०६८ सरस्वती

०६८ सरस्वती ...{Loading}...

Whitney subject

68 (70, 71). Praise and prayer to Sarasvatī.

VH anukramaṇī

सरस्वती।
१-३ शन्तातिः। सरस्वती। १ अनुष्टुप्, २ त्रिष्टुप्, ३ गायत्री।

Whitney anukramaṇī

[1-2. Caṁtāti.—dvyṛcam. sārasvatam. 1. anuṣṭubh; 2. triṣṭubh.—3. śaṁtāti.—sārasvatam. gāyatrī.]

Whitney

Comment

None of the verses are found in Pāipp. Here again the Anukr., the comm., and some mss. differ in division from our first mss., and make our third verse a separate hymn.* In Kāuś. (81. 39) the first two verses (= hymn 70) come in with other Sarasvatī verses in the pitṛmedha; the third verse (= hymn 71) not with them, in spite of its kindred character, but in both the bṛhat and laghuśānti gaṇas (9. 2, 4). Vāit. introduces the hymn (doubtless the two verses) twice (8. 2, 13), once with hymn 40, once with hymn 9 and other verses, in praise of Sarasvatī. *⌊So also SPP’s text. The decad-division cuts the hymn between vss. 2 and 3: cf. p. 389.⌋

Translations

Translated: Henry, 26, 90; Griffith, i. 359.

Griffith

A prayer for children and prosperity

०१ सरस्वति व्रतेषु

विश्वास-प्रस्तुतिः ...{Loading}...

सर॑स्वति व्र॒तेषु॑ ते दि॒व्येषु॑ देवि॒ धाम॑सु।
जु॒षस्व॑ ह॒व्यमाहु॑तं प्र॒जां दे॑वि ररास्व नः ॥

०१ सरस्वति व्रतेषु ...{Loading}...

Whitney
Translation
  1. O Sarasvatī, in thy courses, in thy heavenly domains, O goddess,
    enjoy thou the offered oblation; grant us progeny, O goddess.
Notes

The second half-verse is the same with 20. 2 c, d, and nearly so
with 46. i c, d.

Griffith

Sarasvati, in thy decrees, Goddess, in thy celestial laws, Accept the offered sacrifice, and, Goddess, grant us progeny.

पदपाठः

सर॑स्वति। व्र॒तेषु॑। ते॒। दि॒व्येषु॑। दे॒वि॒। धाम॑ऽसु। जु॒षस्व॑। ह॒व्यम्। आऽहु॑तम्। प्र॒ऽजाम्। दे॒वि॒। र॒रा॒स्व॒। नः॒। ७०.१।

अधिमन्त्रम् (VC)
  • सरस्वती
  • शन्तातिः
  • अनुष्टुप्
  • सरस्वती सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

सरस्वती की आराधना का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (देवि) हे देवी (सरस्वति) सरस्वती ! [विज्ञानवती वेदविद्या] (ते) अपने (दिव्येषु) दिव्य (व्रतेषु) व्रतों [नियमों] में और (धामसु) धर्मों [धारण शक्तियों] में [हमारे] (आहुतम्) दिये हुए (हव्यम्) ग्राह्य कर्म को (जुषस्व) स्वीकार कर, (देवि) हे देवी ! (नः) हमें (प्रजाम्) [उत्तम] प्रजा (ररास्व) दे ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य ब्रह्मचर्य आदि नियमों से उत्तम विद्या प्राप्त करके सब प्रजा प्राणीमात्र को उत्तम बनावें ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १−(सरस्वती) विज्ञानवति (व्रतेषु) नियमेषु (ते) तव। स्वेषु (दिव्येषु) उत्तमेषु (देवि) दिव्यगुणे (धामसु) धारणसामर्थ्येषु। धर्मसु (जुषस्व) सेवस्व (हव्यम्) हु-यत् ग्राह्यं कर्म (आहुतम्) सम्यग् दत्तम् (प्रजाम्) मनुष्यादिरूपाम् (देवि) (ररास्व) रा दाने, शपः श्लुः। देहि (नः) अस्मभ्यम् ॥

०२ इदं ते

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒दं ते॑ ह॒व्यं घृ॒तव॑त्सरस्वती॒दं पि॑तॄ॒णां ह॒विरा॒स्यं१॒॑ यत्।
इ॒मानि॑ त उदि॒ता शम्त॑मानि॒ तेभि॑र्व॒यं मधु॑मन्तः स्याम ॥

०२ इदं ते ...{Loading}...

Whitney
Translation
  1. This [is] thine oblation, rich in ghee, O Sarasvatī; this the
    oblation of the Fathers that is to be consumed (?); these thy most
    wealful utterances; by them may we be rich in sweet.
Notes

The translation implies the emendation of āsyàm in c to āśyàm;
the comm. makes it from the root as ’throw,’ and = kṣepanīyam. Perhaps
(Roth) ājyam is the true reading; Henry understands yát as pple:
“going to the mouth of the Fathers.” The first pāda is jagatī.

Griffith

Here is, Sarasvati, thy fat libation, this sacrifice passing to the mouth of Fathers. These most auspicious offerings have ascended to thee: through, these may we be full of sweetness.

