- शत्रुदमन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और मन्त्री के धर्म का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यदि वा) क्या (अहम्) मैं (अनृतदेवः) झूँठे व्यवहारवाला (अस्मि) हूँ, (वा) अथवा, (अग्ने) हे विज्ञानी राजन् ! (देवान्) स्तुतियोग्य पुरुषों को (मोघम्) व्यर्थ (अप्यूहे) निन्दित जानता हूँ। (जातवेदः) हे बड़े ज्ञानवाले राजन् ! तू (किम्) किस लिये (अस्मभ्यम्) हम पर (हृणीषे) क्रोध करता है, (द्रोघवाचः) अनिष्ट बोलनेवाले पुरुष (ते) तेरे (निर्ऋथम्) क्लेश को (सचन्ताम्) भोगें ॥१४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - राजा सत्यवादी और असत्यवादियों का निर्णय करके यथोचित व्यवहार करे ॥१४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १४−(यदि वा) प्रश्ने (अहम्) सत्यवादी (अनृतदेवः) असत्यव्यवहारी (अस्मि) (मोघम्) व्यर्थम् (वा) अथवा (देवान्) स्तुत्यान् पुरुषान् (अव्यूहे) अपि निन्दायाम्+ऊह वितर्के-लट्। निन्दितान् विचारयामि (किम्) कथम् (अस्मभ्यम्) क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः। पा० १।४।३७। इति चतुर्थी। अस्मान् प्रति (जातवेदः) हे प्रसिद्धज्ञान (हृणीषे) क्रुध्यसि (द्रोघवाचः) अनिष्टवादिनः (ते) तव (निर्ऋथम्) अ० ६।६३।१। क्लेशम् (सचन्ताम्) सेवन्ताम् ॥
१५ अद्या मुरीय
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒द्या मु॑रीय॒ यदि॑ यातु॒धानो॒ अस्मि॒ यदि॒ वायु॑स्त॒तप॒ पूरु॑षस्य।
अधा॒ स वी॒रैर्द॒शभि॒र्वि यू॑या॒ यो मा॒ मोघं॒ यातु॑धा॒नेत्याह॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒द्या मु॑रीय॒ यदि॑ यातु॒धानो॒ अस्मि॒ यदि॒ वायु॑स्त॒तप॒ पूरु॑षस्य।
अधा॒ स वी॒रैर्द॒शभि॒र्वि यू॑या॒ यो मा॒ मोघं॒ यातु॑धा॒नेत्याह॑ ॥
१५ अद्या मुरीय ...{Loading}...
Whitney
Translation
- May I die today if I am a sorcerer, or if I have burnt (tap) a
man’s lifetime; then let him be divided from ten heroes who vainly says
to me “thou sorcerer.”
Notes
The comm. glosses vīrāis with putrāis, which is probably its virtual
meaning: ‘may he lose ten heroic sons.’ Our pada-text differs from
that of RV. by dividing daśá॰bhiḥ in c. Ppp. reads pāuruṣasya in
b.
Griffith
So may I die this day if I have harassed any man’s life, or if I be a demon. Yea, may he lose all his ten sons together who with false tongue hath called me Yatudhana.
पदपाठः
अ॒द्य। मु॒री॒य॒। यदि॑। या॒तु॒ऽधानः॑। अस्मि॑। यदि॑। वा॒। आयुः॑। त॒तप॑। पुरु॑षस्य। अध॑। सः। वी॒रैः। द॒शऽभिः॑। वि। यू॒याः॒। यः। मा॒। मोघ॑म्। यातु॑ऽधान। इति॑। आह॑। ४.१५।
अधिमन्त्रम् (VC)
- इन्द्रासोमौ, अर्यमा
- चातनः
- जगती
- शत्रुदमन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और मन्त्री के धर्म का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अद्य) आज (मुरीय) मैं मर जाऊँ, (यदि) जो मैं (यातुधानः) पीड़ा देनेवाला (अस्मि) हूँ, (यदि वा) अथवा (पुरुषस्य) किसी पुरुष के (आयुः) जीवन को (ततप) मैंने सताया है। (अध) सो (सः) वह तू (दशभिः) दश (वीरैः) वीरों से (वि यूयाः) अलग हो जा, (यः) जो आप (मा) मुझ से (मोघम्) व्यर्थ (इति) यह (आह) कहे (यातुधान)तू दुःखदायी है ॥१५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - सत्पुरुषों के दुःखदायी होने से मनुष्य का मर जाना अच्छा है, और मिथ्या अपवादियों का भी नाश होना चाहिये ॥१५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १५−(अद्य) वर्तमाने दिने (मुरीय) मृङ् प्राणत्यागे-विधिलिङ्। बहुलं छन्दसि। पा० २।४।७३। तुदादेरदादित्वम्। बहुलं छन्दसि। पा० ७।१।१०३। ऋकारस्य उकारः। अहं म्रियेय (यदि) (यातुधानः) पीडाप्रदः (अस्मि) (यदि वा) (आयुः) जीवनम् (ततप) अहं सन्तापितवान् (पुरुषस्य) मनुष्यस्य (अद्य) अथ (सः) स त्वम् (वीरैः) शूरैः (दशभिः) (वियूयाः) वियुक्तोः भवेः (यः) यो भवान् (मा) माम् (मोघम्) व्यर्थम् (यातुधान) त्वं यातुधानोऽसि (इति) अनेन प्रकारेण (आह) ब्रूते ॥
१६ यो मायातुम्
विश्वास-प्रस्तुतिः ...{Loading}...
यो माया॑तुं॒ यातु॑धाने॒त्याह॒ यो वा॑ र॒क्षाः शुचि॑र॒स्मीत्याह॑।
इन्द्र॒स्तं ह॑न्तु मह॒ता व॒धेन॒ विश्व॑स्य ज॒न्तोर॑ध॒मस्प॑दीष्ट ॥
मूलम् ...{Loading}...
