०७७ शत्रुनाशनम् ...{Loading}...
Whitney subject
77 (82). To the Maruts.
VH anukramaṇī
शत्रुनाशनम्।
१-३ अङ्गिराः।मरुतः। १ त्रिपदा गायत्री, २ त्रिष्टुप्, ३ जगती।
Whitney anukramaṇī
[An̄giras.—tṛcam. mantroktamaruddevatākam. 1. 3-p. gāyatrī; 2. triṣṭubh; 3. jagatī.]
Whitney
Comment
The second and third verses are found also in Pāipp. xx. Used by Kāuś. (48. 38), next after hymn 31 etc., with laying on of fuel from an upright dry tree, in a witchcraft rite. In Vāit. (9. 2) it appears in the cāturmāsya sacrifice, with noon offering to the Maruts.
Translations
Translated: Ludwig, p. 373; Henry, 31, 99; Griffith, i. 366.
Griffith
An incantation against an enemy
०१ सान्तपना इदम्
विश्वास-प्रस्तुतिः ...{Loading}...
सांत॑पना इ॒दं ह॒विर्मरु॑त॒स्तज्जु॑जुष्टन।
अ॒स्माको॒ती रि॑शादसः ॥
मूलम् ...{Loading}...
मूलम् (VS)
सांत॑पना इ॒दं ह॒विर्मरु॑त॒स्तज्जु॑जुष्टन।
अ॒स्माको॒ती रि॑शादसः ॥
०१ सान्तपना इदम् ...{Loading}...
Whitney
Translation
- Ye much-heating (sāṁtapaná) ones, here [is] oblation; enjoy that,
ye Maruts; with favor to us, O foe-destroyers (? riśā́das).
Notes
This verse and the next following are two successive RV. verses (in
inverted order, vii. 59. 9, 8), and are also found together (in the AV.
order) in MS. (iv. 10. 5), and, with our verse 3 added, in TS. (iv. 3.
13³⁻⁴). The other texts all have yuṣmā́ka for asmā́ka in c. The
warming winds after the cold season are probably intended by the
sāṁtapana Maruts.
Griffith
Ye Maruts, full of fiery heat, accept this offering brought for you To help us, ye who slay the foe.
पदपाठः
साम्ऽत॑पनाः। इ॒दम्। ह॒विः। मरु॑तः। तत्। जु॒जु॒ष्ट॒न॒। अ॒स्माक॑। ऊ॒ती। रि॒शा॒द॒सः॒। ८२.१।
अधिमन्त्रम् (VC)
- मरुद्गणः
- अङ्गिराः
- त्रिपदा गायत्री
- शत्रुनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
वीरों के कर्त्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सांतपनाः) हे बड़े ऐश्वर्य में रहनेवाले ! (रिशादसः) हे हिंसकों के मारनेवाले (मरुतः) शूर विद्वान् मनुष्यो ! (अस्माक) हमारी (ऊती) रक्षा के लिये (इदम्) इस और (तत्) उस (हविः) ग्रहणयोग्य योग्य कर्म को (जुजुष्टन) स्वीकार करो ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - पराक्रमी विद्वान् मनुष्य प्रजा की पुकार को सब प्रकार सुनकर रक्षा करें ॥१॥ इस सूक्त का मिलान अ० १।२०।१। से करो ॥ यह मन्त्र कुछ भेद से ऋग्वेद में है−७।५९।९।
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(सांतपनाः) सम्+तप ऐश्वर्ये-ल्युट्। तत्र भवः। पा० ४।३।५३। अण्। संतपने पूर्णैश्वर्ये भवा वर्तमानाः (इदम्) समीपस्थम् (हविः) ग्राह्यं कर्म (मरुतः) अ० १।२०।१। शूराः। विद्वांसः। ऋत्विजः-निघ० ३।१८। (तत्) दूरस्थम् (जुजुष्ठन) जुषतेः शपः श्लुः, तस्य तनादेशश्च। स्वीकुरुत (अस्माक) अस्माकम् (ऊती) चतुर्थ्याः पूर्वसवर्णदीर्घः। ऊतये रक्षार्थम् (रिशादसः) अ० २।२८।२। हिंसकानां हिंसकाः ॥
०२ यो नो
विश्वास-प्रस्तुतिः ...{Loading}...