पदपाठः

इ॒दम्। ते॒। ह॒व्यम्। घृ॒तऽव॑त्। स॒र॒स्व॒ति॒। इ॒दम्। पि॒तृ॒णाम्। ह॒विः। आ॒स्य᳡म्। यत्। इ॒मानि॑। ते॒। उ॒दि॒ताः। शम्ऽत॑मानि। तेभिः॑। व॒यम्। मधु॑ऽमन्तः। स्या॒म॒। ७०.२।

अधिमन्त्रम् (VC)
  • सरस्वती
  • शन्तातिः
  • त्रिष्टुप्
  • सरस्वती सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

सरस्वती की आराधना का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (सरस्वति) हे सरस्वती ! (इदम्) यह (यत्) जो (ते) तेरा (घृतवत्) प्रकाशयुक्त (हव्यम्) ग्राह्य कर्म है, और (इदम्) यह [जो] (पितॄणाम्) पिता समान माननीय विद्वानों के (आस्यम्) मुख पर रहनेवाला (हविः) ग्राह्य पदार्थ है और [जो] (ते) तेरे (इमानि) यह सब (शंतमानि) अत्यन्त शान्ति देनेवाले (उदिता) वचन हैं, (तेभिः) उनसे (वयम्) हम (मधुमन्तः) उत्तम ज्ञानवाले (स्याम) होवें ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जिस वेदविद्या का प्रकाश सारे संसार भर में फैल रहा है, और विद्वान् लोग जिसका अभ्यास करके उपदेश करते हैं, उस विद्या से सब मनुष्य लाभ उठावें ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २−(इदम्) प्रत्यक्षम् (ते) तव (हव्यम्) ग्राह्यं ज्ञानम् (घृतवत्) प्रकाशयुक्तम् (सरस्वति) विज्ञानवति विद्ये (इदम्) (पितॄणाम्) पितृसममाननीयानां विदुषाम् (हविः) ग्राह्यं कर्म (आस्यम्) आस्य-यत्, यलोपः। आस्ये मुखे भवम्। विधिवदभ्यस्तम् (यत्) (इमानि) (ते) तव (उदिता) वद व्यक्तायां वाचि-क्तः यजादित्वात् संप्रसारणम्। उक्तानि वचनानि (शंतमानि) अत्यर्थं सुखकराणि (तेभिः) (तैः) वचनैः (मधुमन्तः) उत्तमज्ञानयुक्ताः (स्याम) भवेम ॥

०३ शिवा नः

विश्वास-प्रस्तुतिः ...{Loading}...

शि॒वा नः॒ शंत॑मा भव सुमृडी॒का स॑रस्वति।
मा ते॑ युयोम सं॒दृशः॑ ॥

०३ शिवा नः ...{Loading}...

Whitney
Translation

3 (71. 1). Be thou propitious, most wealful to us, very gracious, O
Sarasvatī; let us not be separated from sight of thee.

Notes

The verse occurs in TA. iv. 42. 1 and AA. i. 1. 1, with the variant, for
c, mā́ te vyòma saṁdṛ́śi; and LśS. v. 3. 2 has the same, but with
saṁdaśas (misprint for -dṛś-?) at the end. In i. 1. 3, TA. has
another version, with the same ending, but with bhava in a
expanded to bhavantu divyā́ ā́pa óṣadhayaḥ. ⌊Cf. also Kaṭha-hss., p.
115; MGS. i. 11. 18 and p. 156 under sakhā.⌋

Griffith

Be kind and most auspicious, be gracious to us, Sarasvati, May we be ever in thy sight.

पदपाठः

शि॒वा। नः॒। शम्ऽत॑मा। भ॒व॒। सु॒ऽमृ॒डी॒का। स॒र॒स्व॒ति॒। मा। ते॒। यु॒यो॒म॒। स॒म्ऽदृशः॑। ७१.१।

अधिमन्त्रम् (VC)
  • सरस्वती
  • शन्तातिः
  • गायत्री
  • सरस्वती सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

सरस्वती की आराधना का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (सरस्वति) हे सरस्वती ! तू (नः) हमारे लिये (शिवा) कल्याणी, (शंतमा) अत्यन्त शान्ति देनेवाली और (सुमृडीका) अत्यन्त सुख देनेवाली (भव) हो। हम लोग (ते) तेरे (संदृशः) यथावत् दर्शन [यथार्थ स्वरूप के ज्ञान] से (मा युयोम) कभी अलग न होवें ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य नित्य अभ्यास से विद्या का ठीक-ठीक स्वरूप जान कर आत्मा को सदा शान्त रक्खें ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ३−(शिवा) कल्याणी (नः) अस्मभ्यम् (शंतमा) अत्यर्थं रोगनिवारिका (भव) (सुमृडीका) अत्यन्तं सुखदा (सरस्वति) (ते) तव (मा युयोम) यौतेर्लोटि शपः श्लुः। पृथग्भूता मा भवेम (संदृशः) दृशिर्-क्विप्। समीचीनाद् दर्शनात्। यथार्थस्वरूपज्ञानात् ॥