००१ दीर्घायुःप्राप्तिः ...{Loading}...
Whitney subject
- For some one’s continued life.
VH anukramaṇī
दीर्घायुःप्राप्तिः।
१-२१ ब्रह्मा। आयुः। त्रिष्टुप्, १ पुरोबृहती त्रिष्टुप्, २-३, १७-२१ अनुष्टुप्, ४,९,१५-१६ प्रस्तारपङ्क्तिः, ७ त्रिपदा विराड् गायत्री, ८ विराट् पथ्याबृहती, १२ त्र्यवसाना पञ्चपदा जगती, १३ त्रिपदा भुरिङ्महाबृहती, १४ एकावसाना द्विपदा साम्नी भुरिग्बृहती।
Whitney anukramaṇī
[Brahman.—ekaviṅśakam. ārṣy (ārtvy?) āyuṣyam. trāiṣṭubham: 1. purobṛhatī triṣṭubh; 2, 3, 17-21. anuṣubh; 4, 9, 15, 16. prastārapan̄kti; 7. 3-p. virāḍ gāyatrī; 8. virāt pathyābrhatī; 12. 3-av. 5-p. jagatī; 13. 3-p. bhurin̄ mahābṛhatī; 14. 1-av. 2-p. sāmnī bhurig bṛhatī.]
Whitney
Comment
Ppp. puts our second pāda last.
Griffith
A charm to recover a dying man
०१ अन्तकाय मृत्यवे
विश्वास-प्रस्तुतिः ...{Loading}...
अन्त॑काय मृ॒त्यवे॒ नमः॑ प्रा॒णा अ॑पा॒ना इ॒ह ते॑ रमन्ताम्।
इ॒हायम॑स्तु॒ पुरु॑षः स॒हासु॑ना॒ सूर्य॑स्य भा॒गे अ॒मृत॑स्य लो॒के ॥
मूलम् ...{Loading}...
मूलम् (VS)
अन्त॑काय मृ॒त्यवे॒ नमः॑ प्रा॒णा अ॑पा॒ना इ॒ह ते॑ रमन्ताम्।
इ॒हायम॑स्तु॒ पुरु॑षः स॒हासु॑ना॒ सूर्य॑स्य भा॒गे अ॒मृत॑स्य लो॒के ॥
०१ अन्तकाय मृत्यवे ...{Loading}...
Whitney
Translation
- To the ender Death [be] homage. Let thy breaths, expirations, rest
here. Let this man be here with his life (ásu), in the portion of the
sun, in the world of the immortal.
Notes
Ppp. puts our second pāda last.
Griffith
Homage to Death the Ender! May thy breathings, inward and outward, still remain within thee. Here stay this man united with his spirit in the Sun’s realm, the world of life eternal!
पदपाठः
अन्त॑काय। मृ॒त्यवे॑। नमः॑। प्रा॒णाः। अ॒पा॒नाः। इ॒ह। ते॒। र॒म॒न्ता॒म्। इ॒ह। अ॒यम्। अ॒स्तु॒। पुरु॑षः। स॒ह। असु॑ना। सूर्य॑स्य। भा॒गे। अ॒मृत॑स्य। लो॒के। १.१।
अधिमन्त्रम् (VC)
- आयुः
- ब्रह्मा
- पुरोबृहती त्रिष्टुप्
- दीर्घायु सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मनुष्य कर्त्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अन्तकाय) मनोहर करनेवाले [परमेश्वर] को (मृत्यवे) मृत्यु नाश करने के लिये (नमः) नमस्कार है, [हे मनुष्य !] (ते) तेरे (प्राणाः) प्राण और (अपानाः) अपान (इह) इस [परमेश्वर] में (रमन्ताम्) रमे रहें। (इह) इस [जगत्] में (अयम्) यह (पुरुषः) पुरुष (असुना सह) बुद्धि के साथ (सूर्यस्य) सब के चलानेवाले सूर्य [अर्थात् परमेश्वर] के (भागे) ऐश्वर्यसमूह के बीच (अमृतस्य लोके) अमरलोक [मोक्षपद] में (अस्तु) रहे ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो मनुष्य अपने आत्मा को परमात्मा के गुणों में निरन्तर लगाते हैं, वे सर्वथा उन्नति करते हैं ॥१॥ सूर्य परमेश्वर का नाम है-यजु० ७।४२। (सूर्य आत्मा जगतस्तस्थुषश्च) सूर्य चेतन और जड़ का आत्मा है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(अन्तकाय) हसिमृग्रिण्वामिदमि०। उ० ३।८६। अम गत्यादिषु तन्। अन्तो मनोहरः। तत्करोतीत्युपसंख्यानम्। वा० पा० ३।१।२६। इति अन्त-णिच्-ण्वुल्। अन्तं करोति, अन्तयतीति अन्तकः। तस्मै मनोहरकर्त्रे परमेश्वराय (मृत्यवे) अ० ५।३०।१२। मृत्युं नाशयितुम् (प्राणाः) बहिर्मुखसंचारिणो वायवः (अपानाः) अवाङ्मुखसंचारिणो वायवः (इह) अस्मिन् परमात्मनि (ते) तव (रमन्ताम्) क्रीडन्तु (इह) अस्मिन् जगति (अयम्) निर्दिष्टः (अस्तु) भवतु (पुरुषः) मनुष्यः (सह) (असुना) प्रज्ञया-निघ० ३।९। (सूर्यस्य) सर्वप्रेरकस्य परमेश्वरस्य। सूर्य आत्मा जगतस्तस्थुषश्च-यजु० ७।४२। इति प्रमाणम् (भागे) भज-अण्। ऐश्वर्याणां समूहे (अमृतस्य) मोक्षस्य (लोके) स्थाने ॥
०२ उदेनं भगो
विश्वास-प्रस्तुतिः ...{Loading}...
उदे॑नं॒ भगो॑ अग्रभी॒दुदे॑नं॒ सोमो॑ अंशु॒मान्।
उदे॑नं म॒रुतो॑ दे॒वा उदि॑न्द्रा॒ग्नी स्व॒स्तये॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
उदे॑नं॒ भगो॑ अग्रभी॒दुदे॑नं॒ सोमो॑ अंशु॒मान्।
उदे॑नं म॒रुतो॑ दे॒वा उदि॑न्द्रा॒ग्नी स्व॒स्तये॑ ॥
०२ उदेनं भगो ...{Loading}...
Whitney
Translation
- Up hath Bhaga taken him, up Soma rich in shoots ⌊hath taken⌋ him, up
the heavenly Maruts ⌊have taken⌋ him, up have Indra-and-Agni, for his
welfare.
Notes
Or aṅśumant means ‘rich in rays,’ Soma having its secondary sense of
‘moon’: both were probably in the author’s mind.
Griffith
Bhaga hath lifted up this man, and Soma with his filaments, Indra and Agni, and the Gods the Maruts, raised him up to health.
पदपाठः
उत्। ए॒न॒म्। भगः॑। अ॒ग्र॒भी॒त्। उत्। ए॒न॒म्। सोमः॑। अं॒शु॒ऽमान्। उत्। ए॒न॒म्। म॒रुतः॑। दे॒वाः। उत्। इ॒न्द्रा॒ग्नी इति॑। स्व॒स्तये॑। १.२।
अधिमन्त्रम् (VC)
- आयुः
- ब्रह्मा
- अनुष्टुप्
- दीर्घायु सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मनुष्य कर्त्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (भगः) सेवनीय सूर्य ने (एनम्) इसे (उत्) ऊपर को, (अंशुमान्) अच्छी किरणोंवाले (सोमः) चन्द्रमा ने (एनम्) इसे (उत्) ऊपर को (अग्रभीत्) ग्रहण किया है। (देवाः) दिव्य (मरुतः) वायुगणों ने (एनम्) इसे (उत्) ऊपर को, (इन्द्राग्नी) बिजुली और [भौतिक] अग्नि ने (स्वस्तये) अच्छी सत्ता के लिये (उत्) ऊपर को [ग्रहण किया है] ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो विज्ञानी पुरुष सूर्य आदि संसार के सब पदार्थों से उपकार लेते हैं, वे कल्याण भोगते हैं ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(उत्) ऊर्ध्वम् (एनम्) पुरुषम् (भगः) सेवनीयः सूर्यः (अग्रभीत्) अग्रहीत्। धृतवान् (उत्) (एनम्) (सोमः) चन्द्रः (अंशुमान्) प्रशस्तकिरणयुक्तः (उत्) (एनम्) (मरुतः) अ० १।२०।१। वायुगणाः (देवाः) प्रशस्तगुणाः (उत्) (इन्द्राग्नी) विद्युत्पावकौ (स्वस्तये) अ० १।३०।२। सु+अस सत्तायाम्-ति। सुसत्तायै ॥
०३ इह तेऽसुरिह
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒ह तेऽसु॑रि॒ह प्रा॒ण इ॒हायु॑रि॒ह ते॒ मनः॑।
उत्त्वा॒ निरृ॑त्याः॒ पाशे॑भ्यो॒ दैव्या॑ व॒चा भ॑रामसि ॥
मूलम् ...{Loading}...
मूलम् (VS)
इ॒ह तेऽसु॑रि॒ह प्रा॒ण इ॒हायु॑रि॒ह ते॒ मनः॑।
उत्त्वा॒ निरृ॑त्याः॒ पाशे॑भ्यो॒ दैव्या॑ व॒चा भ॑रामसि ॥
०३ इह तेऽसुरिह ...{Loading}...
Whitney
Translation
- Here [be] thy life, here breath, here life-time, here thy mind; we
bear thee up from the fetters of perdition with divine speech.
Notes
Griffith
Here is thy spirit, here thy breath, here is thy life, here is thy soul: By a celestial utterance we raise thee from Destruction’s bonds.
