१०७ संतरणम्

१०७ संतरणम् ...{Loading}...

Whitney subject

107 (112). To relieve a stinging pain.

VH anukramaṇī

संतरणम्।
१ भृगुः। सूर्यः आपः च। अनुष्टुप्।

Whitney anukramaṇī

[Bhṛgu.—sāuryam utā ’bdāivatam. ānuṣṭubham.]

Whitney

Comment

Wanting in Pāipp. Used by Kāuś. (31. 27) with vi. 105, in a remedial rite against cold and catarrh.

Translations

Translated: Henry, 42, 117; Griffith, i. 379.

०१ अव दिवस्तारयन्ति

विश्वास-प्रस्तुतिः ...{Loading}...

अव॑ दि॒वस्ता॑रयन्ति स॒प्त सूर्य॑स्य र॒श्मयः॑।
आपः॑ समु॒द्रिया॒ धारा॒स्तास्ते॑ श॒ल्यम॑सिस्रसन् ॥

०१ अव दिवस्तारयन्ति ...{Loading}...

Whitney
Translation
  1. Down from the sky the seven rays of the sun make pass the waters,
    streams of ocean; these have made fall thy sting (śalyá).
Notes

The comm. regards śalya as used figuratively of a stinging disease:
śalyavat pīḍākāriṇaṁ kāsaśleṣmādirogam. The seven rays are to him the
seven forms of the sun, as given in TA. i. 7. 1.

Griffith

The seven bright beams of Surya bring the waters downward from the sky, The streams of ocean: these have made the sting that pained thee drop away.

पदपाठः

अव॑। दि॒वः। ता॒र॒य॒न्ति॒। स॒प्त। सूर्य॑स्य। र॒श्मयः॑। आपः॑। स॒मु॒द्रियाः॑। धाराः॑। ताः। ते॒। श॒ल्यम्। अ॒सि॒स्र॒स॒न्। ११२.१।

अधिमन्त्रम् (VC)
  • सूर्यः, आपः
  • भृगुः
  • अनुष्टुप्
  • संतरण
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

परस्पर दुःख नाश का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (सूर्यस्य) सूर्य की (सप्त) सात [वा नित्य मिली हुई] (रश्मयः) किरण (दिवः) आकाश से (समुद्रियाः) अन्तरिक्ष में रहनेवाले (धाराः) धारारूप (आपः) जलों को (अव तारयन्ति) उतारती हैं, (ताः) उन्होंने (ते) तेरी (शल्यम्) कील [क्लेश] को (असिस्रसन्) बहा दिया है ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जैसे सूर्य की किरणें जल बरसा कर दुर्भिक्ष आदि पीड़ायें दूर करती हैं, वैसे ही मनुष्य परस्पर दुःख नाश करें ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १−(दिवः) आकाशात् (अवतारयन्ति) अवपातयन्ति (सप्त) अ० ४।६।२। सप्तसंख्याकाः। समवेताः (सूर्यस्य) आदित्यस्य (रश्मयः) व्यापकाः किरणाः (आपः) द्वितीयार्थे प्रथमा। अपः। जलानि (समुद्रियाः) अ० ७।७।१। अन्तरिक्षे भवाः (धाराः) प्रवाहरूपाः (ताः) (आपः) (ते) तव (शल्यम्) अ० २।३०।३। वाणाग्रभागम्। क्लेशमित्यर्थः। (असिस्रसन्) स्रंसु गतौ, ण्यन्ताल्लुङि चङि। अनिदितां हल० पा० ६।४।२४। उपधानकारलोपः। सन्वल्लघुनि०। पा० ७।४।९३। इति सन्वद्भावात्। सन्यतः। पा० ७।४।७९। अभ्यासस्य इत्वम्। निवारितवत्यः ॥