११५ पापलक्षणनाशनम् ...{Loading}...
Whitney subject
115 (120). Against ill luck.
VH anukramaṇī
पापलक्षणनाशनम्।
१-४ अथर्वाङ्गिराः। सविता, जातवेदाः। अनुष्टुप्, २-३ त्रिष्टुप्।
Whitney anukramaṇī
[Atharvān̄giras.—caturṛcam. sāvitram; jātavedasam. ānuṣṭubham: 2, 3. triṣṭubh.]
Whitney
Comment
The first two verses are found also in Pāipp. xx. It is used by Kāuś. (18. 16-18) in rites against nirṛti (‘perdition’), with the driving off of a crow to whose leg certain things have been fastened, and with casting into the water certain wraps or garments. The comm. quotes it also from the śāntikalpa (6. 16) in expiatory rites.
०१ प्र पतेतः
विश्वास-प्रस्तुतिः ...{Loading}...
प्र प॑ते॒तः पा॑पि लक्ष्मि॒ नश्ये॒तः प्रामुतः॑ पत।
अ॑य॒स्मये॑ना॒ङ्केन॑ द्विष॒ते त्वा स॑जामसि ॥
मूलम् ...{Loading}...
मूलम् (VS)
प्र प॑ते॒तः पा॑पि लक्ष्मि॒ नश्ये॒तः प्रामुतः॑ पत।
अ॑य॒स्मये॑ना॒ङ्केन॑ द्विष॒ते त्वा स॑जामसि ॥
०१ प्र पतेतः ...{Loading}...
Whitney
Translation
- Fly forth from here, O evil sign (lakṣmī́); disappear from here; fly
forth from yonder; with a hook of metal (ayasmáya) we attach thee to
him that hates [us].
Notes
Ppp. reads in a pāpa- for pāpi, and, for d, ya dviṣmas
tasmin tvā sajjāmaḥ. The comm. has at the end sacāmasi. He
paraphrases pāpi lakṣmi by pāparūpiṇy alakṣmi; it might be rendered
also by ’luck’ or ‘fortune’; the expression is found also in MB. i. 4.
1, 5.
Griffith
Hence. Evil Fortune! fly away, vanish from this place and from that. We fix thee with an iron hook unto the man who hateth us.
पदपाठः
प्र। प॒त॒। इ॒तः। पा॒पि॒। ल॒क्ष्मि॒। नश्य॑। इ॒तः। प्र। अ॒मुतः॑। प॒त॒। अ॒य॒स्मये॑न। अ॒ङ्केन॑। द्वि॒ष॒ते। त्वा॒। आ। स॒जा॒म॒सि॒। १२०.१।
अधिमन्त्रम् (VC)
- सविता, जातवेदाः
- अथर्वाङ्गिराः
- अनुष्टुप्
- पापलक्षणनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
दुर्लक्षण के नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (पापि) हे पापी ! (लक्ष्मि) लक्षण [लक्ष्मी] ! (इतः) यहाँ से (प्र पत) चला जा, (इतः) यहाँ से (नश्य) छिप जा, (अमुतः) वहाँ से (प्र पत) चला जा। (अयस्मयेन) लोहे के (अङ्केन) काँटे से (त्वा) तुझको (द्विषते) वैरी में (आ सजामसि) हम चिपकाते हैं ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य दुर्लक्षणों का सर्वथा त्याग करें। दुर्लक्षणों से दुष्ट लोग महादुःख पाते हैं ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(प्र पत) बहिर्गच्छ (इतः) अस्मात् स्थानात् (पापि) केवलमामकभागधेयपापा०। पा० ४।१।३०। पाप-ङीप्, हे दुष्टे (लक्ष्मि) लक्षेर्मुट् च। उ० ३।१६०। लक्ष दर्शनाङ्कनयोः-ई, मुट् च। हे लक्षण (नश्य) अदृष्टा भव (इतः) (प्र) (अमुतः) दूरदेशात् (पत) (अयस्मयेन) लोहमयेन (अङ्केन) कण्टकेन (द्विषते) शत्रवे (त्वा) त्वाम् (आ) समन्तात् (सजामसि) षञ्ज सङ्गे सम्बन्धे च। सजामः। संबध्नीमः ॥
०२ या मा
विश्वास-प्रस्तुतिः ...{Loading}...
