१०९ राष्ट्रभृतः ...{Loading}...
Whitney subject
109 (114). ⌊For success with the dice.⌋
VH anukramaṇī
राष्ट्रभृतः।
१-७ बादरायणिः। अग्निः। अनुष्टुप्, १ विराट् पुरस्ताद् बृहती, २,३,५-७ त्रिष्टुप्।
Whitney anukramaṇī
[Bādarāyaṇi.*—saptarcam. āgneyam uta mantroktadāivatam. ānuṣṭubham: 1. virāṭ purastādbṛhatī; 2, 3, 5, 6. triṣṭubh.]
Whitney
Comment
Found also in Pāipp. iv. (in the verse-order 6, 1, 2, 5, 3, 7, 4). Used by Kāuś. (41. 13), with hymn 50 etc., in a rite for success in gambling: see under 50; and by Vāit. (6. 10), in the agnyādheya ceremony, when the sacrificer hands the adhvaryu the anointed dice, for winning at play the somakrayaṇī cow. ⌊The decad division cuts the hymn between vss. 3 and 4: cf. p. 389.⌋ *⌊Note that iv. 38 is for luck in gambling and is ascribed to the same rishi. Cf. introd. to iv. 38 and 40.⌋
Translations
Translated: Muir, v. 429 (vss. 1-4); Ludwig, p. 456; Henry, 42, 118; Griffith, i. 380.—Cf. Zimmer, p. 285, 284.
०१ इदमुग्राय बभ्रवे
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒दमु॒ग्राय॑ ब॒भ्रवे॒ नमो॒ यो अ॒क्षेषु॑ तनूव॒शी।
घृ॒तेन॒ कलिं॑ शिक्षामि॒ स नो॑ मृडाती॒दृशे॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
इ॒दमु॒ग्राय॑ ब॒भ्रवे॒ नमो॒ यो अ॒क्षेषु॑ तनूव॒शी।
घृ॒तेन॒ कलिं॑ शिक्षामि॒ स नो॑ मृडाती॒दृशे॑ ॥
०१ इदमुग्राय बभ्रवे ...{Loading}...
Whitney
Translation
- This homage to the formidable brown one, who among the dice is
self-controller; with ghee do I aid (?) Kali; may he be gracious to us
in such plight.
Notes
⌊In a, Henry would suppress either idám or else námo.⌋ Ppp.
combines yo ‘kṣeṣu in b, and reads kalyam in c. The comm.
explains babhráve as babhruvarṇāyāi ’tatsaṁjñakāya dyūtajayakāriṇe
devāya; of Kali he says parājayahetuḥ pañcasaṁkhyāyukto ‘kṣaviṣayo
‘yaḥ kalir ity ucyate, and quotes TB. i. 5. 11¹; śikṣāmi is either
tāḍayāmi or samarthaṁ kartum icchāmi.
Griffith
My homage to the strong, the brown, the sovran lord among the dice! Butter on Kali I bestow: may he be kind to one like me.
पदपाठः
इ॒दम्। उ॒ग्राय॑। ब॒भ्रवे॑। नमः॑। यः। अ॒क्षेषु॑। त॒नू॒ऽव॒शी। घृ॒तेन॑। कलि॑म्। शि॒क्षा॒मि॒। सः। नः॒। मृ॒डा॒ति॒। ई॒दृशे॑। ११४.१।
अधिमन्त्रम् (VC)
- अग्निः
- बादरायणिः
- विराट्पुरस्ताद्बृहती
- राष्ट्रभृत सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
व्यवहारसिद्धि का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इदम्) यह (नमः) नमस्कार (उग्राय) तेजस्वी (बभ्रवे) पोषक [परमेश्वर] को है, (यः) जो (अक्षेषु) व्यवहारों में (तनूवशी) शरीरों का वश में रखनेवाला है। (घृतेन) प्रकाश के साथ (कलिम्) गिननेवाले [परमेश्वर] को (शिक्षामि) मैं सीखता हूँ, (सः) वह (नः) हमें (ईदृशे) ऐसे [कर्म] में (मृडाति) सुखी करे ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य सर्वनियन्ता, सर्वज्ञ परमेश्वर की उपासना करके उत्तम कर्मों के साथ सुख भोगें ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(इदम्) (उग्राय) तेजस्विने (बभ्रवे) अ० ४।२९।२। पोषकाय (नमः) नमस्कारः (यः) परमेश्वरः (अक्षेषु) अ० ४।३८।४। व्यवहारेषु (तनूवशी) अ० १।७।२। शरीराणां वशयिता (घृतेन) प्रकाशेन (कलिम्) सर्वधातुभ्य इन्। उ० ४।११८। कल शब्दसंख्यानयोः-इन्। गणकम्। गणपतिं परमेश्वरम् (शिक्षामि) शिक्ष विद्योपादाने-लट्, परस्मैपदं छान्दसम्। शिक्षे। अभ्यस्यामि (सः) कलिः (नः) अस्मान् (मृडाति) सुखयेत् (ईदृशे) एवं प्रकारे पुण्यकर्मणि ॥
०२ घृतमप्सराभ्यो वह
विश्वास-प्रस्तुतिः ...{Loading}...