यो नो॒ मर्तो॑ मरुतो दुर्हृणा॒युस्ति॒रश्चि॒त्तानि॑ वसवो॒ जिघां॑सति।
द्रु॒हः पाशा॒न्प्रति॑ मुञ्चतां॒ स तपि॑ष्ठेन॒ तप॑सा हन्तना॒ तम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
यो नो॒ मर्तो॑ मरुतो दुर्हृणा॒युस्ति॒रश्चि॒त्तानि॑ वसवो॒ जिघां॑सति।
द्रु॒हः पाशा॒न्प्रति॑ मुञ्चतां॒ स तपि॑ष्ठेन॒ तप॑सा हन्तना॒ तम् ॥
०२ यो नो ...{Loading}...
Whitney
Translation
- Whatever very inimical mortal, O Maruts, desires to smite us, O good
ones, across [our] intents, let that man put on the fetters of hate;
smite ye him with the hottest heat.
Notes
Tirāś cittā́ni, in b, is an obscure and doubtful expression; Henry
renders “without our suspecting it.” The RV. text (with which MS. agrees
throughout) omits mártas in a, inserting abhí after marutas;
in c, it has sá mucīṣṭa for muñcataṁ sá, and, in d,
hánmaná for tápasā. T.S. makes marutas and vasavas exchange
places in a and b, reads in b satyā́ni (for cittā́ni) and
jíghāṅsāt, and has in c pā́śam práti sá mucīṣṭa. Ppp. has, for
c, d, tasmin tān pāśān prati muñcata yūyaṁ tapiṣṭhena tapasām
aśvinā śam. SPP. reads, in c, d, sás táp-, with half his
authorities; we have noted no such reading in ours, and it appears to be
unparalleled elsewhere. The verse (11 + 12: 10 + 11 = 44) is irregular,
but sums up as triṣṭubh.
Griffith
Maruts, the man who filled with rage against us beyond our thoughts would harm us, O ye Vasus, May he be tangled in the toils of Mischief: smite ye him down with your most flaming weapon.
पदपाठः
यः। नः॒। मर्तः॑। म॒रु॒तः॒। दुः॒ऽहृ॒णा॒युः। ति॒रः। चि॒त्तानि॑। व॒स॒वः॒। जिघां॑सति। द्रु॒हः। पाशा॑न्। प्रति॑। मु॒ञ्च॒ता॒म्। सः। तपि॑ष्ठेन। तप॑सा। ह॒न्त॒न॒। तम्। ८२.२।
अधिमन्त्रम् (VC)
- मरुद्गणः
- अङ्गिराः
- त्रिष्टुप्
- शत्रुनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
वीरों के कर्त्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (वसवः) हे वसानेवाले (मरुतः) शूरो ! (यः) जो (दुर्हृणायुः) अत्यन्त क्रोध को प्राप्त हुआ (मर्तः) मनुष्य (चित्तानि) हमारे चित्तों के (तिरः) आड़े होकर (नः) हमें (जिघांसति) मारना चाहता है। (सः) वह [हमारे लिये] (द्रुहः) द्रोह [अनिष्ट] के (पाशान्) फन्दों को (प्रति) प्रत्यक्ष (मुञ्चताम्) छोड़ देवे, (तम्) उसे (तपिष्ठेन) अत्यन्त तपानेवाले (तपसा) ऐश्वर्य वा तुपक आदि हथियार से (हन्तन) मार डालो ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - शूर वीर पुरुष दुष्टों का नाश करके श्रेष्ठों का पालन करें ॥२॥ यह मन्त्र कुछ भेद से ऋग्वेद में है−७।५९।८ ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(यः) (नः) अस्मान् (मर्तः) मनुष्यः (मरुतः) हे शूरगणाः (दुर्हृणायुः) हृणीयते क्रुध्यतिकर्मा-निघ० २।१२। हृणीङ् रोषणे लज्जायां च-क। छन्दसीणः। उ० १।२। हृण+इण् गतौ-ञुण्। दुर्हृणं दुष्टं क्रोधं गतः। प्राप्तक्रोधः (तिरः) तिरस्कृत्य। उल्लङ्घ्य (चित्तानि) अन्तःकरणानि (वसवः) हे वासयितारः (जिघांसति) हन्तुमिच्छति (द्रुहः) द्रोहस्य। अनिष्टस्य (पाशान्) बन्धान् (प्रति) प्रत्यक्षम् (मुञ्चताम्) त्यजतु (सः) शत्रुः (तपिष्ठेन) तापयितृतमेन (तपसा) ऐश्वर्येण तापकेनायुधेन वा (हन्तन) तस्य तनप्। हत ॥
०३ संवत्सरीणा मरुतः
विश्वास-प्रस्तुतिः ...{Loading}...