पदपाठः
इ॒ह। ते॒। असुः॑। इ॒ह। प्रा॒णः। इ॒ह। आयुः॑। इ॒ह। ते॒। मनः॑। उत्। त्वा॒। निःऽऋ॑त्याः। पाशे॑भ्यः। दैव्या॑। वा॒चा। भ॒रा॒म॒सि॒। १.३।
अधिमन्त्रम् (VC)
- आयुः
- ब्रह्मा
- अनुष्टुप्
- दीर्घायु सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मनुष्य कर्त्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इह) इस [परमेश्वर] में (ते) तेरी (असुः) बुद्धि, (इह) इस में (प्राणः) प्राण, (इह) इसमें (आयुः) जीवन, (इह) इसमें (ते) तेरा (मनः) मन [हो]। (त्वा) तुझको (निर्ऋत्याः) महा विपत्ति [अविद्या] के (पाशेभ्यः) जालों से (दैव्या) दैवी (वाचा) वाणी [वेदविद्या] के साथ (उत्) ऊपर (भरामसि) हम धरते हैं ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य परमात्मा की आज्ञापालन में सब इन्द्रियों सहित आत्मसमर्पण करें, यही विपत्तियों से बचने के लिये वेद का उपदेश है ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(इह) अस्मिन् परमेश्वरे (ते) तव (असुः) प्रज्ञा-निघ० ३।९। (इह) (प्राणः) जीवनसाधनं वायुः (इह) (आयुः) जीवनम् (इह) (ते) (मनः) अन्तःकरणम् (उत्) ऊर्ध्वम् (त्वा) (निर्ऋत्याः) अ० २।१०।१। कृच्छापत्तेः। अविद्यायाः (पाशेभ्यः) जालेभ्यः (दैव्या) देव-अण्, ङीप्। देवात् परमेश्वरात् प्राप्तया (वाचा) वाण्या (भरामसि) धरामः ॥
०४ उत्क्रामातः पुरुष
विश्वास-प्रस्तुतिः ...{Loading}...
उत्क्रा॒मातः॑ पुरुष॒ माव॑ पत्था मृ॒त्योः पड्वी॑षमवमु॒ञ्चमा॑नः।
मा च्छि॑त्था अ॒स्माल्लो॒काद॒ग्नेः सूर्य॑स्य सं॒दृशः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
उत्क्रा॒मातः॑ पुरुष॒ माव॑ पत्था मृ॒त्योः पड्वी॑षमवमु॒ञ्चमा॑नः।
मा च्छि॑त्था अ॒स्माल्लो॒काद॒ग्नेः सूर्य॑स्य सं॒दृशः॑ ॥
०४ उत्क्रामातः पुरुष ...{Loading}...
Whitney
Translation
4.. Step up from here, O man, fall not down, loosening down the fetter
(páḍbīśa) of death; be not severed from this world, from the sight
(saṁdṛ́ś) of fire, of the sun.
Notes
The mss., as usual, vary between páḍvīśam and páḍb-, and SPP. adopts
the former; the comm. has the latter.
Griffith
Up from this place, O man, rise! sink not downward, casting away the bonds of Death that hold thee. Be not thou parted from this world, from sight of Agni and the Sun.
पदपाठः
उत्। क्रा॒म॒। अतः॑। पु॒रु॒ष॒। मा। अव॑। प॒त्थाः॒। मृ॒त्योः। पड्वी॑शम्। अ॒व॒ऽमु॒ञ्चमा॑नः। मा। छि॒त्थाः॒। अ॒स्मात्। लो॒कात्। अ॒ग्नेः। सूर्य॑स्य। स॒म्ऽदृशः॑। १.४।
अधिमन्त्रम् (VC)
- आयुः
- ब्रह्मा
- प्रस्तारपङ्क्तिः
- दीर्घायु सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मनुष्य कर्त्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (पुरुष) हे पुरुष ! (अतः) इस [वर्तमान दशा] से (उत् क्राम) आगे डग बढ़ा, (मृत्योः) मृत्यु [अज्ञान, निर्धनता आदि] की (पड्वीशम्) बेड़ी को (अवमुञ्चमानः) छोड़ता हुआ (मा अव पत्थाः) मत नीचे गिर। (अस्मात् लोकात्) इस लोक [वर्तमान अवस्था] से, (अग्नेः) अग्नि [शरीर और आत्मबल] से, और (सूर्यस्य) सूर्य के (संदृशः) दर्शन [नियम] से (मा च्छित्थाः) मत अलग हो ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य अपनी वर्तमान दशा से आगे बढ़ने के लिये नित्य पुरुषार्थ करे ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−(उत्) ऊर्ध्वम् (क्राम) क्रमु पादविक्षेपे। पादं विक्षिप (अतः) वर्तमानाया दशायाः (पुरुष) मनुष्य (मा अव पत्थाः) पद गतौ-लुङ्। एकाच उपदेशेऽनुदात्तात्। पा० ७।२।१०। इट्प्रतिषेधः। झलो झलि। पा० ८।२।२६। सिचो लोपः। अवपतनं मा कार्षीः (मृत्योः) अज्ञाननिर्धनतादिदुःखस्य (पड्वीशम्) अ० ६।९६।२। पाशप्रवेशम् (अवमुञ्चमानः) विमोचयन् (माच्छित्थाः) छिदेर्लुङि पूर्ववद् इट्प्रतिषेधः। छिन्नो मा भूः (अस्मात्) (लोकात्) अवस्थायाः (अग्नेः) शरीरात्मबलादित्यर्थः (सूर्यस्य) आदित्यस्य (संदृशः) दृशेः क्विप्। संदर्शनात् ॥
०५ तुभ्यं वातः
विश्वास-प्रस्तुतिः ...{Loading}...
तुभ्यं॒ वातः॑ पवतां मात॒रिश्वा॒ तुभ्यं॑ वर्षन्त्व॒मृता॒न्यापः॑।
सूर्य॑स्ते त॒न्वे॒३॒॑ शं त॑पाति॒ त्वां मृ॒त्युर्द॑यतां॒ मा प्र मे॑ष्ठाः ॥
मूलम् ...{Loading}...
मूलम् (VS)
तुभ्यं॒ वातः॑ पवतां मात॒रिश्वा॒ तुभ्यं॑ वर्षन्त्व॒मृता॒न्यापः॑।
सूर्य॑स्ते त॒न्वे॒३॒॑ शं त॑पाति॒ त्वां मृ॒त्युर्द॑यतां॒ मा प्र मे॑ष्ठाः ॥
०५ तुभ्यं वातः ...{Loading}...
Whitney
Translation
- Let the wind, Mātariśvan, be cleansing for thee; for thee let the
waters rain immortal things; may the sun burn weal for thy body; let
death compassionate thee; do not thou perish.
Notes
Pavatām ‘be cleansing’ might properly enough be rendered simply
‘blow.’
Griffith
Purely for thee breathe Wind and Matarisvan, and let the Waters rain on thee their nectar. The Sun shall shine with healing on thy body; Death shall have mercy on thee: do not leave us!
पदपाठः
तुभ्य॑म्। वातः॑। प॒व॒ता॒म्। मा॒त॒रिश्वा॑। तुभ्य॑म्। व॒र्ष॒न्तु॒। अ॒मृता॑नि। आपः॑। सूर्यः॑। ते॒। त॒न्वे᳡। शम्। त॒पा॒ति॒। त्वाम्। मृ॒त्युः। द॒य॒ता॒म्। मा। प्र। मे॒ष्ठाः॒। १.५।
अधिमन्त्रम् (VC)
- आयुः
- ब्रह्मा
- त्रिष्टुप्
- दीर्घायु सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मनुष्य कर्त्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (तुभ्यम्) तेरे लिये (मातरिश्वा) अन्तरिक्ष में चलनेवाला (वातः) वायु (पवताम्) शुद्ध हो, (तुभ्यम्) तेरे लिये (आपः) जलधाराएँ (अमृतानि) अमृत वस्तुएँ (वर्षन्तु) बरसावें। (सूर्यः) सूर्य (ते) तेरे (तन्वे) शरीर के लिये (शम्) शान्ति से (तपाति) तपे, (मृत्युः) मृत्यु (त्वाम्) तुझ पर (दयताम्) दया करे, (मा प्र मेष्ठाः) तू मत दुःखी होवे ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - पुरुषार्थी मनुष्य को वायु आदि पदार्थ सुखदायी होते हैं, और वह क्लेशों में नहीं पड़ता ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५−(तुभ्यम्) त्वदर्थम् (वातः) वायुः (पवताम्) शुद्धयतु (मातरिश्वा) अ० ५।१०।८। अन्तरिक्षसंचारी (तुभ्यम्) (वर्षन्तु) सिञ्चन्तु (अमृतानि) मृत्युनिवारकाणि वस्तूनि (आपः) जलधाराः (सूर्यः) (ते) तव (तन्वे) शरीराय (शम्) सुखम् (तपाति) लेटि, आडागमः (त्वाम्) (मृत्युः) (दयताम्) दय रक्षणे। पालयतु। (मा प्र मेष्ठाः) मीङ् हिंसायाम्-लुङ्। एकाच उपदेशेऽनुदात्तात्। पा० ७।२।१०। इट्प्रतिषेधः। हिंसितो दुःखितो भा भूः ॥
०६ उद्यानं ते
विश्वास-प्रस्तुतिः ...{Loading}...
उ॒द्यानं॑ ते पुरुष॒ नाव॒यानं॑ जी॒वातुं॑ ते॒ दक्ष॑तातिं कृणोमि।
आ हि रोहे॒मम॒मृतं॑ सु॒खं रथ॒मथ॒ जिर्वि॑र्वि॒दथ॒मा व॑दासि ॥
मूलम् ...{Loading}...