घृ॒तम॑प्स॒राभ्यो॑ वह॒ त्वम॑ग्ने पां॒सून॒क्षेभ्यः॒ सिक॑ता अ॒पश्च॑।
य॑थाभा॒गं ह॒व्यदा॑तिं जुषा॒णा मद॑न्ति दे॒वा उ॒भया॑नि ह॒व्या ॥
मूलम् ...{Loading}...
मूलम् (VS)
घृ॒तम॑प्स॒राभ्यो॑ वह॒ त्वम॑ग्ने पां॒सून॒क्षेभ्यः॒ सिक॑ता अ॒पश्च॑।
य॑थाभा॒गं ह॒व्यदा॑तिं जुषा॒णा मद॑न्ति दे॒वा उ॒भया॑नि ह॒व्या ॥
०२ घृतमप्सराभ्यो वह ...{Loading}...
Whitney
Translation
- Do thou, O Agni, carry ghee for the Apsarases, dust for the dice,
gravel and waters; enjoying in their respective shares the
oblation-giving, the gods revel in both kinds of oblations.
Notes
Ppp. puts agne after ghṛtam in a ⌊a great improvement of the
meter⌋, reads nakhebhyas in b, makes c refer to Agni by giving
yathābhāgas and juṣāṇas, and has madantu in d. Some of the
mss. (including our D.K.) also read madantu, and it gives the
preferable sense; but both editions have -ti, as being better
supported. Half SPP’s mss., and at least one (D.) of ours, give pāṅśū́n
in b. The comm. boldly declares akṣebhyas in b to mean
pratikitavebhyas: they are to have dust etc. flung at them, that they
may be beaten.
Griffith
Bear butter to the Apsarases, O Agni, and to the Dice bear dust and sand and water. The Gods delight in both oblations, joying in sacrificial gifts apportioned duly.
पदपाठः
घृ॒तम्। अ॒प्स॒राभ्यः॑। व॒ह॒। त्वम्। अ॒ग्ने॒। पां॒सून्। अ॒क्षेभ्यः॑। सिक॑ताः। अ॒पः। च॒। य॒था॒ऽभा॒गम्। ह॒व्यऽदा॑तिम्। जु॒षा॒णाः। मद॑न्ति। दे॒वाः। उ॒भया॑नि। ह॒व्या। ११४.२।
अधिमन्त्रम् (VC)
- अग्निः
- बादरायणिः
- त्रिष्टुप्
- राष्ट्रभृत सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
व्यवहारसिद्धि का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अग्ने) हे विद्वान् पुरुष ! (त्वम्) तू (अप्सराभ्यः) अप्सराओं [प्राणियों में व्यापक शक्तियों] के लिये और (अक्षेभ्यः) व्यवहारों [की सिद्धि] के लिये (पांसून्) धूलि [भूमिस्थलों] से (च) और (सिकताः) सींचनेवाले (अपः) जलों से (घृतम्) घृत [सार पदार्थ] (वह) पहुँचा। (देवाः) विद्वान् लोग (यथाभागम्) भाग के अनुसार (हव्यदातिम्) ग्राह्य पदार्थों के दान का (जुषाणाः) सेवन करते हुए (उभयानि) पूर्ण (हव्या) ग्राह्य पदार्थों को (मदन्ति) भोगते हैं ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य भूमिविद्या, जलविद्या आदि में निपुण होकर आत्मपोषण और समाजपोषण का सामर्थ्य अपने पुरुषार्थ के अनुसार बढ़ावें ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(घृतम्) सारपदार्थम् (अप्सराभ्यः) अ० २।२।३। अप्सु प्रजासु सरणशीलाभ्यो व्यापिकाभ्यः शक्तिभ्यः (वह) द्विकर्मकः। प्रापय (त्वम्) (अग्ने) विद्वन् पुरुष (पांसून्) अर्जिदृशिकम्यमिपंसि०। उ० १।२७। इति पसि नाशने-कु, दीर्घश्च। पांसवः पादैः सूयन्त इति वा, पन्ना शेरत इति वा पंसनीया भवन्तीति वा-निरु० १२।१९। धूलिकणान्। भूमिस्थलानीत्यर्थः (अक्षेभ्यः) अ० ६।७०।१। व्यवहारान् साधितुम् (सिकताः) पृषिरञ्जिभ्यां कित्। उ० ३।१११। सिक सेचने-अतच्, स च कित्। सेचनसमर्थाः (अपः) जलानि (च) (यथाभागम्) भागमनतिक्रम्य (हव्यदातिम्) हव्यानां ग्राह्यपदार्थानां दानम् (जुषाणाः) सेवमानाः (मदन्ति) आनन्दयन्ति (देवाः) विद्वांसः (उभयानि) वलिमलितनिभ्यः कयन्। उ० ४।९९। इति उभ पूरणे-कयन्। पूर्णानि (हव्या) ग्राह्यवस्तूनि ॥