मूलम् (VS)
यो माया॑तुं॒ यातु॑धाने॒त्याह॒ यो वा॑ र॒क्षाः शुचि॑र॒स्मीत्याह॑।
इन्द्र॒स्तं ह॑न्तु मह॒ता व॒धेन॒ विश्व॑स्य ज॒न्तोर॑ध॒मस्प॑दीष्ट ॥
१६ यो मायातुम् ...{Loading}...
Whitney
Translation
- Whoever to me that am no sorcerer (áyātu) says “thou sorcerer,” or
whatever demoniac says “I am pure (śúci)"—let Indra smite him with a
great deadly weapon; may he fall lowest of every creature.
Notes
Áyātu doubtless literally ’that have no yātú or familiar demon’
(though the proper accent in such case would be ayātú), opposite of
yātumánt ‘possessing such a yātú,’ or yātudhā́na ‘holding or
containing such.’
Griffith
May Indra slay him with a mighty weapon, and let the vilest of all creatures perish, The fiend who says that he is pure, who calls me a demon though devoid of demon nature.
पदपाठः
यः। मा॒। अया॑तुम्। यातु॑ऽधान। इति॑। आह॑। यः। वा॒। र॒क्षाः। शुचिः॑। अ॒स्मि॒। इति॑। आह॑। इन्द्रः॑। तम्। ह॒न्तु॒। म॒ह॒ता। व॒धेन॑। विश्व॑स्य। ज॒न्तोः। अ॒ध॒मः। प॒दी॒ष्ट॒। ४.१६।
अधिमन्त्रम् (VC)
- इन्द्रासोमौ, अर्यमा
- चातनः
- त्रिष्टुप्
- शत्रुदमन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और मन्त्री के धर्म का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यः) जो (मा अयातुम्) मुझ अनदुःखदायी को (इति) यह (आह) कहे, (यातुधान)तू दुःखदायी है, (वा) अथवा (यः) जो (रक्षाः) राक्षस होकर (इति) यह (आह) कहे, (शुचिः अस्मि)मैं पवित्र हूँ। (इन्द्रः) ऐश्वर्यवान् राजा (तम्) उस को (महता) विशाल (वधेन) मारू हथियार से (हन्तु) मारे और वह (विश्वस्य) प्रत्येक (जन्तोः) जीव के (अधमः) नीचे होकर (पदीष्ट) चले ॥१६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो छली पुरुष धर्मात्माओं को अधर्मी बतावे और आप अधर्मी होकर धर्मात्मा बने, ऐसे पाखण्डियों को राजा सर्वथा दण्ड देवे ॥१६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १६−(यः) दुराचारी (मा) माम् (अयातुम्) कृवापा०। उ० १।१। यत ताडने-उण्। अपीडकम् (यातुधान) हे यातनाप्रद (इति) एवम् (आह) ब्रूते (यः) (वा) (रक्षाः) पु० लि०। राक्षसाः (शुचिः) पवित्रः (इति) (आह) (इन्द्रः) परमैश्वर्यवान् राजा (तम्) (हन्तु) मारयतु (महता) अतिप्रभाववता (वधेन) मारकेणायुधेन (विश्वस्य) सर्वस्य। प्रत्येकस्य (जन्तोः) जीवस्य (अधमः) निकृष्टः (पदीष्ट) अ० ७।३१।१। पत्सीष्ट। गम्यात् ॥
१७ प्र या
विश्वास-प्रस्तुतिः ...{Loading}...
प्र या जिगा॑ति ख॒र्गले॑व॒ नक्त॒मप॑ द्रु॒हुस्त॒न्वं१॒॑ गूह॑माना।
व॒व्रम॑न॒न्तमव॒ सा प॑दीष्ट॒ ग्रावा॑णो घ्नन्तु र॒क्षस॑ उप॒ब्दैः ॥
मूलम् ...{Loading}...
मूलम् (VS)
प्र या जिगा॑ति ख॒र्गले॑व॒ नक्त॒मप॑ द्रु॒हुस्त॒न्वं१॒॑ गूह॑माना।
व॒व्रम॑न॒न्तमव॒ सा प॑दीष्ट॒ ग्रावा॑णो घ्नन्तु र॒क्षस॑ उप॒ब्दैः ॥
१७ प्र या ...{Loading}...
Whitney
Translation
- She who goes forth in the night like an owl (?), hateful, hiding
herself away—may she fall down into an endless hole (vavrá); let the
[pressing-] stones smite the demoniacs with [their] noises.
Notes
RV. again (as in 7 d) reads druhā́ for druhús in b; also
vavrā̈ṅ anantā́ṅ áva in c. Ppp. reads dūhas in b; and the
comm. has upa instead of apa. He glosses khargálā with ulūkī.
Griffith
She too who wanders like an owl at night-time, hiding her body in her guile and malice, May she fall downward into endless caverns. May press-stones with loud ring destroy the demons.
