०७४ गण्डमालाचिकित्सा ...{Loading}...
Whitney subject
74 (78). Against apacíts: against jealousy: to Agni.
VH anukramaṇī
गण्डमालाचिकित्सा।
१-४ अथर्वाङ्गिराः। मन्त्रोक्ताः, ४ जातवेदाः। अनुष्टुप्।
Whitney anukramaṇī
[Atharvān̄giras.—caturṛcam. mantroktadevatyam uta jātavedasam. ānuṣṭubham.]
Whitney
Comment
This hymn and the one following are not found in Pāipp. There is apparently no real connection between the three parts of the hymn. Used by Kāuś. (32. 8: according to Keś. and the comm., vss. 1 and 2, which alone are applicable) in a healing ceremony, with the aid of various appliances, “used as directed in the text.” It is added: “with the fourth verse one puts down upon and pierces [them]” (32. 9), but the fourth verse of this hymn suggests no such use, and Keś. declares 76. 2 to be intended.* Verse 3 appears (36. 25), with hymn 45 etc., in a rite against jealousy; and vs. 4 is made (1. 34) an alternate to v. 3 when entering on a vow; in Vāit. (1. 13) it follows v. 3 in a like use. The comm. here ⌊p. 4571⌋ quotes apacitām ⌊vii. 74⌋ as read at Kāuś. 31. 16, and understands this hymn instead of vi. 83 ⌊apacitas⌋ to be there meant; but under vi. 83 he quotes apacitas, and understands accordingly!
Griffith
A charm to cure pustules, sores, or scrofulous swellings (apachitas)
०१ अपचितां लोहिनीनाम्
विश्वास-प्रस्तुतिः ...{Loading}...
अ॑प॒चितां॒ लोहि॑नीनां कृ॒ष्णा मा॒तेति॑ शुश्रुम।
मुने॑र्दे॒वस्य॒ मूले॑न॒ सर्वा॑ विध्यामि॒ ता अ॒हम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॑प॒चितां॒ लोहि॑नीनां कृ॒ष्णा मा॒तेति॑ शुश्रुम।
मुने॑र्दे॒वस्य॒ मूले॑न॒ सर्वा॑ विध्यामि॒ ता अ॒हम् ॥
०१ अपचितां लोहिनीनाम् ...{Loading}...
Whitney
Translation
- Of the red apacít’s black is the mother, so have we heard; by the
root of the divine anchoret I pierce them all.
Notes
The comm. makes at great length several discordant attempts to explain
who the divine anchoret (múni) is. His explanation of apacit, fuller
than elsewhere given, may be reported: doṣavaśād apāk cīyamānā galād
ārabhya adhastāt kakṣādisaṁdhisthāneṣu prasṛtā gaṇḍamātāḥ: yadvā
’pacinvanti puruṣasya vīryam ity apacitaḥ. ⌊At vi. 83. 3, the apacít
is “daughter of the black one."⌋
Griffith
Black is the mother, we have heard, from whom the red-hued Pustules sprang. With the divine ascetic’s root I pierce and penetrate them all.