मूलम् (VS)
उ॒द्यानं॑ ते पुरुष॒ नाव॒यानं॑ जी॒वातुं॑ ते॒ दक्ष॑तातिं कृणोमि।
आ हि रोहे॒मम॒मृतं॑ सु॒खं रथ॒मथ॒ जिर्वि॑र्वि॒दथ॒मा व॑दासि ॥
०६ उद्यानं ते ...{Loading}...
Whitney
Translation
- Up-going [be] thine, O man, not down-going; length of life
(jīvā́tu), ability, I make for thee; for do thou ascend this immortal
easy-running chariot, then shalt thou in advanced age (? jírvi) speak
to the council (vidátha).
Notes
Both here and at xiv. 1. 21, our mss. on the whole read decidedly
jírvis (only P.M. have jivrís, Bp. jívis, here), and SPP. reports
all his authorities without exception as giving it, so that it is
without question the true AV. reading (as against RV. jívri); the
comm. reads ajirvis, and glosses it with ajīrṇas, and Ludwig renders
’lebenskräftig.’
Griffith
Upward must be thy way, O man, not downward: with life and mental vigour I endow thee. Ascend this car eternal, lightly rolling; then full of years shalt thou address the meeting.
पदपाठः
उ॒त्ऽयान॑म्। ते॒। पु॒रु॒ष॒। न। अ॒व॒ऽयान॑म्। जी॒वातु॑म्। ते॒। दक्ष॑ऽतातिम्। कृ॒णा॒मि॒। आ। हि। रोह॑। इ॒मम्। अ॒मृत॑म्। सु॒ऽखम्। रथ॑म्। अथ॑। जिर्विः॑। वि॒दथ॑म्। आ। व॒दा॒सि॒। १.६।
अधिमन्त्रम् (VC)
- आयुः
- ब्रह्मा
- त्रिष्टुप्
- दीर्घायु सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मनुष्य कर्त्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (पुरुष) हे पुरुष ! (ते) तेरा (उद्यानम्) चढ़ाव [होवे], (न) न (अवयानम्) गिराव, (ते) तेरे लिये (जीवातुम्) जीविका और (दक्षतातिम्) बल [योग्यता] (कृणोमि) मैं करता हूँ। (हि) अवश्य (इमम्) इस (अमृतम्) अमर [सनातन], (सुखम्) सुखदायक (रथम्) रथ पर (आ रोह) चढ़ जा [उपदेश मान], (अथ) फिर (जिर्विः) स्तुतियोग्य [होकर] तू (विदथम्) विचारसमाज में (आ वदासि) भाषण कर ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो मनुष्य ईश्वराज्ञा और गुरुशिक्षा से विघ्नों को हटाकर आगे बढ़ते हैं, वे संसार में स्तुति पाकर सभाओं के अधिष्ठाता होते हैं ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ६−(उद्यानम्) ऊर्ध्वगमनम् (ते) तव (पुरुषः) (न) निषेधे (अवयानम्) अधः पतनम् (जीवातुम्) अ० ६।५।२। जीविकम्-निरु० ११।११। (ते) तव (दक्षतातिम्) सर्वदेवात्तातिल्। पा० ४।४।१४२। बाहुलकात्, दक्षादपि तातिल् स्वार्थे। दक्षं बलं योग्यताम् (कृणोमि) करोमि (आ रोह) अधितिष्ठ (हि) अवश्यम् (इमम्) पूर्वोक्तम् (अमृतम्) सनातनम् (सुखम्) सुखपदम् (रथम्) यानम्। उपदेशमित्यर्थः (अथ) अनन्तरम् (जिर्विः) जॄशॄस्तॄजागृभ्यः क्विन्। उ० ४।५४। जॄ स्तुतौ-क्विन्, छान्दसो ह्रस्वः। जरा स्तुतिर्जरतेः स्तुतिकर्मणः-निरु० १०।८। जीर्विः। स्तुत्यः (विदथम्) अ० १।१३।४। विद विचारणे-अथ, ङित्। विचारसमाजम्। यज्ञम्। निघ० ३।१७। (आ वदासि) लेटि रूपम्। व्यक्तं भाषय ॥
०७ मा ते
विश्वास-प्रस्तुतिः ...{Loading}...
मा ते॒ मन॒स्तत्र॑ गा॒न्मा ति॒रो भू॒न्मा जी॒वेभ्यः॒ प्र म॑दो॒ मानु॑ गाः पि॒तॄन्।
विश्वे॑ दे॒वा अ॒भि र॑क्षन्तु त्वे॒ह ॥
मूलम् ...{Loading}...
मूलम् (VS)
मा ते॒ मन॒स्तत्र॑ गा॒न्मा ति॒रो भू॒न्मा जी॒वेभ्यः॒ प्र म॑दो॒ मानु॑ गाः पि॒तॄन्।
विश्वे॑ दे॒वा अ॒भि र॑क्षन्तु त्वे॒ह ॥
०७ मा ते ...{Loading}...
Whitney
Translation
- Let not thy mind go thither; let it not be lost (tiró-bhū); do not
neglect (pra-mad) the living, go not after the Fathers; let all the
gods defend thee here.
Notes
Griffith
Let not thy soul go thither, nor be lost to us: slight not the living, go not where the Fathers are. Let all the Gods retain thee here in safety.
पदपाठः
मा। ते॒। मनः॑। तत्र॑। गा॒त्। मा। ति॒रः। भू॒त्। मा। जी॒वेभ्यः॑। प्र। म॒दः॒। मा। अनु॑। गाः॒। पि॒तृ॒न्। विश्वे॑। दे॒वाः। अ॒भि। र॒क्ष॒न्तु॒। त्वा॒। इ॒ह। १.७।
अधिमन्त्रम् (VC)
- आयुः
- ब्रह्मा
- त्रिपदा विराड्गायत्री
- दीर्घायु सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मनुष्य कर्त्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे मनुष्य !] (ते) तेरा (मनः) मन (तव) वहाँ [अधर्म में] (मा गात्) न जावे, और (मा तिरो भूत्) लुप्त न होवे, (जीवेभ्यः) जीवों के लिये (मा प्र मदः) भूल मत कर, (पितॄन् अनु) पितरों [माननीय माता पिता आदि विद्वानों] से न्यून होकर (मा गाः) मत चल। (विश्वे) सब (देवाः) इन्द्रियाँ (इह) इस [शरीर] में (त्वा) तेरी (अभि) सब ओर से (रक्षन्तु) रक्षा करें ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य अधर्म छोड़ कर सावधानी से सब प्राणियों पर उपकार करें, और माननीय पुरुषों से हेठे न रहकर जितेन्द्रिय और प्रबलेन्द्रिय रहें ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ७−(ते) तव (मनः) (तत्र) तस्मिन् कुकर्मणि (मा गात्) मा गच्छेत् (मा तिरो भूत्) अन्तर्हितं विलीनं न भवेत् (जीवेभ्यः) प्राणिनामर्थाय (मा प्र मदः) प्रपूर्वो मदिरनवधाने-लुङ्, पुषादित्वादङ्। प्रमादं मा कुरु (पितॄन् अनु) हीने च। पा० १।४।८६। इत्यनुर्हीने कर्मप्रवचनीयः। पितृभ्यो मातापित्रादिविद्वद्भ्यो न्यूनः सन् (मा गाः) गमनं मा कुरु (विश्वे) सर्वे (देवाः) इन्द्रियाणि (अभि) सर्वतः (रक्षन्तु) (त्वा) त्वाम् (इह) अस्मिन् शरीरे ॥
०८ मा गतानामा
विश्वास-प्रस्तुतिः ...{Loading}...
मा ग॒ताना॒मा दी॑धीथा॒ ये नय॑न्ति परा॒वत॑म्।
आ रो॑ह॒ तम॑सो॒ ज्योति॒रेह्या ते॒ हस्तौ॑ रभामहे ॥
मूलम् ...{Loading}...
मूलम् (VS)
मा ग॒ताना॒मा दी॑धीथा॒ ये नय॑न्ति परा॒वत॑म्।
आ रो॑ह॒ तम॑सो॒ ज्योति॒रेह्या ते॒ हस्तौ॑ रभामहे ॥
०८ मा गतानामा ...{Loading}...
Whitney
Translation
- Do not regard (ā-dhī) the departed, who lead [one] to the
distance; ascend out of darkness, come to light; we take hold on thy
hands.
Notes
Ppp. begins c with ud ā roha, which makes the pāda a good
triṣṭubh; the omission of e ’hi would rectify it to an anuṣṭubh.
The comm. omits e ’hi. Ppp. also reads hastam in d. ⌊With b,
cf. v. 30. 12 b.⌋
Griffith
Yearn not for the departed ones, for those who lead men far away. Rise up from darkness into light: come, both thy hands we clasp in ours.
पदपाठः
मा। ग॒ताना॑म्। आ। दी॒धी॒थाः॒। ये। नय॑न्ति। प॒रा॒ऽवत॑म्। आ। रो॒ह॒। तम॑सः। ज्योतिः॑। आ। इ॒हि॒। आ। ते॒। हस्तौ॑। र॒भा॒म॒हे॒। १.८।
अधिमन्त्रम् (VC)
- आयुः
- ब्रह्मा
- विराट्पथ्याबृहती
- दीर्घायु सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मनुष्य कर्त्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (गतानाम्) [उन] गये हुए [कुमार्गियों] का (आ) कुछ भी (मा दीधीथाः) मत प्रकाश कर, (ये) जो [मनुष्य को धर्म से] (परावतम्) दूर (नयति) ले जाते हैं। (तमसः) अन्धकार में से (आ रोह) ऊपर चढ़, (ज्योतिः) प्रकाश में (आ इहि) आ, (ते) तेरे (हस्तौ) दोनों हाथों को (आ रभामहे) हम पकड़ते हैं ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य कुमार्गियों के मत में न फँस कर परस्पर ज्ञान बढ़ाकर उन्नति करें ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ८−(गतानाम्) कुमार्गं प्राप्तानाम् (आ) ईषदर्थे (मा दीधीथाः) दीधीङ् दीप्तिदेवनयोः-लुङ्, छान्दसः सिचो लुक्। प्रकाशं मा कुरु (ये) कुमार्गिणः (नयन्ति) गमयन्ति। मनुष्यं सत्यादिति शेषः (परावतम्) दूरदेशम् (आ रोह) अधितिष्ठ (तमसः) अन्धकारमध्यात् (ज्योतिः) प्रकाशम् (एहि) आगच्छ (ते) तव (हस्तौ) (आ रभामहे) लस्य रः। आलभामहे। गृह्णीमः ॥
०९ श्यामश्च त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
श्या॒मश्च॑ त्वा॒ मा श॒बल॑श्च॒ प्रेषि॑तौ य॒मस्य॒ यौ प॑थि॒रक्षी॒ श्वानौ॑।
अ॒र्वाङेहि॒ मा वि दी॑ध्यो॒ मात्र॑ तिष्ठः॒ परा॑ङ्मनाः ॥
मूलम् ...{Loading}...