या मा॑ ल॒क्ष्मीः प॑तया॒लूरजु॑ष्टाभिच॒स्कन्द॒ वन्द॑नेव वृ॒क्षम्।
अ॒न्यत्रा॒स्मत्स॑वित॒स्तामि॒तो धा॒ हिर॑ण्यहस्तो॒ वसु॑ नो॒ ररा॑णः ॥
मूलम् ...{Loading}...
मूलम् (VS)
या मा॑ ल॒क्ष्मीः प॑तया॒लूरजु॑ष्टाभिच॒स्कन्द॒ वन्द॑नेव वृ॒क्षम्।
अ॒न्यत्रा॒स्मत्स॑वित॒स्तामि॒तो धा॒ हिर॑ण्यहस्तो॒ वसु॑ नो॒ ररा॑णः ॥
०२ या मा ...{Loading}...
Whitney
Translation
- The unenjoyable flying sign that hath mounted me, as a creeper a
tree—that, O Savitar, mayest thou put hence elsewhere than on us, being
golden-handed, granting good to us.
Notes
Ppp. offers no variants. SPP. reports his pada-mss. as reading in
a pataya: lū́ or pataya: lū́ḥ, which is very strange, as ours have
the true reading, patayālū́ḥ. All the pada-mss. give in b
vándanaḥ॰iva, and Prāt. ii. 56 expressly recognizes this and
prescribes the irregular combination to vándane ’va; but SPP., on the
sole authority of the commentator, alters his pada-text to
vándanā॰iva! The comm. explains vandanā simply as latāviśeṣa, and
refers back to 113. 1 as another instance of the use of the word;
patayālūs he paraphrases with pātayitrī dāurgatyakāriṇī.
Griffith
Granting us riches, Savitar! golden-banded, send thou away from us to other regions That Fortune who, flying, abominable, hath, as a creeper climbs* a tree, assailed me.
पदपाठः
या। मा॒। ल॒क्ष्मीः। प॒त॒या॒लूः। अजु॑ष्टाः। अ॒भि॒ऽच॒स्कन्द॑। वन्द॑नाऽइव। वृ॒क्षम्। अ॒न्यत्र॑। अ॒स्मत्। स॒वि॒तः॒। ताम्। इ॒तः। धाः॒। हिर॑ण्यऽहस्तः। वसु॑। नः॒। ररा॑णः। १२०.२।
अधिमन्त्रम् (VC)
- सविता, जातवेदाः
- अथर्वाङ्गिराः
- त्रिष्टुप्
- पापलक्षणनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
दुर्लक्षण के नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (या) जो (पतयालूः) गिरानेवाला (अजुष्टा) अप्रिय (लक्ष्मीः) लक्षण (मा) मुझ पर (अभिचस्कन्द) आ चढ़ा है, (इव) जैसे (वन्दना) बेल (वृक्षम्) वृक्ष पर। (सवितः) हे ऐश्वर्यवान् [परमेश्वर !] (हिरण्यहस्तः) तेज वा सुवर्ण हाथ में रखनेवाला, (नः) हमें (वसु) धन (रराणः) देता हुआ तू (इतः) यहाँ से, (अस्मत्) हमसे (अन्यत्र) दूसरे [दुष्टों में] (ताम्) उसको (धाः) धर ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य परमात्मा के अनुग्रह से अधर्मरूप दुर्लक्षणों और दुष्टों से बचकर शुभ गुण प्राप्त करें ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(या) (मा) माम् (लक्ष्मीः) म० १। लक्षणम् (पतयालूः) स्पृहिगृहिपतिदयि०। पा० ३।२।१५८। पत गतौ, चुरादिः, अदन्तः-आलुच्। ऊङुतः। पा० ४।१।६६। ऊङ् स्त्रियाम्। पातयित्री। दुर्गतिकारिणी (अजुष्टा) अप्रिया (अभिचस्कन्द) स्कन्दिर् गतिशोषणयोः-लिट्। अभितः प्राप (वन्दना) सू० ११३ म० १ लता (इव) यथा (वृक्षम्) (अन्यत्र) अन्येषु दुष्टेषु (अस्मत्) अस्मत्तः धार्मिकेभ्यः (सवितः) हे परमैश्वर्यवन् परमात्मन् (ताम्) लक्ष्मीम्। लक्षणम् (इतः) अस्मात् स्थानात् (धाः) दध्याः (हिरण्यहस्तः) हिरण्यं तेजः सुवर्णं वा हस्ते वशे यस्य सः (वसु) धनम् (नः) अस्मभ्यम् (रराणः) अ० ५।२७।११। ददानः ॥
०३ एकशतं लक्ष्म्यो
विश्वास-प्रस्तुतिः ...{Loading}...
