०५६ विषभैषज्यम् ...{Loading}...
Whitney subject
56 (58). Against poison of snakes and insects.
VH anukramaṇī
विषभैषज्यम्।
१-८ अथर्वा।वृश्चिकादयः, २ वनस्पतिः, ४ ब्रह्मणस्पतिः। अनुष्टुप्, ४ विराट्-प्रस्तारपङ्क्तिः।
Whitney anukramaṇī
[Atharvan.—aṣṭarcam. mantroktavṛścikadevatāham: 2. vānaspatyā; 4. brāhmaṇaspatyā.* ānuṣṭubham: 4. virāṭprastārapan̄kti.]
Whitney
Comment
The first four verses are found in Pāipp. xx.† It is used in Kāuś. (32. 5) in a remedial rite against venomous bites, with the direction “do as stated in the text”; and vs. 5 accompanies, with vi. 56 etc., an offering in the ceremony of entering on Vedic study (139. 8). *⌊The mss. have -patyam ute ’dam: but the statement should refer rather to the verse than to the hymn.⌋ †⌊Also vs. 8: see below.⌋
Translations
Translated: Ludwig, p. 502; Grill, 5, 183; Henry, 21, 82; Griffith, i. 353; Bloomfield, 29, 552.
Griffith
A charm against poisonous bites and stings
०१ तिरश्चिराजेरसितात्पृदाकोः परि
विश्वास-प्रस्तुतिः ...{Loading}...
तिर॑श्चिराजेरसि॒तात्पृदा॑कोः॒ परि॒ संभृ॑तम्।
तत्क॒ङ्कप॑र्वणो वि॒षमि॒यं वी॒रुद॑नीनशत् ॥
मूलम् ...{Loading}...
मूलम् (VS)
तिर॑श्चिराजेरसि॒तात्पृदा॑कोः॒ परि॒ संभृ॑तम्।
तत्क॒ङ्कप॑र्वणो वि॒षमि॒यं वी॒रुद॑नीनशत् ॥
०१ तिरश्चिराजेरसितात्पृदाकोः परि ...{Loading}...
Whitney
Translation
- From the cross-lined [snake], from the black snake, from the adder
(pṛ́dāku) [what is] gathered—that poison of the heron-jointed (?) one
hath this plant made to disappear.
Notes
Ppp. reads an̄gaparvaṇas in c; the comm. says simply etannāmakād
daṅśakaviśeṣāt. According to the comm., the plant intended is the
madhuka (or -kā), which is the name of various trees and herbs.
Griffith
Whether it came from viper, from black snake or snake with transverse stripes, Or Kankaparvan’s bite, this herb hath made the poison power- less.
पदपाठः
तिर॑श्चिऽराजेः। अ॒सि॒तात्। पृदा॑कोः। परि॑। सम्ऽभृ॑तम्। तत्। क॒ङ्कप॑र्वणः। वि॒षम्। इ॒यम्। वी॒रुत्। अ॒नी॒न॒श॒त्। ५८.१।
अधिमन्त्रम् (VC)
- वृश्चिकादयः
- अथर्वा
- अनुष्टुप्
- विषभेषज्य सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
विष नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इयम्) इस (वीरुत्) जड़ी-बूटी ने (तिरश्चिराजेः) तिरछी रेखाओंवाले, (असितात्) कृष्णवर्णवाले, (कङ्कपर्वणः) काक वा चील्ह पक्षी के समान जोड़वाले (पृदाकोः) फुसकारते हुए साँप से (सम्भृतम्) पाये हुए (तत्) उस (विषम्) विष को (परि) सब प्रकार (अनीनशत्) नाश कर दिया है ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे वैद्य ओषधि द्वारा सर्प आदि के विष को नाश करता है, वैसे ही विद्वान् विद्या द्वारा मानसिक दोषों का नाश करे ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(तिरश्चिराजेः) अ० ३।२७।२। तिर्यग्रेखायुक्तात् (असितात्) अ० ३।२७।१। कृष्णवर्णात् (पृदाकोः) अ० ३।२७।३। कुत्सितशब्दकारिणः सर्पात् (परि) सर्वतः (सम्भृतम्) प्राप्तम् (तत्) (कङ्कपर्वणः) ककि गतौ-अच्+पॄ पालनपूरणयोः−वनिप्। लोहपृष्ठस्तु कङ्कः स्यात्-अमर० १५।१६। कङ्कपक्षिसदृशपर्वाणि सन्धयो यस्य तस्मात् (विषम्) हलाहलम् (इयम्) (वीरुत्) ओषधिः (अनीनशत्) अ० १।२४।२। नाशितवती ॥
०२ इयं वीरुन्मधुजाता
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒यं वी॒रुन्मधु॑जाता मधु॒श्चुन्म॑धु॒ला म॒धूः।
सा विह्रु॑तस्य भेष॒ज्यथो॑ मशक॒जम्भ॑नी ॥
मूलम् ...{Loading}...