मूलम् (VS)
श्या॒मश्च॑ त्वा॒ मा श॒बल॑श्च॒ प्रेषि॑तौ य॒मस्य॒ यौ प॑थि॒रक्षी॒ श्वानौ॑।
अ॒र्वाङेहि॒ मा वि दी॑ध्यो॒ मात्र॑ तिष्ठः॒ परा॑ङ्मनाः ॥
०९ श्यामश्च त्वा ...{Loading}...
Whitney
Translation
- Let not the dark and the brindled one, sent forth, [seize] thee,
that are Yama’s dogs, road-defenders; come thou hitherward; do not
hesitate; stand not there with mind averted.
Notes
Ppp. reads mā ’va for mā vi in c. The comm. omits préṣitāu in
a; he ⌊twice⌋ supplies bādhatām as the missing verb in a.
Griffith
Let not the black dog and the brindled seize thee, two warders of the way sent forth by Yama. Come hither; do not hesitate: with mind averted stay not there.
पदपाठः
श्या॒मः। च॒। त्वा॒। मा। श॒बलः॑। च॒। प्रऽइ॑षितौ। य॒मस्य॑। यौ। प॒थि॒रक्षी॒ इति॑ प॒थि॒ऽरक्षी॑। श्वानौ॑। अ॒वाङ्। आ। इ॒हि॒। मा। वि। दी॒ध्यः॒। मा। अत्र॑। ति॒ष्ठः॒। परा॑क्ऽमनाः। १.९।
अधिमन्त्रम् (VC)
- आयुः
- ब्रह्मा
- प्रस्तारपङ्क्तिः
- दीर्घायु सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मनुष्य कर्त्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (श्यामः) चलनेवाला [प्राणवायु] (च च) और (शबलः) जानेवाला [अपानवायु] (त्वा) तुझको (मा) न [छोड़े], (यौ) जो दोनों [प्राण और अपान] (यमस्य) नियन्ता मनुष्य के (प्रेषितौ) भेजे हुए, (पथिरक्षी) मार्गरक्षक (श्वानौ) दो कुत्तों [के समान हैं]। (अर्वाङ्) समीप (आ इहि) आ, (मा वि दीध्यः) विरुद्ध मत क्रीड़ा कर, (इह) यहाँ पर (पराङ्मनाः) उदास मन होकर (मा तिष्ठः) मत ठहर ॥९॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मन्त्र के प्रथम पाद में [छोड़े] पद अध्याहार है। मनुष्य प्राण, और अपान द्वारा बल पराक्रम स्थिर रखकर कभी दीन न होवें। प्राण और अपान शरीर की इस प्रकार रक्षा करते हैं, जैसे कुत्ते मार्ग में अपने स्वामी की ॥९॥ यजुर्वेद ३४।५५। में वर्णन है−“तत्र जागृतो अस्वप्नजौ सत्रसदौ च (देवौ) वहाँ पर दो न सोनेवाले और बैठक [शरीर] में बैठनेवाले, चलने फिरनेवाले [प्राण और अपान] जागते हैं ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ९−(श्यामः) इषियुधीन्धिदसिश्याधूसूभ्यो मक्। उ० १।१४५। श्यैङ् गतौ-मक्। गमनशीलः। प्राणवायुः (च) (त्वा) (मा) निषेधे। त्यजतामिति शेषः (शबलः) शपेर्बश्च। उ० १।१०५। शप गतौ-कल, पस्य बः। गतिमान्। अपानवायुः (च) (प्रेषितौ)) प्रेरितौ। नियोजितौ (यमस्य) नियामकमनुष्यस्य (यौ) प्राणापानौ (पथिरक्षी) छन्दसि वनसनरक्षिमथाम्। पा० ३।२।२७। पथिन्+रक्ष पालने-इन्। मार्गरक्षकौ (श्वानौ) श्वन्नुक्षन्पूषन्० उ० १।१५९। टुओश्वि गतिवृद्ध्योः-कनिन्। कुक्कुरौ यथा (अर्वाङ्) अ० ३।२।३। अभिमुखः। समीपस्थः (एहि) आगच्छ (वि) विरुद्धम् (मा दीध्यः) दीधीङ् दीप्तिदेवनयोः-लेट्, अडागमः, परस्मैपदं छान्दसम्। देवनं क्रीडनं मा कार्षीः (अत्र) संसारे (मा तिष्ठः) गतिं निवृत्य मा वर्तस्व (पराङ्मनाः) उन्मनाः ॥
१० मैतं पन्थामनु
विश्वास-प्रस्तुतिः ...{Loading}...
मैतं पन्था॒मनु॑ गा भी॒म ए॒ष येन॒ पूर्वं॒ नेयथ॒ तं ब्र॑वीमि।
तम॑ ए॒तत्पु॑रुष॒ मा प्र प॑त्था भ॒यं प॒रस्ता॒दभ॑यं ते अ॒र्वाक् ॥
मूलम् ...{Loading}...
मूलम् (VS)
मैतं पन्था॒मनु॑ गा भी॒म ए॒ष येन॒ पूर्वं॒ नेयथ॒ तं ब्र॑वीमि।
तम॑ ए॒तत्पु॑रुष॒ मा प्र प॑त्था भ॒यं प॒रस्ता॒दभ॑यं ते अ॒र्वाक् ॥
१० मैतं पन्थामनु ...{Loading}...
Whitney
Translation
- Do not follow that road; that is a frightful one—the one thou hast
not gone before, that I speak of; to that darkness, O man, do not go
forth; [there is] fear in the distance, safety for thee hitherward.
Notes
⌊Kāuś. reckons the vs. to the abhaya gaṇa, note to 16. 8.⌋ Ppp.
mutilates tamas in c to tam. The comm. reads purastāt in
d. ⌊For iyátha, see Gram. §801 d.⌋
Griffith
Forbear to tread this path, for it is awful: that path I speak of which thou hast not travelled. Enter it not, O man; this way is darkness: forward is danger, hitherward is safety.
पदपाठः
मा। ए॒तम्। पन्था॑म्। अनु॑। गाः॒। भी॒मः। ए॒षः। येन॑। पूर्व॑म्। न। इ॒यथ॑। तम्। ब्र॒वी॒मि॒। तमः॑। ए॒तत्। पु॒रु॒ष॒। मा। प्र। प॒त्थाः॒। भ॒यम्। प॒रस्ता॑त्। अभ॑यम्। ते॒। अ॒र्वाक्। १.१०।
अधिमन्त्रम् (VC)
- आयुः
- ब्रह्मा
- त्रिष्टुप्
- दीर्घायु सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मनुष्य कर्त्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (एतम्) इस (पन्थाम्) पथ [अधर्मपथ] पर (मा अनु गाः) मत कभी चल, (एषः) यह (भीमः) भयानक है, (येन) जिस [मार्ग] से (पूर्वम्) पहिले (न इयथ) तू नहीं गया है, (तम्) उसी [मार्ग] को (ब्रवीमि) मैं कहता हूँ। (पुरुष) हे पुरुष ! (एतत्) इस (तमः) अन्धकार में (प्र) आगे (मा पत्थाः) मत पद रख (परस्तात्) दूरस्थान [कुपथ] में (भयम्) भय है, (अर्वाक्) इस ओर [धर्मपथ में] (ते) तेरे लिये (अभयम्) अभय है ॥१०॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - विद्वानों के निश्चय से मनुष्यों को अधर्म छोड़कर धर्म पर चलना आनन्ददायक है ॥१०॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १०−(एतम्) प्रसिद्धम् (पन्थाम्) पन्थानम्। कुमार्गमित्यर्थः (अनु) निरन्तरम् (मा गाः) मा याहि (भीमः) भयानकः (एषः) कुमार्गः (येन) (पूर्वम्) अग्रे (न) निषेधे (इयथ) इण् गतौ-लिट्, छान्दसं रूपम्। इयेथ। गतवानसि (तम्) कुमार्गम् (ब्रवीमि) कथयामि (तमः) अन्धकारम् (एतत्) (पुरुष) (प्र) अग्रे (मा पत्थाः)-म० ४। पदनं गमनं मा कार्षीः (भयम्) (परस्तात्) परस्मिन् दूरदेशे, कुमार्ग इत्यर्थः (अभयम्) कुशलम् (ते) तुभ्यम् (अर्वाक्) अभिमुखम्। समीपम् ॥
११ रक्षन्तु त्वाग्नयो
विश्वास-प्रस्तुतिः ...{Loading}...
रक्ष॑न्तु त्वा॒ग्नयो॒ ये अ॒प्स्व१॒॑न्ता रक्ष॑तु त्वा मनु॒ष्या॒३॒॑ यमि॒न्धते॑।
वै॑श्वान॒रो र॑क्षतु जा॒तवे॑दा दि॒व्यस्त्वा॒ मा प्र धा॑ग्वि॒द्युता॑ स॒ह ॥
मूलम् ...{Loading}...
