११६ ज्वरनाशनम्

११६ ज्वरनाशनम् ...{Loading}...

Whitney subject

116 (121). Against intermittent fever.

VH anukramaṇī

ज्वरनाशनम्।
१-२ अथर्वाङ्गिराः। चन्द्रमाः। १ पुरोष्णिक्, २ एकावसाना द्विपदा आर्च्यनुष्टुप्।

Whitney anukramaṇī

[Atharvān̄giras.—dvyṛcam. cāndramasam. 1. puroṣṇiḥ; 2. 1-av. 2-p. ārcy anuṣṭubh.]

Whitney

Comment

This and the two following hymns are not found in Pāipp. This appears in Kāuś. (32. 17: Keś. adds, with hymn 117) in a remedial rite against fever, with aid of a frog as in hymn 95; and it is reckoned (note to 26. 1) to the takmanāśana gaṇa.

Translations

Translated: Grohmann, Ind. Stud. ix. 386, 414; Zimmer, p. 381; Henry, 45, 124; Griffith, i. 384; Bloomfield, 4, 565.—Cf. also Bloomfield, JAOS. xvii. 173.

०१ नमो रूराय

विश्वास-प्रस्तुतिः ...{Loading}...

नमो॑ रू॒राय॒ च्यव॑नाय॒ नोद॑नाय धृ॒ष्णवे॑।
नमः॑ शी॒ताय॑ पूर्वकाम॒कृत्व॑ने ॥

०१ नमो रूराय ...{Loading}...

Whitney
Translation
  1. Homage to the hot, stirring, pushing, bold one; homage to the cold,
    former-desire-performing one.
Notes

The last epithet is extremely obscure and probably corrupt; the comm.
makes kṛtvan from the root kṛt, and explains it as “cutting up or
deferring the fruition of previous wishes”; Henry says “doing its will
of old.” Again SPP. changes the códanāya of five-sixths of his
authorities and all of ours to nódanāya, because the comm. has the
latter. The verse (9 + 7: 12 = 28) is no uṣṇih except in the sum of
syllables.

Griffith

Homage to him the burning one, shaker, exciter, violent! Homage to him the cold who acts according to his ancient will!

पदपाठः

नमः॑। रू॒राय॑। च्यव॑नाय। नोद॑नाय। धृ॒ष्णवे॑। नमः॑। शी॒ताय॑। पू॒र्व॒का॒म॒ऽकृत्व॑ने। १२१.१।

अधिमन्त्रम् (VC)
  • चन्द्रमाः
  • अथर्वाङ्गिराः
  • एकावसाना द्विपदार्च्यनुष्टुप्
  • ज्वरनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

रोगनिवारण का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (रूराय) घातक (च्यवनाय) पतित, (नोदनाय) ढकेलनेवाले, (धृष्णवे) ढीठ [शत्रु] को (नमः) वज्र (शीताय) शीत [समान] (पूर्वकामकृत्वने) पहिली कामनायें काटनेवाले [वैरी] को (नमः) वज्र [होवे] ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जैसे अति शीत खेती आदि को हानि करता है, वैसे हानिकारक शत्रु को दण्ड देना चाहिये ॥१॥ इस सूक्त का मिलान अ० १।२५।४। से करो ॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १−(नमः) वज्रः-निघ० २।२०। (रूराय) अ० १।२५।४। घातकाय (च्यवनाय) अनुदात्तेतश्च हलादेः। पा० ३।२।१४९। च्युङ् गतौ-युच्। च्युताय पतिताय (नोदनाय) णुद प्रेरणे-युच्। प्रेरकाय। विक्षपयित्रे (धृष्णवे) अ० १।१३।४। प्रगल्भाय शत्रवे (नमः) (शीताय) अ० १।२५।४। हिमसदृशाय (पूर्वकामकृत्वने) अन्येभ्योऽपि दृश्यन्ते। पा० ३।२।७५। कृती छेदने-क्वनिप्। नेड्वशि कृति। पा० ७।२।२८। इट्प्रतिषेधः। प्रथमाभिलाषाणां कर्तित्रे। छेदकाय वैरिणे ॥

०२ यो अन्येद्युरुभयद्युरभ्येतीमम्

विश्वास-प्रस्तुतिः ...{Loading}...

यो अ॑न्ये॒द्युरु॑भय॒द्युर॒भ्येती॒मं म॒ण्डूक॑म॒भ्ये᳡त्वव्र॒तः ॥

०२ यो अन्येद्युरुभयद्युरभ्येतीमम् ...{Loading}...

Whitney
Translation
  1. He that attacks (abhi-i) every other day, on both [intermediate]
    days, let him, baffled (avratá), attack this frog.
Notes

The comm. reads ubhayedyus. The verse, though really metrical (11 +
12) is treated by the Anukr. as prose (24 syllables).

Griffith

May he, the lawless one, who comes alternate or two following days, pass over and possess the frog.

पदपाठः

यः। अ॒न्ये॒द्युः॒। उ॒भ॒य॒ऽद्युः। अ॒भि॒ऽएति॑। इ॒मम। म॒ण्डूक॑म्। अ॒भि। ए॒तु॒। अ॒व्र॒तः। १२१.२।

अधिमन्त्रम् (VC)
  • चन्द्रमाः
  • अथर्वाङ्गिराः
  • एकावसाना द्विपदार्च्यनुष्टुप्
  • ज्वरनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

रोगनिवारण का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (यः) जो (अन्येद्युः) एकान्तरा और (उभयद्युः) दो अन्तरा [ज्वरसमान] (अभ्येति) चढ़ता है, (अव्रतः) नियमहीन वह [रोग] (इमम्) इस (मण्डूकम्) मेंढक [समान टर्रानेवाले आत्मश्लाघी पुरुष] को (अभि एतु) चढ़े [ऐसे ज्वरसमान शत्रु पर वज्र होवे-म० १] ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जैसे ज्वर आदि रोग कुनियमियों को सताता है, वैसे धर्मात्माओं के दुःखदायी शत्रु लोग दण्डनीय हैं ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २−(यः) ज्वरः (अन्येद्युः) सद्यःपरुत्परार्यैषमः०। पा० ५।३।२२। अन्य-एद्युस् प्रत्ययः। अन्यस्मिन्नहनि (उभयद्युः) द्युश्चोभयाद्वक्तव्यः। वा० पा० ५।३।२२। उभय−द्युः प्रत्ययः। उभयोर्दिनयोः, अतीतयोरिति शेषः (अभ्येति) अभिगच्छति (इमम्) प्राणिनम् (मण्डूकम्) अ० ४।१५।१२। भेकतुल्यशब्दायमानमात्मश्लाघिनं पुरुषम् (अभ्येतु) अभिगच्छतु (अव्रतः) अ० ६।२०।१। भ्रष्टनियमः ॥