मूलम् (VS)
इ॒यं वी॒रुन्मधु॑जाता मधु॒श्चुन्म॑धु॒ला म॒धूः।
सा विह्रु॑तस्य भेष॒ज्यथो॑ मशक॒जम्भ॑नी ॥
०२ इयं वीरुन्मधुजाता ...{Loading}...
Whitney
Translation
- This plant [is] sweet-(mádhu-)born, sweet-dripping, sweetish,
sweet; it is the remedy of what is dissevered (vi-hru), also
grinder-up of stinging insects.
Notes
The comm. reads in b madhuścyut. ⌊Henry renders víhruta by ’la
morsure.’⌋
Griffith
Honey-born, honey-dropping, rich in honey, honeysweet, this herb, Is medicine that heals the wound and kills the gnat that bites and stings.
पदपाठः
इ॒यम्। वी॒रुत्। मधु॑ऽजाता। म॒धु॒ऽश्चुत्। म॒धु॒ला। म॒धूः। सा। विऽह्रु॑तस्य। भे॒ष॒जी। अथो॒ इति॑। म॒श॒क॒ऽजम्भ॑नी। ५८.२।
अधिमन्त्रम् (VC)
- वनस्पतिः
- अथर्वा
- अनुष्टुप्
- विषभेषज्य सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
विष नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इयम्) यह [ब्रह्मविद्या] (वीरुत्) जड़ी-बूटी (मधुजाता) मधुरपन से उत्पन्न हुई, (मधुश्चुत्) मधुरपन टपकानेवाली (मधुला) मधुरपन देनेवाली और (मधूः) मधुर स्वभाववाली है, (सा) वही (विह्रुतस्य) बड़े कुटिल विष की (भेषजी) ओषधि (अथो) और (मशकजम्भनी) मच्छरों [मच्छर के समान गुणों] की नाश करनेवाली है ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे उत्तम ओषधि से बड़े-बड़े विष और क्लेश नाश होते हैं, वैसे ही मनुष्य ब्रह्मविद्या द्वारा अपने दोषों का नाश करे ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(इयम्) ब्रह्मविद्या (वीरुत्) ओषधिः (मधुजाता) माधुर्याद् निष्पन्ना (मधुश्चुत्) श्चुतिर् क्षरणे-क्विप्। मधुररसस्य क्षरणशीला (मधुला) ला दाने-क। माधुर्यदात्री (मधूः) मधुरस्वभावा (सा) वीरुत् (विह्रुतस्य) विशेषकुटिलस्य विषस्य (भेषजी) ओषधिः (अथो) अपि च (मशकजम्भनी) जभि नाशने-ल्युट्। मशकानां मशकस्वभावानां नाशयित्री ॥
०३ यतो दष्टम्
विश्वास-प्रस्तुतिः ...{Loading}...