पदपाठः
प्र। या। जिगा॑ति। ख॒र्गला॑ऽइव। नक्त॑म्। अप॑। द्रु॒हुः। त॒न्व᳡म्। गूह॑माना। व॒व्रम्। अ॒न॒न्तम्। अव॑। सा। प॒दी॒ष्ट॒। ग्रावा॑णः। घ्न॒न्तु॒। र॒क्षसः॑। उ॒प॒ब्दैः। ४.१७।
अधिमन्त्रम् (VC)
- इन्द्रासोमौ, अर्यमा
- चातनः
- त्रिष्टुप्
- शत्रुदमन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और मन्त्री के धर्म का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (या) जो (द्रुहुः) बुरा चीतनेवाली स्त्री (तन्वम्) शरीर [स्वरूप] को (अप गूहमाना) छिपाती हुई (खर्गला इव) खङ्ग लिये हुए जैसे [अथवा व्यथा देनेवाली उलूकी आदि के समान] (नक्तम्) रात्रि में (प्र जिगाति) निकलती है। (सा) वह (अनन्तम्) अथाह (वव्रम्) गढ़े को (अव) अधोमुख होकर (पदीष्ट) प्राप्त हो, (प्रावाणः) सूक्ष्मदर्शी लोग (उपब्दैः) शब्दों के साथ (रक्षसः) राक्षसों को (घ्नन्तु) मारें ॥१७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - बुद्धिमान् पुरुष अपराधी स्त्री-पुरुषों को उनका दोष प्रकट करके दण्ड देवें ॥१७॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १७−(प्र) प्रकर्षे। बहिर्भावे (या) (जिगाति) गाङ् गतौ। परस्मैपदत्वं जुहोत्यादित्वं च छान्दसम्, जिगाति गतिकर्मा-निघ० २।१४। गच्छति (खर्गला) खङ्ग+ला आदाने-क, डस्य रः। खङ्गं गृह्णाना। यद्वा पुंसि संज्ञायां घः प्रायेण। पा० ३।३।११८। खर्ज पूजने व्यथने च-घ प्रत्ययः। चजोः कुः घिण्ण्यतोः। पा० ७।३।५२। इति कुत्वम्+ला दाने-क। व्यथादात्री। उलूक्यादिः (इव) यथा (नक्तम्) रात्रौ (अपगूहमाना) संवृण्वती। अप्रकाशयन्ती (द्रुहुः) म० ७। द्रोग्ध्री (तन्वम्) शरीरम्। स्वरूपम्। (वव्रम्) म० ३। कूपम् (अनन्तम्) अवधिकम् (अव) अवेत्य। अधोमुखी भूत्वा (सा) दुष्टा (पदीष्ट) म० १६। गम्यात् (ग्रावाणः) अ० ३।१०।५। गॄ विज्ञाने-क्वनिप्। सूक्ष्मदर्शिनः (घ्नन्तु) मारयन्तु (रक्षसः) राक्षसान् (उपब्दैः) अ० २।२४।६। वाग्भिः-निघ० १।११ ॥
१८ वि तिष्ठध्वम्
विश्वास-प्रस्तुतिः ...{Loading}...
वि ति॑ष्ठध्वं मरुतो वि॒क्ष्वि॒३॒॑च्छत॑ गृभा॒यत॑ र॒क्षसः॒ सं पि॑नष्टन्।
वयो॒ ये भू॒त्वा प॒तय॑न्ति न॒क्तभि॒र्ये वा॒ रिपो॑ दधि॒रे दे॒वे अ॑ध्व॒रे ॥
मूलम् ...{Loading}...
मूलम् (VS)
वि ति॑ष्ठध्वं मरुतो वि॒क्ष्वि॒३॒॑च्छत॑ गृभा॒यत॑ र॒क्षसः॒ सं पि॑नष्टन्।
वयो॒ ये भू॒त्वा प॒तय॑न्ति न॒क्तभि॒र्ये वा॒ रिपो॑ दधि॒रे दे॒वे अ॑ध्व॒रे ॥
१८ वि तिष्ठध्वम् ...{Loading}...
Whitney
Translation
- Scatter yourselves, O Maruts, among the people (vikṣú); seek,
seize, crush (sam-piṣ) the demoniacs, who, becoming birds, fly in the
nights, or who have put defilements (rípas) on the heavenly sacrifice.
Notes
RV. has bhūtvī́ in c. SPP. reads i3cchata in a, because the
great majority of his authorities give it. This is contrary to the
established usage of both RV. and AV. (but in accordance with that of
SV.), although in nearly every such case a part of the mss. lengthen the
vowel; part of ours do the same here, as elsewhere. The comm. glosses
ripas with hiṅsas; and dadhire with dhārayanti!
Griffith
Spread out, ye Maruts, search among the people: seize ye and grind the Rakshasas to pieces, Who fly abroad, transformed to birds, at night-time, and sully and pollute our holy worship.
पदपाठः
वि। ति॒ष्ठ॒ध्व॒म्। म॒रु॒तः॒। वि॒क्षु। इ॒च्छत॑। गृ॒भा॒यत॑। र॒क्षसः॑। सम्। पि॒न॒ष्ट॒न॒। वयः॑। ये। भू॒त्वा। प॒तय॑न्ति। न॒क्तऽभिः॑। ये। वा॒। रिपः॑। द॒धि॒रे। दे॒वे। अ॒ध्व॒रे। ४.१८।
अधिमन्त्रम् (VC)
- इन्द्रासोमौ, अर्यमा
- चातनः
- जगती
- शत्रुदमन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और मन्त्री के धर्म का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (मरुतः) हे शत्रुमारक वीरो ! (विक्षु) मनुष्यों के बीच (वि तिष्ठध्वम्) फैल जाओ, (रक्षसः) उन राक्षसों को (इच्छत) ढूँढ़ो, (गृभायत) पकड़ो, (सम् पिनष्टन) पीस डालो (ये) जो (वयः) पक्षी [समान] (भूत्वा) होकर (नक्तभिः) रातों में [विमान आदि से] (पतयन्ति) उड़ते हैं, (वा) अथवा (ये) जिन्होंने (देवे) दिव्य गुणयुक्त (अध्वरे) हिंसारहित व्यवहार [यज्ञ] में (रिपः) हिंसाएँ (दधिरे) धरी हैं ॥१८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - शूरवीर पुरुष चोर उचक्के आदि शुभ कर्मों में विघ्न डालनेवाले दुष्टों को छान-बीन करके नष्ट करे ॥१८॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १८−(वि) विविधम् (तिष्ठध्वम्) तिष्ठत (मरुतः) अ० १।२०।१। शत्रुमारकाः शूराः (विक्षु) मनुष्येषु-निघ० २।३। (इच्छत) अन्विच्छत। अनुसंधत्त (गृभायत) अ० २।३०।४। गृह्णीत (रक्षसः) राक्षसान् (सम्) सम्यक् (पिनष्टन) चूर्णीकुरुत (वयः) वातेर्डिच्च। उ० ४।१३४। वा गतिगन्धनयोः-इण्, स च डित्। पक्षिणो यथा (ये) राक्षसाः (भूत्वा) (पतयन्ति) उड्डीयन्ते (नक्तभिः) रात्रिभिः (ये) (वा) (रिषः) हिंसाः। विघ्नान् (दधिरे) धृतवन्तः (देवे) दिव्यगुणयुक्ते (अध्वरे) अ० १।४।२। हिंसारहितव्यवहारे। यज्ञे-निघ० ३।१७ ॥
१९ प्र वर्तय
विश्वास-प्रस्तुतिः ...{Loading}...