मूलम् (VS)
रक्ष॑न्तु त्वा॒ग्नयो॒ ये अ॒प्स्व१॒॑न्ता रक्ष॑तु त्वा मनु॒ष्या॒३॒॑ यमि॒न्धते॑।
वै॑श्वान॒रो र॑क्षतु जा॒तवे॑दा दि॒व्यस्त्वा॒ मा प्र धा॑ग्वि॒द्युता॑ स॒ह ॥
११ रक्षन्तु त्वाग्नयो ...{Loading}...
Whitney
Translation
- Let the fires that are within the waters defend thee; let that
defend thee which human beings kindle; let Vāiśvānara, Jātavedas defend
[thee]; let not [the fire] of heaven consume thee along with the
lightning.
Notes
Our text should read in d mā́ prá dhāk; the omission of prá is an
error of the press. Ppp. reads mā pra dahāt.
Griffith
Thy guardians be the Fires within the Waters, thy guardian be the Fire which men enkindle. Thy guardian be Vaisvanara Jatavedas; let not celestial Fire with lightning burn thee.
पदपाठः
रक्ष॑न्तु। त्वा॒। अ॒ग्नयः॑। ये। अ॒प्ऽसु। अ॒न्तः। रक्ष॑तु। त्वा॒। म॒नुष्याः᳡। यम्। इ॒न्धते॑। वै॒श्वा॒न॒रः। र॒क्ष॒तु॒। जा॒तऽवे॑दाः। दि॒व्यः। त्वा॒। मा। प्र। धा॒क्। वि॒ऽद्युता॑। स॒ह। १.११।
अधिमन्त्रम् (VC)
- आयुः
- ब्रह्मा
- त्रिष्टुप्
- दीर्घायु सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मनुष्य कर्त्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे मनुष्य !] (अप्सु अन्तः) जलों के भीतर (ये) जो (अग्नयः) अग्नियाँ हैं, वे (त्वा) तेरी (रक्षन्तु) रक्षा करें, (यम्) जिसको (मनुष्याः) मनुष्य [यज्ञ आदि में] (इन्धते) जलाते हैं, वह [अग्नि] (त्वा) तेरी (रक्षतु) रक्षा करे। (वैश्वानरः) सब नरों में वर्तमान, (जातवेदाः) धन वा ज्ञान उत्पन्न करनेवाला [जाठराग्नि तेरी] (रक्षतु) रक्षा करे, (दिव्यः) आकाश में रहनेवाला [सूर्य] (विद्युता सह) बिजुली के साथ (त्वा) तुझको (मा प्र धाक्) न जला डाले ॥११॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य सब प्रकार के अग्नि आदि पदार्थों उपकार लेकर शरीररक्षा करें ॥११॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ११−(रक्षन्तु) (त्वा) (अग्नयः) (ये) (अप्सु) उदकेषु (अन्तः) मध्ये (रक्षतु) पालयतु (अन्ता रक्षतु) ढ्रलोपे पूर्वस्य दीर्घोऽणः। पा० ६।३।१११। इति दीर्घः (त्वा) (मनुष्याः) (यम्) अग्निम् (इन्धते) अन्तर्गतण्यर्थः। दीपयन्ति यज्ञादिषु (वैश्वानरः) सर्वनरेषु वर्तमानो जाठराग्निः (रक्षतु) (जातवेदाः) जातधनः। जातज्ञानः (दिव्यः) दिवि आकाशे भवः सूर्यः (त्वा) (प्र) प्रकर्षेण (मा धाक्) दह भस्मीकरणे-लुङ्। मन्त्रे घसह्वर०। पा० २।४।८०। च्लेर्लुक्। मा दहतु ॥
१२ मा त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
मा त्वा॑ क्र॒व्याद॒भि मं॑स्ता॒रात्संक॑सुकाच्चर॒।
रक्ष॑तु त्वा॒ द्यौ रक्ष॑तु पृ॑थि॒वी सूर्य॑श्च त्वा॒ रक्ष॑तां च॒न्द्रमा॑श्च।
अ॒न्तरि॑क्षं रक्षतु देवहे॒त्याः ॥
मूलम् ...{Loading}...
मूलम् (VS)
मा त्वा॑ क्र॒व्याद॒भि मं॑स्ता॒रात्संक॑सुकाच्चर॒।
रक्ष॑तु त्वा॒ द्यौ रक्ष॑तु पृ॑थि॒वी सूर्य॑श्च त्वा॒ रक्ष॑तां च॒न्द्रमा॑श्च।
अ॒न्तरि॑क्षं रक्षतु देवहे॒त्याः ॥
१२ मा त्वा ...{Loading}...
Whitney
Translation
- Let not the flesh-eating [fire] plot against thee; move far from
the destroying (sáṁkasuka) one; let heaven defend, let earth defend
thee; let both sun and moon defend thee; let the atmosphere defend from
the gods’ missile.
Notes
Most of the mss. (not our Bp.P.M.I.) read rákṣatām in d, which
SPP. accordingly (following all his authorities) retains, though the
accent is not defensible. ⌊I can find no note to the effect that P.M.I.
leave rakṣatām unaccented.⌋ Ppp. puts pādas a, b after c, d.
The comm. reads saṁkusukāt in b.
Griffith
Let not the Flesh-Consumer plot against thee: depart thou far away from the Destroyer. Be Heaven and Earth and Sun and Moon thy keepers, and from the dart of Gods may Air protect thee.
पदपाठः
मा। त्वा॒। क्र॒व्य॒ऽअत्। अ॒भि। मं॒स्त॒। आ॒रात्। सम्ऽक॑सुकात्। च॒र॒। रक्ष॑तु। त्वा॒। द्यौः। रक्ष॑तु। त्वा। द्यौः। रक्ष॑तु। पृ॒थि॒वी। सूर्यः॑। च॒। त्वा॒। रक्ष॑ताम्। च॒न्द्रमाः॑। च॒। अ॒न्तरि॑क्षम्। र॒क्ष॒तु॒। दे॒व॒ऽहे॒त्याः। १.१२।
अधिमन्त्रम् (VC)
- आयुः
- ब्रह्मा
- त्र्यवसाना पञ्चपदा जगती
- दीर्घायु सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मनुष्य कर्त्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे मनुष्य !] (त्वा) तुझको (क्रव्यात्) मांसभक्षक [पशुरोग, आदि] (मा अभि मंस्त) न किसी प्रकार मारे (संकसुकात्) नाश करनेवाले [विघ्न] से (आरात्) दूर-दूर (चर) चल। (द्यौः) प्रकाशमान ईश्वर (त्वा) तेरी (रक्षतु) रक्षा करे, (पृथिवी) पृथिवी (रक्षतु) रक्षा करे, (सूर्यः) सूर्य (च च) और (चन्द्रमाः) चन्द्रमा दोनों (त्वा) तेरी (रक्षताम्) रक्षा करें। (अन्तरिक्षम्) मध्यलोक [तुझको] (देवहेत्याः) इन्द्रियों की चोट से (रक्षतु) बचावे ॥१२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो मनुष्य विघ्नों से बचकर सब पदार्थों का यथावत् उपयोग करते और इन्द्रियों को वश में रखते हैं, वे सुखी रहते हैं ॥१२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १२−(त्वा) त्वाम् (क्रव्यात्) अ० २।२५।५। मांसभक्षकः पशुरोगादिः (अभि) सर्वतः (मा मंस्त) मन ज्ञाने वधे च-लुङ्। मा वधीत्। मन्युर्मन्यतेर्दीप्तिकर्मणः। क्रोधकर्मणो वधकर्मणो वा-निरु० १०।२९। (आरात्) दूरम् (संकसुकात्) अ० ५।३१।९। कस नाशने-ऊक, ह्रस्वः। नाशकात्। विघ्नात् (चर) गच्छ (द्यौः) प्रकाशमानः परमेश्वरः (अन्तरिक्षम्) मध्यलोकः (देवहेत्याः) ऊतियूतिजूति०। पा० ३।३।९७। हन गतौ वधे च-क्तिन्। इन्द्रियाणां हननात्। अन्यत् सुगमम् ॥
१३ बोधश्च त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
बो॒धश्च॑ त्वा प्रतीबो॒धश्च॑ रक्षतामस्व॒प्नश्च॑ त्वानवद्रा॒णश्च॑ रक्षताम्।
गो॑पा॒यंश्च॑ त्वा॒ जागृ॑विश्च रक्षताम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
बो॒धश्च॑ त्वा प्रतीबो॒धश्च॑ रक्षतामस्व॒प्नश्च॑ त्वानवद्रा॒णश्च॑ रक्षताम्।
गो॑पा॒यंश्च॑ त्वा॒ जागृ॑विश्च रक्षताम् ॥
१३ बोधश्च त्वा ...{Loading}...
Whitney
Translation
- Let both the knower and the attender defend thee; let both the
sleepless one and the unslumbering one defend thee; let both the
guardian and the wakeful one protect thee.
Notes
In bodhá and pratībodhá, in a, the radical sense is perhaps more
that of ‘wake.’ The comm. understands six rishis bearing these several
appellations to be intended. ⌊Cf. the closely related v. 30. 10, above;
also MGS. ii. 15. 1 a, b, c, d, and the Index to their pratīkas.⌋ A
similar formula is found also in K. xxxvii. 10; compare further PGS.
iii. 4. 17. Ppp. reads anavadrāṇiś ca in b. ⌊In b, the first
ca might be dropped, without hurting the meter.⌋
Griffith
May Vigilance and Watchfulness protect thee, Sleepless and Slumberless keep guard above thee! Let Guardian and let Wakeful be thy warders.