यतो॑ द॒ष्टं यतो॑ धी॒तं तत॑स्ते॒ निर्ह्व॑यामसि।
अ॒र्भस्य॑ तृप्रदं॒शिनो॑ म॒शक॑स्यार॒सं वि॒षम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
यतो॑ द॒ष्टं यतो॑ धी॒तं तत॑स्ते॒ निर्ह्व॑यामसि।
अ॒र्भस्य॑ तृप्रदं॒शिनो॑ म॒शक॑स्यार॒सं वि॒षम् ॥
०३ यतो दष्टम् ...{Loading}...
Whitney
Translation
- Whence bitten, whence sucked—thence do we call [it] out for thee;
of the petty, hastily-biting (?) stinging insect the poison [is]
sapless.
Notes
The great majority of SPP’s authorities, with some of ours (Bp.O.) read
in c triprad-, and so also the comm., who explains it as ‘stinging
with three organs, namely, mouth, tail, and feet’; the pada-division
tṛpra॰d- is against this (it would be tri॰prad-), and SPP. also
accepts in his text tṛpra॰d-. The comm. further reads nir vayāmasi
in b. He explains yátas in a as for yátra, ‘in whatever part
thou art bitten’ etc.; and dhītám by pitaṁ sarpādinā. Ppp. reads
yataṣ prataṁ at end of a, nayāmasi at end of b, and
tṛpradaṅśmano in c.
Griffith
Whatever bit, or sucked thy blood, we summon thence away from thee The ineffectual poison of the little sharply-stinging gnat.
पदपाठः
यतः॑। द॒ष्टम्। यतः॑। धी॒तम्। ततः॑। ते॒। निः। ह्व॒या॒म॒सि॒। अ॒र्भस्य॑। तृ॒प्र॒ऽदं॒शिनः॑। म॒शक॑स्य। अ॒र॒सम्। वि॒षम्। ५८.३।
अधिमन्त्रम् (VC)
- वृश्चिकादयः
- अथर्वा
- अनुष्टुप्
- विषभेषज्य सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
विष नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे मनुष्य !] (यतः) जहाँ पर (दष्टम्) काटा गया है और (यतः) जहाँ पर (धीतम्) [रुधिर] पिया गया है, (ते) तेरे (ततः) उसी [अङ्ग] से (अर्भस्य) छोटे (तृप्रदंशिनः) तीव्र काटनेवाले (मशकस्य) मच्छर के (अरसम्) निर्बल [किये हुए] (विषम्) विष को (निः) निकालकर (ह्वयामसि) हम वचन देते हैं ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य सुपरीक्षित ओषधियों से प्रयत्नपूर्वक विष आदि रोग नाश करें ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(यतः) सप्तम्यर्थे तसिः। यस्मिन् देशे (दष्टम्) हिंसितम् (यतः) यस्मिन्नङ्गे (धीतम्) धेट् पाने-क्त। रुधिरं पीतम् (ततः) तस्मादङ्गात् (ते) तव (निः) निःसार्य (ह्वयामसि) कथयामः (अर्भस्य) अल्पस्य (तृप्रदंशिनः) तृप संदीपने प्रीणने च-रक्+दंश दंशने-णिनि। तीव्रदंशनशीलस्य (मशकस्य) मश ध्वनौ कोपे च−वुन्। कीटभेदस्य (अरसम्) निर्बलं कृतम् (विषम्) ॥
०४ अयं यो
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒यं यो व॒क्रो विप॑रु॒र्व्य᳡ङ्गो॒ मुखा॑नि व॒क्रा वृ॑जि॒ना कृ॒णोषि॑।
तानि॒ त्वं ब्र॑ह्मणस्पत इ॒षीका॑मिव॒ सं न॑मः ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒यं यो व॒क्रो विप॑रु॒र्व्य᳡ङ्गो॒ मुखा॑नि व॒क्रा वृ॑जि॒ना कृ॒णोषि॑।
तानि॒ त्वं ब्र॑ह्मणस्पत इ॒षीका॑मिव॒ सं न॑मः ॥
०४ अयं यो ...{Loading}...
Whitney
Translation
- Thou who here, crooked, jointless, limbless, makest crooked twisted
(vṛjiná) faces—those [faces] mayest thou, O Brahmaṇaspati, bend
together like a reed.
