०७० शत्रुदमनम् ...{Loading}...
Whitney subject
70 (73). Against an enemy’s sacrifice.
VH anukramaṇī
शत्रुदमनम्।
१-५ अथर्वा। श्येनः, देवाः। १ त्रिष्टुप्, २ अतिजगतीगर्भा जगती, ३-५ अनुष्टुप् (३ पुरःककुम्मती)।
Whitney anukramaṇī
[Atharvan.—pañcarcam. mantroktadevatyam uta śyenadevatākam. trāiṣṭubham: 2. atijagatīgarbhā jagatī; 3-5. anuṣṭubh (3. puraḥkakummati).]
Whitney
Comment
The first two verses are found in Pāipp. xix. Used by Kāuś. (48. 27), with vi. 54, in a charm to spoil an enemy’s sacred rites.
Translations
Translated: Ludwig, p. 374; Grill, 46, 187; Henry, 26, 91; Griffith, i. 360; Bloomfield, 90, 557.
Griffith
A charm to frustrate an enemy’s sacrifice
०१ यत्किं चासौ
विश्वास-प्रस्तुतिः ...{Loading}...
यत्किं चा॒सौ मन॑सा॒ यच्च॑ वा॒चा य॒ज्ञैर्जु॒होति॑ ह॒विषा॒ यजु॑षा।
तन्मृ॒त्युना॒ निरृ॑तिः संविदा॒ना पु॒रा स॒त्यादाहु॑तिं हन्त्वस्य ॥
मूलम् ...{Loading}...
मूलम् (VS)
यत्किं चा॒सौ मन॑सा॒ यच्च॑ वा॒चा य॒ज्ञैर्जु॒होति॑ ह॒विषा॒ यजु॑षा।
तन्मृ॒त्युना॒ निरृ॑तिः संविदा॒ना पु॒रा स॒त्यादाहु॑तिं हन्त्वस्य ॥
०१ यत्किं चासौ ...{Loading}...
Whitney
Translation
- Whatsoever he yonder offers with mind, and what with voice, with
sacrifices, with oblation, with sacred formula (yájus), that let
perdition, in concord with death, smite, his offering, before it comes
true.
Notes
That is, before its objects are realized (comm. satyabhūtāt karmaphalāt
pūrvam). This verse and the next are found also in TB. ii. 4. 2¹⁻²,
which reads here, at end of b, yájuṣā havírbhiḥ (Ppp. has the
same); in c, mṛtyúr nírṛtyā saṁvidānáḥ, and, for d, purā́
diṣṭā́d ā́hutīr asya hantu; Ppp. has, for d, purā dṛṣṭā rājyo hantv
asya intending dṛṣṭād ājyam?⌋.
Griffith
Whatever sacrifice that man performeth with voice, mind, sacred formula, oblation, May, in accord with Death, Destruction ruin his offering before it gain fulfilment.
पदपाठः
यत्। किम्। च॒। अ॒सौ। मन॑सा। यत्। च॒। वा॒चा। रा॒ज्ञैः। जु॒होति॑। ह॒विषा॑। यजु॑षा। तत्। मृ॒त्युना॑। निःऽऋ॑तिः। स॒म्ऽवि॒दा॒ना। पु॒रा। स॒त्यात्। आऽहु॑तिम्। ह॒न्तु॒। अ॒स्य॒। ७३.१।
अधिमन्त्रम् (VC)
- श्येनः
- अथर्वा
- त्रिष्टुप्
- शत्रुदमन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
शत्रु के दमन का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (असौ) वह [शत्रु] (यत् किम्) जो कुछ (मनसा) मन से, (च च) और (यत्) जो कुछ (वाचा) वाणी से, (यज्ञैः) सङ्गति कर्मों से, (हविषा) भोजन से और (यजुषा) दान से (जुहोति) आहुति करता है। (मृत्युना) मृत्यु के साथ (संविदानाः) मिली हुई (निर्ऋतिः) निर्ऋति, दरिद्रता आदि अलक्ष्मी (सत्यात् पुरा) सफलता से पहिले (अस्य) इसकी (तत्) उस (आहुतिम्) आहुति को (हन्तु) नाश करें ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो शत्रु मन, वचन और कर्म से प्रजा को सताने का उपाय करे, निपुण सेनापति शीघ्र ही उसे धनहरण आदि दण्ड देकर रोक देवे ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(यत् किम्) यत् किञ्चित् (च) (असौ) शत्रुः (मनसा) अन्तःकरणेन (यत्) (च) (वाचा) वाण्या (यज्ञैः) सङ्गतिकर्मभिः (जुहोति) आहुतिं करोति (हविषा) भोजनेन (यजुषा) दानेन (तत्) ताम् (मृत्युना) (निर्ऋतिः) अ० २।१०।१। कृच्छ्रापत्तिः। दरिद्रतादिः (संविदाना) अ० २।२८।२। संगच्छमाना (पुरा) पूर्वम् (सत्यात्) कर्मसाफल्यात् (आहुतिम्) होमक्रियाम् (हन्तु) नाशयतु (अस्य) शत्रोः ॥
०२ यातुधाना निरृतिरादु
विश्वास-प्रस्तुतिः ...{Loading}...