पदपाठः
बो॒धः। च॒। त्वा॒। प्र॒ति॒ऽबो॒धः। च॒। र॒क्ष॒ता॒म्। अ॒स्व॒प्नः। च॒। त्वा॒। अ॒न॒व॒ऽद्रा॒णः। च॒। र॒क्ष॒ता॒म्। गो॒पा॒यन्। च॒। त्वा॒। जागृ॑विः। च॒। र॒क्ष॒ता॒म्। १.१३।
अधिमन्त्रम् (VC)
- आयु
- ब्रह्मा
- त्रिपदा भुरिङ्महाबृहती
- दीर्घायु सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मनुष्य कर्त्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (बोधः) बोध [विवेक] (च) और (प्रतीबोधः) प्रतिबोध [चेतनता] (च) निश्चय करके (त्वा) तेरी (रक्षताम्) रक्षा करें, (अस्वप्नः) न सोनेवाले (च) और (अनवद्राणः) न भागनेवाले [दोनों] (त्वा) तेरी (च) निश्चय करके (रक्षताम्) रक्षा करें। (गोपायन्) चौकसी करनेवाले (च) और (जागृविः) जागनेवाले [दोनों] (च) अवश्य (त्वा) तुझको (रक्षताम्) बचावें ॥१३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्यों को विवेक और चेतनापूर्वक सावधान रहकर रक्षा करनी चाहिये ॥१३॥ इस मन्त्र का मिलान करो-अ० ५।३०।१० ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १३−(बोधः) विवेकः (च) समुच्चये (त्वा) त्वाम् (प्रतीबोधः) चेतना (च) निश्चयेन (रक्षताम्) पालयताम् (अस्वप्नः) अनिद्रः (च) (त्वा) (अनवद्राणः) द्रा स्वप्ने पलायने च−क्र। संयोगादेर्धातोर्यण्वतः। पा० ८।२।४३। तस्य नः। पलायमानः (गोपायन्) गोपायिता (जागृविः) अ० ५।३०।१०। जागरूकः। अन्यत्सुगमम् ॥
१४ ते त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
ते त्वा॑ रक्षन्तु॒ ते त्वा॑ गोपायन्तु॒ तेभ्यो॒ नम॒स्तेभ्यः॒ स्वाहा॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
ते त्वा॑ रक्षन्तु॒ ते त्वा॑ गोपायन्तु॒ तेभ्यो॒ नम॒स्तेभ्यः॒ स्वाहा॑ ॥
१४ ते त्वा ...{Loading}...
Whitney
Translation
- Let these defend thee; let these guard thee; to these [be] homage!
to these hail!
Notes
After gopāyantu, Ppp. inserts te tvāṁ hasassāyatu.
Griffith
Let these be thy preservers, these thy keepers. All hail to these, to these be lowly worship!
पदपाठः
ते। त्वा॒। र॒क्ष॒न्तु॒। ते। त्वा॒। गो॒पा॒य॒न्तु॒। तेभ्यः॑। नमः॑। तेभ्यः॑। स्वाहा॑। १.१४।
अधिमन्त्रम् (VC)
- आयुः
- ब्रह्मा
- एकावसाना द्विपदा साम्नी भुरिग्बृहती
- दीर्घायु सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मनुष्य कर्त्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ते) वे सब (त्वा) तेरी (रक्षन्तु) रक्षा करें, (ते) वे सब (त्वा) तेरी (गोपायन्तु) चौकसी करें, (तेभ्यः) उनके लिये (नमः) नमस्कार है, (तेभ्यः) उनके लिये (स्वाहा) सुन्दर वाणी है ॥१४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य परमेश्वर की महिमा से अग्नि, पृथिवी, आदि पदार्थों से [मन्त्र ११, १३] यथावत् उपकार लेकर रक्षा में प्रवृत्त रहें ॥१४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १४−(ते)-म० ११-१३। अग्निपृथिव्यादिपदार्थाः (रक्षन्तु) पालयन्तु (त्वा) त्वाम् (गोपायन्तु) सर्वतो रक्षन्तु (नमः) सत्कारः (स्वाहा) अ० २।१६।१। सुवाणी। स्तुतिः। अन्यत्सुगमम् ॥
१५ जीवेभ्यस्त्वा समुदे
विश्वास-प्रस्तुतिः ...{Loading}...
जी॒वेभ्य॑स्त्वा स॒मुदे॑ वा॒युरिन्द्रो॑ धा॒ता द॑धातु सवि॒ता त्राय॑माणः।
मा त्वा॑ प्रा॒णो बलं॑ हासी॒दसुं॒ तेऽनु॑ ह्वयामसि ॥
मूलम् ...{Loading}...
मूलम् (VS)
जी॒वेभ्य॑स्त्वा स॒मुदे॑ वा॒युरिन्द्रो॑ धा॒ता द॑धातु सवि॒ता त्राय॑माणः।
मा त्वा॑ प्रा॒णो बलं॑ हासी॒दसुं॒ तेऽनु॑ ह्वयामसि ॥
१५ जीवेभ्यस्त्वा समुदे ...{Loading}...
Whitney
Translation
- Let Vāyu, Indra, Dhātar, the preserving Savitar, assign thee unto
converse with the living; let not breath, strength, leave thee; we call
after thy life.
Notes
The pada-text has sam॰úde in a, and the translation follows this
(cf. vy॰úṣi from root vas), as being on the whole probably the
understanding of the text-makers; if they had seen in the word anything
of the root mud, they would have divided sa॰múde; and yet it is very
likely that it is a corruption for sam॰múde; the comm. glosses it with
sammodāya, as if the reading were sammúde. No variant from Ppp. is
noted. The comm. divides our 15-17 into two long verses, ending 15 with
kathā́ syāḥ. His intention seems to be to make just twenty verses of
the hymn.
Griffith
May saving Savitar, Vayu, Indra, Dhatar restore thee to com- munion with the living. Let not thy vigour or thy breath forsake thee: we recall thy life.
पदपाठः
जी॒वेभ्यः॑। त्वा॒। स॒म्ऽउदे॑। वा॒युः। इन्द्रः॑। धा॒ता। द॒धा॒तु॒। स॒वि॒ता। त्राय॑माणः। मा। त्वा॒। प्रा॒णः। बल॑म्। हा॒सी॒त्। असु॑म्। ते॒। अनु॑। ह्व॒या॒म॒सि॒। १.१५।
अधिमन्त्रम् (VC)
- आयुः
- ब्रह्मा
- प्रस्तारपङ्क्तिः
- दीर्घायु सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मनुष्य कर्त्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे मनुष्य !] (त्वा) तुझको (जीवेभ्यः) जीवों के लिये (समुदे) पूरा उत्तमपन [करने] के लिये (वायुः) वायु, (इन्द्रः) मेघ और (धाता) पोषण करनेवाला, (त्रायमाणः) पालन करनेवाला (सविता) चलानेवाला सूर्य (दधातु) पुष्ट करे। (त्वा) तुझको (प्राणः) प्राण और (बलम्) बल (मा हासीत्) न छोड़े, (ते) तेरे लिये (असुम्) बुद्धि को (अनु) सदा (ह्वयामसि) हम बुलाते हैं ॥१५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य वायु आदि पदार्थों के यथावत् प्रयोग से निरन्तर बुद्धि बढ़ावें ॥१५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १५−(जीवेभ्यः) जीवानां हिताय (त्वा) (समुदे) उङ् शब्दे-क्विप्, तुक् च, पृषोदरादित्वाद् दत्वम्। सम्यगुत्कर्षाय (वायुः) (इन्द्रः) मेघः (धाता) पोषकः (दधातु) पोषयतु (त्वा) (प्राणः) आत्मबलम् (बलम्) शरीरबलम् (मा हासीत्) ओहाक् त्यागे-लुङ्। मा त्याक्षीत् (असुम्) प्रज्ञाम् (ते) तुभ्यम् (अनु) निरन्तरम् (ह्वयामसि) आह्वयामः ॥
१६ मा त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
मा त्वा॑ ज॒म्भः संह॑नु॒र्मा तमो॑ विद॒न्मा जि॒ह्वा ब॒र्हिः प्र॑म॒युः क॒था स्याः॑।
उत्त्वा॑दि॒त्या वस॑वो भर॒न्तूदि॑न्द्रा॒ग्नी स्व॒स्तये॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
मा त्वा॑ ज॒म्भः संह॑नु॒र्मा तमो॑ विद॒न्मा जि॒ह्वा ब॒र्हिः प्र॑म॒युः क॒था स्याः॑।
उत्त्वा॑दि॒त्या वस॑वो भर॒न्तूदि॑न्द्रा॒ग्नी स्व॒स्तये॑ ॥
१६ मा त्वा ...{Loading}...
Whitney
Translation
- Let not the jaw-snapping (?) grinder (jambhá), let not the
darkness find thee, let not the tongue-wrencher (?); how shouldst thou
be one that perisheth? up let the Ādityas, the Vasus bear thee, up let
Indra-and-Agni, for thy welfare.
Notes
The translation implies a bold emendation of the unintelligible jihvā́ ā́
barhís to jihvābarhás, formed like muṣkābarhā́s ⌊at iii. 9. 2⌋;
Ludwig has a kindred conjecture, ā́ barhīs (aor.). The comm. thinks of
a demon’s tongue stretched to the size of a barhis. The rendering of
saṁhanu agrees with that of the Petersburg Lexicon, and with the
comm’s first gloss, saṁhatadanta; he adds as an alternative
saṁhatahanur jambho ‘sthūladantaḥ. ⌊But cf. v. 28. 13 and note.⌋ Ppp.
reads, for b, mā jihvacaryaḥ prasuyuṣ kathāsya.
Griffith
Let not the fiend with snapping jaws, nor darkness find thee: tongue, holy grass: how shouldst thou perish? May the Adityas and the Vasus, Indra and Agni raise thee and to health restore thee.