पदपाठः
अ॒प॒ऽचिता॑म्। लोहि॑नीनाम्। कृ॒ष्णा। मा॒ता। इति॑। शु॒श्रु॒म॒। मुनेः॑। दे॒वस्य॑। मूले॑न। सर्वाः॑। वि॒ध्या॒मि॒। ताः। अ॒हम्। ७८.१।
अधिमन्त्रम् (VC)
- जातवेदाः
- अथर्वाङ्गिराः
- अनुष्टुप्
- गण्डमालाचिकित्सा सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
शारीरिक और मानसिक रोग हटाने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (लोहिनीनाम्) रक्तवर्ण (अपचिताम्) गण्डमाला आदि रोगों की (माता) माता (कृष्णा) काले रंगवाली है, (इति) यह (शुश्रुम) हमने सुना है। (अहम्) मैं (मुनेः) मननशील (देवस्य) विद्वान् वैद्य के (मूलेन) मूल ग्रन्थ से (ताः सर्वाः) उन सबको (विध्यामि) छेदता हूँ ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - गण्डमाला आदि चर्म रोगों में पहिले काले धब्बे पड़ते, फिर रक्त वर्ण हो जाते हैं, सद्वैद्य बड़े-बड़े वैद्यों के मूल्य ग्रन्थों से कारण समझकर उनका छेदन आदि करे, इसी प्रकार मनुष्य आत्मदोषों को हटावे ॥१॥ (मूल) ओषधि विशेष भी है, जिसे पीपलामूल कहते हैं ॥ इस सूक्त का मिलान अ० सू० ६।८३। से करो ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(अपचिताम्) अ० ६।८३।१। गण्डमालादिरोगाणाम् (लोहिनीनाम्) वर्णादनुदात्तात्तोपधात्तो नः। पा० ४।१।३९। लोहित-ङीप्, तस्य च नः। रोहिणीनां रक्तवर्णानाम् (कृष्णा) कृष्णवर्णा (माता) जननी। उत्पादयित्री (इति) एवम् (शुश्रुम) लिटि रूपम्। वयं श्रुतवन्तः (मुनेः) मनेरुच्च। उ० ४।१२३। मनु अवबोधने-इन्। मननशीलस्य (देवस्य) विदुषो वैद्यस्य (मूलेन) मूलग्रन्थेन। निदानेन (सर्वाः) समस्ताः (विध्यामि) व्यध ताडने। विदारयामि (ताः) अपचितः (अहम्) वैद्यः ॥
०२ विध्याम्यासां प्रथमाम्
विश्वास-प्रस्तुतिः ...{Loading}...
विध्या॑म्यासां प्रथ॒मां वि॑ध्याम्यु॒त म॑ध्य॒माम्।
इ॒दं ज॑घ॒न्या᳡मासा॒मा छि॑नद्मि॒ स्तुका॑मिव ॥
मूलम् ...{Loading}...
मूलम् (VS)
विध्या॑म्यासां प्रथ॒मां वि॑ध्याम्यु॒त म॑ध्य॒माम्।
इ॒दं ज॑घ॒न्या᳡मासा॒मा छि॑नद्मि॒ स्तुका॑मिव ॥
०२ विध्याम्यासां प्रथमाम् ...{Loading}...
Whitney
Translation
- I pierce the first of them; I pierce also the midmost; now the hinder
one of them I cut into like a tuft (stúkā).
Notes
The comm. says, at the end, yatho ”rṇāstukā ’nāyāsena chidyate tathā.
It is strange that the two following verses, which concern different
matters, are combined with the above and with one another. But the hymn
is not divided by any one of the authorities.
Griffith
I pierce the foremost one of these, I perforate the middlemost, And here I cut the hindermost asunder like a lock of hair.
पदपाठः
विध्या॑मि। आ॒सा॒म्। प्र॒थ॒माम्। विध्या॑मि। उ॒त। म॒ध्य॒माम्। इ॒दम्। ज॒घ॒न्या᳡म्। आ॒सा॒म्। आ। छि॒न॒द्मि॒। स्तुका॑म्ऽइव। ७८.२।
अधिमन्त्रम् (VC)
- जातवेदाः
- अथर्वाङ्गिराः
- अनुष्टुप्
- गण्डमालाचिकित्सा सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
शारीरिक और मानसिक रोग हटाने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (आसाम्) इन [गण्डमालाओं] में से (प्रथमाम्) पहिली को (विध्यामि) छेदता हूँ, (उत) और (मध्यमाम्) बीचवाली को (विध्यामि) तोड़ता हूँ। (आसाम्) इनमें से (जघन्याम्) नीचेवाली को (इदम्) अभी (आ) सब ओर (छिनद्मि) मैं छिन्न-भिन्न करता हूँ (इव) जैसे (स्तुकाम्) उनके बाल को ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य रोगों के नाश करने में बहुत शीघ्रता करें ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(विध्यामि) छिनद्मि विदारयामि (आसाम्) अपचितां मध्ये (प्रथमाम्) मुख्याम् (विध्यामि) (उत) (मध्यमाम्) (इदम्) इदानीम् (जघन्याम्) हन यङ् लुक्-अच्। पृषोदरादिरूपम् यद्वा। जघन-यत्, इवार्थे। अधमाम् (आसाम्) (आ) समन्तात् (छिनद्मि) भिनद्मि (स्तुकाम्) ष्टुच प्रसादे-क, टाप्, कुत्वम्। ऊर्णस्तुकाम्। रोमस्तोकमात्राम् (इव) यथा ॥
०३ त्वाष्ट्रेणाहं वचसा
विश्वास-प्रस्तुतिः ...{Loading}...