प्र व॑र्तय दि॒वोऽश्मा॑नमिन्द्र॒ सोम॑शितं मघव॒न्त्सं शि॑शाधि।
प्रा॒क्तो अ॑पा॒क्तो अ॑ध॒रादु॑द॒क्तो॒३॒॑भि ज॑हि र॒क्षसः॒ पर्व॑तेन ॥
मूलम् ...{Loading}...
मूलम् (VS)
प्र व॑र्तय दि॒वोऽश्मा॑नमिन्द्र॒ सोम॑शितं मघव॒न्त्सं शि॑शाधि।
प्रा॒क्तो अ॑पा॒क्तो अ॑ध॒रादु॑द॒क्तो॒३॒॑भि ज॑हि र॒क्षसः॒ पर्व॑तेन ॥
१९ प्र वर्तय ...{Loading}...
Whitney
Translation
- Cause the stone to roll forth from the sky, O Indra; [it,]
sharpened by Soma, do thou wholly sharpen, O liberal one; from before,
from away, from below, from above, do thou smite upon the demoniacs with
a mountain.
Notes
RV. reads in a áśm- after divó, and some of SPP’s authorities do
the same. RV. has also prā́ktād ápāktād and údaktād in c; the
directions admit also of being understood as from east, west, south, and
north.
Griffith
Hurl down from heaven thy bolt of stone, O Indra: sharpen it, Maghavan, made keen by Soma. Forward, behind, and from above and under, smite down the demons with thy rocky weapon.
पदपाठः
प्र। व॒र्त॒य॒। दि॒वः। अश्मा॑नम्। इ॒न्द्र॒। सोम॑ऽशितम्। म॒घ॒ऽव॒न्। सम्। शि॒शा॒धि॒। प्रा॒क्तः। अ॒पा॒क्तः। अ॒ध॒रात्। उ॒द॒क्तः। अ॒भि। ज॒हि॒। र॒क्षसः॑। पर्व॑तेन। ४.१९।
अधिमन्त्रम् (VC)
- इन्द्रासोमौ, अर्यमा
- चातनः
- त्रिष्टुप्
- शत्रुदमन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और मन्त्री के धर्म का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (मघवन्) हे महाधनी ! (इन्द्र) हे बड़े ऐश्वर्यवाले राजन् ! (सोमशितम्) ऐश्वर्यवान् शिल्पी द्वारा तेज किये गये (अश्मानम्) व्यापनेवाले पदार्थ पत्थर लोह आदि [अथवा पत्थर समान दृढ़ हथियार] को (सम्) सर्वथा (शिशाधि) तीक्ष्ण कर और (दिवः) आकाश से (प्र वर्तय) लुढ़का दे। (प्राक्तः) सामने से (अपाक्तः) दूर से, (अधरात्) नीचे से, (उदक्तः) ऊपर से (रक्षसः) राक्षसों को (पर्वतेन) पहाड़ [बड़े हथियार] से (अभि) सब ओर से (जहि) मार ॥१९॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - प्रतापी राजा गुणी शिल्पियों द्वारा आकाश से चलनेवाले शस्त्र बनवाकर शत्रुओं को सब दिशाओं से नाश करे ॥१९॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १९−(प्रवर्तय) प्रेरय (दिवः) आकाशात् (अश्मानम्) अशिशकिभ्यः छन्दसि। उ० ४।१४।७। अशू व्याप्तौ संघाते च-मनिन्। अश्मा मेघः-निघ० १।१०। व्यापनशीलं पाषाणलोहादिपदार्थम्, यद्वा पाषाणवद्दृढायुधम्, (इन्द्र) परमैश्वर्यवन् राजन् (सोमशितम्) ऐश्वर्यवता महाशिल्पिना तीक्ष्णीकृतम् (मघवन्) महाधनिन् (सम्) सम्यक् (शिशाधि) अ० ४।३१।४। श्य। तीक्ष्णीकुरु (प्राक्तः) प्राक्-तसिल्। सम्मुखदेशात् (अपाक्तः) दूरदेशात् (अधरात्) अधः स्थानात् (उदक्तः) उपरिस्थानात् (अभि) सर्वतः (जहि) (रक्षसः) राक्षसान् (पर्वतेन) अ० ४।९।१। शैलेन। महाशस्त्रेणेत्यर्थः ॥
२० एत उ
विश्वास-प्रस्तुतिः ...{Loading}...
ए॒त उ॒ त्ये प॑तयन्ति॒ श्वया॑तव॒ इन्द्रं॑ दिप्सन्ति दि॒प्सवोऽदा॑भ्यम्।
शिशी॑ते श॒क्रः पिशु॑नेभ्यो व॒धं नू॒नं सृ॑जद॒शनिं॑ यातु॒मद्भ्यः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
ए॒त उ॒ त्ये प॑तयन्ति॒ श्वया॑तव॒ इन्द्रं॑ दिप्सन्ति दि॒प्सवोऽदा॑भ्यम्।
शिशी॑ते श॒क्रः पिशु॑नेभ्यो व॒धं नू॒नं सृ॑जद॒शनिं॑ यातु॒मद्भ्यः॑ ॥
२० एत उ ...{Loading}...
Whitney
Translation
- Here fly these dog-sorcerers (śváyātu); Indra the unharmable they
the harm-seeking seek to harm; the mighty one (śakrá) sharpens his
deadly weapon for the treacherous ones (píśuna); now may he let fly
(sṛj) the thunderbolt at the sorcerers (yātumánt).