०३ अप्सरसः सधमादम्
विश्वास-प्रस्तुतिः ...{Loading}...
अ॑प्स॒रसः॑ सध॒मादं॑ मदन्ति हवि॒र्धान॑मन्त॒रा सूर्यं॑ च।
ता मे॒ हस्तौ॒ सं सृ॑जन्तु घृ॒तेन॑ स॒पत्नं॑ मे कित॒वं र॑न्धयन्तु ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॑प्स॒रसः॑ सध॒मादं॑ मदन्ति हवि॒र्धान॑मन्त॒रा सूर्यं॑ च।
ता मे॒ हस्तौ॒ सं सृ॑जन्तु घृ॒तेन॑ स॒पत्नं॑ मे कित॒वं र॑न्धयन्तु ॥
०३ अप्सरसः सधमादम् ...{Loading}...
Whitney
Translation
- The Apsarases revel a joint reveling, between the oblation-holder
(havirdhā́na) and the sun; let them unite my hands with ghee; let them
make the rival gambler subject to me.
Notes
Ppp. begins yā ’ps- puts antarā first in b, reads in c tā
nāu ⌊intending no?⌋ hastaṁ kṛtena (this is a great improvement)
saṁ sṛ-, and has naṛ kit- in d. The comm. understands
havirdhāna in b to signify the earth. The first half-verse is
identical with xiv. 2. 34 a, b.
Griffith
The Apsarases take pleasure in the banquet between the Sun and. the libation-holder. With butter let them fill my hands, and give me, to be my prey, the man who plays against me.
पदपाठः
अ॒प्स॒रसः॑। स॒ध॒ऽमाद॑म्। म॒द॒न्ति॒। ह॒विः॒ऽधान॑म्। अ॒न्त॒रा। सूर्य॑म्। च॒। ताः। मे॒। हस्तौ॑। सम्। सृ॒ज॒न्तु॒। घृ॒तेन॑। स॒ऽपत्न॑म्। मे॒। कि॒त॒वम्। र॒न्ध॒य॒न्तु॒। ११४.३।
अधिमन्त्रम् (VC)
- अग्निः
- बादरायणिः
- त्रिष्टुप्
- राष्ट्रभृत सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
व्यवहारसिद्धि का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अप्सरसः) आकाश में व्यापक शक्तियाँ [वायु, जल, बिजुली आदि] (हविर्धानम्) ग्राह्यपदार्थों के आधार [भूलोक] (च) और (सूर्यम् अन्तरा) सूर्य के बीच (सधमादम्) परस्पर आनन्द (मदन्ति) भोगती हैं (ताः) वे (मे) मेरे (हस्तौ) दोनों हाथ (घृतेन) घृत [सार पदार्थ] से (सं सृजन्तु) संयुक्त करें, और (मे) मेरे (कितवम्) ज्ञाननाशक [ठग, जुआरी] (सपत्नम्) वैरी को (रन्धयन्तु) नाश करें ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य वायु, जल, बिजुली आदि से यथावत् उपकार लेकर दरिद्रता आदि दुःख नाश करें ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(अप्सरसः) अ० ४।३७।२। अप्सु आकाशे सरणशीलाः। वायुजलविद्युदादयः (मदन्ति) हर्षयन्ति (हविर्धानम्) ग्राह्यपदार्थानामाधारं भूलोकम् (अन्तरा) मध्ये (सूर्यम्) (च) (ताः) अप्सरसः (मे) मम (हस्तौ) (सं सृजन्तु) संयोजयन्तु (घृतेन) सारपदार्थेन (सपत्नम्) शत्रुम् (मे) मम (कितवम्) अ० ७।५०।१। ज्ञाननाशकम्। वञ्चकम्। द्यूतकारम् (रन्धयन्तु) अ० ४।२२।१। नाशयन्तु ॥
०४ आदिनवं प्रतिदीव्ने
विश्वास-प्रस्तुतिः ...{Loading}...
