०५७ सरस्वती

०५७ सरस्वती ...{Loading}...

Whitney subject

57 (59). Prayer to Sarasvati etc.

VH anukramaṇī

सरस्वती।
१-२ वामदेवः। सरस्वती। जगती।

Whitney anukramaṇī

[Vāmadeva.—dvyṛcam. sārasvatam. jāgatam.]

Whitney

Comment

The two verses are both found in Pāipp. xx., but in different places. In Kāuś. (46. 6) it is joined with v. 7. 5 in a rite for success when asking for something (the schol. and comm. specify both verses as employed).

Translations

Translated: Ludwig, p. 446; Henry, 22, 84; Griffith, i. 354.

Griffith

A charm for some physical disorder

०१ यदाशसा वदतो

विश्वास-प्रस्तुतिः ...{Loading}...

यदा॒शसा॒ वद॑तो मे विचुक्षु॒भे यद्याच॑मानस्य॒ चर॑तो॒ जनाँ॒ अनु॑।
यदा॒त्मनि॑ त॒न्वो᳡ मे॒ विरि॑ष्टं॒ सर॑स्वती॒ तदा पृ॑णद्घृ॒तेन॑ ॥

०१ यदाशसा वदतो ...{Loading}...

Whitney
Translation
  1. What has gone wrong (vi-kṣubh) on the part of me speaking with
    expectation, what of [me] going about among people begging, what in
    myself of my body is torn apart—that may Sarasvatī fill up with ghee.
Notes

Ppp. arranges differently the matter in a, b: yad aśasā me carato
janāṅ anu yad yācamānasya vadato vicukṣubhe;
and it has a different
c: yan me tanvo rajasi praviṣṭam; further, it reads pṛṇād in
d. The authorities are divided between tád and yád at beginning
of c; our Bp.W.I.O.s.m.T.K. and the comm. have tád; both editions
give yád. Some of our mss. (Bp.E.D.O.p.m.) have sárasvati in d,
and one (E.) has correspondingly pṛṇa. Both verses are irregular
jagatī.

Griffith

Whatever trouble hath disturbed and shaken me–I speak with hope, I move, imploring, ‘mid the folk What harm my body in myself hath suffered, now let Sarasvati relieve with fatness.

पदपाठः

यत्। आ॒ऽशसा॑। वद॑तः। मे॒। वि॒ऽचु॒क्षु॒भे। यत्। याच॑मानस्य। चर॑तः। जना॑न्। अनु॑। यत्। आ॒त्म्ननि॑। त॒न्वः᳡। मे॒। विऽरि॑ष्टम्। सर॑स्वती। तत्। आ। पृ॒ण॒त्। घृ॒तेन॑। ५९.१।

अधिमन्त्रम् (VC)
  • सरस्वती
  • वामदेवः
  • जगती
  • सरस्वती सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

गृहस्थ धर्म का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (वदतः मे) मुझ बोलनेवाले का (यत्) जो [मन] (आशसा) किसी हिंसा से (विचुक्षुभे) व्याकुल हो गया है, [अथवा] (जनान् अनु) मनुष्यों के पास (चरतः) चलकर (याचमानस्य) मुझ माँगनेवाले का (यत्) जो [मन व्याकुल हो गया है]। [अथवा] (मे तन्वः) मेरे शरीर के (आत्मनि) आत्मा में (यत् विरिष्टम्) जो कष्ट है, (सरस्वती) विज्ञानयुक्त विद्या (तत्) उसको (घृतेन) प्रकाश वा सारतत्त्व से (आ) भली-भाँति (पृणत्) भर देवे ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य अविद्या के कारण से प्राप्त हुए क्लेशों को विद्या द्वारा नाश करें ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १−(यत्) मनः (आशसा) शसु हिंसायाम् क्विप्। आशसनेन। आशा−भङ्गेन (वदतः) भाषमाणस्य (मे) मम (विचुक्षुभे) विशेषेण क्षुभितं व्याकुलं बभूव (यत्) मनः (याचमानस्य) प्रार्थयमानस्य (चरतः) गच्छतः (जनान् अनु) जनान् प्रति (यत्) (आत्मनि) स्वस्मिन् (तन्वः) शरीरस्य (मे) मम (विरिष्टम्) रिष्ट हिंसायाम्-क्त। विशेषेण क्लिष्टम् (तत्) दुःखम् (सरस्वती) वाक्-निघ० १।११। विज्ञानवती विद्या (तत्) (आ) समन्तात् (पृणत्) पृण प्रीणने-लेटि, अडागमः। पूरयेत् ॥

०२ सप्त क्षरन्ति

विश्वास-प्रस्तुतिः ...{Loading}...

स॒प्त क्ष॑रन्ति॒ शिश॑वे म॒रुत्व॑ते पि॒त्रे पु॒त्रासो॒ अप्य॑वीवृतन्नृ॒तानि॑।
उ॒भे इद॑स्यो॒भे अ॑स्य राजत उ॒भे य॑तेते उ॒भे अ॑स्य पुष्यतः ॥

०२ सप्त क्षरन्ति ...{Loading}...