या॑तु॒धाना॒ निरृ॑ति॒रादु॒ रक्ष॒स्ते अ॑स्य घ्न॒न्त्वनृ॑तेन स॒त्यम्।
इन्द्रे॑षिता दे॒वा आज॑मस्य मथ्नन्तु॒ मा तत्सं पा॑दि॒ यद॒सौ जु॒होति॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
या॑तु॒धाना॒ निरृ॑ति॒रादु॒ रक्ष॒स्ते अ॑स्य घ्न॒न्त्वनृ॑तेन स॒त्यम्।
इन्द्रे॑षिता दे॒वा आज॑मस्य मथ्नन्तु॒ मा तत्सं पा॑दि॒ यद॒सौ जु॒होति॑ ॥
०२ यातुधाना निरृतिरादु ...{Loading}...
Whitney
Translation
- The sorcerers, perdition, also the demon—let them smite his truth
with untruth; let the gods, sent by Indra, disturb (math) his
sacrificial butter; let not that meet with success which he yonder
offers.
Notes
TB. (as above) omits the meter-disturbing devā́s in c, and reads,
in ‘d, sámṛddhim (error for sám ardhi?), and, at the end,
karóti. The comm. understands at the beginning yātudhā́nā (as fem.
sing.). The verse (11 + 11: 13 + 11) is in no proper sense jagatī.
Griffith
For him may sorcerers, Destruction, demons strike and prevent fulfilment through their falsehood. Let Gods, by Indra sent, destroy his butter, and let his sacrifice be ineffective.
पदपाठः
या॒तु॒ऽधानाः॑। निःऽऋ॑तिः। आत्। ऊं॒ इति॑। रक्षः॑। ते। अ॒स्य॒। घ्न॒न्तु॒। अनृ॑तेन। स॒त्यम्। इन्द्र॑ऽइषिताः। दे॒वाः। आज्य॑म्। अ॒स्य॒। म॒थ्न॒न्तु॒। मा। तत्। सम्। पा॒दि॒। यत्। अ॒सौ। जु॒होति॑। ७३.२।
अधिमन्त्रम् (VC)
- श्येनः
- अथर्वा
- अतिजगतीगर्भा जगती
- शत्रुदमन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
शत्रु के दमन का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (निर्ऋतिः) अलक्ष्मी (आत् उ) और भी (ते) वे सब (यातुधानाः) दुःखदायी (रक्षः) राक्षस (अस्य) इस [शत्रु] की (सत्यम्) सफलता को (अनृतेन) मिथ्या आचरण के कारण (घ्नन्तु) नाश करें (इन्द्रेषिताः) इन्द्र, परम ऐश्वर्यवाले सेनापति के भेजे हुए (देवाः) विजयी शूर (अस्य) इसके (आज्यम्) घृत [तत्त्वपदार्थ] को (मथ्नन्तु) विध्वंस करें, (असौ) वह [शत्रु] (यत्) जो कुछ (जुहोति) आहुति दे, (तत्) वह (मा सम् पादि) सम्पन्न [सफल] न होवे ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - सेनापति की नीतिनिपुणता से शत्रुओं में निर्धनता और परस्पर फूट पड़ जाने से शत्रु लोग निर्बल होकर आधीन हो जावें ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(यातुधानाः) अ० १।७।१। पीडाप्रदाः (निर्ऋतिः) म० १। कृच्छ्रापत्तिः। दरिद्रतादिः (आत् उ) अपि च (रक्षः) राक्षसः (ते) सर्वे (अस्य) शत्रोः (घ्नन्तु) नाशयन्तु (अनृतेन) मिथ्याचरणेन (सत्यम्) कर्मसाफल्यम् (इन्द्रेषिताः) इन्द्रेण परमैश्वर्यवता सेनापतिना प्रेरिताः (देवाः) विजयिनः शूराः (आज्यम्) घृतम्। तत्त्वपदार्थम् (अस्य) शत्रोः (मथ्नन्तु) नाशयन्तु (तत्) (मा सम् पादि) पद गतौ, माङि लुङि रूपम्। सम्पन्नं सफलं मा भवेत् (यत्) यत् किञ्चित् (असौ) सः (जुहोति) आहुतिं करोति ॥
०३ अजिराधिराजौ श्येनौ
विश्वास-प्रस्तुतिः ...{Loading}...