Notes
The epithets like śváyātu in this verse and below in vs. 22 seem by
their accent (and by comparison with yātumánt and yātudhā́na) to
signify strictly ‘one having a dog (etc.) for his familiar demon.’ The
comm. glosses with śvarūpadhāriṇaḥ śvasahitā [vā]. Ppp. combines
at end of b -vo adābhyam.
Griffith
They fly, the demon dogs, and, bent on mischief, fain would they harm indomitable Indra. Sakra makes sharp his weapon for the wicked: now let him cast his bolt at fiendish wizards.
पदपाठः
ए॒ते। ऊं॒ इति॑। त्ये। प॒त॒य॒न्ति॒। श्वऽया॑तवः। इन्द्र॑म्। दि॒प्स॒न्ति॒। दि॒प्सवः॑। अदा॑भ्यम्। शिशी॑ते। श॒क्रः। पिशु॑नेभ्यः। व॒धम्। नू॒नम्। सृ॒ज॒त्। अ॒शनि॑म्। या॒तु॒मत्ऽभ्यः॑। ४.२०।
अधिमन्त्रम् (VC)
- इन्द्रासोमौ, अर्यमा
- चातनः
- भुरिक्त्रिष्टुप्
- शत्रुदमन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और मन्त्री के धर्म का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (एते) यह [देशीय] (उ) और (त्ये) वे [विदेशीय] (श्वयातवः) कुत्ते समान पीड़ा देनेवाले (पतयन्ति) उड़ते हैं और (दिप्सवः) दुःख देनेवाले लोग (अदाभ्यम्) न दबनेवाले (इन्द्रम्) प्रतापी राजा को (दिप्सन्ति) हानि करना चाहते हैं। (शक्रः) शक्तिमान् राजा (पिशुनेभ्यः) छली लोगों के लिये (वधम्) मारू हथियार (शिशीते) तेज करता है, वह (नूनम्) निश्चय करके (अशनिम्) वज्र को (यातुमद्भ्यः) पीड़ा देनेवालों पर (सृजत्) छोड़ देवे ॥२०॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - राजा भीतरी और बाहिरी हानिकारक शत्रुओं को शस्त्र आदिकों से नष्ट करे ॥२०॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २०−(एते) स्वदेशवर्तिनः (उ) च (त्ये) ते विदेशिनः (पतयन्ति) उड्डीयन्ते (श्वयातवः) कुक्कुरसमानयातनावन्तः (इन्द्रम्) प्रतापिनं राजानम् (दिप्सन्ति) अ० ४।३६।१। जिघांसन्ति (दिप्सवः) दभि हिंसायाम्-सन्-उ प्रत्ययः। जिघांसवः (अदाभ्यम्) अ० ३।२१।४। अजेयम् (शिशीते) अ० ५।१४।९। श्यति। निशितं करोति (शक्रः) शक्तिमान् राजा (पिशुनेभ्यः) क्षुधिपिशिमिथिभ्यः कित्। उ० ३।५५। पिश अवयवे-उनन्। खलेभ्यः। सूचकेभ्यः (वधम्) मारकमायुधम् (नूनम्) निश्चयेन (सृजत्) उत् क्षिपेत् (अशनिम्) वज्रम् (यातुमद्भ्यः) हिंसावद्भ्यः ॥
२१ इन्द्रो यातूनामभवत्पराशरो
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रो॑ यातू॒नाम॑भवत्पराश॒रो ह॑वि॒र्मथी॑नाम॒भ्या॒३॒॑विवा॑सताम्।
अ॒भीदु॑ श॒क्रः प॑र॒शुर्यथा॒ वनं॒ पात्रे॑व भि॒न्दन्त्स॒त ए॑तु र॒क्षसः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
इन्द्रो॑ यातू॒नाम॑भवत्पराश॒रो ह॑वि॒र्मथी॑नाम॒भ्या॒३॒॑विवा॑सताम्।
अ॒भीदु॑ श॒क्रः प॑र॒शुर्यथा॒ वनं॒ पात्रे॑व भि॒न्दन्त्स॒त ए॑तु र॒क्षसः॑ ॥
२१ इन्द्रो यातूनामभवत्पराशरो ...{Loading}...
Whitney
Translation
- Indra was the crusher-away of the familiar demons (yātú), of the
oblation-disturbers, of them who strive to win upon [it]; let the
mighty one (śakrá) attack them that are demoniacs as an ax the woods,
splitting [them] like vessels.
Notes
RV. reads eti in d, and no small share of the AV. mss. (the
majority of SPP’s) do the same (including our P.s.m.I.D.R.p.m.Kp.); both
editions give etu. The AV. pada-text, like the RV., divides and
accents in b abhí: ā॰vívāsatām. The Petersburg Lexicons treat the
abhi as if in direct combination with the participle; and they
translate ‘approach with hostile intent,’ which is highly arbitrary. The
comm. gives no aid, rendering simply abhimukhaṁ gacchatām. Ppp. reads
in b -matīnām. ⌊W. would probably have changed “crusher-away” to
“demolisher” on the revision.⌋
Griffith
Indra hath ever been the fiends’ destroyer who spoil oblations of the Gods’ invokers. Yea, Sakra, like an axe that splits the timber, assails and sma- shes them like earthen vessels.