Notes
Sam-nam, lit. ‘bend together,’ virtually ‘straighten out’: i.e.,
apparently, ‘reduce the distortion’ (ṛjūkuru, comm.). Half SPP’s
authorities read nama. Ppp. has a different text in part: ayaṁ yo
vikaro vikaṭo viparvā aha mukhāny eṣāṁ vṛj-; and, in c, deva
savitar (for bramaṇaspate).
Griffith
Thou here who crookest wicked jaws, thou tortuous, jointless, limbless thing, These jaws thou, Brahmanaspati! shalt bend together like a reed.
पदपाठः
अ॒यम्। यः। व॒क्रः। विऽप॑रुः। विऽअ॑ङ्गः। मुखा॑नि। व॒क्रा। वृ॒जि॒ना। कृ॒णोषि॑। तानि॑। त्वम्। ब्र॒ह्म॒णः॒। प॒ते॒। इ॒षीका॑म्ऽइव। सम्। न॒मः॒। ५८.४।
अधिमन्त्रम् (VC)
- ब्रह्मणस्पतिः
- अथर्वा
- विराट्प्रस्तारपङ्क्तिः
- विषभेषज्य सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
विष नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अयम् यः) यह जो [विषरोगी] (वक्रः) टेढ़े शरीरवाला (विपरुः) विकृत जोड़ोंवाला (व्यङ्गः) ढीले अङ्गों [हाथ पैरों] वाला (मुखानि) अपने मुख के अवयवों [दाँत नाक नेत्र आदि] को (वक्रा) टेढ़ा और (वृजिना) ऐंठे मरोड़े (कृणोषि=कृणोति) करता है। (ब्रह्मणः पते) हे बड़े ज्ञान के स्वामी [वैद्यराज !] (त्वम्) तू (तानि) उन [अङ्गों] को (सम् नमः) मिलाकर ठीक करदे (इव) जैसे (इषीकाम्) काँस वा मूँज को [रसरी के लिये] ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - वैद्य लोग विष रोगी को औषध आदि से शीघ्र स्वस्थ करें ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−(अयम्) (यः) विषरोगी (वक्रः) कुटिलावयवः (विपरुः) विश्लिष्टपर्वा विकृतसन्धिः (व्यङ्गः) विकृताङ्गः (मुखानि) मुखावयवान् (वक्रा) कुटिलानि (वृजिना) अ० १।१०।३। क्लिष्टानि (कृणोषि) प्रथमस्य मध्यमपुरुषः। कृणोति। करोति (तानि) अङ्गानि (त्वम्) (ब्रह्मणस्पते) प्रवृद्धस्य ज्ञानस्य रक्षक वैद्यराज (इषीकाम्) ईषेः किद्ध्रस्वश्च। उ० ४।२१। ईष हिंसने-ईकन्, टाप्। काशं मुञ्जं वा (इव) यथा (सम्) संगत्य (नमः) णम प्रह्वत्वे शब्दे च-लेटि, अडागमः। सं नमय। ऋजू कुरु ॥
०५ अरसस्य शर्कोटस्य
विश्वास-प्रस्तुतिः ...{Loading}...
अ॑र॒सस्य॑ श॒र्कोट॑स्य नी॒चीन॑स्योप॒सर्प॑तः।
वि॒षं ह्य१॒॑स्यादि॒ष्यथो॑ एनमजीजभम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॑र॒सस्य॑ श॒र्कोट॑स्य नी॒चीन॑स्योप॒सर्प॑तः।
वि॒षं ह्य१॒॑स्यादि॒ष्यथो॑ एनमजीजभम् ॥
०५ अरसस्य शर्कोटस्य ...{Loading}...
Whitney
Translation
- Of the sapless śarkóṭa, crawling on, on the ground (nīcī́na)—its
poison, verily, I have taken away, likewise I have ground it up.