पदपाठः
मा। त्वा॒। ज॒म्भः। सम्ऽह॑नुः। मा। तमः॑। वि॒द॒त्। मा। जि॒ह्वा। आ। ब॒र्हिः। प्र॒ऽम॒युः। क॒था। स्याः॒। उत्। त्वा॒। आ॒दि॒त्याः। वस॑वः। भ॒र॒न्तु॒। उत्। इ॒न्द्रा॒ग्नी इति॑। स्व॒स्तये॑। १.१६।
अधिमन्त्रम् (VC)
- आयुः
- ब्रह्मा
- प्रस्तारपङ्क्तिः
- दीर्घायु सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मनुष्य कर्त्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (मा) न तो (जम्भः) नाश करनेवाला (संहनुः) विघ्न, (मा) न (तमः) अन्धकार, (आ) और (मा) न (बर्हिः) सतानेवाली (जिह्वा) जीभ (त्वा) तुझको (विदत्) पावे, (कथा) किस प्रकार से (प्रमयुः) तू गिर जानेवाला (स्याः) होवे। (त्वा) तुझको (आदित्याः) प्रकाशमान विद्वान् लोग और (वसवः) श्रेष्ठ पदार्थ (उत्) ऊपर (भरन्तु) ले चलें और (इन्द्राग्नी) मेघ और अग्नि (स्वस्तये) सुन्दर सत्ता के लिये (उत्) ऊपर [ले चलें] ॥१६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो मनुष्य सब विघ्नों और अपवादों से बचकर विद्वानों और उत्तम पदार्थों की प्राप्ति से उन्नति करते हैं, वे अपने जीवन में सुख भोगते हैं ॥१६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १६−(मा) निषेधे (त्वा) त्वाम् (जम्भः) जभि नाशने-अच्। नाशकः (संहनुः) शॄस्वृस्निहित्रप्यसिवसिहनि०। उ० १।१०। हन हिंसागत्योः-उ। विघ्नः। मृत्युः (मा) (तमः) अन्धकारः (विदत्) विद्लृ लाभे-लुङ्। लभताम् (मा) (जिह्वा) रसना (आ) समुच्चये। (बर्हिः) बृंहेर्नलोपश्च। उ० २।१०९। बर्ह हिंसायाम्-इसि। हिंसास्वभावा (प्रमयुः) भृमृशीङ्०। उ० १।७। डुमिञ् प्रक्षेपणे-उ। प्रक्षिप्तः (कथा) केन प्रकारेण (स्याः) त्वं भवेः (उत्) ऊर्ध्वम् (त्वा) (आदित्याः) अ० १।९।१। प्रकाशमाना विद्वांसः (वसवः) श्रेष्ठपदार्थाः (भरन्तु) धारयन्तु (उत्) (इन्द्राग्नी) मेघपावकौ (स्वस्तये) सुसत्तायै ॥
१७ उत्त्वा द्यौरुत्पृथिव्युत्प्रजापतिरग्रभीत्
विश्वास-प्रस्तुतिः ...{Loading}...
उत्त्वा॒ द्यौरुत्पृ॑थि॒व्युत्प्र॒जाप॑तिरग्रभीत्।
उत्त्वा॑ मृ॒त्योरोष॑धयः॒ सोम॑राज्ञीरपीपरन् ॥
मूलम् ...{Loading}...
मूलम् (VS)
उत्त्वा॒ द्यौरुत्पृ॑थि॒व्युत्प्र॒जाप॑तिरग्रभीत्।
उत्त्वा॑ मृ॒त्योरोष॑धयः॒ सोम॑राज्ञीरपीपरन् ॥
१७ उत्त्वा द्यौरुत्पृथिव्युत्प्रजापतिरग्रभीत् ...{Loading}...
Whitney
Translation
- Up hath heaven, up hath earth, up hath Prajāpati caught thee; up out
of death have the herbs, with Soma for their king, made thee pass.
Notes
Put after vs. 20 in Ppp., as noted above.
Griffith
The Sky hath raised thee, and the Earth, Prajapati hath raised thee up. The Plants and Herbs with Soma as their King have rescued thee from Death.
पदपाठः
उत्। त्वा॒। द्यौः। उत्। पृ॒थि॒वी। उत्। प्र॒जाऽप॑तिः। अ॒ग्र॒भी॒त्। उत्। त्वा॒। मृ॒त्योः। ओष॑धयः। सोम॑ऽराज्ञीः। अ॒पी॒प॒र॒न्। १.१७।
अधिमन्त्रम् (VC)
- आयुः
- ब्रह्मा
- अनुष्टुप्
- दीर्घायु सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मनुष्य कर्त्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (त्वा) तुझको (द्यौः) सूर्य ने (उत्) ऊपर को, (पृथिवी) पृथिवी ने (उत्) ऊपर को और (प्रजापतिः) प्रजापालक परमेश्वर ने (उत्) ऊपर को (अग्रभीत्) ग्रहण किया है। (त्वा) तुझको (सोमराज्ञीः) सोम [अमृत वा चन्द्रमा] को राजा रखनेवाली (ओषधयः) ओषधियों ने (मृत्योः) मृत्यु से [अलगा कर] (उत्) भली-भाँति (अपीपरन्) पाला है ॥१७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य परमेश्वर, सूर्य और पृथिवी के नियमों को विचार कर अन्न आदि पदार्थ प्राप्त करके प्रसन्न रहें ॥१७॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १७−(उत्) ऊर्ध्वम् (त्वा) त्वाम् (द्यौः) प्रकाशमानः सूर्यः (पृथिवी) (प्रजापतिः) प्रजापालको जगदीश्वरः (अग्रभीत्) गृहीतवान् (मृत्योः) मृत्युरूपदुःखात् (ओषधयः) अन्नादिपदार्थाः (सोमराज्ञीः) सोमोऽमृतं चन्द्रो वा राजा यासां ताः (अपीपरन्) पॄ पालनपूरणयोः-लुङ्। अपालयन् ॥
१८ अयं देवा
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒यं दे॑वा इ॒हैवास्त्व॒यं मामुत्र॑ गादि॒तः।
इ॒मं स॒हस्र॑वीर्येण मृ॒त्योरुत्पा॑रयामसि ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒यं दे॑वा इ॒हैवास्त्व॒यं मामुत्र॑ गादि॒तः।
इ॒मं स॒हस्र॑वीर्येण मृ॒त्योरुत्पा॑रयामसि ॥
१८ अयं देवा ...{Loading}...
Whitney
Translation
- Be this man just here, O gods; let him not go yonder from hence; him
by what is of thousand-fold might do we make pass up out of death.
Notes
Griffith
Here let this man, O Gods, remain: let him not go to yonder world. We rescue him from Mrityu with a charm that hath a thousand powers.
पदपाठः
अ॒यम्। दे॒वाः॒। इ॒ह। ए॒व। अ॒स्तु॒। अ॒यम्। मा। अ॒मुत्र॑। गा॒त्। इ॒तः। इ॒मम्। स॒हस्र॑ऽवीर्येण। मृ॒त्योः। उत्। पा॒र॒या॒म॒सि॒। १.१८।
अधिमन्त्रम् (VC)
- आयुः
- ब्रह्मा
- अनुष्टुप्
- दीर्घायु सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मनुष्य कर्त्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (देवाः) हे विजय चाहनेवाले पुरुषो ! (अयम्) यह [शूर पुरुष] (इह) यहाँ [धर्म्मात्माओं में] (एव) ही (अस्तु) रहे, (अयम्) यह (अमुत्र) वहाँ [दुष्टों में] (इतः) यहाँ से [सत्समाज से] (मा गात्) न जावे। (इमम्) इस [पुरुष] को (सहस्रवीर्येण) सहस्रों प्रकार के सामर्थ्य के साथ (मृत्योः) मृत्यु से (उत्) भले प्रकार (पारयामसि) हम पार लगाते हैं ॥१८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य एक दूसरे को दुष्कर्मों से बचाकर धर्म में प्रवृत्त कर विज्ञान शिल्प आदि द्वारा अनेक प्रकार बल बढ़ाकर मृत्यु अर्थात् दरिद्रता आदि दुःखों से सुरक्षित रहें ॥१८॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १८−(अयम्) शूरपुरुषः (देवाः) हे विजिगीषवः (इह) धर्मात्मसु (एव) निश्चयेन (अस्तु) भवतु (मा गात्) न गच्छेत् (अमुत्र) तत्र। दुष्टेषु (इतः) अमरलोकात्। सत्समाजात् (इमम्) सत्पुरुषम् (सहस्रवीर्येण) अपरिमितसामर्थ्येन (मृत्योः) दरिद्रतादिदुःखात् (उत्) उत्कर्षेण (पारयामसि) पार कर्मसमाप्तौ। यद्वा, पॄ पालनपूरणयोः। पारयामः। तारयामः। पालयामः ॥
१९ उत्त्वा मृत्योरपीपरम्
विश्वास-प्रस्तुतिः ...{Loading}...
उत्त्वा॑ मृ॒त्योर॑पीपरं॒ सं ध॑मन्तु वयो॒धसः॑।
मा त्वा॑ व्यस्तके॒श्यो॒३॒॑ मा त्वा॑घ॒रुदो॑ रुदन् ॥
मूलम् ...{Loading}...
मूलम् (VS)
उत्त्वा॑ मृ॒त्योर॑पीपरं॒ सं ध॑मन्तु वयो॒धसः॑।
मा त्वा॑ व्यस्तके॒श्यो॒३॒॑ मा त्वा॑घ॒रुदो॑ रुदन् ॥
१९ उत्त्वा मृत्योरपीपरम् ...{Loading}...
Whitney
Translation
- I have made thee pass up out of death; let the vigor-givers blow
together; let not the women of disheveled locks, let not the
evil-wailers, wail for thee.