त्वा॒ष्ट्रेणा॒हं वच॑सा॒ वि त॑ ई॒र्ष्याम॑मीमदम्।
अथो॒ यो म॒न्युष्टे॑ पते॒ तमु॑ ते शमयामसि ॥
मूलम् ...{Loading}...
मूलम् (VS)
त्वा॒ष्ट्रेणा॒हं वच॑सा॒ वि त॑ ई॒र्ष्याम॑मीमदम्।
अथो॒ यो म॒न्युष्टे॑ पते॒ तमु॑ ते शमयामसि ॥
०३ त्वाष्ट्रेणाहं वचसा ...{Loading}...
Whitney
Translation
- With the spell (vácas) of Tvashṭar have I confounded thy jealousy;
also the fury that is thine, O master (páti), that do we appease for
thee.
Notes
Some of the mss. (including our W.) combine manyús te in c.
Griffith
With spell that Tvashtar sent to us I have dispelled thy jealousy. We mitigate and pacify the anger that thou feltest, Lord!
पदपाठः
त्वा॒ष्ट्रेण॑। अ॒हम्। वच॑सा। वि। ते॒। ई॒र्ष्याम्। अ॒मी॒म॒द॒म्। अथो॒ इति॑। यः। म॒न्युः। ते॒। प॒ते॒। तम्। ऊं॒ इति॑। ते॒। श॒म॒या॒म॒सि॒। ७८.३।
अधिमन्त्रम् (VC)
- जातवेदाः
- अथर्वाङ्गिराः
- अनुष्टुप्
- गण्डमालाचिकित्सा सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
शारीरिक और मानसिक रोग हटाने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे मनुष्य !] (त्वाष्ट्रेण) सबके बनानेवाले परमेश्वर के (वचसा) वचन से (अहम्) मैंने (ते) तेरी (ईर्ष्याम्) ईर्ष्या को (वि अमीमदम्) मदरहित कर दिया है (अथो) और (पते) हे स्वामिन् ! [परमेश्वर !] (यः) जो (ते) तेरा (मन्युः) क्रोध है, (ते) तेरे (तम्) उसको (उ) अवश्य (शमयामसि) हम शान्त करते हैं ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे वैद्य द्वारा शारीरिक रोगों की चिकित्सा की जाती है, वैसे ही वेदादि शास्त्रों द्वारा मानसिक रोगों की निवृत्ति करनी चाहिये, जिससे परमेश्वर कभी क्रोध न करे ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(त्वाष्ट्रेण) अ० २।५।६। त्वष्टृ-अण्। सर्वनिर्मातुः परमेश्वरस्य सम्बन्धिना (अहम्) जीवः (वचसा) वचनेन (ते) तव (ईर्ष्याम्) अ० ६।१८।१। परसम्पत्त्यसहनम्। मत्सरम् (वि अमीमदम्) विगतमदां कृतवानस्मि (अथो) अपि च (यः) (मन्युः) क्रोधः (ते) तव (पते) स्वामिन् ! परमेश्वर (तम्) (उ) अवधारणे (ते) (शमयामसि) शमयामः। शान्तं कुर्मः ॥
०४ व्रतेन त्वम्
विश्वास-प्रस्तुतिः ...{Loading}...