एक॑शतं ल॒क्ष्म्यो॒३॒॑ मर्त्य॑स्य सा॒कं त॒न्वा᳡ ज॒नुषोऽधि॑ जा॒ताः।
तासां॒ पापि॑ष्ठा॒ निरि॒तः प्र हि॑ण्मः शि॒वा अ॒स्मभ्यं॑ जातवेदो॒ नि य॑च्छ ॥
मूलम् ...{Loading}...
मूलम् (VS)
एक॑शतं ल॒क्ष्म्यो॒३॒॑ मर्त्य॑स्य सा॒कं त॒न्वा᳡ ज॒नुषोऽधि॑ जा॒ताः।
तासां॒ पापि॑ष्ठा॒ निरि॒तः प्र हि॑ण्मः शि॒वा अ॒स्मभ्यं॑ जातवेदो॒ नि य॑च्छ ॥
०३ एकशतं लक्ष्म्यो ...{Loading}...
Whitney
Translation
- A hundred and one [are] the signs of a mortal, born from his birth
together with his body; the worst of these we send forth out from here;
to us, O Jātavedas, confirm propitious ones.
Notes
The Anukr. appears to allow the contraction śivā ’sm- in d. ⌊As to
“101,” see iii. 11. 5 note.⌋
Griffith
One and a hundred Fortunes all together are at his birth born with a mortal’s body. Of these we send away the most unlucky: keep lucky ones for us, O Jatavedas.
पदपाठः
एक॑ऽशतम्। ल॒क्ष्म्यः᳡। मर्त्य॑स्य। सा॒कम्। त॒न्वा᳡। ज॒नुषः॑। अधि॑। जा॒ताः। तासा॑म्। पापि॑ष्ठाः। निः। इ॒तः। प्र। हि॒ण्मः॒। शि॒वाः। अ॒स्मभ्य॑म्। जा॒त॒ऽवे॒दः॒। नि। य॒च्छ॒। १२०.३।
अधिमन्त्रम् (VC)
- सविता, जातवेदाः
- अथर्वाङ्गिराः
- त्रिष्टुप्
- पापलक्षणनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
दुर्लक्षण के नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (एकशतम्) एक सौ एक [अपरिमित, पापिष्ठ और माङ्गलिक] (लक्ष्म्यः) लक्षण (मर्त्यस्य) मनुष्य के (तन्वा साकम्) शरीर के साथ (जनुषः) जन्म से (अधि) अधिकारपूर्वक (जाताः) उत्पन्न हुए हैं। (तासाम्) उन में से (पापिष्ठाः) पापिष्ठ [लक्षणों] को (इतः) यहाँ से (निः) निश्चय करके (प्र हिण्मः) हम निकाले देते हैं, (जातवेदः) हे उत्पन्न पदार्थों के जाननेवाले परमेश्वर ! (अस्मभ्यम्) हमें (शिवाः) माङ्गलिक [लक्षण] (नि) नियम से (यच्छ) दे ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य अपने पूर्व जन्मों के कर्मफलों से शुभ और अशुभ लक्षणों सहित जन्मता है। जो मनुष्य परमेश्वर की आज्ञा में चलते हैं, वे क्लेशों को मिटाकर मोक्षसुख भोगते हैं ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(एकशतम्) एकाधिकशतसंख्याकाः। अपरिमिता इत्यर्थः (लक्ष्म्यः) म० १। लक्षणानि (मर्त्यस्य) मनुष्यस्य (साकम्) सह (तन्वा) शरीरेण (जनुषः) अ० ४।१।२। जन्मनः सकाशात् (अधि) अधिकारे (जाताः) उत्पन्नाः (तासाम्) लक्ष्मीणां मध्ये (पापिष्ठाः) अतिशयेन पापीः (निः) निश्चयेन (इतः) अस्मात्स्थानात् (प्र हिण्मः) हि गतौ वृद्धौ च। प्रेरयामः। अपसारयामः (शिवाः) मङ्गलकारिणीर्लक्ष्मीः (अस्मभ्यम्) धर्मात्मभ्यः (जातवेदः) उत्पन्नानां पदार्थानां वेदितः (नि) नियमेन (यच्छ) दाण् दाने। देहि ॥
०४ एता एना
विश्वास-प्रस्तुतिः ...{Loading}...