Notes
The comm. reads in c adiṣi (taking it from dā ‘cut’) instead of
ādiṣi (p. asya: ā॰ádiṣi). He understands the śarkoṭa to be a
kind of snake; Henry renders it “scorpion” ⌊after Grill⌋.
Griffith
This scorpion here that creeps along, low on the ground and powerless– I have removed his poison and then utterly demolished him.
पदपाठः
अ॒र॒सस्य॑। श॒र्कोट॑स्य। नी॒चीन॑स्य। उ॒प॒ऽसर्प॑तः। वि॒षम्। हि। अ॒स्य॒। आ॒ऽअदि॑षि। अथो॒ इति॑। ए॒न॒म्। अ॒जी॒ज॒भ॒म्। ५८.५।
अधिमन्त्रम् (VC)
- वृश्चिकादयः
- अथर्वा
- अनुष्टुप्
- विषभेषज्य सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
विष नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अस्य) इस (अरसस्य) निर्बल [तुच्छ वा काटनेवाले], (नीचीनस्य) नीचे पड़े हुए, (उपसर्पतः) रेंगते हुए, (शर्कोटस्य) काटकर टेढ़ा कर देनेवाले [बिच्छू आदि] के (विषम्) विष को (हि) निश्चय करके (आ-अदिषि) मैंने खण्डित कर दिया है (अथो) और (एनम्) इस [जन्तु] को (अजीजभम्) मैंने कुचल डाला है ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - बिच्छू आदि के विष को हटाकर उस विषैले जन्तु को भी मार डालें, जिससे वह औरों को न सतावे ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५−(अरसस्य) निर्बलस्य तुच्छस्य। यद्वा। अत्यविचमितमि०। उ० ३।११७। ऋ हिंसायाम्-असच्। हिंसकस्य (शर्कोटस्य) अन्येभ्योऽपि दृश्यन्ते। पा० ३।२।७५। शॄ हिंसायां-विच्+कुट कौटिल्ये-घञ्। शरा हिंसनेन कुटिलीकरस्य (नीचीनस्य) नीच-ख। नीचदेशे भवस्य (उपसर्पतः) समीपं गच्छतः (विषम्) (हि) अवश्यम् (आ-अदिषि) दो खण्डने लुङ्, अत्मनेपदं छान्दसम्। सर्वतः खण्डितवानस्मि (अथो) अपि च (एनम्) जन्तुम् (अजीजभम्) जभि हिंसने। अनीनशम् ॥
०६ न ते
विश्वास-प्रस्तुतिः ...{Loading}...
न ते॑ बा॒ह्वोर्बल॑मस्ति॒ न शी॒र्षे नोत म॑ध्य॒तः।
अथ॒ किं पा॒पया॑ऽमु॒या पुच्छे॑ बिभर्ष्यर्भ॒कम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
न ते॑ बा॒ह्वोर्बल॑मस्ति॒ न शी॒र्षे नोत म॑ध्य॒तः।
अथ॒ किं पा॒पया॑ऽमु॒या पुच्छे॑ बिभर्ष्यर्भ॒कम् ॥
०६ न ते ...{Loading}...
Whitney
Translation
- Not in thy (two) arms is there strength, not in thy head, nor in thy
middle; then what petty thing bearest thou in that evil way in thy tail?
Notes
Or kim may be ‘why?’ (so the comm.) instead of ‘what?’ In this verse
the comm. regards a ⌊pucchena⌋ daṅśī vṛścikaḥ as the thing
addressed. Amuyā́ is an adverb of disgust or contempt; pāpáyā here
apparently intensifies it.
Griffith
No strength in thy two arms hast thou, nor in thy head, nor in thy waist: Then what is that small thing thou so viciously bearest in thy tail?