आ॑दिन॒वं प्र॑ति॒दीव्ने॑ घृ॒तेना॒स्माँ अ॒भि क्ष॑र।
वृ॒क्षमि॑वा॒शन्या॑ जहि॒ यो अ॒स्मान्प्र॑ति॒दीव्य॑ति ॥
मूलम् ...{Loading}...
मूलम् (VS)
आ॑दिन॒वं प्र॑ति॒दीव्ने॑ घृ॒तेना॒स्माँ अ॒भि क्ष॑र।
वृ॒क्षमि॑वा॒शन्या॑ जहि॒ यो अ॒स्मान्प्र॑ति॒दीव्य॑ति ॥
०४ आदिनवं प्रतिदीव्ने ...{Loading}...
Whitney
Translation
- Ill luck (?) to the opposing player; do thou shed upon us with ghee;
smite thou him who plays against us as a tree with a thunderbolt.
Notes
Compare above, 50. 1. The obscure word at the beginning is divided
ādi॰navám by the pada-mss.; SPP., however, alters his pada-text to
ādinavám, simply to agree with the comm’s grammatical explanation! as
if that were of the smallest authority or value; and here it is even
worse than usual; the comm. makes the word a verb-form from root dīv +
ā, and glosses it with ādivyāmy akṣāir ādīvanaṁ* karomi! Ppp.
treats the verse as a cited one; but it has not been found elsewhere in
its text. *⌊In the Corrections to vol. ii., p. 535⁵, SPP. suggests
ādevanam.⌋
Griffith
Evil be mine opponent’s luck! Sprinkle thou butter over us. Strike, as a tree with lightning flash, mine adversary in the game.
पदपाठः
आ॒दि॒न॒वम्। प्र॒ति॒ऽदीव्ने॑। घृ॒तेन॑। अ॒स्मान्। अ॒भि। क्ष॒र॒। वृ॒क्षम्ऽइ॑व। अ॒शन्या॑। ज॒हि॒। यः। अ॒स्मान्। प्र॒ति॒ऽदीव्य॑ति। ११४.४।
अधिमन्त्रम् (VC)
- अग्निः
- बादरायणिः
- अनुष्टुप्
- राष्ट्रभृत सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
व्यवहारसिद्धि का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे परमात्मन् !] (प्रतिदीव्ने) प्रतिकूल व्यवहार करनेवाले के नाश करने को (घृतेन) प्रकाश के साथ (अस्मान् अभि) हमारे ऊपर (आदिनवम्) प्रथम नवीन वा स्तुतिवाले [बोध] को (क्षर) छिड़क। (यः) जो (अस्मान्) हमसे (प्रतिदीव्यति) प्रतिकूल व्यवहार करता है, [उसे] (जहि) मार डाल, (वृक्षम् इव) जैसे वृक्ष को (अशन्या) बिजुली से ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य वैदिक ज्ञान से अपने विरोधी शत्रु वा अज्ञान का सर्वथा नाश करें ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−(आदिनवम्) णु स्तुतौ-अप्। आदौ प्रथमं नवो नूतनो यस्तम्, अथवा नवः स्तवो यस्य तं बोधम् (प्रतिदीव्ने) कनिन् युवृषितक्षिराजिधन्विद्युप्रतिदिवः। उ० १।१५६। प्रति+दिवु व्यवहारे-कनिन्। वा दीर्घः। क्रियार्थोपपदस्य च०। पा० २।३।१४। इति चतुर्थी। प्रतिदिवानं प्रतिकूलव्यवहारिणं नाशयितुम् (घृतेन) प्रकाशेन (अस्मान्) धार्मिकान् (अभि) प्रति (क्षर) क्षर संचलने। वर्षय (वृक्षम्) (इव) यथा (अशन्या) विद्युता (जहि) मारय (यः) शत्रुः (अस्मान्) (प्रतिदीव्यति) प्रतिकूलं व्यवहरति ॥
०५ यो नो
विश्वास-प्रस्तुतिः ...{Loading}...
