१०५ दैव्यं वचः

१०५ दैव्यं वचः ...{Loading}...

Whitney subject

105 (110). An exhortation to holy life.

VH anukramaṇī

दैव्यं वचः।
१ अथर्वा।मन्त्रोक्ताः। अनुष्टुप्॥

Whitney anukramaṇī

[Atharvan.—mantroktadevatyam. ānuṣṭubham.]

Whitney

Comment

Found also in Pāipp. xx. Quoted by Kāug. (55. 16) in the upanayana ceremony, as the teacher takes the pupil by the arm and sets him facing eastward; and the second half-verse later in the same (56. 16), as he makes the pupil turn so as to face him.

Translations

Translated: Henry, 41, 117; Griffith, i. 379.

०१ अपक्रामन्पौरुषेयाद्वृणानो दैव्यम्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॑प॒क्राम॒न्पौरु॑षेयाद्वृणा॒नो दैव्यं॒ वचः॑।
प्रणी॑तीर॒भ्याव॑र्तस्व॒ विश्वे॑भिः॒ सखि॑भिः स॒ह ॥

०१ अपक्रामन्पौरुषेयाद्वृणानो दैव्यम् ...{Loading}...

Whitney
Translation
  1. Striding away from what is of men, choosing the words (vácas) of
    the gods, turn thou unto guidances, together with all [thy]
    companions.}}
Notes

Ppp. reads saha for vacas in b, and, for d, devo devānāṁ
sakhyā juṣāṇaḥ
. The comm. paraphrases praṇītīs by
prakṛṣṭanayanādivedabrahmacaryaniyatīḥ.

Griffith

Leaving humanity behind, making the heavenly word thy choice, With all thy friends address thyself to furthering and guiding men.

पदपाठः

अ॒प॒ऽक्राम॑न्। पौरु॑षेयात्। वृ॒णा॒नः। दैव्य॑म्। वचः॑। प्रऽनी॑तीः। अ॒भि॒ऽआव॑र्तस्व। विश्वे॑भ‍िः। सखि॑ऽभिः। स॒ह। ११०.१।

अधिमन्त्रम् (VC)
  • मन्त्रोक्ताः
  • अथर्वा
  • अनुष्टुप्
  • दिव्यवचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

पवित्र जीवन का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - [हे विद्वान् !] (पौरुषेयात्) पुरुषवध से (अपक्रामन्) हटता हुआ, (दैव्यम्) दिव्य [परमेश्वरीय] (वचः) वचन (वृणानः) मानता हुआ तू (विश्वेभिः) सब (सखिभिः सह) सखाओं [साथियों] सहित (प्रणीतीः) उत्तमनीतियों [ब्रह्मचर्य स्वाध्याय आदि मर्य्यादाओं] का (अभ्यावर्तस्व) सब ओर से वर्ताव कर ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य सर्वहितकारी वेदमार्गों पर चलकर और दूसरों को चलाकर पवित्र जीवन करके आनन्दित होवें ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १−(अपक्रामन्) अपगच्छन् (पौरुषेयात्) पुरुषाद् वधविकारसमूहे तेन कृतेषु। वा० पा० ५।१।१०। इति पुरुष−ढञ्, ढस्य एय्। पुरुषवधात् (वृणानः) स्वीकुर्वन् (दैव्यम्) देव-यञ्। देवात् परमेश्वरादागतम् (वचः) वाक्यं वेदलक्षणम् (प्रणीतीः) प्रकृष्टा नीतीः। ब्रह्मचर्य्यस्वाध्यायादिमर्य्यादाः (अभ्यावर्तस्व) अभितः प्रवर्तय ॥