पदपाठः
इन्द्रः॑। या॒तू॒नाम्। अ॒भ॒व॒त्। प॒रा॒ऽश॒रः। ह॒विः॒ऽमथी॑नाम्। अ॒भि। आ॒ऽविवा॑सताम्। अ॒भि। इत्। ऊं॒ इति॑। श॒क्रः। प॒र॒शुः। यथा॑। वन॑म्। पात्रा॑ऽइव। भि॒न्दन्। स॒तः। ए॒तु॒। र॒क्षसः॑। ४.२१।
अधिमन्त्रम् (VC)
- इन्द्रासोमौ, अर्यमा
- चातनः
- जगती
- शत्रुदमन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और मन्त्री के धर्म का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इन्द्रः) बड़े ऐश्वर्यवाला राजा (हविर्मथीनाम्) ग्राह्य अन्न आदि पदार्थों के मथनेवाले [हलचल करनेवाले], (आविवासताम्) समीप निवासी (यातूनाम्) पीड़ा देनेवालों का (पराशरः) कुचलनेवाला (अभि) सब ओर से (अभवत्) हुआ है। (शक्रः) शक्तिमान् राजा (इत् उ) (अभि) सब ओर से (अभवत्) हुआ है। (शक्रः) शक्तिमान् राजा (इत् उ) अवश्य ही, (परशुः) कुल्हाड़ा (यथा) जैसे (वनम्) वन को, (पात्रा इव) पात्रों के समान (भिन्दन्) तोड़ता हुआ, (सतः) विद्यमान (रक्षसः) राक्षसों पर (अभि एतु) चढ़ाई करे ॥२१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - पूर्वज पराक्रमी राजाओं के समान तेजस्वी राजा शत्रुओं का नाश करे, जैसे कुल्हाड़े से वन को काटते हैं अथवा मिट्टी के बासन को लाठी से तोड़ते हैं ॥२१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २१−(इन्द्रः) परमैश्वर्यवान् राजा (यातूनाम्) पीडकानाम् (अभवत्) (पराशरः) अ० ६।६५।१। विनाशकः (हविर्मथीनाम्) छन्दसि वनसनरक्षिमथाम्। पा० ३।२।२७। हविः+मन्थ विलोडने-इन्। हविषां ग्राह्यान्नादीनां विलोडकानाम् (अभि) सर्वतः (आविवासताम्) आङ्+वि+वसेर्णि च-शतृ। छन्दस्युभयथा। पा० ३।४।११७। आर्धधातुकत्वाण्णिलोपः। समीपनिवासिनाम् (अभि एतु) अभिगच्छतु (इत्) अवश्यन् (उ) एव (शक्रः) शक्तो राजा (परशुः) अ० ३।१९।४। कुठारः (यथा) (वनम्) वृक्षसमूहम् (पात्रा) मृण्मयानि पात्राणि (इव) यथा (भिन्दन्) विदारयन् (सतः) उपस्थितान् (रक्षसः) राक्षसान् ॥
२२ उलूकयातुं शुशुलूकयातुम्
विश्वास-प्रस्तुतिः ...{Loading}...
उलू॑कयातुं शुशु॒लूक॑यातुं ज॒हि श्वया॑तुमु॒त कोक॑यातुम्।
सु॑प॒र्णया॑तुमु॒त गृध्र॑यातुं दृ॒षदे॑व॒ प्र मृ॑ण॒ रक्ष॑ इन्द्र ॥
मूलम् ...{Loading}...
मूलम् (VS)
उलू॑कयातुं शुशु॒लूक॑यातुं ज॒हि श्वया॑तुमु॒त कोक॑यातुम्।
सु॑प॒र्णया॑तुमु॒त गृध्र॑यातुं दृ॒षदे॑व॒ प्र मृ॑ण॒ रक्ष॑ इन्द्र ॥
२२ उलूकयातुं शुशुलूकयातुम् ...{Loading}...
Whitney
Translation
- The owl-sorcerer, the owlet-(?)sorcerer smite thou, the dog-sorcerer
and the cuckoo-sorcerer, the eagle-(? suparṇá)sorcerer and the
vulture-sorcerer—do thou destroy (pra-mṛṇ) the demon, O Indra, as if
with a mill-stone.
Notes
As to the renderings of these various names for sorcerers, see under vs.
20. For śuśulūka- Ppp. has śulūka-, the comm. śiśulūka-. The
translation of it is a mere guess, to avoid transferring the word.
Griffith
Destroy the fiend shaped like an owl or owlet, destroy him in. the form of dog or cuckoo. Destroy him shaped as eagle or as vulture: as with a stone, O Indra, crush the demon.
पदपाठः
उलू॑कऽयातुम्। शु॒शु॒लूक॑ऽयातुम्। ज॒हि। श्वऽया॑तुम्। उ॒त। कोक॑ऽयातुम्। सु॒प॒र्णऽया॑तुम्। उ॒त। गृध्र॑ऽयातुम्। दृ॒षदा॑ऽइव। प्र। मृ॒ण॒। रक्षः॑। इ॒न्द्र॒। ४.२२।
अधिमन्त्रम् (VC)
- इन्द्रासोमौ, अर्यमा
- चातनः
- त्रिष्टुप्
- शत्रुदमन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और मन्त्री के धर्म का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इन्द्र) हे प्रतापी राजन् ! (उलूकयातुम्) उल्लू के समान झपटनेवाले, (शुशुलूकयातुम्) बड़े अचेत के समान दुःखदायी, (श्वयातुम्) कुत्ते समान पीड़ा देनेवाले (उत) और (कोकयातुम्) भेड़िया समान हिंसा करनेवाले, (सुपर्णयातुम्) श्येन पक्षी समान शीघ्र चलनेवाले (उत) और (गृध्रयातुम्) गिद्ध समान दूर पहुँचनेवाले [उपद्रवी] को (जहि) मार और (दृषदा इव) जैसे शिला से (रक्षः) राक्षस को (प्र मृण) नाश कर दे ॥२२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - नीतिकुशल राजा विविध प्रकार के उपद्रवियों को नाश करता रहे ॥२२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २२−(उलूकयातुम्) उलूकादयश्च। उ० ४।४१। वल संवरणे-ऊक। कमिमनिजनि०। उ० १।७३। या प्रापणे गतौ च−तु। उलूकवद् गन्तारम् (शुशुलूकयातुम्) उलूकादयश्च। उ० ४।४१। सु+शुर मारणे स्तम्भे च-ऊक। सस्य शः, रस्य लः। यत ताडने-उण्। अचैतन्यपुरुषवत्पीडकम् (जहि) मारय (श्वयातुम्) म० २०। कुक्कुरसमानपीडकम् (उत) अपि च (कोकयातुम्) कुक आदाने-अच्। वृकवत्पीडकम् (सुपर्णयातुम्) श्येनवच्छीघ्रगामिनम् (उत) (गृध्रयातुम्) गृध्रवद्दूरगन्तारम् (प्र) प्रकर्षेण (मृण) नाशय (रक्षः) राक्षसम् (इन्द्र) प्रतापिन् राजन् ॥
२३ मा नो
विश्वास-प्रस्तुतिः ...{Loading}...