यो नो॑ द्यु॒वे धन॑मि॒दं च॒कार॒ यो अ॒क्षाणां॒ ग्लह॑नं॒ शेष॑णं च।
स नो॑ दे॒वो ह॒विरि॒दं जु॑षा॒णो ग॑न्ध॒र्वेभिः॑ सध॒मादं॑ मदेम ॥
मूलम् ...{Loading}...
मूलम् (VS)
यो नो॑ द्यु॒वे धन॑मि॒दं च॒कार॒ यो अ॒क्षाणां॒ ग्लह॑नं॒ शेष॑णं च।
स नो॑ दे॒वो ह॒विरि॒दं जु॑षा॒णो ग॑न्ध॒र्वेभिः॑ सध॒मादं॑ मदेम ॥
०५ यो नो ...{Loading}...
Whitney
Translation
- He who made this riches for our playing, who the taking (?) and
leaving of the dice—that god, enjoying this libation of ours—may we
revel a joint reveling with the Gandharvas.
Notes
The Ppp. version is quite different: yo no devo dhanam idaṁ dideśa yo
‘kṣāṇāṁ grahaṇaṁ śaṣaṇaṁ ca: sa no ’vatu havir etc.; also gandharvāis
sadh- in d. The comm. explains gláhanam and śéṣaṇam
respectively by grahaṇa¿m svakīyāir akṣāir jitvā svīkaraṇam, and
svīyānām akṣāṇāṁ jayāhvasthāne (one ms. -yāṅhva-) ‘vaśeṣaṇam.
Griffith
The God who found for us this wealth for gambling, to cast the dice and count the winning number, May he accept the sacrifice we offer, and with Gandharvas revel in the banquet.
पदपाठः
यः। नः॒। द्यु॒वे। धन॑म्। इ॒दम्। च॒कार॑। यः। अ॒क्षाणा॑म्। ग्लह॑नम्। शेष॑णम्। च॒। सः। नः॒। दे॒वः। ह॒विः। इ॒दम्। जु॒षा॒णः। ग॒न्ध॒र्वेभिः॑। स॒ध॒ऽमाद॑म्। म॒दे॒म॒। ११४.५।
अधिमन्त्रम् (VC)
- अग्निः
- बादरायणिः
- त्रिष्टुप्
- राष्ट्रभृत सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
व्यवहारसिद्धि का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यः) जिस [परमेश्वर] ने (नः) हमारे (द्युवे) आनन्द के लिये (इदं धनम्) यह धन, और (यः) जिसने (अक्षाणाम्) व्यवहारों का (ग्लहनम्) ग्रहण (च) और (शेषणम्) विशेषपन [ब्राह्मणपन, क्षत्रियपन, वैश्यपन और शूद्रपन] (चकार) बनाया है। (सः) वह (देवः) व्यवहारकुशल [परमेश्वर] (नः) हमारे (इदम्) इस (हविः) दान [भक्तिदान] को (जुषाणः) स्वीकार करनेवाला [हो, कि] (गन्धर्वेभिः) विद्या वा पृथिवी के धारण करनेवाले [मनुष्यों] के साथ (सधमादम्) परस्पर आनन्द (मदेम) हम भोगें ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य आदि गुरु परमेश्वर के अनुग्रह से सब व्यवहारों में कुशल होकर, विद्वानों के सत्सङ्ग से उन्नति करें ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५−(यः) परमेश्वरः (नः) अस्मदीयाय (द्युवे) दिवु मोदे-क्विप्। आनन्दाय (धनम्) (इदम्) (चकार) कृतवान् (यः) (अक्षाणाम्) अ० ६।७०।१। व्यवहाराणाम् (ग्लहनम्) रस्य लः। ग्रहणम् (शेषणम्) शिष्लृ विशेषणे-ल्युट्। विशेषणम्। गुणप्रकाशनं यथा ब्राह्मणत्वं क्षत्रियत्वं वैश्यत्वं शूद्रत्वं च (च) (सः) (नः) अस्माकं (देवः) व्यवहारकुशलः परमेश्वरः (हविः) दानम्। आत्मसमर्पणम् (इदम्) वक्ष्यमाणम् (जुषाणः) सेवमानः। भवतु इति शेषः (गन्धर्वेभिः) अ० २।१।२। गोर्विद्यायाः पृथिव्या वा धारकैः पुरुषैः (सधमादम्) परस्परानन्दम् (मदेम) हृष्येम ॥
०६ संवसव इति
विश्वास-प्रस्तुतिः ...{Loading}...