अ॑जिराधिरा॒जौ श्ये॒नौ सं॑पा॒तिना॑विव।
आज्यं॑ पृतन्य॒तो ह॑तां॒ यो नः॒ कश्चा॑भ्यघा॒यति॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॑जिराधिरा॒जौ श्ये॒नौ सं॑पा॒तिना॑विव।
आज्यं॑ पृतन्य॒तो ह॑तां॒ यो नः॒ कश्चा॑भ्यघा॒यति॑ ॥
०३ अजिराधिराजौ श्येनौ ...{Loading}...
Whitney
Translation
- Let the two speedy over-kings, like two falcons flying together,
smite the sacrificial butter of the foeman, whosoever shows malice
against us.
Notes
The comm. understands in a, ’two messengers of death, thus styled’;
the meaning is obscure. Almost all the authorities (save our R.?T., and
this doubtless by accident) have at the end -aghāyánti; the comm.,
however, reads -yáti, as do, by emendation, both the edited texts.
Griffith
Let the two Sovrans, swift to come, like falcons swooping on their prey, Destroy the butter of the foe whoever plots to injure us.
पदपाठः
अ॒जि॒र॒ऽअ॒धि॒रा॒जौ। श्ये॒नौ। सं॒पा॒तिनौ॑ऽइव। आज्य॑म्। पृ॒त॒न्य॒तः। ह॒ता॒म्। यः। नः॒। कः। च॒। अ॒भि॒ऽअ॒घा॒यति। ७३.३।
अधिमन्त्रम् (VC)
- श्येनः
- अथर्वा
- पुरःककुम्मत्यनुष्टुप्
- शत्रुदमन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
शत्रु के दमन का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अजिराधिराजौ) शीघ्रगामी दोनों बड़े राजा [दरिद्रता] और मृत्यु-म० १ (सम्पातिनौ) झपट मारनेवाले (श्येनौ इव) दो श्येन वा वाज पक्षी के समान (पृतन्यतः) उस चढ़ाई करनेवाले शत्रु को (आज्यम्) घृत [तत्त्वपदार्थ] को (हताम्) नाश करें (यः कः च) जो कोई (नः) हम से (अभ्यघायति) दुष्ट आचरण करें ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - दुःखदायी शत्रुओं के नाश करने में राजा शीघ्रता करें ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(अजिराधिराजौ) अजिरशिशिरशिथिल०। उ० १।५३। अज गतिक्षेपणयोः-किरच्। अजिरः शीघ्रगामी। अधिराजः। राजाहःसखिभ्यष्टच् पा० ५।४।९१। इति टच्। अधिको राजा। तौ निर्ऋतिमृत्यू (श्येनौ) अ० ३।३।३। पक्षिविशेषौ (सम्पातिनौ) निष्पतनशीलौ (इव) यथा (आज्यम्) घृतम्। तत्त्वपदार्थम् (पृतन्यतः) अ० १।२१।२। सङ्ग्रामेच्छोः (हताम्) नाशयताम् (यः) (नः) अस्मान् (कः च) कश्चित् (अभ्यघायति) अ० ५।६।९। पापं कर्तुमिच्छति ॥
०४ अपाञ्चौ त
विश्वास-प्रस्तुतिः ...{Loading}...
अपा॑ञ्चौ त उ॒भौ बा॒हू अपि॑ नह्याम्या॒स्य᳡म्।
अ॒ग्नेर्दे॒वस्य॑ म॒न्युना॒ तेन॑ तेऽवधिषं ह॒विः ॥
मूलम् ...{Loading}...
मूलम् (VS)
अपा॑ञ्चौ त उ॒भौ बा॒हू अपि॑ नह्याम्या॒स्य᳡म्।
अ॒ग्नेर्दे॒वस्य॑ म॒न्युना॒ तेन॑ तेऽवधिषं ह॒विः ॥
०४ अपाञ्चौ त ...{Loading}...
Whitney
Translation
- Turned away [are] both thine arms; I fasten up thy mouth; with the
fury of divine Agni—therewith have I smitten thine oblation.
Notes
The comm. understands bāhū in a also as object of nahyāmi, and
understands the arms as fastened behind (pṛṣṭhabhāgasambaddhāu). ⌊TB.