मा नो॒ रक्षो॑ अ॒भि न॑ड्यातु॒माव॒दपो॑च्छन्तु मिथु॒ना ये कि॑मी॒दिनः॑।
पृ॑थि॒वी नः॒ पार्थि॑वात्पा॒त्वंह॑सो॒ऽन्तरि॑क्षं दि॒व्यात्पा॑त्व॒स्मान् ॥
मूलम् ...{Loading}...
मूलम् (VS)
मा नो॒ रक्षो॑ अ॒भि न॑ड्यातु॒माव॒दपो॑च्छन्तु मिथु॒ना ये कि॑मी॒दिनः॑।
पृ॑थि॒वी नः॒ पार्थि॑वात्पा॒त्वंह॑सो॒ऽन्तरि॑क्षं दि॒व्यात्पा॑त्व॒स्मान् ॥
२३ मा नो ...{Loading}...
Whitney
Translation
- Let not the sorcerous demon reach us; let the kimīdíns that are
paired fade away; let the earth protect us from earthly distress, let
the atmosphere protect us from heavenly.
Notes
RV. reads, in a, b, yātumā́vatām ápo ’chatu mithunā́ yā́ kimīdínā.
Ppp. has kimādinām. The comm. glosses apo ’chantu with simple apa
gacchantu. The pada-division of yāt- in a is yātu॰mā́vat both
in AV. and in RV.; the word is the subject of Prāt. iv. 8.
Griffith
Let not the fiend of witchcraft-workers reach us: may Dawn. drive off the couples of Kimidins. Earth keep us safe from earthly woe and trouble! From grief that comes from heaven Mid-air preserve us!
पदपाठः
मा। नः॒। रक्षः॑। अ॒भि॒। न॒ट्। या॒तु॒ऽमाव॑त्। अप॑। उ॒च्छ॒न्तु॒। मि॒थु॒ना। ये। कि॒मी॒दिनः॑। पृ॒थि॒वी। नः॒। पार्थि॑वात्। पा॒तु॒। अंह॑सः। अ॒न्तरि॑क्षम्। दि॒व्यात्। पा॒तु॒। अ॒स्मान्। ४.२३।
अधिमन्त्रम् (VC)
- इन्द्रासोमौ, अर्यमा
- चातनः
- भुरिक्त्रिष्टुप्
- शत्रुदमन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और मन्त्री के धर्म का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यातुमावत्) पीड़ा रूप सम्पत्तिवाला (रक्षः) राक्षस (नः) हम तक (मा अभि नट्) कभी न पहुँचे, (मिथुनाः) हिंसक लोग, (ये) जो (किमीदिनः) लुतरे हैं, (अप उच्छन्तु) दूर जावें। (पृथिवी) पृथिवी (नः) हमको (पार्थिवात्) पार्थिव (अंहसः) कष्ट से (पातु) बचावे, (अन्तरिक्षम्) अन्तरिक्ष (दिव्यात्) आकाशीय [कष्ट] से (अस्मान्) हमें (पातु) बचावे ॥२३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - शत्रुनाशक राजा के शासन में प्रजागण सब उपद्रवों को हटाकर पार्थिव और आकाशीय पदार्थों के उपयोग से प्रसन्न रहें ॥२३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २३−(नः) अस्मान् (रक्षः) राक्षसः (अभि) अभितः (मा नट्) नशत् व्याप्तिकर्मा-निघ० २।१८। नशतेर्लुङि। मन्त्रे घसह्वरणश०। पा० २।४।८०। च्लेर्लुक्। न माङ्योगे। पा० ६।४।७४। अडभावः। मा प्राप्नोतु (यातुमावत्) इन्दिरा लोकमाता मा। इत्यमरः १।२९। मा लक्ष्मीः। पीडारूपसम्पत्तियुक्तम् (अप उच्छन्तु) उच्छी विवासने। अप गच्छन्तु (मिथुनाः) क्षुधिपिशिमिथिभ्यः कित्। उ० ३।५५। मिथृ वधे मेधायां च-उनन्। हिंसकाः (ये) (किमीदिनः) अ० १।७।१। पिशुनाः (पृथिवी) (नः) अस्मान् (पार्थिवात्) पृथिवीसम्बन्धिनः (पातु) (अंहसः) पीडनात् (अन्तरिक्षम्) अन्तरिक्षपदार्थजातम् (दिव्यात्) अन्तरिक्षे भवात् (पातु) (अस्मान्) ॥
२४ इन्द्र जहि
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्र॑ ज॒हि पुमां॑सं यातु॒धान॑मु॒त स्त्रियं॑ मा॒यया॒ शाश॑दानाम्।
विग्री॑वासो॒ मूर॑देवा ऋदन्तु॒ मा ते दृ॑श॒न्त्सूर्य॑मु॒च्चर॑न्तम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
इन्द्र॑ ज॒हि पुमां॑सं यातु॒धान॑मु॒त स्त्रियं॑ मा॒यया॒ शाश॑दानाम्।
विग्री॑वासो॒ मूर॑देवा ऋदन्तु॒ मा ते दृ॑श॒न्त्सूर्य॑मु॒च्चर॑न्तम् ॥
२४ इन्द्र जहि ...{Loading}...
Whitney
Translation
- O Indra, smite the man sorcerer, likewise the woman ⌊who is⌋
prevailing with magic (māyā́); let the neckless false-worshipers vanish
(? ṛd); let them not see the sun moving upward.