संव॑सव॒ इति॑ वो नाम॒धेय॑मुग्रंप॒श्या रा॑ष्ट्र॒भृतो॒ ह्य१॒॑क्षाः।
तेभ्यो॑ व इन्दवो ह॒विषा॑ विधेम व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
संव॑सव॒ इति॑ वो नाम॒धेय॑मुग्रंप॒श्या रा॑ष्ट्र॒भृतो॒ ह्य१॒॑क्षाः।
तेभ्यो॑ व इन्दवो ह॒विषा॑ विधेम व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥
०६ संवसव इति ...{Loading}...
Whitney
Translation
- Having good things in common (? sáṁvasu)—that is your appellation;
for stern-looking, realm-bearing [are] the dice; you as such, O drops,
would we worship with oblation; may we be lords of wealth.
Notes
Ppp. begins c with tasmāi ta indro hav-. Emendation in b to
akṣāḥ (voc.) would be a welcome improvement; Henry so translates. The
minor Pet. Lex. conjectures that indavas in c means ’the marks or
pips on the dice’: perhaps rather applied figuratively to the dice
themselves*; the comm. renders by somavantaḥ
somopalakṣitahaviryuktāḥ,† as adj. qualifying vayam. The comm. is
uncertain whether the Gandharvas or the dice are addressed in a; in
b he understands the two epithets to be gen. sing., ugrampaśyā
being for -śyāyās! and he refers to and quotes TA. ii. 4. 1, where
they are found as singular, instead of our own text vi. 118. 2. The
third pāda is jagatī ⌊only by count⌋. *⌊The major Lex. takes it as
‘dice.’—W. put a sign opposite indavo as if he meant to make a
text-critical remark about it. His Collation-book notes no variant ms.
reading; but SPP. reports idáṁ vaḥ and indaváḥ; none give
índavaḥ.⌋ †⌊As if it were índavaḥ = índtimantaḥ.⌋
Griffith
Fellow-inhabitants, such is your title, for Dice with looks of power support dominion. As such with offerings may we serve you, Indus! May we have riches in our own possession.
पदपाठः
सम्ऽव॑सवः। इति॑। वः॒। ना॒म॒ऽधेय॑म्। उ॒ग्र॒म्ऽप॒श्याः। रा॒ष्ट्र॒ऽभृतः॑। हि। अ॒क्षाः। तेभ्यः॑। वः॒। इ॒न्द॒वः॒। ह॒विषा॑। वि॒धे॒म॒। व॒यम्। स्या॒म॒। पत॑यः। र॒यी॒णाम्। ११४.६।
अधिमन्त्रम् (VC)
- अग्निः
- बादरायणिः
- त्रिष्टुप्
- राष्ट्रभृत सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
व्यवहारसिद्धि का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे विद्वानो !] (संवसवः)सम्यक् धनवाले, वा मिल के रहनेवाले (इति) यह (वः) तुम्हारा (नामधेयम्) नाम है, (हि) क्योंकि [तुम] (उग्रंपश्याः) उग्रदर्शी [बड़े तेजस्वी] (राष्ट्रभृतः) राज्यपोषक और (अक्षाः) व्यवहारकुशल हो। (इन्दवः) हे बड़े ऐश्वर्यवालो ! (तेभ्यः वः) उन तुमको (हविषा) आत्मदान से (विधेम) हम पूजें, (वयम्) हम (रयीणाम्) अनेक धनों के (पतयः) स्वामी (स्याम) होवें ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य विद्वानों के सत्सङ्ग और सत्कार से अनेक धन प्राप्त करें ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ६−(संवसवः) सम्यग् वसूनि धनानि येषां ते यद्वा, सम्यग् वासयितारः (इति) एवं प्रकारेण (वः) युष्माकम् (नामधेयम्) नाम (उग्रंपश्याः) उग्रंपश्येरंमदपाणिंधमाश्च। पा० ३।२।३७। उग्र+दृशिर् प्रेक्षणे-खश्। उग्रदर्शिनः। महातेजस्विनः (राष्ट्रभृतः) राज्यपोषकाः (हि) यस्मात्कारणात् (अक्षाः) अक्ष-अर्शआद्यच्। व्यवहारवन्तः (तेभ्यः) तथाभूतेभ्यः (वः) युष्मभ्यम् (इन्दवः) अ० ६।२।२। हे परमैश्वर्यवन्तः (हविषा) आत्मदानेन (विधेम) परिचरणं कुर्याम (वयम्) (स्याम) (पतयः) (रयीणाम्) विविधधनानाम् ॥
०७ देवान्यन्नाथितो हुवे
विश्वास-प्रस्तुतिः ...{Loading}...