व्र॒तेन॒ त्वं व्र॑तपते॒ सम॑क्तो वि॒श्वाहा॑ सु॒मना॑ दीदिही॒ह।
तं त्वा॑ व॒यं जा॑तवेदः॒ समि॑द्धं प्र॒जाव॑न्त॒ उप॑ सदेम॒ सर्वे॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
व्र॒तेन॒ त्वं व्र॑तपते॒ सम॑क्तो वि॒श्वाहा॑ सु॒मना॑ दीदिही॒ह।
तं त्वा॑ व॒यं जा॑तवेदः॒ समि॑द्धं प्र॒जाव॑न्त॒ उप॑ सदेम॒ सर्वे॑ ॥
०४ व्रतेन त्वम् ...{Loading}...
Whitney
Translation
- Do thou, O lord of vows, adorned by the vow, shine here always,
well-willing; thee being so kindled, O Jātavedas, may we all, rich in
progeny, wait upon (upa-sad).
Notes
Nearly all the mss. (our Bp.E.p.m. are exceptions, with four of SPP’s
authorities) read tvā́m in a, and so do the mss. of the Kāuśika
⌊save Ch.Bū.⌋ and Vāitāna Sūtras in the pratīka; both printed texts
give tvám ⌊with the comm.⌋. His full exposition of his uncertainty as
to the meaning of jātavedas may be quoted: jātānām bhūtānāṁ veditar
jātāir vidyamāna jñāyamāna vā jātaprajña jātadhana vā. The definition
of the verse as triṣṭubh is lacking in the Anukr.
Griffith
Lord of religious rites, by law, anointed, shine thou forth here for ever friendly-minded. So may we all with children, Jatavedas! worship and humbly wait on thee enkindled.
पदपाठः
व्र॒तेन॑। त्वम्। व्र॒त॒ऽप॒ते॒। सम्ऽअ॑क्तः। वि॒श्वाहा॑। सु॒ऽमनाः॑। दी॒दि॒हि॒। इ॒ह। तम्। त्वा॒। व॒यम्। जा॒त॒ऽवे॒दः॒। सम्ऽइ॑ध्दम्। प्र॒जाऽव॑न्तः। उप॑। स॒दे॒म॒। सर्वे॑। ७८.४।
अधिमन्त्रम् (VC)
- जातवेदाः
- अथर्वाङ्गिराः
- अनुष्टुप्
- गण्डमालाचिकित्सा सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
शारीरिक और मानसिक रोग हटाने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (व्रतपते) हे उत्तम नियमों के रक्षक परमेश्वर ! [वा विद्वान् !] (त्वम्) तू (व्रतेन) उत्तम नियम से (समक्तः) संगति करता हुआ (सुमनाः) प्रसन्नचित्त होकर (विश्वाहा) सब दिन (इह) यहाँ पर (दीदिहि) प्रकाशमान हो। (जातवेदः) हे प्रसिद्ध बुद्धि वा धनवाले ! (प्रजावन्तः) उत्तम प्रजाओंवाले (सर्वे वयम्) हम सब लोग (समिद्धम्) अच्छी भाँति प्रकाशमान (तम् त्वा) उस तुझको (उप सदेम) पूजा करते रहें ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य परमेश्वर और विद्वानों के वेदोक्त धर्मों पर चलकर सामाजिक उन्नति करके सदा प्रसन्न रहें ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−(व्रतेन) अ० २।३०।२। वरणीयेन नियमेन (त्वम्) (व्रतपते) सत्कर्मणां पालक परमेश्वर विद्वन् वा (समक्तः) अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु-क्त। संगतः (विश्वाहा) सर्वाणि दिनानि (सुमनाः) प्रसन्नचित्तः (दीदिहि) अ० २।६।१। लोपो व्योर्वलि। पा० ६।१।६६। इति वलोपः। दीप्यस्व (इह) अस्माकं मध्ये (तम्) (त्वा) (वयम्) (जातवेदः) अ० १।७।२। हे प्रसिद्धप्रज्ञ। प्रसिद्धधन (समिद्धम्) सम्यग्दीप्तम् (प्रजावन्तः) प्रशस्तपुत्रपौत्रभृत्यादिसहिताः (उप सदेम) षद्लृ विशरणगत्यादिषु-लिङ्याशिष्यङ्। पा० ३।१।८६। इत्यङ्। उपसद्यास्म। परिचर्यास्म (सर्वे) ॥