Notes
The obscure ṛdantu in c is glossed by the comm. with naśyantu;
Ppp. reads rujanta instead. śā́śadānām the comm. explains as =
hiṅsatīm.
Griffith
Indra destroy the demon, male and female, joying and triumph- ing in arts of magic! Let the fools’ gods with bent necks fall and perish, and see no. more the Sun when he arises.
पदपाठः
इन्द्र॑। ज॒हि। पुमां॑सम्। या॒तु॒ऽधान॑म्। उ॒त। स्त्रिय॑म्। मा॒यया॑। शाश॑दानाम्। विऽग्री॑वासः। मूर॑ऽदेवाः। ऋ॒द॒न्तु॒। मा। ते। दृ॒श॒न्। सूर्य॑म्। उ॒त्ऽचर॑न्तम्। ४.२४।
अधिमन्त्रम् (VC)
- इन्द्रासोमौ, अर्यमा
- चातनः
- त्रिष्टुप्
- शत्रुदमन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और मन्त्री के धर्म का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इन्द्र) हे परम ऐश्वर्यवाले राजा ! (यातुधानम्) दुःखदायी (पुमांसम्) पुरुष को (उत) और (मायया) कपट से (शाशदानाम्) अति तीक्ष्णस्वभाववाली (स्त्रियम्) स्त्री को (जहि) नष्ट कर दे। (मूरदेवाः) मूढ़ [निर्बुद्धि] व्यवहारवाले (विग्रीवासः) ग्रीवारहित होकर (ऋदन्तु) नष्ट हो जावें, (ते) वे (उच्चरन्तम्) उदय होते हुए (सूर्यम्) सूर्य को (मा दृशन्) न देखें ॥२४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - राजा उपद्रवी स्त्री-पुरुषों को कठिन दण्ड देकर नष्ट कर दे, जिससे वे उदय होते हुए सूर्य के समान फिर न उभरें ॥२४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २४−(इन्द्र) (जहि) (पुमांसम्) पुरुषम् (यातुधानम्) पीडाप्रदम् (उत) अपि (स्त्रियम्) (मायया) कपटेन (शाशदानाम्) अ० १।१०।१। अत्यर्थं तीक्ष्णस्वभावाम् (विग्रीवासः) असुगागमः। विच्छिन्नग्रीवाः (मूरदेवाः) अ० ८।३।२। मूढव्यवहारयुक्ताः (ऋदन्तु) वैदिकधातुः। नश्यन्तु (ते) पूर्वोक्ताः (मा दृशन्) मा द्राक्षुः (सूर्यम्) (उच्चरन्तम्) उद्यन्तम् ॥
२५ प्रति चक्ष्व
विश्वास-प्रस्तुतिः ...{Loading}...
प्रति॑ चक्ष्व॒ वि च॒क्ष्वेन्द्र॑श्च सोम जागृतम्।
रक्षो॑भ्यो व॒धम॑स्यतम॒शनिं॑ यातु॒मद्भ्यः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
प्रति॑ चक्ष्व॒ वि च॒क्ष्वेन्द्र॑श्च सोम जागृतम्।
रक्षो॑भ्यो व॒धम॑स्यतम॒शनिं॑ यातु॒मद्भ्यः॑ ॥
२५ प्रति चक्ष्व ...{Loading}...
Whitney
Translation
- Look thou on; look abroad; O Soma, Indra also, watch ye; hurl ye the
deadly weapon at the demons, the thunderbolt at the sorcerers
(yātumánt).
Notes
⌊Here ends the second anuvāka, with 2 hymns and 51 verses. The quoted
Anukr. says turīyam āhur iha pañcaviṅśakam.⌋
Griffith
Look, each one, hither, look around. Indra and Soma, watch ye well. Cast forth your weapon at the fiends: against the sorcerers hurl your bolt.
पदपाठः
प्रति॑। च॒क्ष्व॒। वि। च॒क्ष्व॒। इन्द्रः॑। च॒। सो॒म॒। जा॒गृ॒त॒म्। रक्षः॑ऽभ्यः। व॒धम्। अ॒स्य॒त॒म्। अ॒शनि॑म्। या॒तु॒मत्ऽभ्यः॑। ४.२५। ११
अधिमन्त्रम् (VC)
- इन्द्रासोमौ, अर्यमा
- चातनः
- अनुष्टुप्
- शत्रुदमन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और मन्त्री के धर्म का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (प्रति चक्ष्व) प्रत्येक को देख, (वि चक्ष्व) विविध प्रकार देख, (इन्द्रः) हे सूर्य [समान राजन् !] (च) और (सोम) हे चन्द्र [समान मन्त्री !] (जागृतम्) तुम दोनों जागो। (रक्षोभ्यः) राक्षसों पर (वधम्) मारू हथियार और (यातुमद्भ्यः) पीड़ा स्वभाववालों पर (अशनिम्) वज्र (अस्यतम्) चलाओ ॥२५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जिस प्रकार राजा और मन्त्री सुनीति से शत्रुओं का नाश करके प्रजापालन करते हैं, वैसे ही आचार्य शिष्य, पति-पत्नी, पिता-पुत्र आदि सुविद्या से आत्मदोष नाश करके आनन्दित हों ॥२५॥ इति द्वितीयोऽनुवाकः ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २५−(प्रति) प्रत्येकम् (चक्ष्व) पश्य (वि) विविधम् (चक्ष्व) (इन्द्रः) हे सूर्यवत्तेजस्विन् राजन् (च) (सोम) हे चन्द्रवच्छान्तिस्वभाव मन्त्रिन् (जागृतम्) अनिद्रौ भवतम् (रक्षोभ्यः) दुष्टेभ्यः (वधम्) मारकमायुधम् (अस्यतम्) प्रक्षिपतम् (अशनिम्) वज्रम् (यातुमद्भ्यः) पीडास्वभावेभ्यः ॥