सं॒व॒त्स॒रीणा॑ म॒रुतः॑ स्व॒र्का उ॒रुक्ष॑याः॒ सग॑णा॒ मानु॑षासः।
ते अ॒स्मत्पाशा॒न्प्र मु॑ञ्च॒न्त्वेन॑सः सांतप॒ना म॑त्स॒रा मा॑दयि॒ष्णवः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
सं॒व॒त्स॒रीणा॑ म॒रुतः॑ स्व॒र्का उ॒रुक्ष॑याः॒ सग॑णा॒ मानु॑षासः।
ते अ॒स्मत्पाशा॒न्प्र मु॑ञ्च॒न्त्वेन॑सः सांतप॒ना म॑त्स॒रा मा॑दयि॒ष्णवः॑ ॥
०३ संवत्सरीणा मरुतः ...{Loading}...
Whitney
Translation
- The Maruts, of the year, well-singing, wide-dwelling, troop-attended,
humane (mā́nuṣa)—let them release from us the fetters of sin, they the
much-heating, jovial, reveling.
Notes
T.S., in b, accents urukṣáyās and reads mā́nuṣeṣu (which is
better); in c it combines tè ‘smát and reads āṅhasas (for
énasas); in d it has madirā́s (for matsarā́s). Ppp. gives, in
c, pāśān prati muñcantu sarvān. The comm. explains saṁvatsarīnās
by varṣevarṣe prādurbhaviṣyantaḥ. This “jagatī” is half triṣṭubh.
Griffith
Each year come, friends to man, the tuneful Maruts, dwelling in spacious mansions, trooped together. Exhilarating, gladdening full of fiery heat, may they deliver us from binding bonds of sin.
पदपाठः
स॒म्ऽव॒त्स॒रीणाः॑। म॒रुतः॑। सु॒ऽअ॒र्काः। उ॒रुऽक्ष॑याः। सऽग॑णाः। मानु॑षासः। ते। अ॒स्मत्। पाशा॑न्। प्र। मु॒ञ्च॒न्तु॒। एन॑सः। सा॒म्ऽत॒प॒नाः। म॒त्स॒राः। मा॒द॒यि॒ष्णवः॑। ८२.३।
अधिमन्त्रम् (VC)
- मरुद्गणः
- अङ्गिराः
- जगती
- शत्रुनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
वीरों के कर्त्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (संवत्सरीणाः) पूरे निवास काल तक [जीवन भर] प्रार्थना किये गये, (स्वर्काः) बड़े वज्रोंवाले (उरुक्षयाः) बड़े घरोंवाले, (सगणाः) सेनाओंवाले, (मानुषासः) मननशील (मरुतः) शूर पुरुष हैं। (ते) वे (सांतपनाः) बड़े ऐश्वर्यवाले, (मत्सराः) प्रसन्न रहनेवाले, (मादयिष्णवः) प्रसन्न रखनेवाले पुरुष (अस्मत्) हम से (एनसः) पाप के (पाशान्) फन्दों को (प्र मुञ्चन्तु) छुड़ा देवें ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - वे शूर वीर पुरुष धन्य हैं, जो प्रसन्नता से पुरुषार्थ करके सबको क्लेशों से छुड़ा कर सुखी करते हैं ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(संवत्सरीणाः) संपूर्वाच्चित्। उ० ३।७२। सम्+वस निवासे-सरन्। सः स्यार्धधातुके। पा० ७।४।४९। सस्य तत्वम्। संपरिपूर्वात् ख च। पा० ५।१।९२। संवत्सर-ख, अधीष्टार्थे। सम्वत्सरं सम्यग् निवासकालमधीष्टाः प्रार्थिताः (मरुतः)-म० १। शूराः (स्वर्काः) अ० ७।२४।१। सुवज्रिणः (उरुक्षयाः) क्षि निवासगत्योरैश्वर्ये च विस्तीर्णगृहाः (सगणाः) सैन्यैः सहिताः (मानुषासः) अ० ४।१४।५। असुक्। मनुर्मननं येषां ते (ते) मरुतः (अस्मत्) अस्मत्तः (पाशान्) बन्धान् (प्र) (मुञ्चन्तु) मोचयन्तु (एनसः) पापस्य (सांतपनाः)-म० १। पूर्णैश्वर्यवन्तः (मत्सराः) अ० ४।२५।६। मदी हर्षे-सरन्। हृष्टाः। प्रसन्नाः (मादयिष्णवः) णेश्छन्दसि। पा० ३।२।१३७। मादयतेः-इष्णुच्। हर्षकराः ॥