०४७ कुहूः ...{Loading}...
Whitney subject
47 (49). To Kuhū (goddess of the new moon).
VH anukramaṇī
कुहूः।
१-२ अथर्वा। कुहूः। जगती, २ त्रिष्टुप्।
Whitney anukramaṇī
[Atharvan.—dvyṛcam. mantroktadevatyam. 1. jagatī; 2. triṣṭubh.]
Whitney
Comment
Found also in Pāipp. xx. Further, in TS. iii. 3. 115, MS. iv. 12. 6, K. xiii. 16, AśS. i. 10. 8, śśS. ix. 28. 3. This hymn, with the preceding (or also 48 and 49?) and hymn 6, makes up (Kāuś. 59. 18, note), according to the schol., a patnīvantagaṇa (not acknowledged nor used in the Kāuś. text). In Vāit. (i. 16), it and hymn 48, paired respectively with 79 and 80, are used on the days of new and full moon at the parvan sacrifices.
Translations
Translated: Henry, 17, 74; Griffith, i. 348.
Griffith
A prayer for wealth and birth of a son
०१ कुहूं देवीम्
विश्वास-प्रस्तुतिः ...{Loading}...
कु॒हूं दे॒वीं सु॒कृतं॑ विद्म॒नाप॑सम॒स्मिन्य॒ज्ञे सु॒हवा॑ जोहवीमि।
सा नो॑ र॒यिं वि॒श्ववा॑रं॒ नि य॑च्छा॒द्ददा॑तु वी॒रं श॒तदा॑यमु॒क्थ्य᳡म् ॥
मूलम् ...{Loading}...
मूलम् (VS)
कु॒हूं दे॒वीं सु॒कृतं॑ विद्म॒नाप॑सम॒स्मिन्य॒ज्ञे सु॒हवा॑ जोहवीमि।
सा नो॑ र॒यिं वि॒श्ववा॑रं॒ नि य॑च्छा॒द्ददा॑तु वी॒रं श॒तदा॑यमु॒क्थ्य᳡म् ॥
०१ कुहूं देवीम् ...{Loading}...
Whitney
Translation
- The goddess Kuhū, well-doing, working with knowledge, in this
sacrifice I call upon with good call; may she confirm to us wealth
having all choice things; let her give a hero of hundred-fold value,
worthy of praise.
Notes
All the other texts read ahám for devī́m in a, and for sukṛ́tam
AśS.śśS. give suvṛtam and TS. subhágām (Ppp. has amṛtam); all, in
b, have suhávām, which is better (so also the comm.). Their second
half-verse is different from ours: sā́ no dadātu śrávaṇam pitṝṇā́ṁ
tásyāi* te devi havíṣā vidhema; and Ppp. gives the same, but with ā
(for sā), śrāvaṇaṁ, and ta (for te). Our Bp. divides
vidmanā॰ápasam; two of SPP’s mss. give -nā́॰áp-. For śatadāya, see
Roth in ZDMG. xli. 672; the comm. says bahudhanam bahupradaṁ vā. The
meter is not full jagatī. *⌊TS. pitṛṇā́ṁ tásyās.⌋
Griffith
Oft in this sacrifice with favoured cry I call Kuhu, beneficent Goddess, skilled in all her works. May she vouchsafe us wealth with every boon, and give a, hero meet for praise who gives a hundred gifts.
पदपाठः
कु॒हूम्। दे॒वीम्। सु॒ऽकृत॑म्। वि॒द्म॒नाऽअ॑पसम्। अ॒स्मिन्। य॒ज्ञे। सु॒ऽहवा॑। जो॒ह॒वी॒मि॒। सा। नः॒। र॒यिम्। वि॒श्वऽवार॑म्। नि। य॒च्छा॒त्। ददा॑तु। वी॒रम्। श॒तऽदा॑यम्। उ॒क्थ्य᳡म्। ४९.१।
अधिमन्त्रम् (VC)
- कुहूः
- अथर्वा
- जगती
- कुहू सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
स्त्रियों के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सुकृतम्) सुन्दर काम करनेवाली, (विद्मनापसम्) कर्तव्यों को जाननेवाली, (देवीम्) दिव्यगुणवाली (कुहूम्) कुहू, अर्थात् अद्भुत स्वभाववाली स्त्री को (अस्मिन्) इस (यज्ञे) यज्ञ में (सुहवा) विनीत बुलावे के साथ (जोहवीमि) मैं बुलाता हूँ। (सा) वह (नः) हमें (विश्ववारम्) सब उत्तम व्यवहारवाले (रयिम्) धन को (नि) नित्य (यच्छात्) देती रहे और (शतदायम्) असंख्य धनवाला, (उक्थ्यम्) प्रशंसनीय (वीरम्) वीर सन्तान (ददातु) देवे ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - गुणवती, समझदार स्त्री गृहकार्य में परिमित व्यय कर धनवती होकर अपने सन्तानों को उत्तम वीर बनावें ॥१॥ यह मन्त्र कुछ भेद से-निरु० ११।३३। में व्याख्यात है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(कुहूम्) मृगय्वादयश्च। उ० १।३७। कुह विस्मापने-कु, ऊङ्। सिनीवाली कुहूरिति देवपत्न्यौ-निरु० ११।३१। कुहूर्गूहतेः क्वाभूदिति वा क्व सती हूयत इति वा। क्वाहुतं हविर्जुहोतीति वा-निरु० ११-३२। कुहूः पदनाम-निघ० ५।५। विस्मापनशीलाम्। अद्भुतस्वभावां स्त्रियम् (देवीम्) दिव्यगुणाम् (सुकृतम्) सुकर्माणम् (विद्मनापसम्) इषियुधीन्धि०। उ० १।१४५। इति विद ज्ञाने-मक्। विद्मो वेदनम्, तद्वत् विद्मनम्, पामादिलक्षणो न प्रत्ययः, अपः कर्म। विद्मनानि विदितान्यपांसि कर्माणि यस्यास्ताम्। विदितकर्माणम्-निरु० ११।३३। (अस्मिन्) (यज्ञे) पूजनीये कर्मणि (सुहवा) विभक्तेराकारः। सुहवेन। शोभनाह्वानेन (जोहवीमि) भृशमाह्वयामि (सा) कुहूः (नः) अस्मभ्यम् (रयिम्) धनम् (विश्ववारम्) सर्ववर्णनीयव्यवहारयुक्तम् (नि) नित्यम् (यच्छात्) दद्यात् (ददातु) (वीरम्) वीरसन्तानम् (शतदायम्) ददातेर्घञ्, युक्। बहुधनम् (उक्थ्यम्) प्रशस्यम् ॥
०२ कुहूर्देवानाममृतस्य पत्नी
विश्वास-प्रस्तुतिः ...{Loading}...