(ii. 4. 2²) has our a, b (with ápa for the ápi of our b) as
the c, d of a vs. which is immediately followed by our next vs.⌋
Griffith
I seize thine arms and draw them back, I bind a bandage on thy mouth. I with the anger of the God Agni have killed thy sacrifice.
पदपाठः
अपा॑ञ्चौ। ते॒। उ॒भौ। बा॒हू इति॑। अपि॑। न॒ह्या॒मि॒। आ॒स्य᳡म्। अ॒ग्नेः। दे॒वस्य॑। म॒न्युना॑। तेन॑। ते॒। अ॒व॒धि॒ष॒म्। ह॒विः। ७३.४।
अधिमन्त्रम् (VC)
- श्येनः
- अथर्वा
- अनुष्टुप्
- शत्रुदमन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
शत्रु के दमन का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे शत्रु !] (ते) तेरे (अपाञ्चौ) पीछे को चढ़ाये गये (उभौ) दोनों (बाहू) भुजाओं को (अपि) और (आस्यम्) मुख को (नह्यामि) मैं बाँधता हूँ। (देवस्य) विजयी (अग्नेः) तेजस्वी सेनापति के (तेन मन्युना) उस क्रोध से (ते) तेरे (हविः) भोजन आदि ग्राह्यपदार्थ को (अवधिषम्) मैंने नष्ट कर दिया है ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - राजा दुराचारियों को दण्ड देकर कारागार में रखकर प्रजा की रक्षा करे ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−(अपाञ्चौ) अपाञ्चनौ पृष्ठे सम्बद्धौ (ते) तव (उभौ) द्वौ (बाहू) भुजौ (अपि) एव (नह्यामि) बध्नामि (आस्यम्) मुखम् (अग्नेः) तेजस्विनः सेनापतेः (देवस्य) विजयमानस्य (मन्युना) तेजसा। क्रोधेन (ते) तव (अवधिषम्) हन्तेर्लुङ्। नाशितवानस्मि (हविः) होतव्यम्। ग्राह्यं द्रव्यम् ॥
०५ अपि नह्यामि
विश्वास-प्रस्तुतिः ...{Loading}...
अपि॑ नह्यामि ते बा॒हू अपि॑ नह्याम्या॒स्य᳡म्।
अ॒ग्नेर्घो॒रस्य॑ म॒न्युना॒ तेन॑ तेऽवधिषं ह॒विः ॥
मूलम् ...{Loading}...
मूलम् (VS)
अपि॑ नह्यामि ते बा॒हू अपि॑ नह्याम्या॒स्य᳡म्।
अ॒ग्नेर्घो॒रस्य॑ म॒न्युना॒ तेन॑ तेऽवधिषं ह॒विः ॥
०५ अपि नह्यामि ...{Loading}...
Whitney
Translation
- I fasten back thine arms; I fasten up thy mouth; with the fury of
terrible Agni—therewith have I smitten thine oblation.
Notes
SPP. has at the beginning ápi, his authorities being equally divided
between ápi and ápa. The majority of ours (only D. noted to the
contrary) have ápa, which is decidedly to be preferred, as
corresponding also to 4 a, and as less repetitious. ⌊TB. (ii. 4. 23)
has our vs., with ápa again (see vs. 4) in b, devásya bráhmaṇā
for ghorásya manyúnā in c, and sárvam for téna and kṛtám for
havís in d.⌋
Griffith
Behind thy back I tie thine arms, I bind a bandage on thy mouth: With the terrific Agni’s wrath have I destroyed thy sacrifice.
पदपाठः
अपि॑। न॒ह्या॒मि॒। ते॒। बा॒हू इति॑। अपि॑। न॒ह्या॒मि॒। आ॒स्य᳡म्। अ॒ग्नेः। घो॒रस्य॑। म॒न्युना॑। तेन॑। ते॒। अ॒व॒धि॒ष॒म्। ह॒विः। ७३.५।
अधिमन्त्रम् (VC)
- श्येनः
- अथर्वा
- अनुष्टुप्
- शत्रुदमन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
शत्रु के दमन का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे शत्रु !] (ते) तेरी (बाहू) दोनों भुजाओं को (अपि नह्यामि) बाँधे देता हूँ और (आस्यम्) मुख को (अपि) भी (नह्यामि) बन्द करता हूँ। (घोरस्य) भयंकर (अग्नेः) तेजस्वी सेनापति के (तेन मन्युना) उस क्रोध से (ते) तेरे (हविः) भोजनादि ग्राह्य पदार्थ को (अवधिषम्) मैंने नष्ट कर दिया है ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मन्त्र चार के समान ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५−(घोरस्य) भयङ्करस्य। अन्यत् पूर्ववत्-म० ४ ॥