पदपाठः
न। ते॒। बा॒ह्वोः। बल॑म्। अ॒स्ति॒। न। शी॒र्षे। न। उ॒त। म॒ध्य॒तः। अथ॑। किम्। पा॒पया॑। अ॒मु॒या। पुच्छे॑। बि॒भ॒र्षि॒। अ॒र्भ॒कम्। ५८.६।
अधिमन्त्रम् (VC)
- वृश्चिकादयः
- अथर्वा
- अनुष्टुप्
- विषभेषज्य सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
विष नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे बिच्छू !] (न) न तो (ते) तेरे (बाह्वोः) दोनों भुजाओं में (बलम्) बल (अस्ति) है, (न) न (शीर्षे) शिर में (उत) और (न) न (मध्यतः) बीच में है। (अथ) फिर (किम्) क्यों (अमुया पापया) उस पाप बुद्धि से (पुच्छे) पूँछ में (अर्भकम्) थोड़ा सा [विष] (बिभर्षि) तू रखता है ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे बिच्छू सामने से निर्विष होता है और पीछे से चट्ट डंक मारता है, मनुष्यों को ऐसी कुटिलता छोड़ कर सर्वथा सरलस्वभाव होना चाहिये ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ६−(न) निषेधे (ते) तव (बाह्वोः) हस्तयोः (बलम्) सामर्थ्यम् (अस्ति) (न) (शीर्षे) शिरसि (न) (उत) अपि (मध्यतः) सप्तम्यर्थे तसिः। मध्ये। कटिभागे (अथ) पुनः (किम्) किमर्थम् (पापया) पापिष्ठया बुद्ध्या (अमुया) अनया (पुच्छे) पुछ प्रमादे-अच्। लाङ्गले (बिभर्षि) धरसि (अर्भकम्) अल्पे। पा० ५।३।८५। अल्पार्थे कन्। अत्यल्पं विषम् ॥
०७ अदन्ति त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒दन्ति॑ त्वा पि॒पीलि॑का॒ वि वृ॑श्चन्ति मयू॒र्यः᳡।
सर्वे॑ भल ब्रवाथ॒ शार्को॑टमर॒सं वि॒षम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒दन्ति॑ त्वा पि॒पीलि॑का॒ वि वृ॑श्चन्ति मयू॒र्यः᳡।
सर्वे॑ भल ब्रवाथ॒ शार्को॑टमर॒सं वि॒षम् ॥
०७ अदन्ति त्वा ...{Loading}...
Whitney
Translation
- Ants eat thee; pea-hens pick thee to pieces; verily may ye all say
“the poison of the śarkóṭa is sapless.”
Notes
All SPP’s pada-mss. read pipī́likā (not -kāḥ) in a. SPP.
understands (one does not see why) the comm. to take bhalabravātha as
one word; he (the comm.) glosses it with sādhu brūta; in a, b he
makes the addressee a snake. ⌊Pischel, Ved. Stud. i. 62, discusses
bhala.⌋
Griffith
The emmets make a meal of thee and peahens tear and mangle thee: All ye are crying out, In sooth the scorpion’s poison hath no strength.
पदपाठः
अ॒दन्ति॑। त्वा॒। पि॒पीलि॑काः। वि। वृ॒श्च॒न्ति॒। म॒यू॒र्यः᳡। सर्वे॑। भ॒ल॒। ब्र॒वा॒थ॒। शार्को॑टम्। अ॒र॒सम्। वि॒षम्। ५८.७।
अधिमन्त्रम् (VC)
- वृश्चिकादयः
- अथर्वा
- अनुष्टुप्
- विषभेषज्य सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
विष नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे बिच्छू वा सर्प !] (त्वा) तुझको (पिपीलिकाः) चिउँटियें (अदन्ति) खा जाती हैं और (मयूर्यः) मोरनियें (वि वृश्चन्ति) काट डालती हैं। [हे मनुष्यो !] (सर्वे) तुम सब (शार्कोटम्) बिच्छू वा सर्प के (विषम्) विष के (अरसम्) निर्बल (भल) भली-भाँति (ब्रवाथ) बतलाओ ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे चिउँटी, मोर, मोरनी आदि विषैले जीवों का आहार कर जाते हैं, वैसे ही मनुष्य ओषधि द्वारा विष को निर्बल करके हटावे ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ७−(अदन्ति) भक्षयन्ति (त्वा) त्वां वृश्चिकं सर्पं वा (पिपीलिकाः) अपि+पील रोधने-ण्वुल्, अल्लोपः, टापि, अत इत्वम्। पिपीलिका पेलतेर्गतिकर्मणः-निरु० ७।१३। क्षुद्रजन्तुविशेषाः (वि) विशेषेण (वृश्चन्ति) छिन्दन्ति (मयूर्यः) मीनातेरूरन्। उ० १।६७। मीञ् हिंसायाम्-ऊरन्, ङीप्। मयूरस्त्रियः (सर्वे) यूयं सर्वे विषनिर्हारकाः। (भल) भल परिभाषणहिंसादानेषु-पचाद्यच्। साधु (ब्रवाथ) लेटि आडागमः। ब्रूत (शार्कोटम्) शर्कोट-म० ५, अण्। शर्कोटस्य वृश्चिकस्य सर्पस्य वा सम्बन्धि (अरसम्) निर्बलम् (विषम्) ॥
०८ य उभाभ्याम्
विश्वास-प्रस्तुतिः ...{Loading}...
