०८६ त्राता इन्द्रः

०८६ त्राता इन्द्रः ...{Loading}...

Whitney subject

86 (91). Invocation of Indra.

VH anukramaṇī

त्राता इन्द्रः।
१ अथर्वा (स्वस्त्ययनकामः)। इन्द्रः। त्रिष्टुप्।

Whitney anukramaṇī

[Atharvan (svastyayanakāmaḥ).—āindram, trāiṣṭubham.]

Whitney

Comment

Wanting in Pāipp. Follows in its applications closely those of 85 (Kāuś. 59. 14, and notes to 137. 4 and 25. 36); but appears further (140. 6) in the indramahotsava, with hymn 91 and v. 3. 11, accompanying an offering of butter.

Translations

Translated: Henry, 36, 106; Griffith, i. 372.

Griffith

The same

०१ त्रातारमिन्द्रमवितारमिन्द्रं हवेहवे

विश्वास-प्रस्तुतिः ...{Loading}...

त्रा॒तार॒मिन्द्र॑मवि॒तार॒मिन्द्रं॒ हवे॑हवे सु॒हवं॒ शूर॒मिन्द्र॑म्।
हु॒वे नु॑ श॒क्रं पु॑रुहू॒तमिन्द्रं॑ स्व॒स्ति न॒ इन्द्रो॑ म॒घवा॑न्कृणोतु ॥

०१ त्रातारमिन्द्रमवितारमिन्द्रं हवेहवे ...{Loading}...

Whitney
Translation
  1. The savior Indra, the helper Indra, the hero Indra, of easy call at
    every call—I call now on the mighty (śakrá), much-called Indra; let
    the bounteous (maghávan) Indra make well-being for us.
Notes

The verse is RV. vi. 47. 11, also SV. i. 333, VS. xx. 50, TS. i. 6. 12⁵,
MS. iv. 9. 27 et al. In a, TS. accents ávitāram; in c, RV.VS.
begin hváyāmi (for huvé nú); for d, they all read svastí no
(but SV. idáṁ havír) maghávā dhātv (SV. vetv) índraḥ. ⌊Cf. also
MGS. i. 11. 16, and p. 150.⌋

Griffith

Indra the rescuer, Indra the helper, Indra the brave who hears each invocation, Sakra I call, Indra invoked of many. May Indra Maghavan pros- per and bless us.

पदपाठः

त्रा॒तार॑म्। इन्द्र॑म्। अ॒वि॒तार॑म्। इन्द्र॑म्। हवे॑ऽहवे। सु॒ऽहव॑म्। शूर॑म्। इन्द्र॑म्। हु॒वे। नु। श॒क्रम्। पु॒रु॒ऽहू॒तम्। इन्द्र॑म्। स्व॒स्ति। नः॒। इन्द्रः॑। म॒घऽवा॑न्। कृ॒णो॒तु॒। ९१.१।

अधिमन्त्रम् (VC)
  • इन्द्रः
  • अथर्वा
  • त्रिष्टुप्
  • त्राता इन्द्र सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

राजा और प्रजा के धर्म का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (त्रातारम्) पालन करनेवाले (इन्द्रम्) बड़े ऐश्वर्यवाले राजा को, (अवितारम्) तृप्त करनेवाले (इन्द्रम्) सभाध्यक्ष [राजा] को, (हवेहवे) संग्राम-संग्राम में (सुहवम्) यथावत् संग्रामवाले, (शूरम्) शूर (इन्द्रम्) सेनापति [राजा] को, (शक्रम्) शक्तिमान्, (पुरुहूतम्) बहुत [लोगों] से पुकारे गये (इन्द्रम्) प्रतापी राजा को (नु) शीघ्र (हुवे) मैं बुलाता हूँ, (मघवान्) बड़ा धनवाला (इन्द्रः) राजा (नः) हमारे लिये (स्वस्ति) मङ्गल (कृणोतु) करे ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - सब मनुष्य धर्म्मात्मा, न्यायकारी, जितेन्द्रिय, शूरवीर राजा का सदा आदर करें ॥१॥ यह मन्त्र कुछ भेद से ऋग्वेद में है−६।४७।११, यजु० २०।५०, और साम० पू० ४।५।२ ॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १−(त्रातारम्) त्रैङ् पालने-तृच्। पालकम् (इन्द्रम्) परमैश्वर्यवन्तं राजानम् (अवितारम्) तर्पयितारम् (इन्द्रम्) सभाध्यक्षम् (हवेहवे) सङ्ग्रामे सङ्ग्रामे (सुहवम्) यथावत् सङ्ग्रामिणम् (शूरम्) पराक्रमिणम् (इन्द्रम्) सेनापतिम् (हुवे) आह्वयामि (नु) शीघ्रम् (शक्रम्) अ० २।५।४। शक्तिमन्तम् (पुरुहूतम्) बहुभिः पुरुषैराहूतम् (इन्द्रम्) प्रतापिनम् (स्वस्ति) सुखम् (नः) अस्मभ्यम् (इन्द्रः) परमैश्वर्यः (मघवान्) अ० ६।५८।१। धनवान् (कृणोतु) करोतु ॥