कु॒हूर्दे॒वाना॑म॒मृत॑स्य॒ पत्नी॒ हव्या॑ नो अस्य ह॒विषो॑ जुषेत।
शृ॑णोतु य॒ज्ञमु॑श॒ती नो॑ अ॒द्य रा॒यस्पोषं॑ चिकि॒तुषी॑ दधातु ॥
मूलम् ...{Loading}...
मूलम् (VS)
कु॒हूर्दे॒वाना॑म॒मृत॑स्य॒ पत्नी॒ हव्या॑ नो अस्य ह॒विषो॑ जुषेत।
शृ॑णोतु य॒ज्ञमु॑श॒ती नो॑ अ॒द्य रा॒यस्पोषं॑ चिकि॒तुषी॑ दधातु ॥
०२ कुहूर्देवानाममृतस्य पत्नी ...{Loading}...
Whitney
Translation
- May Kuhū, spouse of the gods, [mistress] of the immortal,
invocable, enjoy this our libation; let her listen eager to our
sacrifice today; let her, knowing {cikitúṣī), assign abundance of
wealth.
Notes
Asya, in b, ought of course to be asyá (so TS.MS.), but this, so
far as noted, is read by only a single ms. (our D.), and both printed
texts give asya. At end of a, śśS. has patnīr (h-); at end of
b, TS. has ciketu, MS.AśS. śrṇotu, and śśS. kṛṇotu. Instead of
our c, all give saṁ (MS. sá; misprint?) dāśúṣe kirátu bhū́ri
vāmám; and Ppp. has the same, save kirate, and puṣṭā (for vāmam).
At the end, śśS. has dadātu; just before, TS.MS.śśS. read cikitúṣe
and AśS. yajamāne. The comm. gives several diverse explanations of
amṛtasya patnī.
Griffith
Kuhl), the Queen of Gods and immortality, called to assist, enjoy this sacrifice of’ ours! Let her, desirous of our worship, hear to-day: may she, intelligent, give increase of our wealth.
पदपाठः
कु॒हूः। दे॒वाना॑म्। अ॒मृत॑स्य। पत्नी॑। हव्या॑। नः॒। अ॒स्य॒। ह॒विषः॑। जु॒षे॒त॒। शृ॒णोतु॑। य॒ज्ञम्। उ॒श॒ती। नः॒। अ॒द्य। रा॒यः। पोष॑म्। चि॒कि॒तुषी॑। द॒धा॒तु॒। ४९.२।
अधिमन्त्रम् (VC)
- कुहूः
- अथर्वा
- त्रिष्टुप्
- कुहू सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
स्त्रियों के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (देवानाम्) विद्वानों के बीच (अमृतस्य) अमर [पुरुषार्थी] पुरुष की (पत्नी) पत्नी (हव्या) बुलाने योग्य वा स्वीकार करने योग्य, (कुहूः) कुहू अर्थात् विचित्र स्वभाववाली स्त्री (नः) हमारे (अस्य) इस (हविषः) ग्रहण योग्य कर्म का (जुषेत) सेवन करे। (यज्ञम्) सत्सङ्ग की (उशती) इच्छा करती हुई (चिकितुषी) विज्ञानवती वह (अद्य) आज (नः) हमें (शृणोतु) सुने और (रायः) धन की (पोषम्) वृद्धि को (दधातु) पुष्ट करे ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जिस घर में यशस्वी पुरुष की पत्नी सब घरवालों की सुधि रखनेवाली और परिमित व्ययवाली होती है, वहाँ वह धन बढ़ाकर सबको आनन्द देती है ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(कुहूः) म० १। विचित्रस्वभावा (देवानाम्) विदुषां मध्ये (अमृतस्य) अमरस्य। पुरुषार्थिनः पुरुषस्य (पत्नी) भार्या (हव्या) आह्वातव्या। स्वीकरणीया वा (नः) अस्माकम् (अस्य) उपस्थितस्य (हविषः) ग्राह्यकर्मणः (जुषेत) सेवनं कुर्यात् (शृणोतु) आकर्णयतु (यज्ञम्) सत्सङ्गम् (उशती) वश कान्तौ-शतृ। कामयमाना (नः) अस्माकं वचनम् (अद्य) (रायः) धनस्य (पोषम्) वृद्धिम् (चिकितुषी) अ० ४।३०।२। विज्ञानवती (दधातु) पोषयतु ॥