Notes
The ’evil-wailers,’ perhaps professional lamenters of death or other
misfortune, appear again at xi. 2. 11. The comm., in a, has
apīparan, which SPP., without sufficient reason, is inclined to regard
as the original reading. For the fuller use of ‘blow together,’ see 2. 4
below. ⌊For agha-rúd, see Bloomfield, AJP. xi. 339; Caland,
Todtengebräuche. Note 106. See also his note 517.⌋
Griffith
I have delivered thee from Death. Strength-givers smelt and fashion thee! Let not she-fiends with wild loose locks, or fearful howlers yell at thee.
पदपाठः
उत्। त्वा॒। मृ॒त्योः। अ॒पी॒प॒र॒म्। सम्। ध॒म॒न्तु॒। व॒यः॒ऽधसः॑। मा। त्वा॒। व्य॒स्त॒ऽके॒श्यः᳡। मा। त्वा॒। अ॒घ॒ऽरुदः॑। रु॒द॒न्। १.१९।
अधिमन्त्रम् (VC)
- आयुः
- ब्रह्मा
- अनुष्टुप्
- दीर्घायु सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मनुष्य कर्त्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे पुरुष !] (त्वा) तुझे (मृत्योः) मृत्यु से (उत्) भले प्रकार (अपीपरम्) मैंने बचाया है। (वयोधसः) जीवन धारण करनेवाले पदार्थ (सम्) ठीक-ठीक (धमन्तु) मिलें। (त्वा) तुझको (मा) न तो (व्यस्तकेश्यः) प्रकाश गिरा देनेवाली [विपत्तियां], और (मा) न (त्वा) तुझे (अघरुदः) पाप की पीड़ाएँ (रुदन्) रुलावें ॥१९॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य विद्वानों द्वारा अज्ञान से बचकर पुरुषार्थ करके विपत्तियों से छूट कर कभी दुःख न उठावें ॥१९॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १९−(उत्) उत्कर्षेण (त्वा) त्वाम् (मृत्योः) दरिद्रतादिक्लेशात् (अपीपरम्) पॄ पालनपूरणयोः-लुङ्। रक्षितवानस्मि (सम्) सम्यक् (धमन्तु) गच्छन्तु-निघ० २।१४। प्राप्नुवन्तु (वयोधसः) जीवनधारकाः पदार्थाः (मा) निषेधे (त्वा) (व्यस्तकेश्यः) वि+असु क्षेपणे-क्त+काशृ दीप्तौ-घञ्। आकारस्य एकारः। स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्। पा० ४।१।५४। इति ङीप्। केशी केशा रश्मयस्तैस्तद्वान् भवति काशनाद्वा प्रकाशनाद्वा-निरु० १२।२५। व्यस्तः केशः प्रकाशो याभिस्ताः। नाशितप्रकाशाः (त्वा) (अघरुदः) रुदेः क्विप्। अघस्य रुदः। पापपीडाः (मा रुदन्) रुदिर् अश्रुविमोचने-लुङ्। अन्तर्गतण्यर्थः। मा रूरुदन्। मा रोदयन्तु ॥
२० आहार्षमविदं त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
आहा॑र्ष॒मवि॑दं त्वा॒ पुन॒रागाः॒ पुन॑र्णवः।
सर्वा॑ङ्ग॒ सर्वं॑ ते॒ चक्षुः॒ सर्व॒मायु॑श्च तेऽविदम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
आहा॑र्ष॒मवि॑दं त्वा॒ पुन॒रागाः॒ पुन॑र्णवः।
सर्वा॑ङ्ग॒ सर्वं॑ ते॒ चक्षुः॒ सर्व॒मायु॑श्च तेऽविदम् ॥
२० आहार्षमविदं त्वा ...{Loading}...
Whitney
Translation
- I have taken, I have found thee; thou hast come back renewed;
whole-limbed one! I have found thy whole sight, and thy whole life-time.
Notes
The verse is RV. x. 161. 5, which has another tvā after ā́ ’hārṣam in
a, and the voc. punarnava ⌊with unlingualized n⌋ at end of
b, with both of which variants the comm. agrees, while Ppp. also
gives the former. ⌊For the lingualized ṇ, see Prāt. iii. 82.⌋
Griffith
I have attained and captured thee: thou hast returned restored to youth. Perfect in body: so have I found all thy sight and all thy life.
पदपाठः
आ। अ॒हा॒र्ष॒म्। अवि॑दम्। त्वा॒। पुनः॑। आ। अ॒गाः॒। पुनः॑ऽनवः। सर्व॑ऽअङ्ग। सर्व॑म्। ते॒। चक्षुः॑। सर्व॑म्। आयुः॑। च॒। ते॒। अ॒वि॒द॒म्। १.२०।
अधिमन्त्रम् (VC)
- आयुः
- ब्रह्मा
- अनुष्टुप्
- दीर्घायु सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मनुष्य कर्त्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे मनुष्य !] (त्वा) तुझको (आ अहार्षम्) मैंने ग्रहण किया है और (अविदम्) पाया है, तू (पुनर्णवः) नवीन होकर (पुनः) फिर (आ अगाः) आया है। (सर्वाङ्ग) हे सम्पूर्ण [विद्या के] अङ्गवाले (ते) तेरे लिये (सर्वम्) सम्पूर्ण (चक्षः) दर्शनसामर्थ्य (च) और (ते) तेरे लिये (सर्वम्) सम्पूर्ण (आयुः) आयु (अविदम्) मैंने पायी है ॥२०॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जिस पुरुष को आचार्य स्वीकार करके विद्यादान देकर द्विजन्मा बनाता है, वह सब प्रकार विद्या से प्रकाशित होकर उत्तम जीवनयुक्त होता है ॥२०॥ यह मन्त्र कुछ भेद से ऋग्वेद में है−१०।१६१।५ ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २०−(आ) समन्तात् (अहार्षम्) स्वीकृतवानस्मि (अविदम्) लब्धवानस्मि। (त्वा) ब्रह्मचारिणम् (पुनः) विद्याप्राप्त्यनन्तरम् (आ अगाः) आगतवानसि (पुनर्णवः) विद्यया नवीनजीवनः सम् (सर्वाङ्ग) प्राप्तविद्यासम्पूर्णाङ्ग (सर्वम्) सम्पूर्णम् (ते) तुभ्यम् (चक्षुः) दर्शनसामर्थ्यम् (आयुः) जीवनम्। अन्यद् गतम् ॥
२१ व्यवात्ते ज्योतिरभूदप
विश्वास-प्रस्तुतिः ...{Loading}...
व्य᳡वात्ते॒ ज्योति॑रभू॒दप॒ त्वत्तमो॑ अक्रमीत्।
अप॒ त्वन्मृ॒त्युं निरृ॑ति॒मप॒ यक्ष्मं॒ नि द॑ध्मसि ॥
मूलम् ...{Loading}...
मूलम् (VS)
व्य᳡वात्ते॒ ज्योति॑रभू॒दप॒ त्वत्तमो॑ अक्रमीत्।
अप॒ त्वन्मृ॒त्युं निरृ॑ति॒मप॒ यक्ष्मं॒ नि द॑ध्मसि ॥
२१ व्यवात्ते ज्योतिरभूदप ...{Loading}...
Whitney
Translation
- It hath shone out for thee; it hath become light; darkness hath
departed from thee; away from thee we set down death [and] perdition,
away the yákṣma.
Notes
The comm. also recognizes vy avāt as coming from root vas ‘shine,’
glossing it with vyāucchat: compare tasmāi vyāuchat PB. xvi. 1. 1.
⌊For the form, cf. Gram. §890 a and §167.⌋
⌊The first artha-sūkta, so called (see above, p. 472, top), ends here.
The quoted Anukr. says ekaviṅśakam ihā ”dyam ucyate. It adds, further,
sūktaśaś ca gaṇanā pravartate.⌋
⌊See p. cxl.⌋
Griffith
Life hath breathed on thee; light hath come: darkness hath past away from thee. Far from thee we have buried Death, buried Destruction and: Decline.
पदपाठः
वि। अ॒वा॒त्। ते॒। ज्योतिः॑। अ॒भू॒त्। अप॑। त्वत्। तमः॑। अ॒क्र॒मी॒त्। अप॑। त्वत्। मृ॒त्युम्। निःऽऋ॑तिम्। अप॑। यक्ष्म॑म्। नि। द॒ध्म॒सि॒। १.२१।
अधिमन्त्रम् (VC)
- आयुः
- ब्रह्मा
- अनुष्टुप्
- दीर्घायु सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मनुष्य कर्त्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे मनुष्य !] (ते) तेरे लिये (ज्योतिः) ज्योति (वि) विविध प्रकार (अवात्) आई है और (अभूत्) उपस्थित हुई है, (त्वत्) तुझसे (तमः) अन्धकार (अप अक्रमीत्) चल दिया है। (त्वत्) तुझसे (मृत्युम्) मृत्यु को और (निर्ऋतिम्) अलक्ष्मी को (अप) अलग और (यक्ष्मम्) राजरोग को (अप) अलग (नि दध्मसि) हम धरते हैं ॥२१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य वेदद्वारा अज्ञान का नाश करके दुःखों और क्लेशों से छूट कर नीरोग होकर आनन्द भोगें ॥२१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २१−(वि) विविधम् (अवात्) वा गतिगन्धनयोः-लङ्। अगच्छत् (ते) तुभ्यम् (ज्योतिः) प्रकाशः (अभूत्) उपस्थितमभूत् (त्वत्) त्वत्तः (तमः) अन्धकारः। अबोधः (अप अक्रमीत्) अपक्रान्तमभूत् (अप) पृथक्-करणे (त्वत्) (मृत्युम्) प्राणनाशकं दुःखम् (निर्ऋतिम्) कृच्छ्रापत्तिम् (अप) (यक्ष्मम्) राजरोगम् (नि दध्मसि) निदध्मः। नीचैः स्थापयामः ॥