य उ॒भाभ्यां॑ प्र॒हर॑सि॒ पुच्छे॑न चा॒स्ये᳡न च।
आ॒स्ये॒३॒॑ न ते॑ वि॒षं किमु॑ ते पुच्छ॒धाव॑सत् ॥
मूलम् ...{Loading}...
मूलम् (VS)
य उ॒भाभ्यां॑ प्र॒हर॑सि॒ पुच्छे॑न चा॒स्ये᳡न च।
आ॒स्ये॒३॒॑ न ते॑ वि॒षं किमु॑ ते पुच्छ॒धाव॑सत् ॥
०८ य उभाभ्याम् ...{Loading}...
Whitney
Translation
- Thou that strikest (pra-hṛ) with both, with both tail and mouth—in
thy mouth is no poison; how then may there be in thy tail-receptacle?
Notes
Or, again, ‘what may there’ etc. The last two verses lack each a
syllable, unheeded by the Anukr. The comm. this time once more declares
a scorpion (vṛścika) intended; pucchadhi, according to him,
designates a romavān avayavaḥ. ⌊Ppp. has for c āsye cana te
viṣaṁ.⌋
Griffith
Thou creature who inflictest wounds both with thy mouth and with thy tail, No poison in thy mouth hast thou: what at thy tail’s root will there be?
पदपाठः
यः। उ॒भाभ्या॑म्। प्र॒ऽहर॑सि। पुच्छे॑न। च॒। आ॒स्ये᳡न। च॒। आ॒स्ये᳡। न। ते॒। वि॒षम्। किम्। ऊं॒ इति॑। ते॒। पु॒च्छ॒ऽधौ। अ॒स॒त्। ५८.८।
अधिमन्त्रम् (VC)
- वृश्चिकादयः
- अथर्वा
- अनुष्टुप्
- विषभेषज्य सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
विष नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे बिच्छू !] (यः) जो तू (उभाभ्याम्) दोनों (पुच्छेन) पूँछ से (च च) और (आस्येन) मुख से (प्रहरसि) चोट मारता है। (ते) तेरे (आस्ये) मुख में (विषम्) विष (न) नहीं है, (उ) तौ, (ते) (पुच्छधौ) पूँछ की थैली में (किम्) क्या (असत्) होवे ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - बिच्छू के मुख में तो विष नहीं होता, उसकी पूँछ के विष को भी विद्वान् लोग ओषधि द्वारा नाश करें ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ८−(यः) (उभाभ्याम्) द्वाभ्याम् (प्रहरसि) बाधसे (पुच्छेन) म० ६। लाङ्गलेन (आस्येन) मुखेन (च च) समुच्चये (आस्ये) मुखे (न) निषेधे (ते) तव (विषम्) (किम् असत्) किं स्यात्, न भवेदित्यर्थः (ते) तव (पुच्छधौ) पुच्छ+डुधाञ्-कि। पुच्छधान्याम् ॥