दे॒वान्यन्ना॑थि॒तो हु॒वे ब्र॑ह्म॒चर्यं॒ यदू॑षि॒म।
अ॒क्षान्यद्ब॒भ्रूना॒लभे॒ ते नो॑ मृडन्त्वी॒दृशे॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
दे॒वान्यन्ना॑थि॒तो हु॒वे ब्र॑ह्म॒चर्यं॒ यदू॑षि॒म।
अ॒क्षान्यद्ब॒भ्रूना॒लभे॒ ते नो॑ मृडन्त्वी॒दृशे॑ ॥
०७ देवान्यन्नाथितो हुवे ...{Loading}...
Whitney
Translation
- If (yát) a suppliant I call on the gods, if we have dwelt in Vedic
studentship, if I take up the brown dice—let them be gracious to us in
such plight.
Notes
Ppp. begins with yad devān, and reads ūvima in b. One would like
to emend to ālebhé in c.
Griffith
As I invoke the Gods at need, as I have lived in chastity, May these, when I have grasped the Dice, the brown, be kind to one like me.
पदपाठः
दे॒वान्। यत्। ना॒थि॒तः। हु॒वे। ब्र॒ह्म॒ऽचर्य॑म्। यत्। ऊ॒षि॒म। अ॒क्षान्। यत्। ब॒भ्रून्। आ॒ऽलभे॑। ते। नः॒। मृ॒ड॒न्तु॒। ई॒दृशे॑। ११४.७।
अधिमन्त्रम् (VC)
- अग्निः
- बादरायणिः
- अनुष्टुप्
- राष्ट्रभृत सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
व्यवहारसिद्धि का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यत्) जिससे कि (नाथितः) प्रार्थी मैं (देवान्) विद्वानों को (हुवे) बुलाता हूँ, (यत्) जिससे कि (ब्रह्मचर्यम्) ब्रह्मचर्य [आत्मनिग्रह, वेदाध्ययन आदि तप] में (ऊषिम) हमने निवास किया है। (यत्) जिससे कि (बभ्रून्) पालन करनेवाले (अक्षान्) व्यवहारों को (आलभे) मैं यथावत् ग्रहण करता हूँ, (ते) वे सब [विद्वान्] (नः) हमें (ईदृशे) ऐसे [कर्म] में (मृडन्तु) सुखी करें ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य विद्वानों की संगति, ब्रह्मचर्यसेवन और उत्तम व्यवहारों से सुखी होवें ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ७−(देवान्) विदुषः (यत्) यस्मात्कारणात् (नाथितः) नाथृ याच्ञोपतापैश्वर्याशीःषु-क्त। प्रार्थी (हुवे) आह्वयामि (ब्रह्मचर्यम्) गदमदचरयमश्चानुपसर्गे। पा० ३।१।१००। ब्रह्म+चर गतौ-यत्। ब्रह्मणे वेदलाभाय चर्यं चरणम्। आत्मनिग्रहवेदाध्ययनादितपः (यत्) यस्मात् (ऊषिम) वस-निवासे-लिट्। वयमुषितवन्तः (अक्षान्) व्यवहारान् (यत्) (बभ्रून्) भरणशीलान् (आलभे) समन्ताद् गृह्णामि (तं) विद्वांसः (नः) अस्मान् (मृडन्तु) सुखयन्तु (ईदृशे) एवंविधे धार्मिके कर्मणि ॥