०८५ अरिष्टनेमिः

०८५ अरिष्टनेमिः ...{Loading}...

Whitney subject

85 (90). Invocation of Tārkshya.

VH anukramaṇī

अरिष्टनेमिः।
१ अथर्वा (स्वस्त्ययनकामः)। तार्क्ष्यः। त्रिष्टुप्।

Whitney anukramaṇī

[Atharvan (svastyayanakāmaḥ).—tārkṣyadevatyam. trāiṣṭubham.]

Whitney

Comment

Not found in Pāipp. Used in Kāuś. (59. 14), with 86 and 117, in a rite for general welfare, and by the schol. (note to 137. 4) in making a sacrificial hearth for the ājyatantra; it is also reckoned (note to 25. 36) to the svastyayana gaṇa.

Translations

Translated: Henry, 36, 105; Griffith, i. 372.—See also Foy, KZ. xxxiv. 268.

Griffith

A charm to ensure victory in battle

०१ त्यमू षु

विश्वास-प्रस्तुतिः ...{Loading}...

त्यमू॒ षु वा॒जिनं॑ दे॒वजू॑तं॒ सहो॑वानं तरु॒तारं॒ रथा॑नाम्।
अरि॑ष्टनेमिं पृतना॒जिमा॒शुं स्व॒स्तये॒ तार्क्ष्य॑मि॒हा हु॑वेम ॥

०१ त्यमू षु ...{Loading}...

Whitney
Translation
  1. We would fain call hither for [our] welfare Tārkshya, this
    vigorous, god-quickened, powerful overcomer of chariots, ⌊Tārkshya,⌋
    having uninjured tires, fight-conquering, swift.
Notes

The verse is RV. x. 178. 1 and SV. i. 332. For our sáhovānam, in
b, RV. reads sahā́vānam and SV. sahovā́nam; both have pṛtanā́jam
(undivided in RV. pada-text) in c instead of -ājím (p. -ā॰jím)
and, in d, the RV. pada-text understands ihā́ as simply ihá,
ours as ihá: ā́. The comm. also reads pṛtanājam, but explains it as
containing either the root aj or ji.

Griffith

This very mighty one whom Gods urge onward, the conqueror of cars, ever triumphant, Swift, fleet to battle, with uninjured fellies, even Tarkshya for our weal will we call hither.

पदपाठः

त्यम्। ऊं॒ इति॑। सु। वा॒जिन॑म्। दे॒वऽजू॑तम्। सहः॑ऽवानम्। त॒रु॒तार॑म्। रथा॑नाम्। अरि॑ष्टऽनेमिम्। पृ॒त॒ना॒ऽजिम्। आ॒शुम्। स्व॒स्तये॑। तार्क्ष्य॑म्। इ॒ह। आ। हु॒वे॒म॒। ९०.१।

अधिमन्त्रम् (VC)
  • तार्क्ष्यः
  • अथर्वा
  • त्रिष्टुप्
  • अरिष्टनेमि सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

राजा और प्रजा के धर्म का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (त्यम् उ) उस ही (वाजिनम्) अन्नवाले (देवजूतम्) विद्वानों से प्रेरणा किये गये, (सहोवानम्) महाबली, (रथानाम्) रथों के [जल थल और आकाश में] (तरुतारम्) तिराने [चलाने] वाले, (अरिष्टनेमिम्) अटूट वज्रवाले, (पृतनाजिम्) सेनाओं को जीतनेवाले (आशुम्) व्यापनेवाले, (तार्क्ष्यम्) महावेगवान् राजा को (इह) यहाँ पर (स्वस्तये) अपने कल्याण के लिये (सु) आदर से (आ) भले प्रकार (हुवेम) हम बुलावे ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - विद्वान् प्रजागण उत्तम गुणी राजा को अपनी रक्षा के लिये आवाहन करते रहें ॥१॥ यह मन्त्र ऋग्वेद में है−१०।१७८।१। साम० य० ४।५।१, और निरुक्त १०।२८। में भी व्याख्यात है ॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १−(त्यम्) तं प्रसिद्धम् (उ) एव (सु) पूजायाम् (वाजिनम्) अन्नवन्तम् (देवजूतम्) जु गतौ-क्त। जूर्गतिः प्रीतिर्या देवजूतं देवगतं देवप्रीतं वा-निरु० १०।२८। विद्वद्भिः प्रेरितम् (सहोवानम्) छन्दसीवनिपौ च वक्तव्यौ। वा० पा० ५।२।१०९। सहस्-वनिप्। सहस्वन्तं बलवन्तम् (तरुतारम्) ग्रसितस्कभित०। पा० ७।२।३४। तरतेस्तृचि उडागमः। तरीतारम्। तारयितारम् (रथानाम्) यानानाम् (अरिष्टनेमिम्) रिष हिंसायाम्-क्त। नियो मिः। उ० ४।४३। णीञ् प्रापणे−मि। नेमिर्वज्रनाम-निघ० २।२०। अच्छिन्नवज्रम् (पृतनाजिम्) वातेर्डिच्च। उ० ४।१३४। जि जये-इण्, स च डित्। शत्रुसेनानां जेतारम् (आशुम्) अ० २।१४।६। अशूङ् व्याप्तौ संघाते च। उण्। व्यापनशीलम् (स्वस्तये) कल्याणाय (तार्क्ष्यम्) तृक्ष गतौ-घञ्, बाहुलकाद् वृद्धिः। तत्र साधुः। पा० ४।४।९८। तार्क्ष-यत्। तार्क्ष्ये वेगे साधुम्। वेगवन्तं राजानम्। तार्क्ष्योऽश्वनाम-निघ० १।१४। तार्क्ष्यस्त्वष्ट्रा व्याख्यातः, तीर्णेऽन्तरिक्षे क्षियति तूर्णमर्थं रक्षत्यश्नोतेर्वा-निरु० १०।२७। (इह) अत्र (आ हुवेम) अ० ७।४०।२। आह्वयेम ॥