Whitney
Translation
  1. Seven flow for the Marut-accompanied young one (śíśu); for the
    father the sons have made to understand righteous things; both indeed
    bear rule over this of both kinds; both strive, both prosper (puṣ) of
    it.
Notes

The verse is RV. x. 13. 5; but RV. reads ṛtám at end of b, and
twice (in c, d) ubháyasya for ubhé asya. The translation follows
the RV. reading in c. “Both,” it is to be noticed (in c, d), is
neuter (or fem.), not masculine. The sense is intended to be mystic, and
is very obscure. SPP. reads in b, with all his authorities (at
least, he reports nothing to the contrary), and with the comm.,
avīvṛtann (the comm. glosses it with vartayanti anutiṣṭhanti); the
same is given by our M.W.I. Ppp. has a text that is partly different and
partly corrupt: sapta sravanti śiśavo marutvate pitā pitrebhyo apy
avīvat padvataḥ: ubhaye piprati ubhaye ‘sya rājahi ubhe ubhe ubhaye ‘sya
piṣyakaḥ
.

Griffith

Seven flow for him, the youth on whom the Maruts wait: the sons have taught the Father everlasting laws. Both worlds are his: both shine belonging unto him. Both move together: both, as his possession thrive.

पदपाठः

स॒प्त। क्ष॒र॒न्ति॒। शिश॑वे। म॒रुत्व॑ते। पि॒त्रे। पु॒त्रासः॑। अपि॑। अ॒वी॒वृ॒त॒न्। ऋ॒तानि॑। उ॒भे इति॑। इत्। अ॒स्य॒। उ॒भे इति॑। अ॒स्य॒। रा॒ज॒तः॒। उ॒भे इति॑। य॒ते॒ते॒ इति॑। उ॒भे इति॑। अ॒स्य॒। पु॒ष्य॒तः॒। ५९.२।

अधिमन्त्रम् (VC)
  • सरस्वती
  • वामदेवः
  • जगती
  • सरस्वती सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

गृहस्थ धर्म का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (सप्त) सात [इन्द्रियाँ अर्थात् दो कान, दो नथुने, दो आँख, एक मुख] (मरुत्वते) सुवर्णवाले (शिशवे) दुःखनाशक बालक [वा प्रशंसनीय वा उदार विद्वान्] के लिये [सुख से] (क्षरन्ति) बरसती हैं, (अपि) और (पुत्रासाः) पुत्रों [पुत्रसमान हितकारी पुरुषों] ने (पित्रे) उस पिता [पिता तुल्य माननीय] के लिये (ऋतानि) सत्य धर्मों को (अवीवृतन्) प्रवृत्त किया है। (उभे) दोनों [वर्तमान और भविष्यत् जन्म वा अवस्था] (इत्) ही (अस्य) इस [विद्वान्] के होते हैं, (अस्य) इसके (उभे) दोनों (राजतः) ऐश्वर्यवान् होते हैं, (उभे) दोनों (यतेते) प्रयत्नशाली होते हैं, (उभे) दोनों (अस्य) इसका (पुष्यतः) पोषण करते हैं ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - धनी, परोपकारी, विद्वान् पुरुष इस जन्म और परजन्म और वर्तमान और भविष्यत् काल में पूर्ण सुख भोगते हैं ॥२॥ यह मन्त्र ऋग्वेद में कुछ भेद से है−१०।१३।५ ॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २−(सप्त) सप्त ऋषयः-अ० ४।११।९। कः सप्त खानि विततर्द शीर्षणि कर्णाविमौ नासिके चक्षणी मुखम्। अ० १०।२।६। शीर्षण्यानि सप्तच्छिद्राणि (क्षरन्ति) सुखं वर्षन्ति (शिशवे) शः कित् सन्वच। उ० १।२०। शो तनूकरणे-उ। शिशुः शंसनीयो भवति शिशीतेर्वा स्याद् दानकर्मणः-निरु० १०।३९। दुःखस्य अल्पीकर्त्रे नाशयित्रे बालकाय दात्रे विदुषे वा (मरुत्वते) मरुत्=हिरण्यम्-निघ० १।२। सुवर्णवते (पित्रे) पितृतुल्यमाननीयाय विदुषे (पुत्रासः) पुत्रवदुपकारिणः पुरुषाः (अपि) च (अवीवृतन्) वर्ततेर्ण्यन्ताल्लुङि चङि रूपम्। प्रवर्तितवन्तः (ऋतानि) सत्यधर्माणि (उभे) उभ पूरणे-क। उभौ समुब्धौ भवतः-निरु० ४।४। उभेनिपासि जन्मनी-यजु० ८।३। द्वे वर्तमानभविष्यती जन्मनी अवस्थे वा (इत्) एव (अस्य) शिशोर्विदुषः पुरुषस्य (उभे) (अस्य) (राजतः) राजति=ईष्टे-निघ० २।२१। ऐश्वर्ययुक्ते भवतः (यतेते) यती प्रयत्ने। प्रयत्नं कुरुतः (पुष्यतः) पोषणं कुरुतः ॥