ए॒ता ए॑ना॒ व्याक॑रं खि॒ले गा विष्ठि॑ता इव।
रम॑न्तां॒ पुण्या॑ ल॒क्ष्मीर्याः पा॒पीस्ता अ॑नीनशम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
ए॒ता ए॑ना॒ व्याक॑रं खि॒ले गा विष्ठि॑ता इव।
रम॑न्तां॒ पुण्या॑ ल॒क्ष्मीर्याः पा॒पीस्ता अ॑नीनशम् ॥
०४ एता एना ...{Loading}...
Whitney
Translation
- These same have I separated, like kine scattered on a barren
(khilá); let the good (púṇya) signs stay; those that are evil have I
made disappear.
Notes
The pada-mss. read in a enāḥ; probably it is rather end ’thus.’
The comm. reads blunderingly at the end anīnaśan, and understands
tās as its subject, as if the form were not causative.* He glosses
khila by vraja. The pada-reading vísthitāḥ॰iva in b is
according to Prāt. iv. 77. ⌊In a good pasture, the cows would keep close
together; on a barren, they would naturally scatter. Quite otherwise
Pischel, Ved. Stud. ii. 205.⌋ ⌊ĀpśS. iv. 15. 4 may be compared.⌋ ⌊The
Anukr. does not note that c is catalectic.⌋ *⌊Alternatively,
however, he does take it as a causative.⌋
Griffith
I have disparted these and those like cows who stray on common land. Here let auspicious Fortunes stay: hence have I banished evil ones.
पदपाठः
ए॒ताः। ए॒नाः॒। वि॒ऽआक॑रम्। खि॒ले। गाः। विस्थि॑ताःऽइव। रम॑न्ताम्। पुण्याः॑। ल॒क्ष्मीः। याः। पा॒पीः। ताः। अ॒नी॒न॒श॒म्। १२०.४।
अधिमन्त्रम् (VC)
- चन्द्रमाः
- अथर्वाङ्गिराः
- परोष्णिक्
- ज्वरनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
दुर्लक्षण के नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (एताः) इन [पुण्यलक्षणों] को और (एनाः) इन [पापलक्षणों] को (व्याकरम्) मैंने स्पष्ट कर दिया है (इव) जैसे (खिले) विना जुते स्थान [जंगल] में (विष्ठिताः) खड़ी हुई (गाः) गौओं को। (पुण्याः) पुण्य (लक्ष्मीः) लक्षण (रमन्ताम्) ठहरे रहें, और (याः) जो (पापीः) पापी [लक्षण] है, (ताः) उन्हें (अनीनशम्) मैंने नष्ट कर दिया है ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य भले और बुरे कर्मों के लक्षण समझकर भलों का स्वीकार और बुरों का त्याग करें ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−(एताः) पुण्याः (एनाः) पापीः (व्याकरम्) वि+आङ्+डुकृञ् करणे-लुङ्, कृमृदृरुहिभ्यश्छन्दसि। पा० ३।१।५९। इति च्लेरङ्। ऋदृशोऽङि गुणः। पा० ७।४।१६। इति गुणः। व्याख्यातवानस्मि (खिले) खिल कणश आदाने-क। अकृष्टदेशे (गाः) धेनूः (विष्ठिताः) विविधस्थिताः (इव) यथा (रमन्ताम्) तिष्ठन्तु (पुण्याः) कल्याण्यः (लक्ष्मीः) लक्ष्म्यः। लक्षणानि (याः) (पापीः)-म० १। पापकारिण्यः। दुर्लक्षणानि (अनीनशम्) अ० १।२३।४। नाशितवानस्मि ॥